Ja 128: Biḷāravatajātakavaṇṇanā

Yo {1.460} ve dhammaṁ dhajaṁ katvā ti idaṁ satthā jetavane viharanto ekaṁ kuhakabhikkhuṁ ārabbha kathesi. Tadā hi satthā tassa kuhakabhāve ārocite: “Na, bhikkhave, idāneva, pubbepesa kuhakoyevā” ti vatvā atītaṁ āhari.

Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto mūsikayoniyaṁ paṭisandhiṁ gahetvā vuḍḍhimanvāya mahāsarīro sūkaracchāpakasadiso hutvā anekasatamūsikāhi parivuto araññe viharati. Atheko siṅgālo ito cito ca vicaranto taṁ mūsikayūthaṁ disvā: “Imā mūsikā vañcetvā khādissāmī” ti cintetvā mūsikānaṁ āsayassa avidūre sūriyābhimukho vātaṁ pivanto ekena pādena aṭṭhāsi. Bodhisatto gocarāya caramāno taṁ disvā: “Sīlavā eso bhavissatī” ti tassa santikaṁ gantvā: “Bhante, tvaṁ ko nāmo” ti pucchi. “Dhammiko nāmā” ti. “Cattāro pāde bhūmiyaṁ aṭhapetvā kasmā ekeneva ṭhitosī” ti. “Mayi cattāro pāde pathaviyaṁ ṭhapente pathavī vahituṁ na sakkoti, tasmā ekeneva tiṭṭhāmī” ti. “Mukhaṁ vivaritvā kasmā ṭhitosī” ti? “Mayaṁ aññaṁ na bhakkhayāma, vātam-eva bhakkhayāmā” ti. “Atha kasmā sūriyābhimukho tiṭṭhasī” ti? “Sūriyaṁ namassāmī” ti. Bodhisatto tassa vacanaṁ sutvā: “Sīlavā eso bhavissatī” ti tato paṭṭhāya mūsikagaṇena saddhiṁ sāyaṁ pātaṁ tassa upaṭṭhānaṁ gacchati.

Athassa upaṭṭhānaṁ katvā gamanakāle siṅgālo sabbapacchimaṁ mūsikaṁ gahetvā maṁsaṁ khāditvā ajjhoharitvā mukhaṁ puñchitvā tiṭṭhati. Anupubbena mūsikagaṇo tanuko jāto. Mūsikā: “Pubbe amhākaṁ ayaṁ āsayo nappahoti, nirantarā tiṭṭhāma. Idāni sithilā, evam-pi āsayo na pūrateva, kiṁ nu kho etan”-ti bodhisattassa taṁ pavattiṁ ārocesuṁ. Bodhisatto: “Kena nu kho kāraṇena musikā tanuttaṁ gatā” ti cintento siṅgāle āsaṅkaṁ ṭhapetvā: “Vīmaṁsissāmi {1.461} nan”-ti upaṭṭhānakāle sesamūsikā purato katvā sayaṁ pacchato ahosi. Siṅgālo tassa upari pakkhandi, bodhisatto attano gahaṇatthāya taṁ pakkhandantaṁ disvā nivattitvā: “Bho siṅgāla, idaṁ te vatasamādānaṁ na dhammasudhammatāya, paresaṁ pana vihiṁsanatthāya dhammaṁ dhajaṁ katvā carasī” ti vatvā imaṁ gāthamāha.

1. Yo ve dhammaṁ dhajaṁ katvā, nigūḷho pāpamācare,
Vissāsayitvā bhūtāni, biḷāraṁ nāma taṁ vatan-ti.

Tattha yo ve ti khattiyādīsu yo kocideva. Dhammaṁ dhajaṁ katvā ti dasakusalakammapathadhammaṁ dhajaṁ karitvā, kūṭaṁ karonto viya ussāpetvā dassentoti attho. Vissāsayitvāti: “Sīlavā ayan”-ti saññāya sañjātavissāsāni katvā. Biḷāraṁ nāma taṁ vatan-ti taṁ evaṁ dhammaṁ dhajaṁ katvā raho pāpāni karontassa vataṁ kerāṭikavataṁ nāma hotī ti attho.

Mūsikarājā kathento va uppatitvā tassa gīvāyaṁ patitvā hanukassa heṭṭhā antogalanāḷiyaṁ ḍaṁsitvā galanāḷiṁ phāletvā jīvitakkhayaṁ pāpesi. Mūsikagaṇo nivattitvā siṅgālaṁ: “Muru murū” ti khāditvā agamāsi. Paṭhamāgatāva kirassa maṁsaṁ labhiṁsu, pacchā āgatā na labhiṁsu. Tato paṭṭhāya mūsikagaṇo nibbhayo jāto.

Satthā imaṁ dhammadesanaṁ āharitvā jātakaṁ samodhānesi: “tadā siṅgālo kuhakabhikkhu ahosi, mūsikarājā pana aham-eva ahosin”-ti.

Biḷāravatajātakavaṇṇanā aṭṭhamā