Ja 125: Kaṭāhakajātakavaṇṇanā

Bahum-pi so vikattheyyā ti idaṁ satthā jetavane viharanto ekaṁ vikatthakabhikkhuṁ ārabbha kathesi. Tassa vatthu heṭṭhā kathitasadisam-eva.

Idaṁ satthā jetavane viharanto aññataraṁ vikatthitaṁ bhikkhuṁ ārabbha kathesi. Eko kira bhikkhu: “Āvuso, amhākaṁ jātisamā jāti, gottasamaṁ gottaṁ nāma natthi, mayaṁ evarūpe nāma mahākhattiyakule jātā, gottena vā dhanena vā kulappadesena vā amhehi sadiso nāma natthi, amhākaṁ suvaṇṇarajatādīnaṁ anto natthi, dāsakammakarā pi no sālimaṁsodanaṁ bhuñjanti, kāsikavatthaṁ nivāsenti, kāsikavilepanaṁ vilimpanti. Mayaṁ pabbajitabhāvena etarahi {1.356} evarūpāni lūkhāni bhojanāni bhuñjāma, lūkhāni cīvarāni dhāremā” ti theranavamajjhimānaṁ bhikkhūnaṁ antare vikatthento jāti ādivasena vambhento khuṁsento vicarati. Athassa eko bhikkhu kulappadesaṁ pariggaṇhitvā taṁ vikatthanabhāvaṁ bhikkhūnaṁ ārocesi. Bhikkhū dhammasabhāyaṁ sannipatitā: “Āvuso, asuko nāma bhikkhu evarūpe niyyānikasāsane pabbajitvā vikatthento vambhento khuṁsento vicaratī” ti etassa aguṇaṁ kathayiṁsu. Satthā āgantvā: “Kāya nuttha, bhikkhave, etarahi kathāya sannisinnā” ti pucchitvā: “Imāya nāmā” ti vutte: “Na, bhikkhave, so bhikkhu idāneva vikatthento vambhento khuṁsento vicarati, pubbe pi vikatthento vambhento khuṁsento vicarī” ti vatvā atītaṁ āhari.

Atīte pana bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto mahāvibhavo seṭṭhi ahosi. Tassa bhariyā puttaṁ vijāyi, dāsīpissa taṁ divasaññeva puttaṁ vijāyi. Te ekato va vaḍḍhiṁsu. Seṭṭhiputte lekhaṁ sikkhante dāso pissa phalakaṁ vahamāno gantvā teneva saddhiṁ lekhaṁ sikkhi, gaṇanaṁ sikkhi, dve tayo vohāre akāsi. So anukkamena vacanakusalo vohārakusalo yuvā abhirūpo ahosi, nāmena kaṭāheko nāma. So seṭṭhighare bhaṇḍāgārikakammaṁ karonto cintesi: “Na maṁ ime sabbakālaṁ bhaṇḍāgārikakammaṁ kāressanti, kiñcideva dosaṁ disvā tāḷetvā bandhitvā lakkhaṇena aṅketvā dāsaparibhogena pi paribhuñjissanti. Paccante kho pana seṭṭhissa sahāyako seṭṭhi atthi, yaṁnūnāhaṁ seṭṭhissa vacanena lekhaṁ ādāya tattha gantvā ‘ahaṁ seṭṭhiputto’ ti vatvā taṁ seṭṭhiṁ vañcetvā tassa dhītaraṁ gahetvā sukhaṁ vaseyyan”-ti. So sayam-eva paṇṇaṁ gahetvā {1.452} “ahaṁ asukaṁ nāma mama puttaṁ tava santikaṁ pahiṇiṁ, āvāhavivāhasambandho nāma mayhañca tayā, tuyhañca mayā saddhiṁ patirūpo, tasmā tvaṁ imassa dārakassa attano dhītaraṁ datvā etaṁ tattheva vasāpehi, aham-pi okāsaṁ labhitvā āgamissāmī” ti likhitvā seṭṭhisseva muddikāya lañjetvā yathārucitaṁ paribbayañceva gandhavatthādīni ca gahetvā paccantaṁ gantvā seṭṭhiṁ disvā vanditvā aṭṭhāsi.

Atha naṁ seṭṭhi: “Kuto āgatosi, tātā” ti pucchi. “Bārāṇasito” ti. “Kassa puttosī” ti? “Bārāṇasiseṭṭhissā” ti. “Kenatthenāgatosī” ti? Tasmiṁ khaṇe kaṭāhako: “Idaṁ disvā jānissathā” ti paṇṇaṁ adāsi. Seṭṭhi paṇṇaṁ vācetvā: “Idānāhaṁ jīvāmi nāmā” ti tuṭṭhacitto dhītaraṁ datvā patiṭṭhāpesi. Tassa parivāro mahanto ahosi. So yāgukhajjakādīsu vā vatthagandhādīsu vā upanītesu: “Evam-pi nāma yāguṁ pacanti, evaṁ khajjakaṁ, evaṁ bhattaṁ, aho paccantavāsikā nāmā” ti yāguādīni garahati. “Ime paccantavāsibhāveneva ahatasāṭake vaḷañjituṁ na jānanti, gandhe pisituṁ, pupphāni ganthituṁ na jānantī” ti vatthakammantikādayo garahati.

Bodhisatto pi dāsaṁ apassanto: “Kaṭāhako na dissati, kahaṁ gato, pariyesatha nan”-ti samantā manusse payojesi. Tesu eko tattha gantvā taṁ disvā sañjānitvā attānaṁ ajānāpetvā āgantvā bodhisattassa ārocesi. Bodhisatto taṁ pavattiṁ sutvā: “Ayuttaṁ tena kataṁ, gantvā naṁ gahetvā āgacchissāmī” ti rājānaṁ āpucchitvā mahantena parivārena nikkhami. “Seṭṭhi kira paccantaṁ gacchatī” ti sabbattha pākaṭo jāto. Kaṭāhako: “Seṭṭhi kira āgacchatī” ti sutvā cintesi: “Na so aññena kāraṇena āgacchissati, maṁ nissā yevassa āgamanena bhavitabbaṁ. Sace panāhaṁ palāyissāmi, puna āgantuṁ na sakkā bhavissati. Atthi panesa upāyo. Mama sāmikassa paṭipathaṁ gantvā dāsakammaṁ katvā tam-eva ārādhessāmī” ti. So tato paṭṭhāya parisamajjhe evaṁ bhāsati: “Aññe bālamanussā attano bālabhāvena mātāpitūnaṁ {1.453} guṇaṁ ajānantā tesaṁ bhojanavelāya apacitikammaṁ akatvā tehi saddhiṁ yeva bhuñjanti, mayaṁ pana mātāpitūnaṁ bhojanakāle paṭiggahaṁ upanema, kheḷamallakaṁ upanema, bhājanāni upanema, pānīyam-pi bījanim-pi gahetvā upatiṭṭhāmā” ti yāva sarīravaḷañjanakāle udakakalasaṁ ādāya paṭicchannaṭṭhānagamanā sabbaṁ dāsehi sāmikānaṁ kattabbakiccaṁ pakāsesi.

So evaṁ parisaṁ uggaṇhāpetvā bodhisattassa paccantasamīpaṁ āgatakāle sasuraṁ avoca: “Tāta, mama kira pitā tumhākaṁ dassanatthāya āgacchati, tumhe khādanīyabhojanīyaṁ paṭiyādāpetha, ahaṁ paṇṇākāraṁ gahetvā paṭipathaṁ gamissāmī” ti. So: “Sādhu, tātā” ti sampaṭicchi. Kaṭāhako bahuṁ paṇṇākāramādāya mahantena parivārena gantvā bodhisattaṁ vanditvā paṇṇākāraṁ adāsi. Bodhisatto pi paṇṇākāraṁ gahetvā tena saddhiṁ paṭisanthāraṁ katvā pātarāsakāle khandhāvāraṁ nivāsetvā sarīravaḷañjanatthāya paṭicchannaṭṭhānaṁ pāvisi. Kaṭāhako attano parivāraṁ nivattetvā kalasaṁ ādāya bodhisattassa santikaṁ gantvā udakakiccapariyosāne pādesu patitvā: “Sāmi, ahaṁ tumhākaṁ yattakaṁ icchatha, tattakaṁ dhanaṁ dassāmi, mā me yasaṁ antaradhāpayitthā” ti āha. Bodhisatto tassa vattasampadāya pasīditvā: “Mā bhāyi, natthi te mama santikā antarāyo” ti samassāsetvā paccantanagaraṁ pāvisi. Mahanto sakkāro ahosi, kaṭāhako pissa nirantaraṁ dāsena kattabbakiccaṁ karoti. Atha naṁ ekāya velāya sukhanisinnaṁ paccantaseṭṭhi āha: “Mahāseṭṭhi, mayā tumhākaṁ paṇṇaṁ disvāva tumhākaṁ puttassa dārikā dinnā” ti bodhisatto kaṭāhakaṁ puttam-eva katvā tadanucchavikaṁ piyavacanaṁ vatvā seṭṭhiṁ tosesi. Tato paṭṭhāya kaṭāhakassa mukhaṁ ulloketuṁ samattho nāma nāhosi.

Athekadivasaṁ mahāsatto seṭṭhidhītaraṁ pakkositvā: “Ehi, amma, sīse me ūkā vicināhī” ti vatvā taṁ āgantvā ūkā gahetvā ṭhitaṁ piyavacanaṁ vatvā: “Kathehi, amma, kacci te mama putto sukhadukkhesu appamatto {1.454}, ubho janā sammodamānā samaggavāsaṁ vasathā” ti pucchi. “Tāta, mahāseṭṭhi tumhākaṁ puttassa añño doso natthi, kevalaṁ āhāraṁ garahatī” ti. “Amma, niccakālamesa dukkhasīlova, apica te ahaṁ tassa mukhabandhanamantaṁ dassāmi, taṁ tvaṁ sādhukaṁ uggaṇhitvā mama puttassa bhojanakāle garahantassa uggahitaniyāmeneva purato ṭhatvā vadeyyāsī” ti gāthaṁ uggaṇhāpetvā katipāhaṁ vasitvā bārāṇasim-eva agamāsi. Kaṭāhako pi bahuṁ khādanīyabhojanīyaṁ ādāya anumaggaṁ gantvā bahudhanaṁ datvā vanditvā nivatti. So bodhisattassa gatakālato paṭṭhāya atirekamānī ahosi. So ekadivasaṁ seṭṭhidhītāya nānaggarasabhojanaṁ upanetvā kaṭacchuṁ ādāya parivisantiyā bhattaṁ garahituṁ ārabhi. Seṭṭhidhītā bodhisattassa santike uggahitaniyāmeneva imaṁ gāthamāha.

1. Bahum-pi so vikattheyya, aññaṁ janapadaṁ gato,
Anvāgantvāna dūseyya, bhuñja bhoge kaṭāhakā ti.

Tattha bahum-pi so vikattheyya, aññaṁ janapadaṁ gato ti yo attano jātibhūmito aññaṁ janapadaṁ gato hoti, yatthassa jātiṁ na jānanti, so bahum-pi vikattheyya, vambhanavacanaṁ vañcanavacanaṁ vadeyya. Anvāgantvāna dūseyyā ti imaṁ tāva vāraṁ sāmikassa paṭipathaṁ gantvā dāsakiccassa katattā kasāhi paharitvā piṭṭhicammuppāṭanato ca lakkhaṇāhananato ca muttosi. Sace anācāraṁ karosi, puna aññasmiṁ āgamanavāre tava sāmiko anvāgantvāna dūseyya, imaṁ gehaṁ anuāgantvā kasābhighātehi ceva lakkhaṇāhananena ca jātippakāsanena ca taṁ dūseyya upahaneyya. Tasmā imaṁ anācāraṁ pahāya bhuñja bhoge kaṭāhaka, mā pacchā attano dāsabhāvaṁ pākaṭaṁ kāretvā vippaṭisārī ahosīti ayamettha seṭṭhino adhippāyo.

Seṭṭhidhītā pana etamatthaṁ ajānantī uggahitaniyāmena byañjanam-eva payirudāhāsi. Kaṭāhako: “Addhā seṭṭhinā mama kulaṁ ācikkhitvā etissā sabbaṁ kathitaṁ bhavissatī” ti tato paṭṭhāya puna bhattaṁ garahituṁ na visahi, nihatamāno yathāladdhaṁ bhuñjitvā yathākammaṁ gato.

Satthā {1.455} imaṁ dhammadesanaṁ āharitvā jātakaṁ samodhānesi: “Tadā kaṭāhako vikatthakabhikkhu ahosi, bārāṇasiseṭṭhi pana aham-eva ahosin”-ti.

Kaṭāhakajātakavaṇṇanā pañcamā