Ja 333: Pakkagodhajātakavaṇṇanā

Tadeva me tvan-ti idaṁ satthā jetavane viharanto ekaṁ kuṭumbikaṁ ārabbha kathesi. Vatthu heṭṭhā vitthāritam-eva.

So kira: “Gāmake uddhāraṁ sādhessāmī” ti bhariyāya saddhiṁ tattha gantvā sādhetvā dhanaṁ āharitvā: “Pacchā nessāmī” ti ekasmiṁ kule ṭhapetvā puna sāvatthiṁ gacchanto antarāmagge ekaṁ pabbataṁ addasa.

Idha pana tesaṁ uddhāraṁ sādhetvā āgacchantānaṁ antarāmagge luddako: “Ubho pi khādathā” ti ekaṁ pakkagodhaṁ adāsi. So puriso bhariyaṁ pānīyatthāya pesetvā sabbaṁ godhaṁ khāditvā tassā āgatakāle: “Bhadde, godhā palātā” ti āha. “Sādhu, sāmi, pakkagodhāya palāyantiyā kiṁ sakkā kātun”-ti? Sā jetavane pānīyaṁ {3.107} pivitvā satthu santike nisinnā satthārā: “Kiṁ upāsike, ayaṁ te hitakāmo sasineho upakārako” ti pucchitā: “Bhante, ahaṁ etassa hitakāmā sasinehā, ayaṁ pana mayi nissineho” ti āha. Satthā: “Hotu mā cintayi, evaṁ nāmesa karoti. Yadā pana te guṇaṁ sarati, tadā tuyham-eva sabbissariyaṁ detī” ti vatvā tehi yācito atītaṁ āhari.

Atītam-pi heṭṭhā vuttasadisam-eva. Idha pana tesaṁ nivattantānaṁ antarāmagge luddako kilantabhāvaṁ disvā: “Dve pi janā khādathā” ti ekaṁ pakkagodhaṁ adāsi. Rājadhītā taṁ valliyā bandhitvā ādāya maggaṁ paṭipajji. Te ekaṁ saraṁ disvā maggā okkamma assatthamūle nisīdiṁsu. Rājaputto: “Gaccha bhadde, sarato paduminipattena udakaṁ āhara, maṁsaṁ khādissāmā” ti āha. Sā godhaṁ sākhāya laggetvā pānīyatthāya gatā. Itaro sabbaṁ godhaṁ khāditvā agganaṅguṭṭhaṁ gahetvā parammukho nisīdi. So tāya pānīyaṁ gahetvā āgatāya: “Bhadde, godhā sākhāya otaritvā vammikaṁ pāvisi, ahaṁ dhāvitvā agganaṅguṭṭhaṁ aggahesiṁ, gahitaṭṭhānaṁ hatthe yeva katvā chijjitvā bilaṁ paviṭṭhā” ti āha. “Hotu, deva, pakkagodhāya palāyantiyā kiṁ karissāma, ehi gacchāmā” ti. Te pānīyaṁ pivitvā bārāṇasiṁ agamaṁsu.

Rājaputto rajjaṁ patvā taṁ aggamahesiṭṭhānamatte ṭhapesi, sakkārasammāno panassā natthi. Bodhisatto tassā sakkāraṁ kāretukāmo rañño santike ṭhatvā: “Nanu mayaṁ ayye tumhākaṁ santikā kiñci na labhāma, kiṁ no na olokethā” ti āha. “Tāta, aham-eva rañño santikā kiñci na labhāmi, tuyhaṁ kiṁ dassāmi, rājā pi mayhaṁ idāni kiṁ dassati, so araññato āgamanakāle pakkagodhaṁ ekako va khādī” ti {3.108}. “Ayye, na devo evarūpaṁ karissati, mā evaṁ avacutthā” ti. Atha naṁ devī: “Tuyhaṁ taṁ, tāta, na pākaṭaṁ, rañño yeva mayhañca pākaṭan”-ti vatvā paṭhamaṁ gāthamāha.

1. Tadeva me tvaṁ vidito, vanamajjhe rathesabha,
Yassa te khaggabaddhassa, sannaddhassa tirīṭino,
Assatthadumasākhāya, pakkagodhā palāyathā ti.

Tattha tadevā ti tasmiṁ yeva kāle: “Ayaṁ mayhaṁ adāyako” ti evaṁ tvaṁ vidito. Aññe pana tava sabhāvaṁ na jānantī ti attho. Khaggabaddhassā ti baddhakhaggassa. Tirīṭino ti tirīṭavatthanivatthassa maggāgamanakāle. Pakkagodhā ti aṅgārapakkā godhā palāyathāti.

Evaṁ raññā katadosaṁ parisamajjhe pākaṭaṁ katvā kathesi. Taṁ sutvā bodhisatto: “Ayye, devassa appiyakālato pabhuti ubhinnam-pi aphāsukaṁ katvā kasmā idha vasathā” ti vatvā dve gāthā abhāsi:

2. Name namantassa bhaje bhajantaṁ, kiccānukubbassa kareyya kiccaṁ,
Nānatthakāmassa kareyya atthaṁ, asambhajantam-pi na sambhajeyya.

3. Caje cajantaṁ vanathaṁ na kayirā, apetacittena na sambhajeyya,
Dijo dumaṁ khīṇaphalanti ñatvā, aññaṁ samekkheyya mahā hi loko ti.

Tattha name namantassā ti yo attani muducittena namati, tasseva paṭinameyya. Kiccānukubbassā ti attano uppannaṁ kiccaṁ anukubbantasseva. Anatthakāmassā ti avaḍḍhikāmassa. Vanathaṁ na kayirā ti {3.109} tasmiṁ cajante taṇhāsnehaṁ na kareyya. Apetacittenā ti apagatacittena virattacittena. Na sambhajeyyā ti na samāgaccheyya. Aññaṁ samekkheyyā ti aññaṁ olokeyya, yathā dijo khīṇaphalaṁ dumaṁ rukkhaṁ ñatvā aññaṁ phalabharitaṁ rukkhaṁ gacchati, tathā khīṇarāgaṁ purisaṁ ñatvā aññaṁ sasinehaṁ upagaccheyyāti adhippāyo.

Rājā bodhisatte kathente eva tassā guṇaṁ saritvā: “Bhadde, ettakaṁ kālaṁ tava guṇaṁ na sallakkhesiṁ, paṇḍitassa yeva kathāya sallakkhesiṁ, mama aparādhaṁ sahantiyā idaṁ sakalarajjaṁ tuyham-eva dammī” ti vatvā catutthaṁ gāthamāha.

4. So te karissāmi yathānubhāvaṁ, kataññutaṁ khattiye pekkhamāno,
Sabbañca te issariyaṁ dadāmi, yassicchasī tassa tuvaṁ dadāmī ti.

Tattha so ti so ahaṁ. Yathānubhāvan-ti yathāsatti yathābalaṁ. Yassicchasī ti yassa icchasi, tassa idaṁ rajjaṁ ādiṁ katvā yaṁ tvaṁ icchasi, taṁ dadāmīti.

Evañca pana vatvā rājā deviyā sabbissariyaṁ adāsi, “imināhaṁ etissā guṇaṁ sarāpito” ti paṇḍitassa pi mahantaṁ issariyaṁ adāsi.

Satthā imaṁ dhammadesanaṁ āharitvā saccāni pakāsetvā jātakaṁ samodhānesi, saccapariyosāne ubho jayampatikā sotāpattiphale patiṭṭhahiṁsu. Tadā jayampatikā etarahi jayampatikāva ahesuṁ, paṇḍitāmacco pana aham-eva ahosinti.

Pakkagodhajātakavaṇṇanā tatiyā