Ja 155: Bhaggajātakavaṇṇanā

Jīva {2.15} vassasataṁ bhaggā ti idaṁ satthā jetavanasamīpe pasenadikosalena raññā kārite rājakārāme viharanto attano khipitakaṁ ārabbha kathesi. Ekasmiñhi divase satthā rājakārāme catuparisamajjhe nisīditvā dhammaṁ desento khi pi. Bhikkhū: “Jīvatu, bhante bhagavā, jīvatu, sugato” ti uccāsaddaṁ mahāsaddaṁ akaṁsu, tena saddena dhammakathāya antarāyo ahosi. Atha kho bhagavā bhikkhū āmantesi: “a pi nu kho, bhikkhave, khipite ‘jīvā’ ti vutto tappaccayā jīveyya vā mareyya vā” ti? “No hetaṁ bhante” ti. “Na, bhikkhave, khipite ‘jīvā’ ti vattabbo, yo vadeyya āpatti dukkaṭassā” ti (Cv. 288). Tena kho pana samayena manussā bhikkhūnaṁ khipite: “Jīvatha, bhante” ti vadanti, bhikkhū kukkuccāyantā nālapanti. Manussā ujjhāyanti: “kathañhi nāma samaṇā sakyaputtiyā ‘jīvatha, bhante’ ti vuccamānā nālapissantī” ti. Bhagavato etamatthaṁ ārocesuṁ. Gihī, bhikkhave, maṅgalikā, anujānāmi, bhikkhave, gihīnaṁ: “Jīvatha, bhante” ti vuccamānena: “Ciraṁ jīvā” ti vattunti. Bhikkhū bhagavantaṁ pucchiṁsu: “bhante, jīvapaṭijīvaṁ nāma kadā uppannan”-ti? Satthā: “Bhikkhave, jīvapaṭijīvaṁ nāma porāṇakāle uppannan”-ti vatvā atītaṁ āhari.

Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto kāsiraṭṭhe ekasmiṁ brāhmaṇakule nibbatti. Tassa pitā vohāraṁ katvā jīvikaṁ kappeti, so soḷasavassuddesikaṁ bodhisattaṁ maṇikabhaṇḍaṁ ukkhipāpetvā gāmanigamādīsu caranto bārāṇasiṁ patvā dovārikassa ghare bhattaṁ pacāpetvā bhuñjitvā nivāsaṭṭhānaṁ alabhanto: “Avelāya āgatā āgantukā kattha vasantī” ti pucchi. Atha naṁ manussā: “Bahinagare ekā sālā atthi, sā pana amanussapariggahitā. Sace icchatha, tattha vasathā” ti āhaṁsu. Bodhisatto: “Etha, tāta, gacchāma, mā yakkhassa bhāyittha, ahaṁ taṁ dametvā tumhākaṁ pādesu pātessāmī” ti {2.16} pitaraṁ gahetvā tattha gato. Athassa pitā phalake nipajji, sayaṁ pitu pāde sambāhanto nisīdi. Tattha adhivattho yakkho dvādasa vassāni vessavaṇaṁ upaṭṭhahitvā taṁ sālaṁ labhanto: “Imaṁ sālaṁ paviṭṭhamanussesu yo khipite ‘jīvā’ ti vadati, yo ca ‘jīvā’ ti vutte ‘paṭijīvā’ ti vadati, te jīvapaṭijīvabhāṇino ṭhapetvā avasese khādeyyāsī” ti labhi. So piṭṭhivaṁsathūṇāya vasati. So: “Bodhisattassa pitaraṁ khipāpessāmī” ti attano ānubhāvena sukhumacuṇṇaṁ vissajjesi, cuṇṇo āgantvā tassa nāsapuṭe pāvisi. So phalake nipannako va khi pi, bodhisatto na: “Jīvā” ti āha. Yakkho taṁ khādituṁ thūṇāya otarati. Bodhisatto taṁ otarantaṁ disvā: “Iminā me pitā khipāpito bhavissati, ayaṁ so khipite ‘jīvā’ ti avadantaṁ khādakayakkho bhavissatī” ti pitaraṁ ārabbha paṭhamaṁ gāthamāha.

1. Jīva vassasataṁ bhagga, aparāni ca vīsatiṁ,
Mā maṁ pisācā khādantu, jīva tvaṁ saradosatan-ti.

Tattha bhaggā ti pitaraṁ nāmenālapati. Aparāni ca vīsatin-ti aparāni ca vīsati vassāni jīva. Mā maṁ pisācā khādantū ti maṁ pisācā mā khādantu. Jīva tvaṁ saradosatan-ti tvaṁ pana vīsuttaraṁ vassasataṁ jīvāti. Saradosatañhi gaṇiyamānaṁ vassasatam-eva hoti, taṁ purimehi vīsāya saddhiṁ vīsuttaraṁ idha adhippetaṁ.

Yakkho bodhisattassa vacanaṁ sutvā: “Imaṁ tāva māṇavaṁ ‘jīvā’ ti vuttattā khādituṁ na sakkā, pitaraṁ panassa khādissāmī” ti pitu santikaṁ agamāsi. So taṁ āgacchantaṁ disvā cintesi: “ayaṁ so ‘paṭijīvā’ ti abhaṇantānaṁ khādakayakkho bhavissati, paṭijīvaṁ karissāmī” ti. So puttaṁ ārabbha dutiyaṁ gāthamāha.

2. Tvam-pi vassasataṁ jīvaṁ, aparāni ca vīsatiṁ,
Visaṁ pisācā khādantu, jīva tvaṁ saradosatan-ti.

Tattha {2.17} visaṁ pisācā khādantū ti pisācā halāhalavisaṁ khādantu.

Yakkho tassa vacanaṁ sutvā: “Ubho pi me na sakkā khāditun”-ti paṭinivatti. Atha naṁ bodhisatto pucchi: “bho yakkha, kasmā tvaṁ imaṁ sālaṁ paviṭṭhamanusse khādasī” ti? “Dvādasa vassāni vessavaṇaṁ upaṭṭhahitvā laddhattā” ti. “Kiṁ pana sabbeva khādituṁ labhasī” ti? “Jīvapaṭijīvabhāṇino ṭhapetvā avasese khādāmī” ti. “Yakkha, tvaṁ pubbe pi akusalaṁ katvā kakkhaḷo pharuso paravihiṁsako hutvā nibbatto, idāni pi tādisaṁ kammaṁ katvā tamo tamaparāyaṇo bhavissati, tasmā ito paṭṭhāya pāṇātipātādīhi viramassū” ti taṁ yakkhaṁ dametvā nirayabhayena tajjetvā pañcasu sīlesu patiṭṭhāpetvā yakkhaṁ pesanakārakaṁ viya akāsi.

Punadivase sañcarantā manussā yakkhaṁ disvā bodhisattena cassa damitabhāvaṁ ñatvā rañño ārocesuṁ: “deva, eko māṇavo taṁ yakkhaṁ dametvā pesanakārakaṁ viya katvā ṭhito” ti. Rājā bodhisattaṁ pakkosāpetvā senāpatiṭṭhāne ṭhapesi, pitu cassa mahantaṁ yasaṁ adāsi. So yakkhaṁ balipaṭiggāhakaṁ katvā bodhisattassa ovāde ṭhatvā dānādīni puññāni katvā saggapuraṁ pūresi.

Satthā imaṁ dhammadesanaṁ āharitvā: “Jīvapaṭijīvaṁ nāma tasmiṁ kāle uppannan”-ti vatvā jātakaṁ samodhānesi: “tadā yakkho aṅgulimālo ahosi, rājā ānando, pitā kassapo, putto pana aham-eva ahosin”-ti.

Bhaggajātakavaṇṇanā pañcamā