Ja 308: Sakuṇajātakavaṇṇanā

Akaramhasa te kiccan-ti idaṁ satthā jetavane viharanto devadattassa akataññutaṁ ārabbha kathesi. “Na, bhikkhave, idāneva, pubbe pi devadatto akataññūyevā” ti vatvā atītaṁ āhari.

Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto himavantapadese rukkhakoṭṭakasakuṇo hutvā {3.26} nibbatti. Athekassa sīhassa maṁsaṁ khādantassa aṭṭhi gale laggi, galo uddhumāyi, gocaraṁ gaṇhituṁ na sakkoti, kharā vedanā pavattati. Atha naṁ so sakuṇo gocarappasuto disvā sākhāya nilīno: “Kiṁ te, samma, dukkhan”-ti pucchi. So tamatthaṁ ācikkhi. “Ahaṁ te, samma, etaṁ aṭṭhiṁ apaneyyaṁ, bhayena pana te mukhaṁ pavisituṁ na visahāmi, khādeyyāsi pi man”-ti. “Mā bhāyi, samma, nāhaṁ taṁ khādāmi, jīvitaṁ me dehī” ti. So: “Sādhū” ti taṁ vāmapassena nipajjāpetvā: “Ko jānāti, kimpesa karissatī” ti cintetvā yathā mukhaṁ pidahituṁ na sakkoti, tathā tassa adharoṭṭhe ca uttaroṭṭhe ca daṇḍakaṁ ṭhapetvā mukhaṁ pavisitvā aṭṭhikoṭiṁ tuṇḍena pahari, aṭṭhi patitvā gataṁ. So aṭṭhiṁ pātetvā sīhassa mukhato nikkhamanto daṇḍakaṁ tuṇḍena paharitvā pātento va nikkhamitvā sākhagge nilīyi. Sīho nirogo hutvā ekadivasaṁ ekaṁ vanamahiṁsaṁ vadhitvā khādati. Sakuṇo: “Vīmaṁsissāmi nan”-ti tassa uparibhāge sākhāya nilīyitvā tena saddhiṁ sallapanto paṭhamaṁ gāthamāha.

1. Akaramhasa te kiccaṁ, yaṁ balaṁ ahuvamhase,
Migarāja namo tyatthu, api kiñci labhāmase ti.

Tattha akaramhasa te kiccan-ti bho, sīha, mayam-pi tava ekaṁ kiccaṁ akarimha. Yaṁ balaṁ ahuvamhase ti yaṁ amhākaṁ balaṁ ahosi, tena balena tato kiñci ahāpetvā akarimha yeva.

Taṁ sutvā sīho dutiyaṁ gāthamāha.

2. Mama lohitabhakkhassa, niccaṁ luddāni kubbato,
Dantantaragato santo, taṁ bahuṁ yam-pi jīvasī ti.

Taṁ sutvā sakuṇo itarā dve gāthā abhāsi:

3. Akataññumakattāraṁ, katassa appaṭikārakaṁ,
Yasmiṁ kataññutā natthi, niratthā tassa sevanā.

4. Yassa {3.27} sammukhaciṇṇena, mittadhammo na labbhati,
Anusūyamanakkosaṁ, saṇikaṁ tamhā apakkamen-ti.

Tattha akataññun-ti kataguṇaṁ ajānantaṁ. Akattāran-ti yaṁkiñci akarontaṁ. Sammukhaciṇṇenā ti sammukhe katena guṇena. Anusūyamanakkosan-ti taṁ puggalaṁ na usūyanto na akkosanto saṇikaṁ tamhā pāpapuggalā apagaccheyyāti.

Evaṁ vatvā so sakuṇo pakkāmi.

Satthā imaṁ dhammadesanaṁ āharitvā jātakaṁ samodhānesi: “tadā sīho devadatto ahosi, sakuṇo pana aham-eva ahosin”-ti.

Sakuṇajātakavaṇṇanā aṭṭhamā