3. Tikanipāto

4. Abbhantaravaggo

Ja 281: Abbhantarajātakavaṇṇanā

Abbhantaro nāma dumo ti idaṁ satthā jetavane viharanto sāriputtattherassa bimbādevītheriyā ambarasadānaṁ ārabbha kathesi. Sammāsambuddhe hi pavattitavaradhammacakke vesāliyaṁ kūṭāgārasālāyaṁ viharante mahāpajāpatī gotamī pañca sākiyasatāni ādāya gantvā pabbajjaṁ yācitvā pabbajjañceva upasampadañca labhi. Aparabhāge tā pañcasatā bhikkhuniyo Nandakovādaṁ (MN. 146) sutvā arahattaṁ pāpuṇiṁsu. Satthari pana sāvatthiṁ upanissāya viharante rāhulamātā bimbādevī: “Sāmiko me pabbajitvā sabbaññutaṁ patto, putto pi me pabbajitvā tasseva santike vasati, ahaṁ agāramajjhe kiṁkarissāmi, aham-pi pabbajitvā sāvatthiṁ gantvā sammāsambuddhañca puttañca nibaddhaṁ passamānā viharissāmī” ti cintetvā bhikkhunupassayaṁ gantvā pabbajitvā ācariyupajjhāyāhi saddhiṁ sāvatthiṁ gantvā satthārañca piyaputtañca passamānā ekasmiṁ bhikkhunupassaye vāsaṁ kappesi. Rāhulasāmaṇero āgantvā mātaraṁ passati.

Athekadivasaṁ theriyā udaravāto {2.393} kup pi. Sā putte daṭṭhuṁ āgate tassa dassanatthāya nikkhamituṁ nāsakkhi, aññāva āgantvā aphāsukabhāvaṁ kathayiṁsu. So mātu santikaṁ gantvā: “Kiṁ te laddhuṁ vaṭṭatī” ti pucchi. “Tāta, agāramajjhe me sakkharayojite ambarase pīte udaravāto vūpasammati, idāni piṇḍāya caritvā jīvikaṁ kappema, kuto taṁ labhissāmā” ti. Sāmaṇero: “Labhanto āharissāmī” ti vatvā nikkhami. Tassa panāyasmato upajjhāyo dhammasenāpati, ācariyo mahāmoggallāno, cūḷapitā ānandatthero, pitā sammāsambuddhoti mahāsampatti. Evaṁ sante pi aññassa santikaṁ agantvā upajjhāyassa santikaṁ gantvā vanditvā dummukhākāro hutvā aṭṭhāsi. Atha naṁ thero: “Kiṁ nu kho, rāhula, dummukho viyāsī” ti āha. “Mātu me, bhante, theriyā udaravāto kupito” ti. “Kiṁ laddhuṁ vaṭṭatī” ti? “Sakkharayojitena kira ambarasena phāsu hotī” ti. “Hotu labhissāmi, mā cintayī” ti.

So punadivase taṁ ādāya sāvatthiṁ pavisitvā sāmaṇeraṁ āsanasālāyaṁ nisīdāpetvā rājadvāraṁ agamāsi. Kosalarājā theraṁ disvā nisīdāpesi, taṅkhaṇaññeva uyyānapālo piṇḍipakkānaṁ madhuraambānaṁ ekaṁ puṭaṁ āhari. Rājā ambānaṁ tacaṁ apanetvā sakkharaṁ pakkhipitvā sayam-eva madditvā therassa pattaṁ pūretvā adāsi. Thero rājanivesanā nikkhamitvā āsanasālaṁ gantvā sāmaṇerassa adāsi: “Haritvā mātu te dehī” ti. So haritvā adāsi, theriyā paribhuttamatteva udaravāto vūpasami. Rājā pi manussaṁ pesesi: “thero idha nisīditvā ambarasaṁ na paribhuñji, gaccha kassaci dinnabhāvaṁ jānāhī” ti. So therena saddhiṁ yeva gantvā taṁ pavattiṁ ñatvā āgantvā rañño kathesi. Rājā cintesi: “sace satthā agāraṁ ajjhāvasissa, cakkavattirājā abhavissa, rāhulasāmaṇero pariṇāyakaratanaṁ, therī itthiratanaṁ, sakalacakkavāḷarajjaṁ etesaññeva abhavissa. Amhehi ete upaṭṭhahantehi caritabbaṁ assa, idāni pabbajitvā amhe upanissāya vasantesu etesu na yuttaṁ amhākaṁ pamajjitun”-ti. So tato paṭṭhāya theriyā nibaddhaṁ ambarasaṁ dāpesi. Therena bimbādevītheriyā ambarasassa dinnabhāvo bhikkhusaṅghe pākaṭo jāto. Athekadivasaṁ {2.394} bhikkhū dhammasabhāyaṁ kathaṁ samuṭṭhāpesuṁ: “āvuso, sāriputtatthero kira bimbādevītheriṁ ambarasena santappesī” ti. Satthā āgantvā: “Kāya nuttha, bhikkhave, etarahi kathāya sannisinnā” ti pucchitvā: “Imāya nāmā” ti vutte: “Na, bhikkhave, idāneva rāhulamātā sāriputtena ambarasena santappitā, pubbepesa etaṁ santappesiyevā” ti vatvā atītaṁ āhari.

Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto kāsigāmake brāhmaṇakule nibbattitvā vayappatto takkasilāyaṁ sabbasippāni uggaṇhitvā saṇṭhapitagharāvāso mātāpitūnaṁ accayena isipabbajjaṁ pabbajitvā himavantapadese abhiññā ca samāpattiyo ca nibbattetvā isigaṇaparivuto gaṇasatthā hutvā dīghassa addhuno accayena loṇambilasevanatthāya pabbatapādā otaritvā cārikaṁ caramāno bārāṇasiṁ patvā uyyāne vāsaṁ kappesi. Athassa isigaṇassa sīlatejena sakkassa bhavanaṁ kam pi. Sakko āvajjamāno taṁ kāraṇaṁ ñatvā: “Imesaṁ tāpasānaṁ avāsāya parisakkissāmi, atha te bhinnāvāsā upaddutā caramānā cittekaggataṁ na labhissanti, evaṁ me phāsukaṁ bhavissatī” ti cintetvā: “Ko nu kho upāyo” ti vīmaṁsanto imaṁ upāyaṁ addasa: majjhimayāmasamanantare rañño aggamahesiyā sirigabbhaṁ pavisitvā ākāse ṭhatvā: “Bhadde, sace tvaṁ abbhantaraambapakkaṁ khādeyyāsi, puttaṁ labhissasi, so cakkavattirājā bhavissatī” ti ācikkhissāmi. Rājā deviyā kathaṁ sutvā ambapakkatthāya uyyānaṁ pesessati, athāhaṁ ambāni antaradhāpessāmi, rañño uyyāne ambānaṁ abhāvaṁ ārocessanti, “ke te khādantī” ti vutte: “Tāpasā khādantī” ti vakkhanti, taṁ sutvā rājā tāpase pothetvā nīharāpessati, evaṁ te upaddutā bhavissantīti.

So majjhimayāmasamanantare sirigabbhaṁ pavisitvā ākāse ṭhito attano devarājabhāvaṁ jānāpetvā tāya saddhiṁ sallapanto purimā dve gāthā avoca:

1. Abbhantaro {2.395} nāma dumo, yassa dibyamidaṁ phalaṁ,
Bhutvā dohaḷinī nārī, cakkavattiṁ vijāyati.

2. Tvam-pi bhadde mahesīsi, sā cā pi patino piyā,
Āharissati te rājā, idaṁ abbhantaraṁ phalan-ti.

Tattha abbhantaro nāma dumo ti iminā tāva gāmanigamajanapadapabbatādīnaṁ asukassa abbhantaroti avatvā kevalaṁ ekaṁ abbhantaraṁ ambarukkhaṁ kathesi. Yassa dibyamidaṁ phalan-ti yassa ambarukkhassa devatānaṁ paribhogārahaṁ dibyaṁ phalaṁ. Idan-ti pana nipātamattam-eva. Dohaḷinī ti sañjātadohaḷā. Tvam pi, bhadde, mahesīsī ti tvaṁ, sobhane mahesī, asi. Aṭṭhakathāyaṁ pana: “Mahesī cā” ti pi pāṭho. Sā cā pi patino piyā ti soḷasannaṁ devīsahassānaṁ abbhantare aggamahesī cā pi patino cā pi piyā ti attho. Āharissati te rājā, idaṁ abbhantaraṁ phalan-ti tassā te piyāya aggamahesiyā idaṁ mayā vuttappakāraṁ phalaṁ rājā āharāpessati, sā tvaṁ taṁ paribhuñjitvā cakkavattigabbhaṁ labhissasīti.

Evaṁ sakko deviyā imā dve gāthā vatvā: “Tvaṁ appamattā hohi, mā papañcaṁ akāsi, sve rañño āroceyyāsī” ti taṁ anusāsitvā attano vasanaṭṭhānam-eva gato. Sā punadivase gilānālayaṁ dassetvā paricārikānaṁ saññaṁ datvā nipajji. Rājā samussitasetacchatte sīhāsane nisinno nāṭakāni passanto deviṁ adisvā: “Kahaṁ, devī” ti paricārike pucchi. “Gilānā, devā” ti. So tassā santikaṁ gantvā sayanapasse nisīditvā piṭṭhiṁ parimajjanto: “Kiṁ te, bhadde, aphāsukan”-ti pucchi. “Mahārāja aññaṁ aphāsukaṁ nāma natthi, dohaḷo me uppanno” ti. “Kiṁ icchasi, bhadde” ti? “Abbhantaraambaphalaṁ devā” ti. “Abbhantaraambo nāma kahaṁ atthī” ti? “Nāhaṁ, deva, abbhantaraambaṁ jānāmi, tassa pana me phalaṁ labhamānāya jīvitaṁ atthi, alabhamānāya natthī” ti. “Tena hi āharāpessāmi, mā cintayī” ti rājā deviṁ assāsetvā uṭṭhāya gantvā rājapallaṅke nisinno amacce pakkosāpetvā: “Deviyā {2.396} abbhantaraambe nāma dohaḷo uppanno, kiṁ kātabban”-ti pucchi. “Deva dvinnaṁ ambānaṁ antare ṭhito ambo abbhantaraambo nāma, uyyānaṁ pesetvā abbhantare ṭhitaambato phalaṁ āharāpetvā deviyā dāpethā” ti.

Rājā: “Sādhu, evarūpaṁ ambaṁ āharathā” ti uyyānaṁ pesesi. Sakko attano ānubhāvena uyyāne ambāni khāditasadisāni katvā antaradhāpesi. Ambatthāya gatā manussā sakalauyyānaṁ vicarantā ekaṁ ambam-pi alabhitvā gantvā uyyāne ambānaṁ abhāvaṁ rañño kathayiṁsu. “Ke ambāni khādantī” ti? “Tāpasā, devā” ti. “Tāpase uyyānato pothetvā nīharathā” ti. Manussā: “Sādhū” ti paṭissuṇitvā nīhariṁsu. Sakkassa manoratho matthakaṁ pāpuṇi. Devī ambaphalatthāya nibaddhaṁ katvā nipajji yeva. Rājā kattabbakiccaṁ apassanto amacce ca brāhmaṇe ca sannipātāpetvā: “Abbhantaraambassa atthibhāvaṁ jānāthā” ti pucchi. Brāhmaṇā āhaṁsu: “deva, abbhantaraambo nāma devatānaṁ paribhogo, ‘himavante kañcanaguhāya anto atthī’ ti ayaṁ no paramparāgato anussavo” ti. “Ko pana tato ambaṁ āharituṁ sakkhissatī” ti? “Na sakkā tattha manussabhūtena gantuṁ, ekaṁ suvapotakaṁ pesetuṁ vaṭṭatī” ti.

Tena ca samayena rājakule eko suvapotako mahāsarīro kumārakānaṁ yānakacakkanābhimatto thāmasampanno paññavā upāyakusalo. Rājā taṁ āharāpetvā: “Tāta suvapotaka, ahaṁ tava bahūpakāro, kañcanapañjare vasasi, suvaṇṇataṭṭake madhulāje khādasi, sakkharapānakaṁ pivasi, tayā pi amhākaṁ ekaṁ kiccaṁ nittharituṁ vaṭṭatī” ti āha. “Kiṁ, devā” ti. “Tāta deviyā abbhantaraambe dohaḷo uppanno, so ca ambo himavante kañcanapabbatantare atthi devatānaṁ paribhogo, na sakkā {2.397} manussabhūtena tattha gantuṁ, tayā tato ambaphalaṁ āharituṁ vaṭṭatī” ti. “Sādhu, deva, āharissāmī” ti. Atha naṁ rājā suvaṇṇataṭṭake madhulāje khādāpetvā sakkharapānakaṁ pāyetvā satapākatelena tassa pakkhantarāni makkhetvā ubhohi hatthehi gahetvā sīhapañjare ṭhatvā ākāse vissajjesi. So pi rañño nipaccakāraṁ dassetvā ākāse pakkhandanto manussapathaṁ atikkamma himavante paṭhame pabbatantare vasantānaṁ sukānaṁ santikaṁ gantvā abbhantaraambo nāma kattha atthi, kathetha me taṁ ṭhānan”-ti pucchi. “Mayaṁ na jānāma, dutiye pabbatantare sukā jānissantī” ti.

So tesaṁ vacanaṁ sutvā tato uppatitvā dutiyaṁ pabbatantaraṁ agamāsi, tathā tatiyaṁ, catutthaṁ, pañcamaṁ, chaṭṭhaṁ agamāsi. Tattha pi naṁ sukā: “Na mayaṁ jānāma, sattamapabbatantare sukā jānissantī” ti āhaṁsu. So tattha pi gantvā: “Abbhantaraambo nāma kattha atthī” ti pucchi. “Asukaṭṭhāne nāma kañcanapabbatantare” ti āhaṁsu. “Ahaṁ tassa phalatthāya āgato, maṁ tattha netvā tato me phalaṁ dāpethā” ti. Sukagaṇā āhaṁsu: “samma, so vessavaṇamahārājassa paribhogo, na sakkā upasaṅkamituṁ, sakalarukkho mūlato paṭṭhāya sattahi lohajālehi parikkhitto, sahassakumbhaṇḍarakkhasā rakkhanti, tehi diṭṭhassa jīvitaṁ nāma natthi, kappuṭṭhānaggiavīcimahānirayasadisaṭṭhānaṁ, mā tattha patthanaṁ karī” ti. “Sace tumhe na gacchatha, mayhaṁ ṭhānaṁ ācikkhathā” ti. “Tena hi asukena ca asukena ca ṭhānena yāhī” ti. So tehi ācikkhitavaseneva suṭṭhu maggaṁ upadhāretvā taṁ ṭhānaṁ gantvā divā attānaṁ adassetvā majjhimayāmasamanantare rakkhasānaṁ niddokkamanasamaye abbhantaraambassa santikaṁ gantvā ekena mūlantarena saṇikaṁ abhiruhituṁ ārabhi. Lohajālaṁ: “Kirī” ti saddamakāsi {2.398}.

Rakkhasā pabujjhitvā sukapotakaṁ disvā: “Ambacoroyan”-ti gahetvā kammakaraṇaṁ saṁvidahiṁsu. Eko: “Mukhe pakkhipitvā gilissāmi nan”-ti āha, aparo: “Hatthehi madditvā puñjitvā vippakirissāmi nan”-ti, aparo: “Dvedhā phāletvā aṅgāresu pacitvā khādissāmī” ti. So tesaṁ kammakaraṇasaṁvidhānaṁ sutvā pi asantasitvāva te rakkhase āmantetvā: “Ambho rakkhasā, tumhe kassa manussā” ti āha. “Vessavaṇamahārājassā” ti. “Ambho, tumhe pi ekassa rañño va manussā, aham-pi rañño va manusso, bārāṇasirājā maṁ abbhantaraambaphalatthāya pesesi, svāhaṁ tattheva attano rañño jīvitaṁ datvā āgato. Yo hi attano mātāpitūnañceva sāmikassa ca atthāya jīvitaṁ pariccajati, so devaloke yeva nibbattati, tasmā aham-pi imamhā tiracchānayoniyā cavitvā devaloke nibbattissāmī” ti vatvā tatiyaṁ gāthamāha.

3. Bhatturatthe parakkanto, yaṁ ṭhānamadhigacchati,
Sūro attapariccāgī, labhamāno bhavāmahan-ti.

Tattha bhatturatthe ti bhattā vuccanti bhattādīhi bharaṇaposakā pitā mātā sāmiko ca, iti tividhassapetassa bhattu atthāya. Parakkanto ti parakkamaṁ karonto vāyamanto. Yaṁ ṭhānamadhigacchatī ti yaṁ sukhakāraṇaṁ yasaṁ vā lābhaṁ vā saggaṁ vā adhigacchati. Sūro ti abhīru vikkamasampanno. Attapariccāgī ti kāye ca jīvite ca nirapekkho hutvā tassa tividhassa pi bhattu atthāya attānaṁ pariccajanto. Labhamāno bhavāmahan-ti yaṁ so evarūpo sūro devasampattiṁ vā manussasampattiṁ vā labhati, aham-pi taṁ labhamāno bhavāmi, tasmā hāso va me ettha, na tāso, kiṁ maṁ tumhe tāsethāti.

Evaṁ so imāya gāthāya tesaṁ dhammaṁ desesi. Te tassa dhammakathaṁ sutvā pasannacittā: “Dhammiko esa, na sakkā māretuṁ, vissajjema nan”-ti vatvā sukapotakaṁ vissajjetvā ‘ambho sukapotaka, muttosi, amhākaṁ hatthato sotthinā gacchā” ti {2.399} āhaṁsu. “Mayhaṁ āgamanaṁ mā tucchaṁ karotha, detha me ekaṁ ambaphalan”-ti. “Sukapotaka, tuyhaṁ ekaṁ ambaphalaṁ dātuṁ nāma na bhāro, imasmiṁ pana rukkhe ambāni aṅketvā gahitāni, ekasmiṁ phale asamente amhākaṁ jīvitaṁ natthi. Vessavaṇena hi kujjhitvā sakiṁ olokite tattakapāle pakkhittatilā viya kumbhaṇḍasahassaṁ bhijjitvā vippakirīyati, tena te dātuṁ na sakkoma, labhanaṭṭhānaṁ pana ācikkhissāmā” ti. “Yo koci detu, phaleneva me attho, labhanaṭṭhānaṁ ācikkhathā” ti. “Etassa kañcanapabbatassa antare jotiraso nāma tāpaso aggiṁ juhamāno kañcanapattiyā nāma paṇṇasālāyaṁ vasati vessavaṇassa kulūpako, vessavaṇo tassa nibaddhaṁ cattāri ambaphalāni peseti, tassa santikaṁ gacchā” ti.

So: “Sādhū” ti sampaṭicchitvā tāpasassa santikaṁ gantvā vanditvā ekamantaṁ nisīdi. Atha naṁ tāpaso: “Kuto āgatosī” ti pucchi. “Bārāṇasirañño santikā” ti. “Kimatthāya āgatosī” ti? “Sāmi, amhākaṁ rañño deviyā abbhantaraambapakke dohaḷo uppanno, tadatthaṁ āgatomhi, rakkhasā pana me sayaṁ ambapakkaṁ adatvā tumhākaṁ santikaṁ pesesun”-ti. “Tena hi nisīda, labhissasī” ti. Athassa vessavaṇo cattāri phalāni pesesi. Tāpaso tato dve paribhuñji, ekaṁ suvapotakassa khādanatthāya adāsi. Tena tasmiṁ khādite ekaṁ phalaṁ sikkāya pakkhipitvā suvapotakassa gīvāya paṭimuñcitvā: “Idāni gacchā” ti sukapotakaṁ vissajjesi. So taṁ āharitvā deviyā adāsi. Sā taṁ khāditvā dohaḷaṁ paṭippassambhesi, tatonidānaṁ panassā putto nāhosi.

Satthā {2.400} imaṁ dhammadesanaṁ āharitvā jātakaṁ samodhānesi: “tadā devī rāhulamātā ahosi, suko ānando, ambapakkadāyako tāpaso sāriputto, uyyāne nivutthatāpaso pana aham-eva ahosin”-ti.

Abbhantarajātakavaṇṇanā paṭhamā