Ja 257: Gāmaṇicandajātakavaṇṇanā

Nāyaṁ {2.297} gharānaṁ kusalo ti idaṁ satthā jetavane viharanto paññāpasaṁsanaṁ ārabbha kathesi. Dhammasabhāyañhi bhikkhū dasabalassa paññaṁ pasaṁsantā nisīdiṁsu: “āvuso, tathāgato mahāpañño puthupañño hāsapañño javanapañño tikkhapañño nibbedhikapañño sadevakaṁ lokaṁ paññāya atikkamatī” ti. Satthā āgantvā: “Kāya nuttha, bhikkhave, etarahi kathāya sannisinnā” ti pucchitvā: “Imāya nāmā” ti vutte: “Na, bhikkhave, idāneva, pubbe pi tathāgato paññavāyevā” ti vatvā atītaṁ āhari.

Atīte bārāṇasiyaṁ janasandho nāma rājā rajjaṁ kāresi. Bodhisatto tassa aggamahesiyā kucchimhi nibbatti. Tassa mukhaṁ suparimajjitakañcanādāsatalaṁ viya parisuddhaṁ ahosi atisobhaggappattaṁ, tenassa nāmaggahaṇadivase: “Ādāsamukhamāro” ti nāmaṁ akaṁsu. Taṁ sattavassabbhantare yeva pana pitā tayo vede ca sabbañca loke kattabbākattabbaṁ sikkhāpetvā tassa sattavassikakāle kālamakāsi. Amaccā mahantena sakkārena rañño sarīrakiccaṁ katvā matakadānaṁ datvā sattame divase rājaṅgaṇe sannipatitvā: “Kumāro atidaharo, na sakkā rajje abhisiñcituṁ, vīmaṁsitvā naṁ abhisiñcissāmā” ti ekadivasaṁ nagaraṁ alaṅkārāpetvā vinicchayaṭṭhānaṁ sajjetvā pallaṅkaṁ paññapetvā kumārassa santikaṁ gantvā: “Vinicchayaṭṭhānaṁ, deva, gantuṁ vaṭṭatī” ti āhaṁsu. Kumāro: “Sādhū” ti mahantena parivārena gantvā pallaṅke nisīdi.
Tassa nisinnakāle amaccā ekaṁ dvīhi pādehi vicaraṇamakkaṭaṁ vatthuvijjācariyavesaṁ gāhāpetvā vinicchayaṭṭhānaṁ netvā: “Deva, ayaṁ puriso pitu mahārājassa kāle vatthuvijjācariyo paguṇavijjo antobhūmiyaṁ sattaratanaṭṭhāne {2.298} guṇadosaṁ passati, eteneva gahitaṁ rājakulānaṁ gehaṭṭhānaṁ hoti, imaṁ devo saṅgaṇhitvā ṭhānantare ṭhapetū” ti āhaṁsu. Kumāro taṁ heṭṭhā ca uparica oloketvā: “Nāyaṁ manusso, makkaṭo eso” ti ñatvā: “Makkaṭā nāma kataṁ kataṁ viddhaṁsetuṁ jānanti, akataṁ pana kātuṁ vā vicāretuṁ vā na jānantī” ti cintetvā amaccānaṁ paṭhamaṁ gāthamāha.

1. Nāyaṁ gharānaṁ kusalo, lolo ayaṁ valīmukho,
Kataṁ kataṁ kho dūseyya, evaṁ dhammamidaṁ kulan-ti.

Tattha nāyaṁ gharānaṁ kusalo ti ayaṁ satto na gharānaṁ kusalo, gharāni vicāretuṁ vā kātuṁ vā cheko na hoti. Lolo ti lolajātiko. Valīmukho ti valiyo mukhe assāti valīmukho. Evaṁ dhammamidaṁkulan-ti idaṁ makkaṭakulaṁ nāma kataṁ kataṁ dūsetabbaṁ vināsetabbanti evaṁ sabhāvanti.

Athāmaccā: “Evaṁ bhavissati, devā” ti taṁ apanetvā ekāhadvīhaccayena puna tam-eva alaṅkaritvā vinicchayaṭṭhānaṁ ānetvā: “Ayaṁ, deva, pitu mahārājassa kāle vinicchayāmacco, vinicchayasuttamassa supavattitaṁ, imaṁ saṅgaṇhitvā vinicchayakammaṁ kāretuṁ vaṭṭatī” ti āhaṁsu. Kumāro taṁ oloketvā: “Cittavato manussassa lomaṁ nāma evarūpaṁ na hoti, ayaṁ nicittako vānaro vinicchayakammaṁ kātuṁ na sakkhissatī” ti ñatvā dutiyaṁ gāthamāha.

2. Nayidaṁ cittavato lomaṁ, nāyaṁ assāsiko migo,
Siṭṭhaṁ me janasandhena, nāyaṁ kiñci vijānatī ti.

Tattha nayidaṁ cittavato loman-ti yaṁ idaṁ etassa sarīre pharusalomaṁ, idaṁ vicāraṇapaññāya sampayuttacittavato na hoti. Pākatikacittena pana acittako nāma tiracchānagato natthi. Nāyaṁ assāsiko ti ayaṁ avassayo vā hutvā anusāsaniṁ vā datvā aññaṁ assāsetuṁ asamatthatāya na assāsiko. Migo ti {2.299} makkaṭaṁ āha. Siṭṭhaṁ me janasandhenā ti mayhaṁ pitarā janasandhena etaṁ siṭṭhaṁ kathitaṁ, “makkaṭo nāma kāraṇākāraṇaṁ na jānātī” ti evaṁ anusāsanī dinnāti dīpeti. Nāyaṁ kiñci vijānatī ti tasmā ayaṁ vānaro na kiñci jānātīti niṭṭhamettha gantabbaṁ. Pāḷiyaṁ pana: “Nāyaṁ kiñci na dūsaye” ti likhitaṁ, taṁ aṭṭhakathāyaṁ natthi.

Amaccā imam-pi gāthaṁ sutvā: “Evaṁ bhavissati, devā” ti taṁ apanetvā puna pi ekadivasaṁ tam-eva alaṅkaritvā vinicchayaṭṭhānaṁ ānetvā: “Ayaṁ, deva, puriso pitu mahārājassa kāle mātāpituupaṭṭhānakārako, kulejeṭṭhāpacāyikakammakārako, imaṁ saṅgaṇhituṁ vaṭṭatī” ti āhaṁsu. Kumāro taṁ oloketvā: “Makkaṭā nāma calacittā, evarūpaṁ kammaṁ kātuṁ na samatthā” ti cintetvā tatiyaṁ gāthamāha.

3. Na mātaraṁ pitaraṁ vā, bhātaraṁ bhaginiṁ sakaṁ,
Bhareyya tādiso poso, siṭṭhaṁ dasarathena me ti.

Tattha bhātaraṁ bhaginiṁ sakan-ti attano bhātaraṁ vā bhaginiṁ vā. Pāḷiyaṁ pana: “Sakhan”-ti likhitaṁ, taṁ pana aṭṭhakathāyaṁ: “Sakanti vutte sakabhātikabhaginiyo labbhanti, sakhanti vutte sahāyako labbhatī” ti vicāritam-eva. Bhareyyā ti poseyya. Tādiso poso ti yādiso esa dissati, tādiso makkaṭajātiko satto na bhareyya. Siṭṭhaṁ dasarathena me ti evaṁ me pitarā anusiṭṭhaṁ. Pitā hissa janaṁ catūhi saṅgahavatthūhi sandahanato: “Janasandho” ti vuccati, dasahi rathehi kattabbākattabbaṁ attano ekeneva rathena karaṇato: “Dasaratho” ti. Tassa santikā evarūpassa ovādassa sutattā evamāha.

Amaccā: “Evaṁ bhavissati, devā” ti makkaṭaṁ apanetvā: “Paṇḍito kumāro, sakkhissati rajjaṁ kāretun”-ti bodhisattaṁ rajje {2.300} abhisiñcitvā: “Ādāsamukharañño āṇā” ti nagare bheriṁ carāpesuṁ. Tato paṭṭhāya bodhisatto dhammena rajjaṁ kāresi, paṇḍitabhāvo pissa sakalajambudīpaṁ pattharitvā gato.

Paṇḍitabhāvadīpanatthaṁ panassa imāni cuddasa vatthūni ābhatāni:

Goṇo putto hayo ceva, naḷakāro gāmabhojako,
Gaṇikā taruṇī sappo, migo tittiradevatā,
Nāgo tapassino ceva, atho brāhmaṇamāṇavo ti.

Tatrāyaṁ anupubbīkathā: bodhisattasmiñhi rajje abhisiñcite eko janasandharañño pādamūliko nāmena gāmaṇicando nāma evaṁ cintesi: “idaṁ rajjaṁ nāma samānavayehi saddhiṁ sobhati, ahañca mahallako, daharaṁ kumāraṁ upaṭṭhātuṁ na sakkhissāmi, janapade kasikammaṁ katvā jīvissāmī” ti, so nagarato tiyojanamattaṁ gantvā ekasmiṁ gāmake vāsaṁ kappesi. Kasikammatthāya panassa goṇā pi natthi, so deve vuṭṭhe ekaṁ sahāyakaṁ dve goṇe yācitvā sabbadivasaṁ kasitvā tiṇaṁ khādāpetvā goṇe sāmikassa niyyādetuṁ gehaṁ agamāsi. So tasmiṁ khaṇe bhariyāya saddhiṁ gehamajjhe nisīditvā bhattaṁ bhuñjati. Goṇā pi paricayena gehaṁ pavisiṁsu, tesu pavisantesu sāmiko thālakaṁ ukkhi pi, bhariyā thālakaṁ apanesi. Gāmaṇicando: “Bhattena maṁ nimanteyyun”-ti olokento goṇe aniyyādetvāva gato. Corā rattiṁ vajaṁ bhinditvā te yeva goṇe hariṁsu. Goṇasāmiko pāto va vajaṁ paviṭṭho te goṇe adisvā corehi haṭabhāvaṁ jānanto pi: “Gāmaṇicandassa gīvaṁ karissāmī” ti taṁ upasaṅkamitvā {2.301} “bho goṇe, me dehī” ti āha. “Nanu goṇā gehaṁ paviṭṭhā” ti. “Kiṁ pana te mayhaṁ niyyāditā” ti? “Na niyyāditā” ti. “Tena hi ayaṁ te rājadūto, ehī” ti āha. Tesu hi janapadesu yaṁkiñci sakkharaṁ vā kapālakhaṇḍaṁ vā ukkhipitvā: “Ayaṁ te rājadūto, ehī” ti vutte yo na gacchati, tassa rājāṇaṁ karoti, tasmā so: “Rājadūto” ti sutvāva nikkhami.

So tena saddhiṁ rājakulaṁ gacchanto ekaṁ sahāyakassa vasanagāmaṁ patvā: “Bho, atichātomhi, yāva gāmaṁ pavisitvā āhārakiccaṁ katvā āgacchāmi, tāva idheva hohī” ti vatvā sahāyagehaṁ pāvisi. Sahāyo panassa gehe natthi, sahāyikā disvā: “Sāmi, pakkāhāro natthi, muhuttaṁ adhivāsehi, idāneva pacitvā dassāmī” ti nisseṇiyā vegena taṇḍulakoṭṭhakaṁ abhiruhantī bhūmiyaṁ pati, taṅkhaṇaññeva tassā sattamāsiko gabbho patito. Tasmiṁ khaṇe tassā sāmiko āgantvā taṁ disvā: “Tvaṁ me bhariyaṁ paharitvā gabbhaṁ pātesi, ayaṁ te rājadūto, ehī” ti taṁ gahetvā nikkhami. Tato paṭṭhāya dve janā gāmaṇiṁ majjhe katvā gacchanti.

Athekasmiṁ gāmadvāre eko assagopako assaṁ nivattetuṁ na sakkoti, asso pi tesaṁ santikena gacchati. Assagopako gāmaṇicandaṁ disvā: “Mātula gāmaṇicanda, etaṁ tāva assaṁ kenacideva paharitvā nivattehī” ti āha. So ekaṁ pāsāṇaṁ gahetvā khi pi, pāsāṇo assassa pāde paharitvā eraṇḍadaṇḍakaṁ viya bhindi. Atha naṁ assagopako: “Tayā me assassa pādo bhinno, ayaṁ te rājadūto” ti vatvā gaṇhi.

So tīhi janehi nīyamāno cintesi: “ime maṁ rañño dassessanti, ahaṁ goṇamūlam-pi {2.302} dātuṁ na sakkomi, pageva gabbhapātanadaṇḍaṁ, assamūlaṁ pana kuto labhissāmi, mataṁ me seyyo” ti. So gacchanto antarāmagge aṭaviyaṁ maggasamīpe yeva ekaṁ ekato papātaṁ pabbataṁ addasa, tassa chāyāya dve pitāputtā naḷakārā ekato kilañjaṁ cinanti. Gāmaṇicando: “Bho, sarīrakiccaṁ kātukāmomhi, thokaṁ idheva hotha, yāva āgacchāmī” ti vatvā pabbataṁ abhiruhitvā papātapasse patamāno pitunaḷakārassa piṭṭhiyaṁ pati, naḷakāro ekappahāreneva jīvitakkhayaṁ pāpuṇi. Gāmaṇi uṭṭhāya aṭṭhāsi. Naḷakāraputto: “Tvaṁ me pitughātakacoro, ayaṁ te rājadūto” ti vatvā taṁ hatthe gahetvā gumbato nikkhami, “kiṁ etan”-ti ca vutte: “Pitughātakacoro me” ti āha. Tato paṭṭhāya gāmaṇiṁ majjhe katvā cattāro janā parivāretvā nayiṁsu.

Athāparasmiṁ gāmadvāre eko gāmabhojako gāmaṇicandaṁ disvā: “Mātula gāmaṇicanda, kahaṁ gacchasī” ti vatvā: “Rājānaṁ passitun”-ti vutte: “Addhā tvaṁ rājānaṁ passissasi, ahaṁ rañño sāsanaṁ dātukāmo, harissasī” ti āha. “Āma, harissāmī” ti. “Ahaṁ pakatiyā abhirūpo dhanavā yasasampanno arogo, idāni panamhi duggato ceva paṇḍurogī ca, tattha kiṁ kāraṇanti rājānaṁ puccha, rājā kira paṇḍito, so te kathessati, tassa sāsanaṁ puna mayhaṁ katheyyāsī” ti. So: “Sādhū” ti sampaṭicchi.

Atha naṁ purato aññatarasmiṁ gāmadvāre ekā gaṇikā disvā: “Mātula gāmaṇicanda, kahaṁ gacchasī” ti vatvā: “Rājānaṁ passitun”-ti vutte: “Rājā kira paṇḍito, mama sāsanaṁ harā” ti {2.303} vatvā evamāha: “pubbe ahaṁ bahuṁ bhatiṁ labhāmi, idāni pana tambulamattam-pi na labhāmi, koci me santikaṁ āgato nāma natthi, tattha kiṁ kāraṇanti rājānaṁ pucchitvā paccāgantvā mayhaṁ katheyyāsī” ti.

Atha naṁ purato aññatarasmiṁ gāmadvāre ekā taruṇitthī disvā tatheva pucchitvā: “Ahaṁ neva sāmikassa gehe vasituṁ sakkomi, na kulagehe, tattha kiṁ kāraṇanti rājānaṁ pucchitvā paccāgantvā mayhaṁ katheyyāsī” ti āha.

Atha naṁ tato parabhāge mahāmaggasamīpe ekasmiṁ vammike vasanto sappo disvā: “Gāmaṇicanda, kahaṁ yāsī” ti pucchitvā: “Rājānaṁ passitun”-ti vutte: “Rājā kira paṇḍito, sāsanaṁ me harā” ti vatvā: “Ahaṁ gocaratthāya gamanakāle chātajjhatto milātasarīro vammikato nikkhamanto sarīrena bilaṁ pūretvā sarīraṁ kaḍḍhento kicchena nikkhamāmi, gocaraṁ caritvā āgato pana suhito thūlasarīro hutvā pavisanto bilapassāni aphusanto sahasāva pavisāmi, tattha kiṁ kāraṇanti rājānaṁ pucchitvā mayhaṁ katheyyāsī” ti āha.

Atha naṁ purato eko migo disvā tatheva pucchitvā: “Ahaṁ aññattha tiṇaṁ khādituṁ na sakkomi, ekasmiṁ yeva rukkhamūle sakkomi, tattha kiṁ kāraṇanti rājānaṁ puccheyyāsī” ti āha.

Atha naṁ tato parabhāge eko tittiro disvā tatheva pucchitvā: “Ahaṁ ekasmiṁ yeva vammikapāde nisīditvā vassanto manāpaṁ karitvā vassituṁ sakkomi, sesaṭṭhānesu nisinno na sakkomi, tattha kiṁ kāraṇanti rājānaṁ puccheyyāsī” ti āha.

Atha naṁ purato ekā {2.304} rukkhadevatā disvā: “Canda, kahaṁ yāsī” ti pucchitvā: “Rañño santikan”-ti vutte: “Rājā kira paṇḍito, ahaṁ pubbe sakkārappatto ahosiṁ, idāni pana pallavamuṭṭhimattam-pi na labhāmi, tattha kiṁ kāraṇanti rājānaṁ puccheyyāsī” ti āha.

Tato aparabhāge eko nāgarājā taṁ disvā tatheva pucchitvā: “Rājā kira paṇḍito, pubbe imasmiṁ sare udakaṁ pasannaṁ maṇivaṇṇaṁ, idāni āvilaṁ paṇṇakasevālapariyonaddhaṁ, tattha kiṁ kāraṇanti rājānaṁ puccheyyāsī” ti āha.

Atha naṁ purato nagarassa āsannaṭṭhāne ekasmiṁ ārāme vasantā tāpasā disvā tatheva pucchitvā: “Rājā kira paṇḍito, pubbe imasmiṁ ārāme phalāphalāni madhurāni ahesuṁ, idāni nirojāni kasaṭāni jātāni, tattha kiṁ kāraṇanti rājānaṁ puccheyyāsī” ti āhaṁsu.

Tato naṁ purato gantvā nagaradvārasamīpe ekissaṁ sālāyaṁ brāhmaṇamāṇavakā disvā: “Kahaṁ, bho canda, gacchasī” ti vatvā: “Rañño santikan”-ti vutte: “Tena hi no sāsanaṁ gahetvā gaccha, amhākañhi pubbe gahitagahitaṭṭhānaṁ pākaṭaṁ ahosi, idāni pana chiddaghaṭe udakaṁ viya na saṇṭhāti na paññāyati, andhakāro viya hoti, tattha kiṁ kāraṇanti rājānaṁ puccheyyāsī” ti āhaṁsu.

Gāmaṇicando imāni dasa sāsanāni gahetvā rañño santikaṁ agamāsi. Rājā vinicchayaṭṭhāne nisinno ahosi. Goṇasāmiko gāmaṇicandaṁ gahetvā rājānaṁ upasaṅkami. Rājā gāmaṇicandaṁ disvā sañjānitvā: “Ayaṁ amhākaṁ pitu upaṭṭhāko, amhe ukkhipitvā parihari, kahaṁ nu kho ettakaṁ kālaṁ vasī” ti {2.305} cintetvā: “Ambho gāmaṇicanda, kahaṁ ettakaṁ kālaṁ vasasi, cirakālato paṭṭhāya na paññāyasi, kenatthena āgatosī” ti āha. “Āma, deva, amhākaṁ devassa saggagatakālato paṭṭhāya janapadaṁ gantvā kasikammaṁ katvā jīvāmi, tato maṁ ayaṁ puriso goṇaaḍḍakāraṇā rājadūtaṁ dassetvā tumhākaṁ santikaṁ ākaḍḍhī” ti. “Anākaḍḍhiyamāno nāgaccheyyāsi”, “ākaḍḍhitabhāvo yeva sobhano, idāni taṁ daṭṭhuṁ labhāmi, kahaṁ so puriso” ti? “Ayaṁ, devā” ti. “Saccaṁ kira, bho, amhākaṁ candassa dūtaṁ dassesī” ti? “Saccaṁ, devā” ti. “Kiṁ kāraṇā” ti? “Ayaṁ me deva dve goṇe na detī” ti. “Saccaṁ kira, candā” ti. “Tena hi, deva, mayham-pi vacanaṁ suṇāthā” ti sabbaṁ pavattiṁ kathesi. Taṁ sutvā rājā goṇasāmikaṁ pucchi: “kiṁ, bho, tava gehaṁ pavisante goṇe addasā” ti. “Nāddasaṁ, devā” ti. “Kiṁ, bho, maṁ ‘ādāsamukharājā nāmā’ ti kathentānaṁ na sutapubbaṁ tayā, vissattho kathehī” ti? “Addasaṁ, devā” ti. “Bho canda, goṇānaṁ aniyyāditattā goṇā tava gīvā, ayaṁ pana puriso disvāva ‘na passāmī’ ti sampajānamusāvādaṁ bhaṇi, tasmā tvaññeva kammiko hutvā imassa ca purisassa pajāpatiyāya cassa akkhīni uppāṭetvā sayaṁ goṇamūlaṁ catuvīsati kahāpaṇe dehī” ti. Evaṁ vutte goṇasāmikaṁ bahi kariṁsu. So: “Akkhīsu uppāṭitesu catuvīsatikahāpaṇehi kiṁ karissāmī” ti gāmaṇicandassa pādesu patitvā: “Sāmi canda, goṇamūlakahāpaṇā tuyheva hontu, ime ca gaṇhāhī” ti aññe pi kahāpaṇe datvā palāyi.

Tato dutiyo āha: “ayaṁ, deva, mama pajāpatiṁ paharitvā {2.306} gabbhaṁ pātesī” ti. “Saccaṁ candā” ti? “Suṇohi mahārājā” ti cando sabbaṁ vitthāretvā kathesi. Atha naṁ rājā: “Kiṁ pana tvaṁ etassa pajāpatiṁ paharitvā gabbhaṁ pātesī” ti pucchi. “Na pātemi, devā” ti. “Ambho sakkhissasi tvaṁ iminā gabbhassa pātitabhāvaṁ sādhetun”-ti? “Na sakkomi, devā” ti. “Idāni kiṁ karosī” ti? “Deva, puttaṁ me laddhuṁ vaṭṭatī” ti. “Tena hi, ambho canda, tvaṁ etassa pajāpatiṁ tava gehe karitvā yadā puttavijātā hoti, tadā naṁ netvā etasseva dehī” ti. So pi gāmaṇicandassa pādesu patitvā: “Mā me, sāmi, gehaṁ, bhindī” ti kahāpaṇe datvā palāyi.

Atha tatiyo āgantvā: “Iminā me, deva, paharitvā assassa pādo bhinno” ti āha. “Saccaṁ candā” ti. “Suṇohi, mahārājā” ti cando taṁ pavattiṁ vitthārena kathesi. Taṁ sutvā rājā assagopakaṁ āha: “saccaṁ kira tvaṁ ‘assaṁ paharitvā nivattehī’ ti kathesī” ti. “Na kathemi, devā” ti. So punavāre pucchito: “Āma, kathemī” ti āha. Rājā candaṁ āmantetvā: “Ambho canda, ayaṁ kathetvāva ‘na kathemī’ ti musāvādaṁ vadati, tvaṁ etassa jivhaṁ chinditvā assamūlaṁ amhākaṁ santikā gahetvā sahassaṁ dehī” ti āha. Assagopako apare pi kahāpaṇe datvā palāyi.

Tato naḷakāraputto: “Ayaṁ me, deva, pitughātakacoro” ti āha. “Saccaṁ kira, candā” ti. “Suṇohi, devā” ti cando tam-pi kāraṇaṁ vitthāretvā kathesi. Atha rājā naḷakāraṁ āmantetvā: “Idāni kiṁ karosī” ti pucchi. “Deva {2.307} me pitaraṁ laddhuṁ vaṭṭatī” ti. “Ambho canda, imassa kira pitaraṁ laddhuṁ vaṭṭati, matakaṁ pana na sakkā puna ānetuṁ, tvaṁ imassa mātaraṁ ānetvā tava gehe katvā etassa pitā hohī” ti. Naḷakāraputto: “Mā me, sāmi, matassa pitu gehaṁ bhindī” ti gāmaṇicandassa kahāpaṇe datvā palāyi.

Gāmaṇicando aḍḍe jayaṁ patvā tuṭṭhacitto rājānaṁ āha: “atthi, deva, tumhākaṁ kehici sāsanaṁ pahitaṁ, taṁ vo kathemī” ti. “Kathehi, candā” ti. Cando brāhmaṇamāṇavakānaṁ sāsanaṁ ādiṁ katvā paṭilomakkamena ekekaṁ kathaṁ kathesi. Rājā paṭipāṭiyā vissajjesi.

Kathaṁ? Paṭhamaṁ tāva sāsanaṁ sutvā: “Pubbe tesaṁ vasanaṭṭhāne velaṁ jānitvā vassanakukkuṭo ahosi, tesaṁ tena saddena uṭṭhāya mante gahetvā sajjhāyaṁ karontānaññeva aruṇo uggacchati, tena tesaṁ gahitagahitaṁ na nassati. Idāni pana nesaṁ vasanaṭṭhāne avelāya vassanakakukkuṭo atthi, so atirattiṁ vā vassati atipabhāte vā, atirattiṁ vassantassa tassa saddena uṭṭhāya mante gahetvā niddābhibhūtā sajjhāyaṁ akatvāva puna sayanti, atipabhāte vassantassa saddena uṭṭhāya sajjhāyituṁ na labhanti, tena tesaṁ gahitagahitaṁ na paññāyatī” ti āha.

Dutiyaṁ sutvā: “Te pubbe samaṇadhammaṁ karontā kasiṇaparikamme yuttapayuttā ahesuṁ. Idāni pana samaṇadhammaṁ vissajjetvā akattabbesu yuttapayuttā ārāme uppannāni phalāphalāni upaṭṭhākānaṁ datvā piṇḍapaṭipiṇḍakena micchājīvena jīvikaṁ kappenti, tena nesaṁ phalāphalāni na madhurāni {2.308} jātāni. Sace pana te pubbe viya puna samaṇadhamme yuttapayuttā bhavissanti, puna tesaṁ phalāphalāni madhurāni bhavissanti. Te tāpasā rājakulānaṁ paṇḍitabhāvaṁ na jānanti, samaṇadhammaṁ tesaṁ kātuṁ vadehī” ti āha.

Tatiyaṁ sutvā: “Te nāgarājāno aññamaññaṁ kalahaṁ karonti, tena taṁ udakaṁ āvilaṁ jātaṁ. Sace te pubbe viya samaggā bhavissanti, puna pasannaṁ bhavissatī” ti āha.

Catutthaṁ sutvā: “Sā rukkhadevatā pubbe aṭaviyaṁ paṭipanne manusse rakkhati, tasmā nānappakāraṁ balikammaṁ labhati. Idāni pana ārakkhaṁ na karoti, tasmā balikammaṁ na labhati. Sace pubbe viya ārakkhaṁ karissati, puna lābhaggappattā bhavissati. Sā rājūnaṁ atthibhāvaṁ na jānāti, tasmā aṭavi-āruḷhamanussānaṁ ārakkhaṁ kātuṁ vadehī” ti āha.

Pañcamaṁ sutvā: “Yasmiṁ vammikapāde nisīditvā so tittiro manāpaṁ vassati, tassa heṭṭhā mahantī nidhikumbhi atthi, taṁ uddharitvā tvaṁ gaṇhāhī” ti āha.

Chaṭṭhaṁ sutvā: “Yassa rukkhassa mūle so migo tiṇāni khādituṁ sakkoti, tassa rukkhassa upari mahantaṁ bhamaramadhu atthi, so madhumakkhitesu tiṇesu paluddho aññāni khādituṁ na sakkoti, tvaṁ taṁ madhupaṭalaṁ haritvā aggamadhuṁ amhākaṁ pahiṇa, sesaṁ attanā paribhuñjā” ti āha.

Sattamaṁ sutvā: “Yasmiṁ vammike so sappo vasati, tassa heṭṭhā mahantī nidhikumbhi atthi, so taṁ rakkhamāno vasanto nikkhamanakāle dhanalobhena sarīraṁ sithilaṁ katvā lagganto nikkhamati, gocaraṁ gahetvā dhanasinehena alagganto vegena sahasā pavisati. Taṁ nidhikumbhiṁ uddharitvā tvaṁ gaṇhāhī” ti āha.

Aṭṭhamaṁ sutvā: “Tassā taruṇitthiyā sāmikassa ca mātāpitūnañca vasanagāmānaṁ {2.309} antare ekasmiṁ gāmake jāro atthi. Sā taṁ saritvā tasmiṁ sinehena sāmikassa gehe vasituṁ asakkontī ‘mātāpitaro passissāmī’ ti jārassa gehe katipāhaṁ vasitvā mātāpitūnaṁ gehaṁ gacchati, tattha katipāhaṁ vasitvā puna jāraṁ saritvā ‘sāmikassa gehaṁ gamissāmī’ ti puna jārasseva gehaṁ gacchati. Tassā itthiyā rājūnaṁ atthibhāvaṁ ācikkhitvā ‘sāmikasseva kira gehe vasatu. Sace taṁ rājā gaṇhāpeti, jīvitaṁ te natthi, appamādaṁ kātuṁ vaṭṭatī’ ti tassā kathehī” ti āha.

Navamaṁ sutvā: “Sā gaṇikā pubbe ekassa hatthato bhatiṁ gahetvā taṁ ajīrāpetvā aññassa hatthato na gaṇhāti, tenassā pubbe bahuṁ uppajji. Idāni pana attano dhammataṁ vissajjetvā ekassa hatthato gahitaṁ ajīrāpetvāva aññassa hatthato gaṇhāti, purimassa okāsaṁ akatvā pacchimassa karoti, tenassā bhati na uppajjati, na keci naṁ upasaṅkamanti. Sace attano dhamme ṭhassati, pubbasadisāva bhavissati. Attano dhamme ṭhātumassā kathehī” ti āha.

Dasamaṁ sutvā: “So gāmabhojako pubbe dhammena samena aḍḍaṁ vinicchini, tena manussānaṁ piyo ahosi manāpo, sampiyāyamānā cassa manussā bahupaṇṇākāraṁ āhariṁsu, tena abhirūpo dhanavā yasasampanno ahosi. Idāni pana lañjavittako hutvā adhammena aḍḍaṁ vinicchinati, tena duggato kapaṇo hutvā paṇḍurogena abhibhūto. Sace pubbe viya dhammena aḍḍaṁ vinicchinissati, puna pubbasadiso bhavissati. So rañño atthibhāvaṁ na jānāti, dhammena aḍḍaṁ vinicchinitumassa kathehī” ti āha.

Iti so gāmaṇicando imāni ettakāni sāsanāni rañño ārocesi, rājā attano paññāya sabbāni pi tāni sabbaññubuddho {2.310} viya byākaritvā gāmaṇicandassa bahuṁ dhanaṁ datvā tassa vasanagāmaṁ brahmadeyyaṁ katvā tasseva datvā uyyojesi. So nagarā nikkhamitvā bodhisattena dinnasāsanaṁ brāhmaṇamāṇavakānañca tāpasānañca nāgarājassa ca rukkhadevatāya ca ārocetvā tittirassa vasanaṭṭhānato nidhiṁ gahetvā migassa tiṇakhādanaṭṭhāne rukkhato bhamaramadhuṁ gahetvā rañño madhuṁ pesetvā sappassa vasanaṭṭhāne vammikaṁ khaṇitvā nidhiṁ gahetvā taruṇitthiyā ca gaṇikāya ca gāmabhojakassa ca rañño kathitaniyāmeneva sāsanaṁ ārocetvā mahantena yasena attano gāmakaṁ gantvā yāvatāyukaṁ ṭhatvā yathākammaṁ gato. Ādāsamukharājā pi dānādīni puññāni katvā jīvitapariyosāne saggapuraṁ pūrento gato.

Satthā: “Na, bhikkhave, tathāgato idāneva mahāpañño, pubbe pi mahāpaññoyevā” ti vatvā imaṁ dhammadesanaṁ āharitvā saccāni pakāsetvā jātakaṁ samodhānesi, saccapariyosāne bahū sotāpannasakadāgāmianāgāmiarahanto ahesuṁ. “Tadā gāmaṇicando ānando ahosi, ādāsamukharājā pana aham-eva ahosin”-ti.

Gāmaṇicandajātakavaṇṇanā sattamā