Ja 336: Brahāchattajātakavaṇṇanā

Tiṇaṁ tiṇanti lapasī ti idaṁ satthā jetavane viharanto kuhakabhikkhuṁ ārabbha kathesi. Paccuppannavatthu kathitam-eva.

Idaṁ satthā jetavane viharanto ekaṁ kuhakabhikkhuṁ ārabbha kathesi. So hi niyyānikasāsane pabbajitvā pi catupaccayatthāya tividhaṁ kuhakavatthuṁ pūresi. Athassa aguṇaṁ pakāsentāĕ bhikkhū dhammasabhāyaṁ kathaṁ samuṭṭhāpesuṁ: “Āvuso, asuko nāma bhikkhu evarūpe niyyānikasāsane pabbajitvā kuhanaṁ nissāya jīvikaṁ kappetī” ti. Satthā āgantvā: “Kāya nuttha, bhikkhave, etarahi kathāya sannisinnā” ti pucchitvā: “Imāya nāmā” ti vutte: “Na, bhikkhave, idāneva, pubbepesa kuhakoyevā” ti vatvā atītaṁ āhari.

Atīte pana bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto tassa atthadhammānusāsako amacco ahosi. Bārāṇasirājā mahatiyā senāya kosalarājānaṁ abbhuggantvā sāvatthiṁ patvā yuddhena nagaraṁ pavisitvā rājānaṁ gaṇhi. Kosalarañño pana putto chatto nāma kumāro atthi. So aññātakavesena nikkhamitvā takkasilaṁ gantvā tayo vede ca aṭṭhārasa sippāni ca uggaṇhitvā takkasilato nikkhamma sabbasamayasippāni sikkhanto ekaṁ paccantagāmaṁ pāpuṇi. Taṁ nissāya pañcasatatāpasā araññe paṇṇasālāsu vasanti. Kumāro te upasaṅkamitvā: “Imesam-pi santike kiñci sikkhissāmī” ti pabbajitvā yaṁ te jānanti, taṁ sabbaṁ uggaṇhi. So aparabhāge gaṇasatthā jāto.

Athekadivasaṁ isigaṇaṁ āmantetvā: “Mārisā, kasmā majjhimadesaṁ na gacchathā” ti pucchi. “Mārisa, majjhimadese manussā nāma {3.116} paṇḍitā, te pañhaṁ pucchanti, anumodanaṁ kārāpenti, maṅgalaṁ bhaṇāpenti, asakkonte garahanti, mayaṁ tena bhayena na gacchāmā” ti. “Mā tumhe bhāyatha, ahametaṁ sabbaṁ karissāmī” ti. “Tena hi gacchāmā” ti sabbe attano attano khārivividhamādāya anupubbena bārāṇasiṁ pattā. Bārāṇasirājā pi kosalarajjaṁ attano hatthagataṁ katvā tattha rājayutte ṭhapetvā sayaṁ tattha vijjamānaṁ dhanaṁ gahetvā bārāṇasiṁ gantvā uyyāne lohacāṭiyo pūrāpetvā nidahitvā tasmiṁ samaye bārāṇasiyam-eva vasati. Atha te isayo rājuyyāne rattiṁ vasitvā punadivase nagaraṁ bhikkhāya pavisitvā rājadvāraṁ agamaṁsu. Rājā tesaṁ iriyāpathessu pasīditvā pakkosāpetvā mahātale nisīdāpetvā yāgukhajjakaṁ datvā yāva bhattakālā taṁ taṁ pañhaṁ pucchi. Chatto rañño cittaṁ ārādhento sabbapañhe vissajjetvā bhattakiccāvasāne vicitraṁ anumodanaṁ akāsi. Rājā suṭṭhutaraṁ pasanno paṭiññaṁ gahetvā sabbe pi te uyyāne vāsāpesi.

Chatto nidhiuddharaṇamantaṁ jānāti. So tattha vasanto: “Kahaṁ nu kho iminā mama pitu santakaṁ dhanaṁ nidahitan”-ti mantaṁ parivattetvā olokento uyyāne nidahitabhāvaṁ ñatvā: “Idaṁ dhanaṁ gahetvā mama rajjaṁ gaṇhissāmī” ti cintetvā tāpase āmantetvā: “Mārisā, ahaṁ kosalarañño putto, bārāṇasiraññā amhākaṁ rajje gahite aññātakavesena nikkhamitvā ettakaṁ kālaṁ attano jīvitaṁ anurakkhiṁ, idāni kulasantakaṁ dhanaṁ laddhaṁ, ahaṁ etaṁ ādāya gantvā attano rajjaṁ gaṇhissāmi, tumhe kiṁ karissathā” ti āha. “Mayam-pi tayāva saddhiṁ gamissāmā” ti. So: “Sādhū” ti mahante mahante cammapasibbake kāretvā rattibhāge bhūmiṁ khaṇitvā dhanacāṭiyo uddharitvā pasibbakesu {3.117} dhanaṁ pakkhipitvā cāṭiyo tiṇassa pūrāpetvā pañca ca isisatāni aññe ca manusse dhanaṁ gāhāpetvā palāyitvā sāvatthiṁ gantvā sabbe rājayutte gāhāpetvā rajjaṁ gahetvā pākāraaṭṭālakādipaṭisaṅkharaṇaṁ kārāpetvā puna sapattaraññā yuddhena aggahetabbaṁ katvā nagaraṁ ajjhāvasati. Bārāṇasirañño pi: “Tāpasā uyyānato dhanaṁ gahetvā palātā” ti ārocayiṁsu. So uyyānaṁ gantvā cāṭiyo vivarāpetvā tiṇam-eva passi, tassa dhanaṁ nissāya mahanto soko uppajji. So nagaraṁ gantvā: “Tiṇaṁ tiṇan”-ti vippalapanto carati, nāssa koci sokaṁ nibbāpetuṁ sakkoti.

Bodhisatto cintesi: “Rañño mahanto soko, vippalapanto carati, ṭhapetvā kho pana maṁ nāssa añño koci sokaṁ vinodetuṁ samattho, nissokaṁ naṁ karissāmī” ti. So ekadivasaṁ tena saddhiṁ sukhanisinno tassa vippalapanakāle paṭhamaṁ gāthamāha.

1. Tiṇaṁ tiṇanti lapasi, ko nu te tiṇamāhari,
Kiṁ nu te tiṇakiccatthi, tiṇam-eva pabhāsasī ti.

Tattha kiṁ nu te tiṇakiccatthī ti kiṁ nu tava tiṇena kiccaṁ kātabbaṁ atthi. Tiṇam-eva pabhāsasī ti tvañhi kevalaṁ: “Tiṇaṁ tiṇan”-ti tiṇam-eva pabhāsasi, “asukatiṇaṁ nāmā” ti na kathesi, tiṇanāmaṁ tāvassa kathehi: “Asukatiṇaṁ nāmā” ti, mayaṁ te āharissāma, atha pana te tiṇenattho natthi, nikkāraṇā mā vippalapīti.

Taṁ sutvā rājā dutiyaṁ gāthamāha.

2. Idhāgamā brahmacārī, brahā chatto bahussuto,
So me sabbaṁ samādāya, tiṇaṁ nikkhippa gacchatī ti.

Tattha brahā ti dīgho. Chatto ti tassa nāmaṁ. Sabbaṁ samādāyā ti sabbaṁ dhanaṁ gahetvā. Tiṇaṁ nikkhippa gacchatī ti cāṭīsu tiṇaṁ nikkhipitvā gatoti dassento evamāha.

Taṁ {3.118} sutvā bodhisatto tatiyaṁ gāthamāha.

3. Evetaṁ hoti kattabbaṁ, appena bahumicchatā,
Sabbaṁ sakassa ādānaṁ, anādānaṁ tiṇassa cā ti.

Tassattho: appena tiṇena bahudhanaṁ icchatā evaṁ etaṁ kattabbaṁ hoti, yadidaṁ pitu santakattā sakassa dhanassa sabbaṁ ādānaṁ agayhūpagassa tiṇassa ca anādānaṁ. Iti, mahārāja, so brahā chatto gahetabbayuttakaṁ attano pitu santakaṁ dhanaṁ gahetvā aggahetabbayuttakaṁ tiṇaṁ cāṭīsu pakkhipitvā gato, tattha kā paridevanāti.

Taṁ sutvā rājā catutthaṁ gāthamāha.

4. Sīlavanto na kubbanti, bālo sīlāni kubbati,
Aniccasīlaṁ dussīlyaṁ, kiṁ paṇḍiccaṁ karissatī ti.

Tattha sīlavanto ti ye sīlasampannā brahmacārayo, te evarūpaṁ na kubbanti. Bālo sīlāni kubbatī ti bālo pana durācāro evarūpāni attano anācārasaṅkhātāni sīlāni karoti. Aniccasīlan-ti addhuvena dīgharattaṁ appavattena sīlena samannāgataṁ. Dussīlyan-ti dussīlaṁ. Kiṁ paṇḍiccaṁ karissatī ti evarūpaṁ puggalaṁ bāhusaccaparibhāvitaṁ paṇḍiccaṁ kiṁ karissati kiṁ sampādessati, vipattimevassa karissatīti.

Taṁ garahanto vatvā so tāya bodhisattassa kathāya nissoko hutvā dhammena rajjaṁ kāresi.

Satthā imaṁ dhammadesanaṁ āharitvā jātakaṁ samodhānesi: “tadā brahāchatto kuhakabhikkhu ahosi, paṇḍitāmacco pana aham-eva ahosin”-ti.

Brahāchattajātakavaṇṇanā chaṭṭhā