Ja 305: Sīlavīmaṁsanajātakavaṇṇanā

Natthi {3.18} loke raho nāmā ti idaṁ satthā jetavane viharanto kilesaniggahaṁ ārabbha kathesi. Vatthu ekādasakanipāte pānīyajātake (Ja. 459) āvi bhavissati. Ayaṁ panettha saṅkhepo: pañcasatā bhikkhū antojetavane vasantā majjhimayāmasamanantare kāmavitakkaṁ vitakkayiṁsu. Satthā chasu pi rattidivākoṭṭhāsesu yathā ekacakkhuko cakkhuṁ, ekaputto puttaṁ, cāmarī vālaṁ appamādena rakkhati, evaṁ niccakālaṁ bhikkhū oloketi. So rattibhāge dibbacakkhunā jetavanaṁ olokento cakkavattirañño attano nivesane uppannacore viya te bhikkhū disvā gandhakuṭiṁ vivaritvā ānandattheraṁ āmantetvā: “Ānanda, antojetavane koṭisanthāre vasanakabhikkhū sannipātāpetvā gandhakuṭidvāre āsanaṁ paññāpehī” ti āha. So tathā katvā satthu paṭivedesi. Satthā paññattāsane nisīditvā sabbasaṅgāhikavasena āmantetvā: “Bhikkhave, porāṇakapaṇḍitā ‘pāpakaraṇe raho nāma natthī’ ti pāpaṁ na kariṁsū” ti vatvā tehi yācito atītaṁ āhari.

Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto brāhmaṇakule nibbattitvā vayappatto tattheva bārāṇasiyaṁ disāpāmokkhassa ācariyassa santike pañcannaṁ māṇavakasatānaṁ jeṭṭhako hutvā sippaṁ uggaṇhāti. Ācariyassa pana vayappattā dhītā atthi. So cintesi: “Imesaṁ māṇavakānaṁ sīlaṁ vīmaṁsitvā sīlasampannasseva dhītaraṁ dassāmī” ti. So ekadivasaṁ māṇavake āmantetvā: “Tātā, mayhaṁ dhītā vayappattā, vivāhamassā kāressāmi, vatthālaṅkāraṁ laddhuṁ vaṭṭati, gacchatha tumhe attano attano ñātakānaṁ apassantānaññeva thenetvā vatthālaṅkāre āharatha, kenaci adiṭṭham-eva gaṇhāmi, dassetvā ābhataṁ na gaṇhāmī” ti āha. Te: “Sādhū” ti sampaṭicchitvā tato paṭṭhāya ñātakānaṁ apassantānaṁ thenetvā vatthapiḷandhanādīni āharanti. Ācariyo ābhatābhataṁ visuṁ visuṁ ṭhapesi. Bodhisatto pana na kiñci āhari. Atha naṁ ācariyo āha: “Tvaṁ {3.19} pana, tāta, na kiñci āharasī” ti. “Āma, ācariyā” ti. “Kasmā, tātā” ti. “Tumhe na kassaci passsantassa ābhataṁ gaṇhatha, ahaṁ pana pāpakaraṇe raho nāma na passāmī” ti dīpento imā dve gāthā āha:

1. Natthi loke raho nāma, pāpakammaṁ pakubbato,
Passanti vanabhūtāni, taṁ bālo maññatī raho.

2. Ahaṁ raho na passāmi, suññaṁ vā pi na vijjati,
Yattha aññaṁ na passāmi, asuññaṁ hoti taṁ mayā ti.

Tattha raho ti paṭicchannaṭṭhānaṁ. Vanabhūtānī ti vane nibbattabhūtāni. Taṁ bālo ti taṁ pāpakammaṁ raho mayā katanti bālo maññati. Suññaṁ vāpī ti yaṁ vā ṭhānaṁ sattehi suññaṁ tucchaṁ bhaveyya, tam-pi natthīti āha.

Ācariyo tassa pasīditvā: “Tāta, na mayhaṁ gehe dhanaṁ natthi, ahaṁ pana sīlasampannassa dhītaraṁ dātukāmo ime māṇavake vīmaṁsanto evamakāsiṁ, mama dhītā tuyham-eva anucchavikā” ti dhītaraṁ alaṅkaritvā bodhisattassa adāsi. Sesamāṇavake: “Tumhehi ābhatābhataṁ tumhākaṁ geham-eva nethā” ti āha.

Satthā: “Iti kho, bhikkhave, te dussīlamāṇavakā attano dussīlatāya taṁ itthiṁ na labhiṁsu, itaro paṇḍitamāṇavo sīlasampannatāya labhī” ti vatvā abhisambuddho hutvā itarā dve gāthā abhāsi:

3. Dujjacco ca sujacco ca, nando ca sukhavaḍḍhito,
Vajjo ca addhuvasīlo ca, te dhammaṁ jahumatthikā.

4. Brāhmaṇo ca kathaṁ jahe, sabbadhammāna pāragū,
Yo dhammamanupāleti, dhitimā saccanikkamo ti.

Tattha dujjacco ti ādayo cha jeṭṭhakamāṇavā, tesaṁ nāmaṁ gaṇhi, avasesānaṁ nāmaṁ aggahetvā sabbasaṅgāhikavaseneva: “Te dhammaṁ jahumatthikā” ti āha. Tattha te ti sabbe pi te māṇavā. Dhamman-ti itthipaṭilābhasabhāvaṁ {3.20}. Jahumatthikā ti jahuṁ atthikā, ayam-eva vā pāṭho. Makāro padabyañjanasandhivasena vutto. Idaṁ vuttaṁ hoti: sabbe pi te māṇavā tāya itthiyā atthikāva hutvā attano dussīlatāya taṁ itthipaṭilābhasabhāvaṁ jahiṁsu.

Brāhmaṇo cā ti itaro pana sīlasampanno brāhmaṇo. Kathaṁ jahe ti kena kāraṇena taṁ itthipaṭilābhasabhāvaṁ jahissati. Sabbadhammānan-ti imasmiṁ ṭhāne lokiyāni pañca sīlāni, dasa sīlāni, tīṇi sucaritāni ca, sabbadhammā nāma, tesaṁ so pāraṁ gatoti pāragū. Dhamman-ti vuttappakāram-eva dhammaṁ yo anupāleti rakkhati. Dhitimā ti sīlarakkhanadhitiyā samannāgato. Saccanikkamo ti sacce sabhāvabhūte yathāvutte sīladhamme nikkamena samannāgato.

Satthā imaṁ dhammadesanaṁ āharitvā saccāni pakāsetvā jātakaṁ samodhānesi, saccapariyosāne tāni pañca bhikkhusatāni arahatte patiṭṭhahiṁsu. Tadā ācariyo sāriputto ahosi, paṇḍitamāṇavo pana aham-eva ahosinti.

Sīlavīmaṁsanajātakavaṇṇanā pañcamā