Ja 348: Araññajātakavaṇṇanā

Araññā gāmamāgammā ti idaṁ satthā jetavane viharanto thullakumārikāpalobhanaṁ ārabbha kathesi. Vatthu cūḷanāradakassapajātake (Ja. 477) āvi bhavissati.

Idaṁ satthā jetavane viharanto thullakumārikāpalobhanaṁ ārabbha kathesi. Sāvatthivāsino kirekassa kulassa pannarasasoḷasavassuddesikā dhītā ahosi sobhaggappattā, na ca naṁ koci vāresi. Athassā mātā cintesi: “Mama dhītā vayappattā, na ca naṁ koci vāreti, āmisena macchaṁ viya etāya ekaṁ sākiyabhikkhuṁ palobhetvā uppabbājetvā taṁ nissāya jīvissāmī” ti. Tadā ca sāvatthivāsī eko kulaputto sāsane uraṁ datvā pabbajitvā upasampannakālato paṭṭhāya sikkhākāmataṁ pahāya ālasiyo sarīramaṇḍanamanuyutto vihāsi. Mahāupāsikā gehe yāgukhādanīyabhojanīyāni sampādetvā dvāre ṭhatvā antaravīthiyā gacchantesu bhikkhūsu ekaṁ bhikkhuṁ rasataṇhāya bandhitvā gahetuṁ sakkuṇeyyarūpaṁ upadhārentī tepiṭakaābhidhammikavinayadharānaṁ mahantena parivārena gacchantānaṁ antare kañci gayhupagaṁ adisvā tesaṁ pacchato gacchantānaṁ madhuradhammakathikānaṁ acchinnavalāhakasadisānaṁ piṇḍapātikānam-pi antare kañci adisvāva ekaṁ yāva bahi apaṅgā akkhīni añjetvā kese osaṇhetvā dukūlantaravāsakaṁ nivāsetvā ghaṭitamaṭṭhaṁ cīvaraṁ pārupitvā maṇivaṇṇapattaṁ ādāya manoramaṁ chattaṁ dhārayamānaṁ vissaṭṭhindriyaṁ kāyadaḷhibahulaṁ āgacchantaṁ disvā: “Imaṁ sakkā gaṇhitun”-ti gantvā vanditvā pattaṁ gahetvā: “Etha, bhante” ti gharaṁ ānetvā nisīdāpetvā yāguādīhi parivisitvā katabhattakiccaṁ taṁ bhikkhuṁ: “Bhante, ito paṭṭhāya idhevāgaccheyyāthā” ti āha. So pi tato paṭṭhāya tattheva gantvā aparabhāge vissāsiko ahosi.

Athekadivasaṁ mahāupāsikā tassa savanapathe ṭhatvā: “Imasmiṁ gehe upabhogaparibhogamattā atthi, tathārūpo pana me putto vā jāmātā vā gehaṁ vicārituṁ samattho natthī” ti āha. So tassā vacanaṁ sutvā: “Kimatthaṁ nu kho kathetī” ti thokaṁ hadaye viddho viya ahosi. Sā dhītaraṁ āha: “Imaṁ palobhetvā tava vase vattāpehī” ti. Sā tato paṭṭhāya maṇḍitapasādhitā itthikuttavilāsehi taṁ palobhesi. Thullakumārikāti {4.220} na ca thūlasarīrā daṭṭhabbā, thūlā vā hotu kisā vā, pañcakāmaguṇikarāgena pana thūlatāya: “Thullakumārikā” ti vuccati. So daharo kilesavasiko hutvā: “Na dānāhaṁ buddhasāsane patiṭṭhātuṁ sakkhissāmī” ti cintetvā: “Vihāraṁ gantvā pattacīvaraṁ niyyādetvā asukaṭṭhānaṁ nāma gamissāmi, tatra me vatthāni pesethā” ti vatvā vihāraṁ gantvā pattacīvaraṁ niyyādetvā: “Ukkaṇṭhitosmī” ti ācariyupajjhāye āha. Te taṁ ādāya satthu santikaṁ netvā: “Ayaṁ bhikkhu ukkaṇṭhito” ti ārocesuṁ. Satthā: “Saccaṁ kira tvaṁ bhikkhu ukkaṇṭhitosī” ti pucchitvā: “Saccaṁ, bhante” ti vutte: “Kena ukkaṇṭhāpitosī” ti vatvā: “Thullakumārikāya, bhante” ti vutte: “Bhikkhu pubbepesā tava araññe vasantassa brahmacariyantarāyaṁ katvā mahantaṁ anatthamakāsi, puna tvaṁ etam-eva nissāya kasmā ukkaṇṭhitosī” ti vatvā bhikkhūhi yācito atītaṁ āhari.

Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto brāhmaṇakule nibbattitvā vayappatto takkasilāyaṁ uggahitasippo bhariyāya kālakatāya puttaṁ gahetvā isipabbajjaṁ pabbajitvā himavante vasanto puttaṁ assamapade ṭhapetvā phalāphalatthāya gacchati. Tadā coresu paccantagāmaṁ paharitvā karamare gahetvā gacchantesu ekā kumārikā palāyitvā taṁ assamapadaṁ patvā tāpasakumāraṁ {3.148} palobhetvā sīlavināsaṁ pāpetvā: “Ehi gacchāmā” ti āha. “Pitā tāva me āgacchatu, taṁ passitvā gamissāmī” ti. “Tena hi disvā āgacchā” ti nikkhamitvā antarāmagge nisīdi. Tāpasakumāropitari āgate paṭhamaṁ gāthamāha.

1. Araññā gāmamāgamma, kiṁsīlaṁ kiṁvataṁ ahaṁ,
Purisaṁ tāta seveyyaṁ, taṁ me akkhāhi pucchito ti.

Tattha araññā gāmamāgammā ti tāta ahaṁ ito araññato manussapathaṁ vasanatthāya gato vasanagāmaṁ patvā kiṁ karomīti.

Athassa pitā ovādaṁ dadanto tisso gāthā abhāsi:

2. Yo taṁ vissāsaye tāta, vissāsañca khameyya te,
Sussūsī ca titikkhī ca, taṁ bhajehi ito gato.

3. Yassa kāyena vācāya, manasā natthi dukkaṭaṁ,
Urasīva patiṭṭhāya, taṁ bhajehi ito gato.

4. Haliddirāgaṁ kapicittaṁ, purisaṁ rāgavirāginaṁ,
Tādisaṁ tāta mā sevi, nimmanussam-pi ce siyā ti.

Tattha yo taṁ vissāsaye ti yo puriso taṁ vissāseyya na parisaṅkeyya. Vissāsañca khameyya te ti yo ca attani kayiramānaṁ tava vissāsaṁ patto nirāsaṅko taṁ khameyya. Sussūsī ti yo ca tava vissāsavacanaṁ sotumicchati. Titikkhī ti yo ca tayā kataṁ aparādhaṁ khamati. Taṁ bhajehī ti taṁ purisaṁ bhajeyyāsi payirupāseyyāsi. Urasīva patiṭṭhāyā ti yathā tassa urasi patiṭṭhāya vaḍḍhito orasaputto tvam-pi tādiso urasi patiṭṭhitaputto viya hutvā evarūpaṁ purisaṁ bhajeyyāsī ti attho.

Haliddirāgan-ti haliddirāgasadisaṁ athiracittaṁ. Kapicittan-ti lahuparivattitāya makkaṭacittaṁ. Rāgavirāginan-ti muhutteneva rajjanavirajjanasabhāvaṁ. Nimmanussam-pi ce siyā ti sace pi sakalaṁ jambudīpatalaṁ kāyaduccaritādivirahitassa manussassa abhāvena nimmanussaṁ siyā, tathā pi, tāta, tādisaṁ lahucittaṁ mā sevi, sabbam-pi manussapathaṁ vicinitvā heṭṭhā vuttaguṇasampannam-eva bhajeyyāsī ti attho.

Taṁ {3.149} sutvā tāpasakumāro: “Ahaṁ, tāta, imehi guṇehi samannāgataṁ purisaṁ kattha labhissāmi, na gacchāmi, tumhākaññeva santike vasissāmī” ti vatvā nivatti. Athassa pitā kasiṇaparikammaṁ ācikkhi. Ubho pi aparihīnajjhānā brahmalokaparāyaṇā ahesuṁ.

Satthā imaṁ dhammadesanaṁ āharitvā jātakaṁ samodhānesi: “tadā putto ca kumārikā ca ete yeva ahesuṁ, pitā tāpaso pana aham-eva ahosin”-ti.

Araññajātakavaṇṇanā aṭṭhamā