Ja 374: Cūḷadhanuggahajātakavaṇṇanā

Sabbaṁ bhaṇḍan-ti idaṁ satthā jetavane viharanto purāṇadutiyikāpalobhanaṁ ārabbha kathesi. Tena bhikkhunā: “Purāṇadutiyikā maṁ, bhante, ukkaṇṭhāpetī” ti vutte satthā: “Esā bhikkhu, itthī na idāneva tuyhaṁ anatthakārikā, pubbe pi te etaṁ nissāya asinā sīsaṁ chinnan”-ti vatvā bhikkhūhi yācito atītaṁ āhari.

Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto sakkattaṁ kāresi. Tadā eko bārāṇasivāsī brāhmaṇamāṇavo takkasilāyaṁ sabbasippāni uggaṇhitvā dhanukamme nipphattiṁ patto cūḷadhanuggahapaṇḍito nāma ahosi. Athassa ācariyo: “Ayaṁ mayā sadisaṁ sippaṁ uggaṇhī” ti attano dhītaraṁ adāsi. So taṁ gahetvā: “Bārāṇasiṁ gamissāmī” ti maggaṁ paṭipajji. Antarāmagge eko vāraṇo ekaṁ padesaṁ suññamakāsi, taṁ ṭhānaṁ abhiruhituṁ na koci ussahi. Cūḷadhanuggahapaṇḍito manussānaṁ vārentānaññeva {3.220} bhariyaṁ gahetvā aṭavimukhaṁ abhiruhi. Athassa aṭavimajjhe vāraṇo uṭṭhahi, so taṁ kumbhe sarena vijjhi. Saro vinivijjhitvā pacchābhāgena nikkhami. Vāraṇo tattheva pati, dhanuggahapaṇḍito taṁ ṭhānaṁ khemaṁ katvā purato aññaṁ aṭaviṁ pāpuṇi. Tatthā pi paññāsa corā maggaṁ hananti. Tam-pi so manussehi vāriyamāno abhiruyha tesaṁ corānaṁ mige vadhitvā maggasamīpe maṁsaṁ pacitvā khādantānaṁ ṭhitaṭṭhānaṁ pāpuṇi.

Tadā taṁ corā alaṅkatapaṭiyattāya bhariyāya saddhiṁ āgacchantaṁ disvā: “Gaṇhissāma nan”-ti ussāhaṁ kariṁsu. Corajeṭṭhako purisalakkhaṇakusalo, so taṁ oloketvāva: “Uttamapuriso ayan”-ti ñatvā ekassa pi uṭṭhahituṁ nādāsi. Dhanuggahapaṇḍito: “Gaccha ‘amhākam-pi ekaṁ maṁsasūlaṁ dethā’ ti vatvā maṁsaṁ āharā” ti tesaṁ santikaṁ bhariyaṁ pesesi. Sā gantvā: “Ekaṁ kira maṁsasūlaṁ dethā” ti āha. Corajeṭṭhako: “Anaggho puriso” ti maṁsasūlaṁ dāpesi. Corā: “Amhehi kira pakkaṁ khāditan”-ti apakkamaṁsasūlaṁ adaṁsu. Dhanuggaho attānaṁ sambhāvetvā: “Mayhaṁ apakkamaṁsasūlaṁ dadantī” ti corānaṁ kujjhi. Corā: “Kiṁ ayameveko puriso, mayaṁ itthiyo” ti kujjhitvā uṭṭhahiṁsu. Dhanuggaho ekūnapaññāsa jane ekūnapaññāsakaṇḍehi vijjhitvā pātesi. Corajeṭṭhakaṁ vijjhituṁ kaṇḍaṁ nāhosi. Tassa kira kaṇḍanāḷiyaṁ samapaṇṇāsa yeva kaṇḍāni. Tesu ekena vāraṇaṁ vijjhi, ekūnapaññāsakaṇḍehi core vijjhitvā corajeṭṭhakaṁ pātetvā tassa ure nisinno: “Sīsamassa chindissāmī” ti bhariyāya hatthato asiṁ āharāpesi. Sā taṅkhaṇaññeva corajeṭṭhake lobhaṁ katvā corassa {3.221} hatthe tharuṁ, sāmikassa hatthe dhāraṁ ṭhapesi. Coro tharudaṇḍaṁ parāmasitvā asiṁ nīharitvā dhanuggahassa sīsaṁ chindi.

So taṁ ghātetvā itthiṁ ādāya gacchanto jātigottaṁ pucchi. Sā: “Takkasilāyaṁ disāpāmokkhācariyassa dhītāmhī” ti āha. “Kathaṁ tvaṁ iminā laddhā” ti. Mayhaṁ pitā: “Ayaṁ mayā sadisaṁ katvā sippaṁ sikkhī” ti tussitvā imassa maṁ adāsi, sāhaṁ tayi sinehaṁ katvā attano kuladattiyaṁ sāmikaṁ mārāpesinti. Corajeṭṭhako: “Kuladattiyaṁ tāvesā sāmikaṁ māresi, aññaṁ panekaṁ disvā mam-pi evamevaṁ karissati, imaṁ chaḍḍetuṁ vaṭṭatī” ti cintetvā gacchanto antarāmagge ekaṁ kunnadiṁ uttānatalaṁ taṅkhaṇodakapūraṁ disvā: “Bhadde, imissaṁ nadiyaṁ susumārā kakkhaḷā, kiṁ karomā” ti āha. “Sāmi, sabbaṁ ābharaṇabhaṇḍaṁ mama uttarāsaṅgena bhaṇḍikaṁ katvā paratīraṁ netvā puna āgantvā maṁ gahetvā gacchā” ti. So: “Sādhū” ti sabbaṁ ābharaṇabhaṇḍaṁ ādāya nadiṁ otaritvā taranto viya paratīraṁ patvā taṁ chaḍḍetvā pāyāsi. Sā taṁ disvā: “Sāmi, kiṁ maṁ chaḍḍetvā viya gacchasi, kasmā evaṁ karosi, ehi mam-pi ādāya gacchā” ti tena saddhiṁ sallapantī paṭhamaṁ gāthamāha.

1. Sabbaṁ bhaṇḍaṁ samādāya, pāraṁ tiṇṇosi brāhmaṇa,
Paccāgaccha lahuṁ khippaṁ, mam-pi tārehi dānito ti.

Tattha lahuṁ khippan-ti lahuṁ paccāgaccha, khippaṁ mam-pi tārehi dāni itoti attho.

Coro taṁ sutvā paratīre ṭhito yeva dutiyaṁ gāthamāha.

2. Asanthutaṁ maṁ cirasanthutena, nimīni bhotī adhuvaṁ dhuvena,
Mayā pi {3.222} bhotī nimineyya aññaṁ, ito ahaṁ dūrataraṁ gamissan-ti.

Sā heṭṭhā vuttatthā yeva:

Coro pana: “Ito ahaṁ dūrataraṁ gamissaṁ, tiṭṭha tvan”-ti vatvā tassā viravantiyāva ābharaṇabhaṇḍikaṁ ādāya palāto. Tato sā bālā atricchatāya evarūpaṁ byasanaṁ pattā anāthā hutvā avidūre ekaṁ eḷagalāgumbaṁ upagantvā rodamānā nisīdi. Tasmiṁ khaṇe sakko devarājā lokaṁ olokento taṁ atricchatāhataṁ sāmikā ca jārā ca parihīnaṁ rodamānaṁ disvā: “Etaṁ niggaṇhitvā lajjāpetvā āgamissāmī” ti mātaliñca pañcasikhañca ādāya tattha gantvā nadītīre ṭhatvā: “Mātali, tvaṁ maccho bhava, pañcasikha tvaṁ sakuṇo bhava, ahaṁ pana siṅgālo hutvā mukhena maṁsapiṇḍaṁ gahetvā etissā sammukhaṭṭhānaṁ gamissāmi, tvaṁ mayi tattha gate udakato ullaṅghitvā mama purato pata, athāhaṁ mukhena gahitamaṁsapiṇḍaṁ chaḍḍetvā macchaṁ gahetuṁ pakkhandissāmi, tasmiṁ khaṇe tvaṁ, pañcasikha, taṁ maṁsapiṇḍaṁ gahetvā ākāse uppata, tvaṁ mātali, udake patā” ti āṇāpesi. “Sādhu, devā” ti, mātali, maccho ahosi, pañcasikho sakuṇo ahosi. Sakko siṅgālo hutvā maṁsapiṇḍaṁ mukhenādāya tassā sammukhaṭṭhānaṁ agamāsi. Maccho udakā uppatitvā siṅgālassa purato pati. So mukhena gahitamaṁsapiṇḍaṁ chaḍḍetvā macchassatthāya pakkhandi. Maccho uppatitvā udake pati, sakuṇo maṁsapiṇḍaṁ gahetvā ākāse uppati, siṅgālo ubho pi alabhitvā eḷagalāgumbaṁ olokento dummukho nisīdi. Sā taṁ disvā: “Ayaṁ atricchatāhato neva maṁsaṁ, na macchaṁ labhī” ti kuṭaṁ bhindantī {3.223} viya mahāhasitaṁ hasi. Taṁ sutvā siṅgālo tatiyaṁ gāthamāha.

3. Kāyaṁ eḷagalāgumbe, karoti ahuhāsiyaṁ,
Nayīdha naccagītaṁ vā, tāḷaṁ vā susamāhitaṁ,
Anamhikāle susoṇi, kinnu jagghasi sobhane ti.

Tattha kāyan-ti kā ayaṁ. Eḷagalāgumbe ti kambojigumbe. Ahuhāsiyan-ti dantavidaṁsakaṁ mahāhasitaṁ vuccati, taṁ kā esā etasmiṁ gumbe karotīti pucchati. Nayīdha naccagītaṁ vā ti imasmiṁ ṭhāne kassaci naccantassa naccaṁ vā gāyantassa gītaṁ vā hatthe susamāhite katvā vādentassa susamāhitaṁ hatthatāḷaṁ vā natthi, kaṁ disvā tvaṁ haseyyāsīti dīpeti. Anamhikāle ti rodanakāle. Susoṇī ti sundarasoṇi. Kiṁ nu jagghasī ti kena kāraṇena tvaṁ rodituṁ yuttakāle arodamānāva mahāhasitaṁ hasasi. Sobhane ti taṁ pasaṁsanto ālapati.

Taṁ sutvā sā catutthaṁ gāthamāha.

4. Siṅgāla bāla dummedha, appapaññosi jambuka,
Jīno macchañca pesiñca, kapaṇo viya jhāyasī ti.

Tattha jīno ti jānippatto hutvā. Pesin-ti maṁsapesiṁ. Kapaṇo viya jhāyasī ti sahassabhaṇḍikaṁ parājito kapaṇo viya jhāyasi socasi cintesi.

Tato siṅgālo pañcamaṁ gāthamāha.

5. Sudassaṁ vajjamaññesaṁ, attano pana duddasaṁ,
Jīnā patiñca jārañca, maññe tvaññeva jhāyasī ti.

Tattha tvaññeva jhāyasī ti pāpadhamme dussīle ahaṁ tāva mama gocaraṁ na labhissāmi, tvaṁ pana atricchatāya hatā taṁmuhuttadiṭṭhake core paṭibaddhacittā hutvā tañca jāraṁ kuladattiyañca patiṁ jīnā, maṁ upādāya sataguṇena sahassaguṇena kapaṇatarā hutvā jhāyasi rodasi paridevasīti lajjāpetvā vippakāraṁ pāpento mahāsatto evamāha.

{3.224} tassa vacanaṁ sutvā gāthamāha.

6. Evametaṁ migarāja, yathā bhāsasi jambuka,
Sā nūnāhaṁ ito gantvā, bhattu hessaṁ vasānugā ti.

Tattha nūnā ti ekaṁsatthe nipāto. Sā ahaṁ ito gantvā puna aññaṁ bhattāraṁ labhitvā ekaṁseneva tassa bhattu vasānugā vasavattinī bhavissāmīti.

Athassā anācārāya dussīlāya vacanaṁ sutvā sakko devarājā osānagāthamāha.

7. Yo hare mattikaṁ thālaṁ, kaṁsathālam-pi so hare,
Kataṁ yeva tayā pāpaṁ, punapevaṁ karissasī ti.

Tassattho: anācāre kiṁ kathesi, yo mattikaṁ thālaṁ harati, suvaṇṇathālarajatathālādippabhedaṁ kaṁsathālam-pi so harateva, idañca tayā pāpaṁ katam-eva, na sakkā tava saddhātuṁ, sā tvaṁ puna pi evaṁ karissasiyevā ti. Evaṁ so taṁ lajjāpetvā vippakāraṁ pāpetvā sakaṭṭhānam-eva agamāsi.

Satthā imaṁ dhammadesanaṁ āharitvā saccāni pakāsetvā jātakaṁ samodhānesi, saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi. Tadā dhanuggaho ukkaṇṭhitabhikkhu ahosi, sā itthī purāṇadutiyikā, sakko devarājā pana aham-eva ahosinti.

Cūḷadhanuggahajātakavaṇṇanā catutthā