Ja 212: Ucchiṭṭhabhattajātakavaṇṇanā

Añño uparimo vaṇṇo ti idaṁ satthā jetavane viharanto purāṇadutiyikāpalobhanaṁ ārabbha kathesi. So hi bhikkhu satthārā: “Saccaṁ kira, tvaṁ bhikkhu, ukkaṇṭhitosī” ti puṭṭho: “Saccan”-ti vatvā: “Ko taṁ ukkaṇṭhāpesī” ti vutte: “Purāṇadutiyikā” ti āha. Atha naṁ satthā: “Bhikkhu ayaṁ te itthī anatthakārikā, pubbe pi attano jārassa ucchiṭṭhakaṁ bhojesī” ti vatvā atītaṁ āhari.

Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto ekasmiṁ ṭhāne bhikkhaṁ caritvā jīvikakappake kapaṇe naṭakakule nibbattitvā vayappatto duggato durūpako hutvā bhikkhaṁ caritvā jīvikaṁ kappesi. Tadā kāsiraṭṭhe ekasmiṁ gāmake ekassa brāhmaṇassa brāhmaṇī dussīlā pāpadhammā aticāraṁ carati. Athekadivasaṁ brāhmaṇe kenacideva karaṇīyena {2.168} bahi gate tassā jāro taṁ khaṇaṁ oloketvā taṁ gehaṁ pāvisi. Sā tena saddhiṁ aticaritvā: “Muhuttaṁ accha, bhuñjitvāva gamissasī” ti bhattaṁ sampādetvā sūpabyañjanasampannaṁ uṇhabhattaṁ vaḍḍhetvā: “Tvaṁ bhuñjā” ti tassa datvā sayaṁ brāhmaṇassa āgamanaṁ olokayamānā dvāre aṭṭhāsi. Bodhisatto brāhmaṇiyā jārassa bhuñjanaṭṭhāne piṇḍaṁ paccāsīsanto aṭṭhāsi.

Tasmiṁ khaṇe brāhmaṇo gehābhimukho āgacchati. Brāhmaṇī taṁ āgacchantaṁ disvā vegena pavisitvā: “Uṭṭhehi, brāhmaṇo āgacchatī” ti jāraṁ koṭṭhe otāretvā brāhmaṇassa pavisitvā nisinnakāle phalakaṁ upanetvā hatthadhovanaṁ datvā itarena bhuttāvasiṭṭhassa sītabhattassa upari uṇhabhattaṁ vaḍḍhetvā brāhmaṇassa adāsi. So bhatte hatthaṁ otāretvā upari uṇhaṁ heṭṭhā ca bhattaṁ sītalaṁ disvā cintesi: “iminā aññassa bhuttādhikena ucchiṭṭhabhattena bhavitabban”-ti. So brāhmaṇiṁ pucchanto paṭhamaṁ gāthamāha.

1. Añño uparimo vaṇṇo, añño vaṇṇo ca heṭṭhimo,
Brāhmaṇī tveva pucchāmi, kiṁ heṭṭhā kiñca upparī ti.

Tattha vaṇṇo ti ākāro. Ayañhi uparimassa uṇhabhāvaṁ heṭṭhimassa ca sītabhāvaṁ pucchanto evamāha. Kiṁ heṭṭhā kiñca upparī ti vuḍḍhitabhattena nāma upari sītalena, heṭṭhā uṇhena bhavitabbaṁ, idañca pana na tādisaṁ, tena taṁ pucchāmi: “kena kāraṇena upari bhattaṁ uṇhaṁ, heṭṭhimaṁ sītalan”-ti.

Brāhmaṇī attanā katakammassa uttānabhāvabhayena brāhmaṇe punappunaṁ kathente pi tuṇhī yeva ahosi. Tasmiṁ khaṇe naṭaputtassa etadahosi: “koṭṭhe nisīdāpitapāpapurisena jārena bhavitabbaṁ, iminā gehassāmikena, brāhmaṇī pana attanā katakammassa pākaṭabhāvabhayena kiñci na katheti, handāhaṁ imissā katakammaṁ pakāsetvā jārassa koṭṭhake nisīdāpitabhāvaṁ brāhmaṇassa kathemī” ti. So brāhmaṇassa gehā nikkhantakālato {2.169} paṭṭhāya itarassa gehapavesanaṁ aticaraṇaṁ aggabhattabhuñjanaṁ brāhmaṇiyā dvāre ṭhatvā maggaṁ olokanaṁ itarassa koṭṭhe otāritabhāvanti sabbaṁ taṁ pavattiṁ ācikkhitvā dutiyaṁ gāthamāha.

2. Ahaṁ naṭosmi bhaddante, bhikkhakosmi idhāgato,
Ayañhi koṭṭhamotiṇṇo, ayaṁ so yaṁ gavesasī ti.

Tattha ahaṁ naṭosmi, bhaddante ti, sāmi, ahaṁ naṭajātiko. Bhikkhakosmi idhāgato ti svāhaṁ imaṁ ṭhānaṁ bhikkhako bhikkhaṁ pariyesamāno āgatosmi. Ayañhi koṭṭhamotiṇṇo ti ayaṁ pana etissā jāro imaṁ bhattaṁ bhuñjanto tava bhayena koṭṭhaṁ otiṇṇo. Ayaṁ so yaṁ gavesasī ti yaṁ tvaṁ kassa nu kho iminā ucchiṭṭhakena bhavitabbanti gavesasi, ayaṁ so.

Cūḷāya naṁ gahetvā koṭṭhā nīharitvā yathā na punevarūpaṁ pāpaṁ karoti, tathā assa satiṁ janehīti vatvā pakkāmi. Brāhmaṇo ubho pi te yathā naṁ na punevarūpaṁ pāpaṁ karonti, tajjanapothanehi tathā sikkhāpetvā yathākammaṁ gato.

Satthā imaṁ dhammadesanaṁ āharitvā saccāni pakāsetvā jātakaṁ samodhānesi, saccapariyosāne ukkaṇṭhito bhikkhu sotāpattiphale patiṭṭhahi. “Tadā brāhmaṇī purāṇadutiyikā ahosi, brāhmaṇo ukkaṇṭhito bhikkhu, naṭaputto pana aham-eva ahosin”-ti.

Ucchiṭṭhabhattajātakavaṇṇanā dutiyā