Ja 248: Kiṁsukopamajātakavaṇṇanā

Sabbehi {2.265} kiṁsuko diṭṭho ti idaṁ satthā jetavane viharanto kiṁsukopamasuttantaṁ ārabbha kathesi. Cattāro hi bhikkhū tathāgataṁ upasaṅkamitvā kammaṭṭhānaṁ yāciṁsu, satthā tesaṁ kammaṭṭhānaṁ kathesi. Te kammaṭṭhānaṁ gahetvā attano rattiṭṭhānadivāṭṭhānāni agamiṁsu. Tesu eko cha phassāyatanāni pariggaṇhitvā arahattaṁ pāpuṇi, eko pañcakkhandhe, eko cattāro mahābhūte, eko aṭṭhārasa dhātuyo. Te attano attano adhigatavisesaṁ satthu ārocesuṁ. Athekassa bhikkhuno parivitakko udapādi: “imesaṁ kammaṭṭhānāni nānā, nibbānaṁ ekaṁ, kathaṁ sabbehi arahattaṁ pattan”-ti. So satthāraṁ pucchi. Satthā: “Kiṁ te, bhikkhu, kiṁsukadiṭṭhabhātikehi nānattan”-ti vatvā: “Idaṁ no, bhante, kāraṇaṁ kathethā” ti bhikkhūhi yācito atītaṁ āhari.

Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente tassa cattāro puttā ahesuṁ. Te ekadivasaṁ sārathiṁ pakkosetvā: “Mayaṁ, samma, kiṁsukaṁ daṭṭhukāmā, kiṁsukarukkhaṁ no dassehī” ti āhaṁsu. Sārathi: “Sādhu, dassessāmī” ti vatvā catunnam-pi ekato adassetvā jeṭṭharājaputtaṁ tāva rathe nisīdāpetvā araññaṁ netvā: “Ayaṁ kiṁsuko” ti khāṇukakāle kiṁsukaṁ dassesi. Aparassa bahalapalāsakāle, aparassa pupphitakāle, aparassa phalitakāle. Aparabhāge cattāro pi bhātaro ekato nisinnā: “Kiṁsuko nāma kīdiso” ti kathaṁ samuṭṭhāpesuṁ. Tato eko: “Seyyāthā pi jhāmathūṇo” ti āha. Dutiyo: “Seyyathā pi nigrodharukkho” ti, tatiyo: “Seyyathā pi maṁsapesī” ti, catuttho: “Seyyathā pi sirīso” ti. Te aññamaññassa kathāya aparituṭṭhā pitu santikaṁ gantvā: “Deva, kiṁsuko nāma kīdiso” ti pucchitvā: “Tumhehi kiṁ kathitan”-ti vutte attanā kathitanīhāraṁ rañño kathesuṁ. Rājā: “Catūhi pi tumhehi kiṁsuko diṭṭho, kevalaṁ vo kiṁsukassa dassento sārathi ‘imasmiṁ kāle kiṁsuko kīdiso {2.266}, imasmiṁ kīdiso’ ti vibhajitvā na pucchito, tena vo kaṅkhā uppannā” ti vatvā paṭhamaṁ gāthamāha.

1. Sabbehi kiṁsuko diṭṭho, kiṁ nvettha vicikicchatha,
Na hi sabbesu ṭhānesu, sārathī paripucchito ti.

Tattha na hi sabbesu ṭhānesu, sārathī paripucchito ti sabbehi vo kiṁsuko diṭṭho, kiṁ nu tumhe ettha vicikicchatha, sabbesu ṭhānesu kiṁsukoveso, tumhehi pana na hi sabbesu ṭhānesu sārathi paripucchito, tena vo kaṅkhā uppannāti.

Satthā imaṁ kāraṇaṁ dassetvā: “Yathā, bhikkhu, te cattāro bhātikā vibhāgaṁ katvā apucchitattā kiṁsuke kaṅkhaṁ uppādesuṁ, evaṁ tvam-pi imasmiṁ dhamme kaṅkhaṁ uppādesī” ti vatvā abhisambuddho hutvā dutiyaṁ gāthamāha.

2. Evaṁ sabbehi ñāṇehi, yesaṁ dhammā ajānitā,
Te ve dhammesu kaṅkhanti, kiṁsukasmiṁva bhātaro ti.

Tassattho: yathā te bhātaro sabbesu ṭhānesu kiṁsukassa adiṭṭhattā kaṅkhiṁsu, evaṁ sabbehi vipassanāñāṇehi yesaṁ sabbe chaphassāyatanakhandhabhūtadhātubhedā dhammā ajānitā, sotāpattimaggassa anadhigatattā appaṭividdhā, te ve tesu phassāyatanādidhammesu kaṅkhanti yathā ekasmiṁ yeva kiṁsukasmiṁ cattāro bhātaroti.

Satthā imaṁ dhammadesanaṁ āharitvā jātakaṁ samodhānesi: “tadā bārāṇasirājā aham-eva ahosin”-ti.

Kiṁsukopamajātakavaṇṇanā aṭṭhamā