Ja 295: Antajātakavaṇṇanā

Usabhasseva te khandho ti idaṁ satthā jetavane viharanto te yeva dve jane ārabbha kathesi. Paccuppannavatthu purimasadisam-eva.

Idaṁ satthā veḷuvane viharanto devadattakokālike ārabbha kathesi. Tadā hi devadatte parihīnalābhasakkāre kokāliko kulāni upasaṅkamitvā: “Devadattatthero nāma mahāsammatapaveṇiyā okkākarājavaṁse jāto asambhinnakhattiyavaṁse vaḍḍhito tipiṭakadharo jhānalābhī madhurakatho dhammakathiko, detha karotha therassā” ti devadattassa vaṇṇaṁ bhāsati. Devadatto pi: “Kokāliko udiccabrāhmaṇakulā nikkhamitvā pabbajito bahussuto dhammakathiko, detha karotha kokālikassā” ti kokālikassa vaṇṇaṁ bhāsati. Iti te aññamaññassa vaṇṇaṁ bhāsitvā kulagharesu bhuñjantā vicaranti. Athekadivasaṁ dhammasabhāyaṁ bhikkhū kathaṁ samuṭṭhāpesuṁ: “āvuso devadattakokālikā, aññamaññassa abhūtaguṇakathaṁ kathetvā bhuñjantā vicarantī” ti. Satthā āgantvā: “Kāya nuttha, bhikkhave, etarahi kathāya sannisinnā” ti pucchitvā: “Imāya nāmā” ti vutte: “Na, bhikkhave, idāneva te aññamaññassa abhūtaguṇakathaṁ kathetvā bhuñjanti, pubbepevaṁ bhuñjiṁsuyevā” ti vatvā atītaṁ āhari.

Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto ekasmiṁ gāmūpacāre eraṇḍarukkhadevatā hutvā nibbatti. Tadā ekasmiṁ gāmake mataṁ jaraggavaṁ nikkaḍḍhitvā gāmadvāre eraṇḍavane chaḍḍesuṁ. Eko siṅgālo āgantvā tassa maṁsaṁ khādi. Eko kāko āgantvā eraṇḍe nilīno taṁ disvā: “Yaṁnūnāhaṁ etassa abhūtaguṇakathaṁ kathetvā maṁsaṁ khādeyyan”-ti cintetvā paṭhamaṁ gāthamāha.

1. Usabhasseva te khandho, sīhasseva vijambhitaṁ,
Migarāja namo tyatthu, api kiñci labhāmase ti.

Tattha namo tyatthū ti namo te atthu.

Taṁ sutvā siṅgālo dutiyaṁ gāthamāha.

2. Kulaputto va jānāti, kulaputtaṁ pasaṁsituṁ,
Mayūragīvasaṅkāsa, ito pariyāhi vāyasā ti.

Tattha ito pariyāhī ti eraṇḍato otaritvā ito yenāhaṁ, tenāgantvā maṁsaṁ khādāti vadati.

Taṁ tesaṁ kiriyaṁ disvā rukkhadevatā tatiyaṁ gāthamāha.

3. Migānaṁ siṅgālo anto, pakkhīnaṁ pana vāyaso,
Eraṇḍo anto rukkhānaṁ, tayo antā samāgatā ti.

Tattha anto ti hīno lāmako.

Satthā {2.441} imaṁ dhammadesanaṁ āharitvā jātakaṁ samodhānesi: “tadā siṅgālo devadatto ahosi, kāko kokāliko, rukkhadevatā pana aham-eva ahosin”-ti.

Antajātakavaṇṇanā pañcamā