Ja 123: Naṅgalīsajātakavaṇṇanā

Asabbatthagāmiṁ vācan-ti idaṁ satthā jetavane viharanto lāḷudāyittheraṁ ārabbha kathesi. So kira dhammaṁ kathento: “Imasmiṁ ṭhāne idaṁ kathetabbaṁ, imasmiṁ ṭhāne idaṁ na kathetabban”-ti yuttāyuttaṁ na jānāti, maṅgale avamaṅgalaṁ vadanto: “Tirokuṭṭesu tiṭṭhanti, sandhisiṅghāṭakesu cā” ti idaṁ avamaṅgalaṁ maṅgalaṁ katvā anumodanaṁ katheti. Avamaṅgalesu anumodanaṁ karonto: “Bahū devā manussā ca, maṅgalāni acintayun”-ti vatvā: “Evarūpānaṁ maṅgalānaṁ satam-pi {1.447} sahassam-pi kātuṁ samatthā hothā” ti vadati. Athekadivasaṁ dhammasabhāyaṁ bhikkhū: “Āvuso, lāḷudāyī yuttāyuttaṁ na jānāti, sabbattha abhāsitabbavācaṁ bhāsatī” ti kathaṁ samuṭṭhāpesuṁ. Satthā āgantvā: “Kāya nuttha, bhikkhave, etarahi kathāya sannisinnā” ti pucchitvā: “Imāya nāmā” ti vutte: “Na, bhikkhave, lāḷudāyī idāneva dandhaparisakkano yuttāyuttaṁ na jānāti, pubbe pi evarūpo ahosi, niccaṁ lāḷako yeva eso” ti vatvā atītaṁ āhari.

Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto brāhmaṇamahāsālakule nibbattitvā vayappatto takkasilāyaṁ sabbasippāni uggaṇhitvā bārāṇasiyaṁ disāpāmokkho ācariyo hutvā pañca māṇavakasatāni sippaṁ vācesi. Tadā tesu māṇavesu eko dandhaparisakkano lāḷako māṇavo dhammantevāsiko hutvā sippaṁ uggaṇhāti, dandhabhāvena pana uggaṇhituṁ na sakkoti. Bodhisattassa pana upakāro hoti, dāso viya sabbakiccāni karoti. Athekadivasaṁ bodhisatto sāyamāsaṁ bhuñjitvā sayane nipanno taṁ māṇavaṁ hatthapādapiṭṭhiparikammāni katvā gacchantaṁ āha: “Tāta, mañcapāde upatthambhetvā yāhī” ti. Māṇavo ekaṁ pādaṁ upatthambhetvā ekassa upatthambhakaṁ alabhanto attano ūrumhi ṭhapetvā rattiṁ khepesi.

Bodhisatto paccūsasamaye uṭṭhāya taṁ disvā: “Kiṁ, tāta, nisinnosī” ti pucchi. “Ācariya, ekassa mañcapādassa upatthambhakaṁ alabhanto ūrumhi ṭhapetvā nisinnomhī” ti. Bodhisatto saṁviggamānaso hutvā: “Ayaṁ ati viya mayhaṁ upakāro, ettakānaṁ pana māṇavakānaṁ antare ayam-eva dandho sippaṁ sikkhituṁ na sakkoti, kathaṁ nu kho ahaṁ imaṁ paṇḍitaṁ kareyyan”-ti cintesi. Athassa etadahosi: “Attheko upāyo, ahaṁ imaṁ māṇavaṁ dāruatthāya paṇṇatthāya ca vanaṁ gantvā āgataṁ ‘ajja te kiṁ diṭṭhaṁ, kiṁ katan’-ti pucchissāmi. Atha me ‘idaṁ nāma ajja mayā diṭṭhaṁ, idaṁ katan’-ti ācikkhissati. Atha naṁ ‘tayā diṭṭhañca katañca kīdisan’-ti pucchissāmi, so ‘evarūpaṁ nāmā’ ti {1.448} upamāya ca kāraṇena ca kathessati. Iti naṁ navaṁ navaṁ upamañca kāraṇañca kathāpetvā iminā upāyena paṇḍitaṁ karissāmī” ti. So taṁ pakkosāpetvā: “Tāta māṇava, ito paṭṭhāya dāruatthāya vā paṇṇatthāya vā gataṭṭhāne yaṁ te tattha diṭṭhaṁ vā sutaṁ vā bhuttaṁ vā pītaṁ vā khāditaṁ vā hoti, taṁ āgantvā mayhaṁ āroceyyāsī” ti āha.

So: “Sādhū” ti paṭissuṇitvā ekadivasaṁ māṇavehi saddhiṁ dāruatthāya araññaṁ gato tattha sappaṁ disvā āgantvā: “Ācariya, sappo me diṭṭho” ti ārocesi. “Sappo nāma, tāta, kīdiso hotī” ti? “Seyyathā pi naṅgalīsā” ti. “Sādhu, tāta, manāpā te upamā āhaṭā, sappā nāma naṅgalīsasadisāva hontī” ti. Atha bodhisatto: “Māṇavakena manāpā upamā āhaṭā, sakkhissāmi naṁ paṇḍitaṁ kātun”-ti cintesi. Māṇavo puna ekadivasaṁ araññe hatthiṁ disvā: “Hatthī me ācariya diṭṭho” ti āha. “Hatthī nāma, tāta, kīdiso” ti? “Seyyathā pi, naṅgalīsā” ti. Bodhisatto: “Hatthissa soṇḍā naṅgalīsasadisā honti, dantādayo evarūpā ca evarūpā ca. Ayaṁ pana bālatāya vibhajitvā kathetuṁ asakkonto soṇḍaṁ sandhāya kathesi maññe” ti tuṇhī ahosi. Athekadivasaṁ nimantane ucchuṁ labhitvā: “Ācariya, ajja mayaṁ ucchu khādimhā” ti āha. “Ucchu nāma kīdiso” ti vutte: “Seyyathā pi naṅgalīsā” ti āha. Ācariyo: “Thokaṁ patirūpaṁ kāraṇaṁ kathesī” ti tuṇhī jāto.

Punekadivasaṁ nimantane ekacce māṇavā guḷaṁ dadhinā bhuñjiṁsu, ekacce khīrena. So āgantvā: “Ācariya, ajja mayaṁ dadhinā khīrena ca bhuñjimhā” ti vatvā: “Dadhikhīraṁ nāma kīdisaṁ hotī” ti vutte: “Seyyathā pi naṅgalīsā” ti āha. Ācariyo: “Ayaṁ māṇavo ‘sappo naṅgalīsasadiso’ ti kathento tāva sukathitaṁ kathesi, ‘hatthī naṅgalīsasadiso’ ti kathentenā pi soṇḍaṁ sandhāya lesena kathitaṁ. ‘Ucchu naṅgalīsasadisan’-ti kathane pi leso atthi, ‘dadhikhīrāni pana niccaṁ paṇḍarāni pakkhittabhājanasaṇṭhānānī’ ti idha {1.449} sabbena sabbaṁ upamaṁ na kathesi, na sakkā imaṁ lāḷakaṁ sikkhāpetun”-ti vatvā imaṁ gāthamāha.

1. Asabbatthagāmiṁ vācaṁ, bālo sabbattha bhāsati,
Nāyaṁ dadhiṁ vedi na naṅgalīsaṁ, dadhippayaṁ maññati naṅgalīsan-ti.

Tatrāyaṁ saṅkhepattho: yā vācā opammavasena sabbattha na gacchati, taṁ asabbatthagāmiṁ vācaṁ bālo dandhapuggalo sabbattha bhāsati, “dadhi nāma kīdisan”-ti puṭṭho pi: “Seyyathā pi, naṅgalīsā” ti vadateva. Evaṁ vadanto nāyaṁ dadhiṁ vedi na naṅgalīsaṁ. Kiṁkāraṇā? Dadhippayaṁ maññati naṅgalīsaṁ, yasmā ayaṁ dadhim-pi naṅgalīsam-eva maññati. Atha vā dadhī ti dadhim-eva, payan-ti khīraṁ, dadhi ca payañca dadhippayaṁ. Yasmā dadhikhīrāni pi ayaṁ naṅgalīsam-eva maññati, ediso cāyaṁ bālo, kiṁ imināti antevāsikānaṁ dhammakathaṁ kathetvā paribbayaṁ datvā taṁ uyyojesi.

Satthā imaṁ dhammadesanaṁ āharitvā jātakaṁ samodhānesi: “tadā lāḷakamāṇavo lāḷudāyī ahosi, disāpāmokkho ācariyo pana aham-eva ahosin”-ti.

Naṅgalīsajātakavaṇṇanā tatiyā