Ja 407: Mahākapijātakavaṇṇanā

Attānaṁ saṅkamaṁ katvā ti idaṁ satthā jetavane viharanto ñātatthacariyaṁ ārabbha kathesi. Vatthu bhaddasālajātake (Ja. 465) āvi bhavissati.

Sāvatthiyañhi anāthapiṇḍikassa nivesane pañcannaṁ bhikkhusatānaṁ nibaddhabhojanaṁ pavattati, tathā visākhāya ca kosalarañño ca. Tattha pana kiñcā pi nānaggarasabhojanaṁ dīyati, bhikkhūnaṁ panettha koci vissāsiko natthi, tasmā bhikkhū rājanivesane na bhuñjanti, bhattaṁ gahetvā anāthapiṇḍikassa vā visākhāya vā aññesaṁ vā vissāsikānaṁ gharaṁ gantvā bhuñjanti. Rājā ekadivasaṁ paṇṇākāraṁ āhaṭaṁ: “Bhikkhūnaṁ dethā” ti bhattaggaṁ pesetvā: “Bhattagge bhikkhū natthī” ti vutte: “Kahaṁ gatā” ti pucchitvā: “Attano vissāsikagehesu nisīditvā bhuñjantī” ti sutvā bhuttapātarāso satthu santikaṁ gantvā: “Bhante, bhojanaṁ nāma kiṁ paraman”-ti pucchi. Vissāsaparamaṁ mahārāja, kañjikamattakam-pi vissāsikena dinnaṁ madhuraṁ hotīti. Bhante, kena pana saddhiṁ bhikkhūnaṁ vissāso hotīti? “Ñātīhi vā sekkhakulehi vā, mahārājā” ti. Tato rājā cintesi: “Ekaṁ sakyadhītaraṁ ānetvā aggamahesiṁ karissāmi, evaṁ mayā saddhiṁ bhikkhūnaṁ ñātake viya {4.145} vissāso bhavissatī” ti. So uṭṭhāyāsanā attano nivesanaṁ gantvā kapilavatthuṁ dūtaṁ pesesi: “Dhītaraṁ me detha, ahaṁ tumhehi saddhiṁ ñātibhāvaṁ icchāmī” ti.

Sākiyā dūtavacanaṁ sutvā sannipatitvā mantayiṁsu: “Mayaṁ kosalarañño āṇāpavattiṭṭhāne vasāma, sace dārikaṁ na dassāma, mahantaṁ veraṁ bhavissati, sace dassāma, kulavaṁso no bhijjissati, kiṁ nu kho kātabban”-ti. Atha ne mahānāmo āha: “mā cintayittha, mama dhītā vāsabhakhattiyā nāma nāgamuṇḍāya nāma dāsiyā kucchismiṁ nibbatti. Sā soḷasavassuddesikā uttamarūpadharā sobhaggappattā pitu vaṁsena khattiyajātikā, tamassa ‘khattiyakaññā’ ti pesessāmā” ti. Sākiyā: “Sādhū” ti sampaṭicchitvā dūte pakkosāpetvā: “Sādhu, dārikaṁ dassāma, idāneva naṁ gahetvā gacchathā” ti āhaṁsu. Dūtā cintesuṁ: “Ime sākiyā nāma jātiṁ nissāya atimānino, ‘sadisī no’ ti vatvā asadisim-pi dadeyyuṁ, etehi saddhiṁ ekato bhuñjamānam-eva gaṇhissāmā” ti. Te evamāhaṁsu: “Mayaṁ gahetvā gacchantā yā tumhehi saddhiṁ ekato bhuñjati, taṁ gahetvā gamissāmā” ti. Sākiyā tesaṁ nivāsaṭṭhānaṁ dāpetvā: “Kiṁ karissāmā” ti cintayiṁsu. Mahānāmo āha: “tumhe mā cintayittha, ahaṁ upāyaṁ karissāmi, tumhe mama bhojanakāle vāsabhakhattiyaṁ alaṅkaritvā ānetvā mayā ekasmiṁ kabaḷe gahitamatte ‘deva, asukarājā paṇṇaṁ pahiṇi, imaṁ tāva sāsanaṁ suṇāthā’ ti paṇṇaṁ dasseyyāthā” ti. Te: “Sādhū” ti sampaṭicchitvā tasmiṁ bhuñjamāne kumārikaṁ alaṅkariṁsu.

Mahānāmo: “Dhītaraṁ me ānetha, mayā saddhiṁ bhuñjatū” ti āha. Atha naṁ alaṅkaritvā tāvadeva thokaṁ papañcaṁ katvā ānayiṁsu. Sā: “Pitarā saddhiṁ bhuñjissāmī” ti ekapātiyaṁ hatthaṁ otāresi. Mahānāmo pi tāya saddhiṁ ekapiṇḍaṁ gahetvā mukhe ṭhapesi. Dutiyapiṇḍāya hatthe pasārite: “Deva, asukaraññā paṇṇaṁ pahitaṁ, imaṁ tāva sāsanaṁ suṇāthā” ti paṇṇaṁ upanāmesuṁ. Mahānāmo: “Amma, tvaṁ bhuñjāhī” ti dakkhiṇahatthaṁ {4.146} pātiyā yeva katvā vāmahatthena gahetvā paṇṇaṁ olokesi. Tassa taṁ sāsanaṁ upadhārentasseva itarā bhuñji. So tassā bhuttakāle hatthaṁ dhovitvā mukhaṁ vikkhālesi. Taṁ disvā dūtā: “Nicchayenesā etassa dhītā” ti niṭṭhamakaṁsu, na taṁ antaraṁ jānituṁ sakkhiṁsu. Mahānāmo mahantena parivārena dhītaraṁ pesesi. Dūtā pi naṁ sāvatthiṁ netvā: “Ayaṁ kumārikā jātisampannā mahānāmassa dhītā” ti vadiṁsu. Rājā tussitvā sakalanagaraṁ alaṅkārāpetvā taṁ ratanarāsimhi ṭhapetvā aggamahesiṭṭhāne abhisiñcāpesi. Sā rañño piyā ahosi manāpā.

Athassā na cirasseva gabbho patiṭṭhahi. Rājā gabbhaparihāramadāsi. Sā dasamāsaccayena suvaṇṇavaṇṇaṁ puttaṁ vijāyi. Athassa nāmaggahaṇadivase rājā attano ayyakassa santikaṁ pesesi: “Sakyarājadhītā vāsabhakhattiyā puttaṁ vijāyi, kimassa nāmaṁ karomā” ti. Taṁ pana sāsanaṁ gahetvā gato amacco thokaṁ badhiradhātuko, so gantvā rañño ayyakassārocesi. So taṁ sutvā: “Vāsabhakhattiyā puttaṁ avijāyitvā pi sabbaṁ janaṁ abhibhavati, idāni pana ativiya rañño vallabhā bhavissatī” ti āha. So badhiraamacco: “Vallabhā” ti vacanaṁ dussutaṁ sutvā: “Viṭaṭūbho” ti sallakkhetvā rājānaṁ upagantvā: “Deva, kumārassa kira ‘viṭaṭūbho’ ti nāmaṁ karothā” ti āha. Rājā: “Porāṇakaṁ no kuladattikaṁ nāmaṁ bhavissatī” ti cintetvā: “Viṭaṭūbho” ti nāmaṁ akāsi. Tato paṭṭhāya kumāro kumāraparihārena vaḍḍhanto sattavassikakāle aññesaṁ kumārānaṁ mātāmahakulato hatthirūpakaassarūpakādīni āhariyamānāni disvā mātaraṁ pucchi: “Amma, aññesaṁ mātāmahakulato paṇṇākāro āhariyati, mayhaṁ koci kiñci na pesesi, kiṁ tvaṁ nimmātā nippitāsī” ti? Atha naṁ sā: “Tāta, sakyarājāno mātāmahā dūre pana vasanti, tena te kiñci na pesentī” ti vatvā vañcesi.

Puna soḷasavassikakāle: “Amma, mātāmahakulaṁ passitukāmomhī” ti vatvā: “Alaṁ tāta, kiṁ tattha gantvā karissasī” ti vāriyamāno pi punappunaṁ yāci. Athassa mātā: “Tena hi {4.147} gacchāhī” ti sampaṭicchi. So pitu ārocetvā mahantena parivārena nikkhami. Vāsabhakhattiyā puretaraṁ paṇṇaṁ pesesi: “Ahaṁ idha sukhaṁ vasāmi, sāmino kiñci antaraṁ mā dassayiṁsū” ti. Sākiyā viṭaṭūbhassa āgamanaṁ ñatvā: “Vandituṁ na sakkā” ti tassa daharadahare kumārake janapadaṁ pahiṇiṁsu. Kumāre kapilavatthuṁ sampatte sākiyā santhāgāre sannipatiṁsu. Kumāro santhāgāraṁ gantvā aṭṭhāsi. Atha naṁ: “Ayaṁ te, tāta, mātāmaho, ayaṁ mātulo” ti vadiṁsu so sabbe vandamāno vicari. So yāvapiṭṭhiyā rujanappamāṇā vanditvā ekam-pi attānaṁ vandamānaṁ adisvā: “Kiṁ nu kho maṁ vandantā natthī” ti pucchi. Sākiyā: “Tāta, tava kaniṭṭhakumārā janapadaṁ gatā” ti vatvā tassa mahantaṁ sakkāraṁ kariṁsu. So katipāhaṁ vasitvā mahantena parivārena nikkhami. Athekā dāsī santhāgāre tena nisinnaphalakaṁ: “Idaṁ vāsabhakhattiyāya dāsiyā puttassa nisinnaphalakan”-ti akkositvā paribhāsitvā khīrodakena dhovi. Eko puriso attano āvudhaṁ pamussitvā nivatto taṁ gaṇhanto viṭaṭūbhakumārassa akkosanasaddaṁ sutvā taṁ antaraṁ pucchitvā: “Vāsabhakhattiyā dāsiyā kucchismiṁ mahānāmasakkassa jātā” ti ñatvā gantvā balakāyassa kathesi. “Vāsabhakhattiyā kira dāsiyā dhītā” ti mahākolāhalaṁ ahosi.

Kumāro taṁ sutvā: “Ete tāva mama nisinnaphalakaṁ khīrodakena dhovantu, ahaṁ pana rajje patiṭṭhitakāle etesaṁ galalohitaṁ gahetvā mama nisinnaphalakaṁ dhovissāmī” ti cittaṁ paṭṭhapesi. Tasmiṁ sāvatthiṁ gate amaccā sabbaṁ pavattiṁ rañño ārocesuṁ. Rājā: “Sabbe mayhaṁ dāsidhītaraṁ adaṁsū” ti sākiyānaṁ kujjhitvā vāsabhakhattiyāya ca puttassa ca dinnaparihāraṁ acchinditvā dāsadāsīhi laddhabbaparihāramattam-eva dāpesi. Tato katipāhaccayena satthā rājanivesanaṁ āgantvā nisīdi. Rājā satthāraṁ vanditvā: “Bhante, tumhākaṁ kira ñātakehi dāsidhītā mayhaṁ dinnā, tenassā ahaṁ saputtāya parihāraṁ acchinditvā dāsadāsīhi laddhabbaparihāramattam-eva dāpesin”-ti āha. Satthā: “Ayuttaṁ, mahārāja, sākiyehi {4.148} kataṁ, dadantehi nāma samānajātikā dātabbā assa. Taṁ pana mahārāja, vadāmi vāsabhakhattiyā khattiyarājadhītā khattiyassa rañño gehe abhisekaṁ labhi, viṭaṭūbho pi khattiyarājānam-eva paṭicca jāto, mātugottaṁ nāma kiṁ karissati, pitugottam-eva pamāṇanti porāṇakapaṇḍitā dalidditthiyā kaṭṭhahārikāya pi aggamahesiṭṭhānaṁ adaṁsu, tassā ca kucchimhi jātakumāro dvādasayojanikāya bārāṇasiyā rajjaṁ katvā kaṭṭhavāhanarājā nāma jāto” ti kaṭṭhavāhanajātakaṁ (Ja. 7) kathesi. Rājā satthu dhammakathaṁ sutvā: “Pitugottam-eva kira pamāṇan”-ti sutvā tussitvā mātāputtānaṁ pakatiparihāram-eva dāpesi.

Rañño pana bandhulo nāma senāpati mallikaṁ nāma attano bhariyaṁ vañjhaṁ: “Tava kulagharam-eva gacchāhī” ti kusināram-eva pesesi. Sā: “Satthāraṁ disvāva gamissāmī” ti jetavanaṁ pavisitvā tathāgataṁ vanditvā ekamantaṁ ṭhitā: “Kahaṁ gacchasī” ti ca puṭṭhā: “Sāmiko me, bhante, kulagharaṁ pesesī” ti vatvā: “Kasmā” ti vuttā: “Vañjhā aputtikā, bhante” ti vatvā satthārā: “Yadi evaṁ gamanakiccaṁ natthi, nivattāhī” ti vuttā tuṭṭhā satthāraṁ vanditvā nivesanam-eva puna agamāsi. “Kasmā nivattasī” ti puṭṭhā: “Dasabalena nivattitāmhī” ti āha. Senāpati: “Diṭṭhaṁ bhavissati tathāgatena kāraṇan”-ti āha. Sā na cirasseva gabbhaṁ paṭilabhitvā uppannadohaḷā: “Dohaḷo me uppanno” ti ārocesi. “Kiṁ dohaḷo” ti? “Vesāliyā nagare licchavirājānaṁ abhisekamaṅgalapokkharaṇiṁ otaritvā nhatvā pānīyaṁ pivitukāmāmhi, sāmī” ti. Senāpati: “Sādhū” ti vatvā sahassathāmadhanuṁ gahetvā taṁ rathaṁ āropetvā sāvatthito nikkhamitvā rathaṁ pājento vesāliṁ pāvisi.

Tasmiñca kāle kosalarañño bandhulasenāpatinā saddhiṁ ekācariyakule uggahitasippo mahāli nāma licchavī andho licchavīnaṁ atthañca dhammañca anusāsanto dvārasamīpe vasati. So rathassa ummāre paṭighaṭṭanasaddaṁ sutvā: “Bandhulamallassa rathapatanasaddo {4.149} eso, ajja licchavīnaṁ bhayaṁ uppajjissatī” ti āha. Pokkharaṇiyā anto ca bahi ca ārakkhā balavā, upari lohajālaṁ patthaṭaṁ, sakuṇānam-pi okāso natthi. Senāpati pana rathā otaritvā ārakkhake khaggena paharanto palāpetvā lohajālaṁ chinditvā antopokkharaṇiyaṁ bhariyaṁ otāretvā nhāpetvā pāyetvā sayam-pi nhatvā mallikaṁ rathaṁ āropetvā nagarā nikkhamitvā āgatamaggeneva pāyāsi. Ārakkhakā gantvā licchavīnaṁ ārocesuṁ. Licchavirājāno kujjhitvā pañca rathasatāni āruyha: “Bandhulamallaṁ gaṇhissāmā” ti nikkhamiṁsu. Taṁ pavattiṁ mahālissa ārocesuṁ. Mahāli: “Mā gamittha, so hi vo sabbe ghātayissatī” ti āha. Tepi: “Mayaṁ gamissāmayevā” ti vadiṁsu. Tena hi cakkassa yāva nābhito pathaviṁ paviṭṭhaṭṭhānaṁ disvā nivatteyyātha, tato anivattantā purato asanisaddaṁ viya suṇissatha, tamhā ṭhānā nivatteyyātha, tato anivattantā tumhākaṁ rathadhuresu chiddaṁ passissatha, tamhā ṭhānā nivatteyyātha, purato māgamitthāti. Te tassa vacanena anivattitvā taṁ anubandhiṁsu yeva.

Mallikā disvā: “Rathā, sāmi, paññāyantī” ti āha. Tena hi ekassa rathassa viya paññāyanakāle mama āroceyyāsīti. Sā yadā sabbe eko viya hutvā paññāyiṁsu, tadā: “Ekam-eva sāmi rathasīsaṁ paññāyatī” ti āha. Bandhulo: “Tena hi imā rasmiyo gaṇhāhī” ti tassā rasmiyo datvā rathe ṭhito va dhanuṁ āropeti, rathacakkaṁ yāva nābhito pathaviṁ pāvisi, licchavino taṁ ṭhānaṁ disvā pi na nivattiṁsu. Itaro thokaṁ gantvā jiyaṁ pothesi, asanisaddo viya ahosi. Te tato pi na nivattiṁsu, anubandhantā gacchanteva. Bandhulo rathe ṭhitako va ekaṁ saraṁ khi pi. So pañcannaṁ rathasatānaṁ rathasīsaṁ chiddaṁ katvā pañca rājasatāni parikarabandhanaṭṭhāne vijjhitvā pathaviṁ pāvisi. Te attano viddhabhāvaṁ ajānitvā: “Tiṭṭha re, tiṭṭha re” ti vadantā anubandhiṁsu yeva. Bandhulo rathaṁ ṭhapetvā: “Tumhe matakā, matakehi saddhiṁ mayhaṁ yuddhaṁ nāma natthī” ti āha. Te: “Matakā nāma amhādisā neva hontī” ti vadiṁsu. “Tena hi sabbapacchimassa parikaraṁ mocethā” ti. Te {4.150} mocayiṁsu. So muttamatte yeva maritvā patito. Atha ne: “Sabbe pi tumhe evarūpā, attano gharāni gantvā saṁvidhātabbaṁ saṁvidahitvā puttadāre anusāsitvā sannāhaṁ mocethā” ti āha. Te tathā katvā sabbe jīvitakkhayaṁ pattā.

Bandhulo pi mallikaṁ sāvatthiṁ ānesi. Sā soḷasakkhattuṁ yamake putte vijāyi, sabbe pi sūrā thāmasampannā ahesuṁ, sabbasippe nipphattiṁ pāpuṇiṁsu. Ekekassa pi purisasahassaparivāro ahosi. Pitarā saddhiṁ rājanivesanaṁ gacchantehi teheva rājaṅgaṇaṁ paripūri. Athekadivasaṁ vinicchaye kūṭaḍḍaparājitā manussā bandhulaṁ āgacchantaṁ disvā mahāravaṁ viravantā vinicchayaamaccānaṁ kūṭaḍḍakāraṇaṁ tassa ārocesuṁ. So pi vinicchayaṁ gantvā taṁ aḍḍaṁ tīretvā sāmikam-eva sāmikaṁ, assāmikam-eva assāmikaṁ akāsi. Mahājano mahāsaddena sādhukāraṁ pavattesi. Rājā: “Kimidan”-ti pucchitvā tamatthaṁ sutvā tussitvā sabbe pi te amacce hāretvā bandhulasseva vinicchayaṁ niyyādesi. So tato paṭṭhāya sammā vinicchini. Tato porāṇakavinicchayikā lañjaṁ alabhantā appalābhā hutvā: “Bandhulo rajjaṁ patthetī” ti rājakule paribhindiṁsu. Rājā taṁ kathaṁ gahetvā cittaṁ niggahetuṁ nāsakkhi, “imasmiṁ idheva ghātiyamāne garahā me uppajjissatī” ti puna cintetvā: “Payuttapurisehi paccantaṁ paharāpetvā te palāpetvā nivattakāle antarāmagge puttehi saddhiṁ māretuṁ vaṭṭatī” ti bandhulaṁ pakkosāpetvā: “Paccanto kira kupito, tava puttehi saddhiṁ gantvā core gaṇhāhī” ti pahiṇitvā: “Etthevassa dvattiṁsāya puttehi saddhiṁ sīsaṁ chinditvā āharathā” ti tehi saddhiṁ aññe pi samatthe mahāyodhe pesesi. Tasmiṁ paccantaṁ gacchante yeva: “Senāpati kira āgacchatī” ti sutvāva payuttakacorā palāyiṁsu. So taṁ padesaṁ āvāsāpetvā janapadaṁ saṇṭhapetvā nivatti.

Athassa nagarato avidūre ṭhāne te yodhā puttehi saddhiṁ sīsaṁ chindiṁsu. Taṁ divasaṁ mallikāya pañcahi bhikkhusatehi saddhiṁ dve aggasāvakā nimantitā honti. Athassā pubbaṇhasamaye: “Sāmikassa te saddhiṁ puttehi sīsaṁ chindiṁsū” ti paṇṇaṁ āharitvā adaṁsu. Sā taṁ pavattiṁ ñatvā {4.151} kassaci kiñci avatvā paṇṇaṁ ucchaṅge katvā bhikkhusaṅgham-eva parivisi. Athassā paricārikā bhikkhūnaṁ bhattaṁ datvā sappicāṭiṁ āharantiyo therānaṁ purato cāṭiṁ bhindiṁsu. Dhammasenāpati: “Upāsike, bhedanadhammaṁ bhinnaṁ, na cintetabban”-ti āha. Sā ucchaṅgato paṇṇaṁ nīharitvā: “Dvattiṁsaputtehi saddhiṁ pitu sīsaṁ chinnanti me imaṁ paṇṇaṁ āhariṁsu, ahaṁ idaṁ sutvā pi na cintemi, sappicāṭiyā bhinnāya kiṁ cintemi, bhante” ti āha. Dhammasenāpati: “Animittamanaññātan”-ti ādīni (Snp. 579) vatvā dhammaṁ desetvā uṭṭhāyāsanā vihāraṁ agamāsi. Sā pi dvattiṁsa suṇisāyo pakkosāpetvā: “Tumhākaṁ sāmikā attano purimakammaphalaṁ labhiṁsu, tumhe mā socittha mā paridevittha, rañño upari manopadosaṁ mā karitthā” ti ovadi.

Rañño carapurisā taṁ kathaṁ sutvā tesaṁ niddosabhāvaṁ rañño kathayiṁsu. Rājā saṁvegappatto tassā nivesanaṁ gantvā mallikañca suṇisāyo cassā khamāpetvā mallikāya varaṁ adāsi. Sā: “Gahito me hotū” ti vatvā tasmiṁ gate matakabhattaṁ datvā nhatvā rājānaṁ upasaṅkamitvā vanditvā: “Deva, tumhehi me varo dinno, mayhañca aññena attho natthi, dvattiṁsāya me suṇisānaṁ mama ca kulagharagamanaṁ anujānāthā” ti āha. Rājā sampaṭicchi. Sā dvattiṁsāya suṇisānaṁ sakakulaṁ pesetvā sayaṁ kusināranagare attano kulagharaṁ agamāsi. Rājā bandhulasenāpatino bhāgineyyassa dīghakārāyanassa nāma senāpatiṭṭhānaṁ adāsi. So pana: “Mātulo me iminā mārito” ti rañño otāraṁ gavesanto vicarati. Rājā pi nipparādhassa bandhulassa māritakālato paṭṭhāya vippaṭisārī cittassādaṁ na labhati, rajjasukhaṁ nānubhoti.

Tadā satthā sākiyānaṁ veḷuṁ nāma nigamaṁ upanissāya viharati. Rājā tattha gantvā ārāmato avidūre khandhāvāraṁ nivāsetvā: “Mahantena parivārena satthāraṁ vandissāmā” ti vihāraṁ gantvā pañca rājakakudhabhaṇḍāni dīghakārāyanassa datvā ekako va gandhakuṭiṁ pāvisi. Sabbaṁ dhammacetiyasuttaniyāmeneva (MN. 89) veditabbaṁ. Tasmiṁ gandhakuṭiṁ paviṭṭhe dīghakārāyano tāni pañca rājakakudhabhaṇḍāni gahetvā viṭaṭūbhaṁ {4.152} rājānaṁ katvā rañño ekaṁ assaṁ ekañca upaṭṭhānakārikaṁ mātugāmaṁ nivattetvā sāvatthiṁ agamāsi. Rājā satthārā saddhiṁ piyakathaṁ kathetvā nikkhanto senaṁ adisvā taṁ mātugāmaṁ pucchitvā taṁ pavattiṁ sutvā: “Ahaṁ bhāgineyyaṁ ajātasattuṁ ādāya āgantvā viṭaṭūbhaṁ gahessāmī” ti rājagahanagaraṁ gacchanto vikāle dvāresu pihitesu nagaraṁ pavisitumasakkonto ekissāya sālāya nipajjitvā vātātapena kilanto rattibhāge tattheva kālamakāsi. Vibhātāya rattiyā: “Deva kosalanarinda, idāni anāthosi jāto” ti vilapantiyā tassā itthiyā saddaṁ sutvā rañño ārocesuṁ. So mātulassa mahantena sakkārena sarīrakiccaṁ kāresi.

Viṭaṭūbho pi rajjaṁ labhitvā taṁ veraṁ saritvā: “Sabbe pi sākiye māressāmī” ti mahatiyā senāya nikkhami. Taṁ divasaṁ satthā paccūsasamaye lokaṁ volokento ñātisaṅghassa vināsaṁ disvā: “Ñātisaṅgahaṁ kātuṁ vaṭṭatī” ti cintetvā pubbaṇhasamaye piṇḍāya caritvā piṇḍapātapaṭikkanto gandhakuṭiyaṁ sīhaseyyaṁ kappetvā sāyanhasamaye ākāsena gantvā kapilavatthusāmante ekasmiṁ kabaracchāye rukkhamūle nisīdi. Tato avidūre viṭaṭūbhassa rajjasīmāya anto sandacchāyo nigrodharukkho atthi, viṭaṭūbho satthāraṁ disvā upasaṅkamitvā vanditvā: “Bhante, kiṁkāraṇā evarūpāya uṇhavelāya imasmiṁ kabaracchāye rukkhamūle nisīdatha, etasmiṁ sandacchāye nigrodharukkhamūle nisīdatha, bhante” ti vatvā: “Hotu, mahārāja, ñātakānaṁ chāyā nāma sītalā” ti vutte: “Ñātakānaṁ rakkhaṇatthāya satthā āgato bhavissatī” ti cintetvā satthāraṁ vanditvā sāvatthim-eva paccāgami. Satthā pi uppatitvā jetavanam-eva gato.

Rājā sākiyānaṁ dosaṁ saritvā dutiyaṁ nikkhamitvā tatheva satthāraṁ passitvā puna nivattitvā tatiyavāre nikkhamitvā tattheva satthāraṁ passitvā nivatti. Catutthavāre pana tasmiṁ nikkhante satthā sākiyānaṁ pubbakammaṁ oloketvā tesaṁ nadiyaṁ visapakkhipanapāpakammassa appaṭibāhirabhāvaṁ ñatvā catutthavāre na agamāsi. Viṭaṭūbharājā khīrapāyake dārake ādiṁ katvā sabbe sākiye ghātetvā galalohitena nisinnaphalakaṁ dhovitvā paccāgami.

Tadā pana dhammasabhāyaṁ kathaṁ samuṭṭhāpesuṁ: “Āvuso, sammāsambuddho ñātakānaṁ atthaṁ caratī” ti. Satthā {3.370} āgantvā: “Kāya nuttha, bhikkhave, etarahi kathāya sannisinnā” ti pucchitvā: “Imāya nāmā” ti vutte: “Na, bhikkhave, idāneva, pubbe pi tathāgato ñātīnaṁ atthaṁ cariyevā” ti vatvā atītaṁ āhari.

Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto kapiyoniyaṁ nibbattitvā vayappatto ārohapariṇāhasampanno thāmabalūpeto pañcahatthibalaparimāṇo asītisahassakapigaṇaparivuto himavantapadese vasati. Tattha gaṅgātīraṁ nissāya sākhāviṭapasampanno sandacchāyo bahalapatto pabbatakūṭaṁ viya samuggato ambarukkho ahosi: “Nigrodharukkho” ti pi vadanti. Tassa madhurāni phalāni dibbagandharasāni mahantāni mahantakumbhappamāṇāni. Tassa ekissā sākhāya phalāni thale patanti, ekissā sākhāya gaṅgājale, dvinnaṁ sākhānaṁ phalāni majjhe rukkhamūle patanti. Bodhisatto kapigaṇaṁ ādāya tattha phalāni khādanto: “Ekasmiṁ kāle imassa rukkhassa udake patitaṁ phalaṁ nissāya amhākaṁ bhayaṁ uppajjissatī” ti udakamatthake sākhāya ekaphalam-pi anavasesetvā pupphakāle kaḷāyamattakālato paṭṭhāya khādāpeti ceva pātāpeti ca. Evaṁ sante pi asītivānarasahassehi adiṭṭhaṁ kipillikapuṭapaṭicchannaṁ ekaṁ pakkaphalaṁ nadiyaṁ patitvā uddhañca adho ca jālaṁ bandhāpetvā udakakīḷaṁ kīḷantassa bārāṇasirañño uddhaṁjāle laggi. Rañño divasaṁ kīḷitvā sāyaṁ gamanasamaye kevaṭṭā jālaṁ ukkhipantā taṁ disvā: “Asukaphalaṁ nāmā” ti ajānantā rañño dassesuṁ.

Rājā: “Kiṁphalaṁ nāmetan”-ti pucchi. “Na jānāma, devā” ti. “Ke jānissantī” ti? “Vanacarakā, devā” ti. So vanacarake pakkosāpetvā tesaṁ santikā: “Ambapakkan”-ti sutvā churikāya chinditvā paṭhamaṁ vanacarake khādāpetvā pacchā attanā pi khādi, itthāgārassā pi {3.371} amaccānam-pi dāpesi. Rañño ambapakkaraso sakalasarīraṁ pharitvā aṭṭhāsi. So rasataṇhāya bajjhitvā tassa rukkhassa ṭhitaṭṭhānaṁ vanacarake pucchitvā tehi: “Himavantapadese nadītīre” ti vutte bahū nāvāsaṅghāṭe bandhāpetvā vanacarakehi desitamaggena uddhaṁsotaṁ agamāsi. “Ettakāni divasānī” ti paricchedo na kathito, anupubbena pana taṁ ṭhānaṁ patvā: “Eso deva, rukkho” ti vanacarakā rañño ācikkhiṁsu. Rājā nāvaṁ ṭhapetvā mahājanaparivuto padasā tattha gantvā rukkhamūle sayanaṁ paññapāpetvā ambapakkāni khāditvā nānaggarasabhojanaṁ bhuñjitvā nipajji, sabbadisāsu ārakkhaṁ ṭhapetvā aggiṁ kariṁsu.

Mahāsatto manussesu niddaṁ okkantesu aḍḍharattasamaye parisāya saddhiṁ agamāsi. Asītisahassavānarā sākhāya sākhaṁ carantā ambāni khādanti. Rājā pabujjhitvā kapigaṇaṁ disvā manusse uṭṭhāpetvā dhanuggahe pakkosāpetvā: “Yathā ete phalakhādakā vānarā na palāyanti, tathā te parikkhipitvā vijjhatha, sve ambāni ceva vānaramaṁsañca khādissāmī” ti āha. Dhanuggahā: “Sādhū” ti sampaṭicchitvā rukkhaṁ parivāretvā sare sannayhitvā aṭṭhaṁsu. Te disvā vānarā maraṇabhayabhītā palāyituṁ asakkontā mahāsattaṁ upasaṅkamitvā: “Deva, ‘palāyanamakkaṭe vijjhissāmā’ ti rukkhaṁ parivāretvā dhanuggahā ṭhitā, kiṁ karomā” ti pucchitvā kampamānā aṭṭhaṁsu. Bodhisatto: “Mā bhāyittha, ahaṁ vo jīvitaṁ dassāmī” ti vānaragaṇaṁ samassāsetvā ujukaṁ uggatasākhaṁ āruyha gaṅgābhimukhaṁ gatasākhaṁ gantvā tassā pariyantato pakkhanditvā dhanusatamattaṁ ṭhānaṁ atikkamma gaṅgātīre ekasmiṁ gumbamatthake patitvā tato oruyha: “Mamāgataṭṭhānaṁ ettakaṁ bhavissatī” ti ākāsaṁ paricchinditvā {3.372} ekaṁ vettalataṁ mūle chinditvā sodhetvā: “Ettakaṁ ṭhānaṁ rukkhe bajjhissati, ettakaṁ ākāsaṭṭhaṁ bhavissatī” ti imāni dve ṭhānāni vavatthapetvā attano kaṭiyaṁ bandhanaṭṭhānaṁ na sallakkhesi.

So taṁ lataṁ ādāya ekaṁ koṭiṁ gaṅgātīre patiṭṭhitarukkhe bandhitvā ekaṁ attano kaṭiyaṁ bandhitvā vātacchinnavalāhako viya vegena dhanusatamattaṁ ṭhānaṁ laṅghitvā kaṭiyaṁ bandhanaṭṭhānassa asallakkhitattā rukkhaṁ pāpuṇituṁ asakkonto ubhohi hatthehi ambasākhaṁ daḷhaṁ gaṇhitvā vānaragaṇassa saññamadāsi: “Sīghaṁ mama piṭṭhiṁ maddamānā vettalatāya sotthigamanaṁ gacchathā” ti. Asītisahassavānarā mahāsattaṁ vanditvā khamāpetvā tathā agamaṁsu. Tadā devadatto pi makkaṭo hutvā tesaṁ abbhantare hoti. So: “Ayaṁ me paccāmittassa piṭṭhiṁ passituṁ kālo” ti uccaṁ sākhaṁ āruyha vegaṁ janetvā tassa piṭṭhiyaṁ pati. Mahāsattassa hadayaṁ bhijji, balavavedanā uppajji. So pi taṁ vedanāppattaṁ katvā pakkāmi. Mahāsatto ekako va ahosi. Rājā aniddāyanto vānarehi ca mahāsattena ca katakiriyaṁ sabbaṁ disvā: “Ayaṁ tiracchāno hutvā attano jīvitaṁ agaṇetvā parisāya sotthibhāvam-eva akāsī” ti cintento nipajji.

So pabhātāya rattiyā mahāsattassa tussitvā: “Na yuttaṁ imaṁ kapirājānaṁ nāsetuṁ, upāyena naṁ otāretvā paṭijaggissāmī” ti antogaṅgāya nāvāsaṅghāṭaṁ ṭhapetvā tattha aṭṭakaṁ bandhāpetvā saṇikaṁ mahāsattaṁ otārāpetvā piṭṭhiyaṁ kāsāvavatthaṁ pattharāpetvā gaṅgodakena nhāpetvā phāṇitodakaṁ pāyetvā parisuddhasarīraṁ sahassapākatelena abbhañjāpetvā sayanapiṭṭhe eḷakacammaṁ santharāpetvā saṇikaṁ tattha nipajjāpetvā attanā nīce āsane nisīditvā paṭhamaṁ gāthamāha.

1. Attānaṁ {3.373} saṅkamaṁ katvā, yo sotthiṁ samatārayi,
Kiṁ tvaṁ tesaṁ kime tuyhaṁ, honti ete mahākapī ti.

Tassattho: ambho mahāka pi, yo tvaṁ attānaṁ saṅkamaṁ katvā tulaṁ āropetvā jīvitaṁ pariccajitvā ime vānare sotthiṁ samatārayi, khemena santāresi; kiṁ tvaṁ tesaṁ hosi, kime tuyhaṁ vā kiṁsu ete hontīti?

Taṁ sutvā bodhisatto rājānaṁ ovadanto sesagāthā abhāsi:

2. Rājāhaṁ issaro tesaṁ, yūthassa parihārako,
Tesaṁ sokaparetānaṁ, bhītānaṁ te arindama.

3. Ullaṅghayitvā attānaṁ, vissaṭṭhadhanuno sataṁ,
Tato aparapādesu, daḷhaṁ bandhaṁ latāguṇaṁ.

4. Chinnabbhamiva vātena, nuṇṇo rukkhaṁ upāgamiṁ,
Sohaṁ appabhavaṁ tattha, sākhaṁ hatthehi aggahiṁ.

5. Taṁ maṁ viyāyataṁ santaṁ, sākhāya ca latāya ca,
Samanukkamantā pādehi, sotthiṁ sākhāmigā gatā.

6. Taṁ maṁ na tapate bandho, mato me na tapessati,
Sukhamāharitaṁ tesaṁ, yesaṁ rajjamakārayiṁ.

7. Esā te upamā rāja, taṁ suṇohi arindama,
Raññā raṭṭhassa yoggassa, balassa nigamassa ca,
Sabbesaṁ sukhameṭṭhabbaṁ, khattiyena pajānatā ti.

Tattha tesan-ti tesaṁ asītisahassānaṁ vānarānaṁ. Bhītānaṁ te ti tava vijjhanatthāya āṇāpetvā ṭhitassa bhītānaṁ. Arindamā ti rājānaṁ ālapati. Rājā hi corādīnaṁ arīnaṁ damanato: “Arindamo” ti vuccati. Vissaṭṭhadhanuno satan-ti anāropitadhanusatappamāṇaṁ ṭhānaṁ attānaṁ ākāse ullaṅghayitvā vissajjetvā tato imamhā rukkhā laṅghayitvā gataṭṭhānato. Aparapādesū ti pacchāpādesu. Idaṁ kaṭibhāgaṁ sandhāya vuttaṁ. Bodhisatto hi kaṭibhāge taṁ latāguṇaṁ daḷhaṁ bandhitvā pacchimapādehi bhūmiyaṁ akkamitvā vissajjetvā vātavegena ākāsaṁ pakkhandi. Nuṇṇo rukkhaṁ upāgamin-ti vātacchinnaṁ abbhamiva attano {3.374} vegajanitena vātena nuṇṇo. Yathā vātacchinnabbhaṁ vātena, evaṁ attano vegena nuṇṇo hutvā imaṁ ambarukkhaṁ upāgamiṁ. Appabhavan-ti so ahaṁ tattha ākāsappadese rukkhaṁ pāpuṇituṁ appahonto tassa rukkhassa sākhaṁ hatthehi aggahesinti attho.

Viyāyatan-ti rukkhasākhāya ca vettalatāya ca vīṇāya bhamaratanti viya vitataṁ ākaḍḍhitasarīraṁ. Samanukkamantā ti mayā anuññātā maṁ vanditvā pādehi anukkamantā nirantaram-eva akkamantā sotthiṁ gatā. Taṁ maṁ na tapate bandho ti taṁ maṁ nā pi so valliyā bandho tapati, nā pi idāni maraṇaṁ tapessati. Kiṁkāraṇā? Sukhamāharitaṁ tesan-ti yasmā yesaṁ ahaṁ rajjamakārayiṁ, tesaṁ mayā sukhamāharitaṁ. Ete hi: “Mahārāja, ayaṁ no uppannaṁ dukkhaṁ haritvā sukhaṁ āharissatī” ti maṁ rājānaṁ akaṁsu. Ahampi: “Tumhākaṁ uppannaṁ dukkhaṁ harissāmi”cceva etesaṁ rājā jāto. Taṁ ajja mayā etesaṁ maraṇadukkhaṁ haritvā jīvitasukhaṁ āhaṭaṁ, tena maṁ nā pi bandho tapati, na maraṇavadho tapessati.

Esā te upamā ti esā te mahārāja, mayā katakiriyāya upamā. Taṁ suṇohī ti tasmā imāya upamāya saṁsandetvā attano diyyamānaṁ ovādaṁ suṇāhi. Raññā raṭṭhassā ti mahārāja, raññā nāma ucchuyante ucchuṁ viya raṭṭhaṁ apīḷetvā catubbidhaṁ agatigamanaṁ pahāya catūhi saṅgahavatthūhi saṅgaṇhantena dasasu rājadhammesu patiṭṭhāya mayā viya attano jīvitaṁ pariccajitvā: “Kintime raṭṭhavāsino vigatabhayā gimhakāle vivaṭadvāre ñātīhi ca parivārakehi ca parivāritā ure putte naccentā sītena vātena bījiyamānā yathāruci attano attano santakaṁ paribhuñjantā kāyikacetasikasukhasamaṅgino bhaveyyun”-ti sakalaraṭṭhassa ca rathasakaṭādiyuttavāhanassa yoggassa ca pattisaṅkhātassa balassa ca nigamajanapadasaṅkhātassa nigamassa ca sabbesaṁ sukham-eva esitabbaṁ gavesitabbanti attho. Khattiyena pajānatā ti khettānaṁ adhipatibhāvena: “Khattiyo” ti laddhanāmena pana etena avasesasatte atikkamma pajānatā ñāṇasampannena bhavitabbanti.

Evaṁ mahāsatto rājānaṁ ovadanto anusāsanto va kālamakāsi. Rājā amacce pakkosāpetvā: “Imassa kapirājassa rājūnaṁ viya sarīrakiccaṁ karothā” ti vatvā itthāgāram-pi āṇāpesi: “Tumhe rattavatthanivatthā vikiṇṇakesā daṇḍadīpikahatthā kapirājānaṁ parivāretvā āḷāhanaṁ gacchathā” ti. Amaccā {3.375} dārūnaṁ sakaṭasatamattena citakaṁ karitvā rājūnaṁ karaṇaniyāmeneva mahāsattassa sarīrakiccaṁ katvā sīsakapālaṁ gahetvā rañño santikaṁ agamaṁsu. Rājā mahāsattassa āḷāhane cetiyaṁ kāretvā dīpe jālāpetvā gandhamālādīhi pūjetvā sīsakapālaṁ suvaṇṇakhacitaṁ kāretvā kuntagge ṭhapetvā purato katvā gandhamālādīhi pūjento bārāṇasiṁ gantvā antorājadvāre ṭhapetvā sakalanagaraṁ sajjāpetvā sattāhaṁ dhātupūjaṁ kāresi. Atha naṁ dhātuṁ gahetvā cetiyaṁ kāretvā yāvajīvaṁ gandhamālādīhi pūjetvā bodhisattassa ovāde patiṭṭhāya dānādīni puññāni karonto dhammena rajjaṁ kāretvā saggaparāyaṇo ahosi.

Satthā imaṁ dhammadesanaṁ āharitvā saccāni pakāsetvā jātakaṁ samodhānesi: “tadā rājā ānando ahosi, duṭṭhakapi devadatto, parisā buddhaparisā, kapirājā pana aham-eva ahosin”-ti.

Mahākapijātakavaṇṇanā dutiyā