Ja 190: Sīlānisaṁsajātakavaṇṇanā

Passa {2.111} saddhāya sīlassā ti idaṁ satthā jetavane viharanto ekaṁ saddhaṁ upāsakaṁ ārabbha kathesi. So kira saddho pasanno ariyasāvako ekadivasaṁ jetavanaṁ gacchanto sāyaṁ aciravatinadītīraṁ gantvā nāvike nāvaṁ tīre ṭhapetvā dhammassavanatthāya gate titthe nāvaṁ adisvā buddhārammaṇaṁ pītiṁ gahetvā nadiṁ otari, pādā udakamhi na osīdiṁsu. So pathavītale gacchanto viya vemajjhaṁ gatakāle vīciṁ passi. Athassa buddhārammaṇā pīti mandā jātā, pādā osīdituṁ ārabhiṁsu, so puna buddhārammaṇaṁ pītiṁ daḷhaṁ katvā udakapiṭṭheneva gantvā jetavanaṁ pavisitvā satthāraṁ vanditvā ekamantaṁ nisīdi. Satthā tena saddhiṁ paṭisanthāraṁ katvā: “Upāsaka, kacci maggaṁ āgacchanto appakilamathena āgatosī” ti pucchitvā: “Bhante, buddhārammaṇaṁ pītiṁ gahetvā udakapiṭṭhe patiṭṭhaṁ labhitvā pathaviṁ maddanto viya āgatomhī” ti vutte: “Na kho pana, upāsaka, tvaññeva buddhaguṇe anussaritvā patiṭṭhaṁ laddho, pubbe pi upāsakā samuddamajjhe nāvāya bhinnāya buddhaguṇe anussarantā patiṭṭhaṁ labhiṁsū” ti vatvā tena yācito atītaṁ āhari.

Atīte kassapasammāsambuddhakāle sotāpanno ariyasāvako ekena nhāpitakuṭumbikena saddhiṁ nāvaṁ abhiruhi, tassa nhāpitassa bhariyā: “Ayya, imassa sukhadukkhaṁ tava bhāro” ti nhāpitaṁ tassa upāsakassa hatthe nikkhi pi. Atha sā nāvā sattame divase samuddamajjhe bhinnā, te pi dve janā ekasmiṁ phalake nipannā ekaṁ dīpakaṁ pāpuṇiṁsu. Tattha so nhāpito sakuṇe māretvā pacitvā khādanto upāsakassa pi deti. Upāsako: “Alaṁ mayhan”-ti na khādati. So cintesi: “imasmiṁ ṭhāne amhākaṁ ṭhapetvā tīṇi saraṇāni aññā patiṭṭhā natthī” ti. So tiṇṇaṁ ratanānaṁ guṇe anussari. Athassānusarantassa tasmiṁ dīpake nibbatto nāgarājā attano sarīraṁ mahānāvaṁ katvā māpesi, samuddadevatā {2.112} niyāmako ahosi, nāvā sattahi ratanehi pūrayittha, tayo kūpakā indanīlamaṇimayā ahesuṁ, suvaṇṇamayo laṅkāro, rajatamayāni yottāni, suvaṇṇamayāni yaṭṭhiphiyāni.

Samuddadevatā nāvāya ṭhatvā: “Atthi jambudīpagamikā” ti ghosesi. Upāsako: “Mayaṁ gamissāmā” ti āha. Tena hi ehi, nāvaṁ abhiruhāti. So nāvaṁ abhiruhitvā nhāpitaṁ pakkosi, samuddadevatā: “tuyhaññeva labbhati, na etassā” ti āha. “Kiṁkāraṇā” ti? “Etassa sīlaguṇācāro natthi, taṁ kāraṇaṁ. Ahañhi tuyhaṁ nāvaṁ āhariṁ, na etassā” ti. “Hotu, ahaṁ attanā dinnadānena rakkhitasīlena bhāvitabhāvanāya etassa pattiṁ dammī” ti. Nhāpito: “Anumodāmi, sāmī” ti āha. Devatā: “Idāni gaṇhissāmī” ti tam-pi āropetvā ubho pi jane samuddā nikkhāmetvā nadiyā bārāṇasiṁ gantvā attano ānubhāvena dvinnam-pi tesaṁ gehe dhanaṁ patiṭṭhapetvā: “Paṇḍiteheva saddhiṁ saṁsaggo nāma kātabbo. Sace hi imassa nhāpitassa iminā upāsakena saddhiṁ saṁsaggo nābhavissa, samuddamajjhe yeva nassissā” ti paṇḍitasaṁsaggaguṇaṁ kathayamānā imā gāthā avoca:

1. Passa saddhāya sīlassa, cāgassa ca ayaṁ phalaṁ,
Nāgo nāvāya vaṇṇena, saddhaṁ vahatupāsakaṁ.

2. Sabbhireva samāsetha, sabbhi kubbetha santhavaṁ,
Satañhi sannivāsena, sotthiṁ gacchati nhāpito ti.

Tattha passā ti kañci aniyametvā passathāti ālapati. Saddhāyā ti lokiyalokuttarāya saddhāya. Sīle pi eseva nayo. Cāgassā ti deyyadhammapariccāgassa ceva kilesapariccāgassa ca. Ayaṁ phalan-ti idaṁ phalaṁ, guṇaṁ ānisaṁsanti attho. Atha vā cāgassa ca phalaṁ passa, ayaṁ nāgo nāvāya vaṇṇenāti evampettha attho daṭṭhabbo. Nāvāya vaṇṇenā ti nāvāya saṇṭhānena. Saddhan-ti tīsu ratanesu patiṭṭhitasaddhaṁ. Sabbhirevā ti paṇḍitehi yeva {2.113}. Samāsethā ti ekato āvaseyya, upavaseyyā ti attho. Kubbethā ti kareyya. Santhavan-ti mittasanthavaṁ. Taṇhāsanthavo pana kenaci pi saddhiṁ na kātabbo. Nhāpito ti nhāpitakuṭumbiko. “Nahāpito” ti pi pāṭho.

Evaṁ samuddadevatā ākāse ṭhatvā dhammaṁ desetvā ovaditvā nāgarājānaṁ gaṇhitvā attano vimānam-eva agamāsi.

Satthā imaṁ dhammadesanaṁ āharitvā saccāni pakāsetvā jātakaṁ samodhānesi: saccapariyosāne upāsako sakadāgāmiphale patiṭṭhahi. “Tadā sotāpannaupāsako parinibbāyi, nāgarājā sāriputto ahosi, samuddadevatā pana aham-eva ahosin”-ti.

Sīlānisaṁsajātakavaṇṇanā dasamā

Asadisavaggo catuttho

Tassuddānaṁ:

Asadisañca saṅgāmaṁ, vālodakaṁ giridattaṁ,
Nabhirati dadhivāhaṁ, catumaṭṭhaṁ sīhakoṭṭhaṁ,
Sīhacammaṁ sīlānisaṁsaṁ.