8. Aṭṭhakanipāto

8. Aṭṭhakanipāto

Ja 417: Kaccānijātakavaṇṇanā

Odātavatthā {3.422} suci allakesā ti idaṁ satthā jetavane viharanto aññataraṁ mātuposakaṁ upāsakaṁ ārabbha kathesi. So kira sāvatthiyaṁ kuladārako ācārasampanno pitari kālakate mātudevato hutvā mukhadhovanadantakaṭṭhadānanhāpanapādadhovanādiveyyāvaccakammena ceva yāgubhattādīhi ca mātaraṁ paṭijaggi. Atha naṁ mātā: “Tāta, tava aññāni pi gharāvāsakiccāni atthi, ekaṁ samajātikaṁ kulakumārikaṁ gaṇhāhi, sā maṁ posessati, tvam-pi attano kammaṁ karissasī” ti āha. “Amma, ahaṁ attano hitasukhaṁ apaccāsīsamāno tumhe upaṭṭhahāmi, ko añño evaṁ upaṭṭhahissatī” ti? “Kulavaḍḍhanakammaṁ nāma tāta, kātuṁ vaṭṭatī” ti. “Na mayhaṁ gharāvāsena attho, ahaṁ tumhe upaṭṭhahitvā tumhākaṁ dhūmakāle pabbajissāmī” ti. Athassa mātā punappunaṁ yācitvā pi manaṁ alabhamānā tassa chandaṁ aggahetvā samajātikaṁ kulakumārikaṁ ānesi. So mātaraṁ appaṭikkhipitvā tāya saddhiṁ saṁvāsaṁ kappesi. Sāpi: “Mayhaṁ sāmiko mahantena ussāhena mātaraṁ upaṭṭhahati, aham-pi naṁ upaṭṭhahissāmi, evamassa piyā bhavissāmī” ti cintetvā taṁ sakkaccaṁ upaṭṭhahi. So: “Ayaṁ me mātaraṁ sakkaccaṁ upaṭṭhahī” ti tato paṭṭhāya laddhaladdhāni madhurakhādanīyādīni tassā yeva deti. Sā aparabhāge cintesi: “Ayaṁ laddhaladdhāni madhurakhādanīyādīni mayhaññeva deti, addhā mātaraṁ nīharitukāmo {3.423} bhavissati, nīharaṇūpāyamassā karissāmī” ti evaṁ ayoniso ummujjitvā ekaṁ divasaṁ āha: “sāmi, tayi bahi nikkhamante tava mātā maṁ akkosatī” ti. So tuṇhī ahosi.

Sā cintesi: “imaṁ mahallikaṁ ujjhāpetvā puttassa paṭikūlaṁ kāressāmī” ti. Tato paṭṭhāya yāguṁ dadamānā accuṇhaṁ vā atisītalaṁ vā atiloṇaṁ vā aloṇaṁ vā deti. “Amma, accuṇhā” ti vā: “Atiloṇā” ti vā vutte pūretvā sītodakaṁ pakkhipati. Puna: “Atisītalā, aloṇāyevā” ti vutte: “Idāneva ‘accuṇhā, atiloṇā’ ti vatvā puna ‘atisītalā, aloṇā’ ti vadasi, kā taṁ tosetuṁ sakkhissatī” ti mahāsaddaṁ karoti. Nhānodakam-pi accuṇhaṁ katvā piṭṭhiyaṁ āsiñcati. “Amma, piṭṭhi me dahatī” ti ca vutte puna pūretvā sītodakaṁ pakkhipati. “Atisītaṁ, ammā” ti vutte: “Idāneva ‘accuṇhan’-ti vatvā puna ‘atisītan’-ti vadati, kā etissā avamānaṁ sahituṁ sakkhissatī” ti paṭivissakānaṁ kathesi. “Amma, mañcake me bahū maṅgulā” ti ca vuttā mañcakaṁ nīharitvā tassa upari attano mañcakaṁ pothetvā: “Pothito me” ti atiharitvā paññapeti. Mahāupāsikā diguṇehi maṅgulehi khajjamānā sabbarattiṁ nisinnāva vītināmetvā: “Amma, sabbarattiṁ maṅgulehi khāditāmhī” ti vadati. Itarā: “Hiyyo te mañcako pothito, kā imissā kiccaṁ nittharituṁ sakkotī” ti paṭivatvā: “Idāni naṁ puttena ujjhāpessāmī” ti tattha tattha kheḷasiṅghāṇikādīni vippakiritvā: “Kā imaṁ sakalagehaṁ asuciṁ karotī” ti vutte: “Mātā te evarūpaṁ karoti, ‘mā karī’ ti vuccamānā kalahaṁ karoti, ahaṁ evarūpāya kāḷakaṇṇiyā saddhiṁ ekagehe vasituṁ na sakkomi, etaṁ vā ghare vasāpehi, maṁ vā” ti āha.

So tassā vacanaṁ sutvā: “Bhadde, tvaṁ taruṇā yattha katthaci gantvā jīvituṁ sakkā, mātā pana me jarādubbalā, ahamevassā paṭisaraṇaṁ, tvaṁ nikkhamitvā attano kulagehaṁ gacchāhī” ti āha. Sā tassa vacanaṁ sutvā bhītā cintesi: “Na sakkā imaṁ mātu antare bhindituṁ, ekaṁsenassa mātā piyā, sace panāhaṁ kulagharaṁ gamissaṁ, vidhavavāsaṁ vasantī dukkhitā bhavissāmi, purimanayeneva sassuṁ ārādhetvā paṭijaggissāmī” ti {3.424}. Sā tato paṭṭhāya purimasadisam-eva taṁ paṭijaggi. Athekadivasaṁ so uposako dhammassavanatthāya jetavanaṁ gantvā satthāraṁ vanditvā ekamantaṁ nisīdi. “Kiṁ, upāsaka, tvaṁ puññakammesu na pamajjasi, mātuupaṭṭhānakammaṁ pūresī” ti ca vutto: “Āma, bhante, sā pana mama mātā mayhaṁ aruciyā yeva ekaṁ kuladārikaṁ ānesi, sā idañcidañca anācārakammaṁ akāsī” ti sabbaṁ satthu ācikkhitvā: “Iti bhagavā sā itthī neva maṁ mātu antare bhindituṁ sakkhi, idāni naṁ sakkaccaṁ upaṭṭhahatī” ti āha. Satthā tassa kathaṁ sutvā: “Idāni tāva tvaṁ upāsaka, tassā vacanaṁ na akāsi, pubbe panetissā vacanena tava mātaraṁ nikkaḍḍhitvā maṁ nissāya puna gehaṁ ānetvā paṭijaggī” ti vatvā tena yācito atītaṁ āhari.

Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente aññatarassa kulassa putto pitari kālakate mātudevato hutvā vuttaniyāmeneva mātaraṁ paṭijaggīti sabbaṁ heṭṭhā kathitanayeneva vitthāretabbaṁ. “Ahaṁ evarūpāya kāḷakaṇṇiyā saddhiṁ vasituṁ na sakkomi, etaṁ vā ghare vasāpehi, maṁ vā” ti vutte tassā kathaṁ gahetvā: “Mātu yeva me doso” ti mātaraṁ āha: “Amma, tvaṁ niccaṁ imasmiṁ ghare kalahaṁ karosi, ito nikkhamitvā aññasmiṁ yathārucite ṭhāne vasāhī” ti. Sā: “Sādhū” ti rodamānā nikkhamitvā ekaṁ samiddhakulaṁ nissāya bhatiṁ katvā dukkhena jīvikaṁ kappesi. Sassuyā gharā nikkhantakāle suṇisāya gabbho patiṭṭhahi. Sā: “Tāya kāḷakaṇṇiyā gehe vasamānāya gabbham-pi na paṭilabhiṁ, idāni me gabbho laddho” ti patino ca paṭivissakānañca kathentī vicarati.

Aparabhāge puttaṁ vijāyitvā sāmikaṁ āha: “Tava mātari gehe vasamānāya puttaṁ na labhiṁ, idāni me laddho, iminā pi kāraṇena tassā kāḷakaṇṇibhāvaṁ jānāhī” ti. Itarā: “Mama kira nikkaḍḍhitakāle puttaṁ labhī” ti sutvā cintesi: “Addhā imasmiṁ loke dhammo mato bhavissati, sace hi dhammo {3.425} mato na bhaveyya, mātaraṁ pothetvā nikkaḍḍhantā puttaṁ na labheyyuṁ, sukhaṁ na jīveyyuṁ, dhammassa matakabhattaṁ dassāmī” ti. Sā ekadivasaṁ tilapiṭṭhañca taṇḍulañca pacanathāliñca dabbiñca ādāya āmakasusānaṁ gantvā tīhi manussasīsehi uddhanaṁ katvā aggiṁ jāletvā udakaṁ oruyha sasīsaṁ nhatvā sāṭakaṁ nivāsetvā mukhaṁ vikkhāletvā uddhanaṭṭhānaṁ gantvā kese mocetvā taṇḍule dhovituṁ ārabhi. Tadā bodhisatto sakko devarājā ahosi. Bodhisattā ca nāma appamattā honti, so tasmiṁ khaṇe lokaṁ olokento taṁ dukkhappattaṁ: “Dhammo mato” ti saññāya dhammassa matakabhattaṁ dātukāmaṁ disvā: “Ajja mayhaṁ balaṁ dassessāmī” ti brāhmaṇavesena mahāmaggaṁ paṭipanno viya hutvā taṁ disvā maggā okkamma tassā santike ṭhatvā: “Amma, susāne āhāraṁ pacantā nāma natthi, tvaṁ iminā idha pakkena tilodanena kiṁ karissasī” ti kathaṁ samuṭṭhāpento paṭhamaṁ gāthamāha.

1. Odātavatthā suci allakesā, kaccāni kiṁ kumbhimadhissayitvā,
Piṭṭhā tilā dhovasi taṇḍulāni, tilodano hehiti kissahetū ti.

Tattha kaccānī ti taṁ gottena ālapati. Kumbhimadhissayitvā ti pacanathālikaṁ manussasīsuddhanaṁ āropetvā. Hehitī ti ayaṁ tilodano kissa hetu bhavissati, kiṁ attanā bhuñjissasi, udāhu aññaṁ kāraṇamatthīti.

Athassa sā ācikkhantī dutiyaṁ gāthamāha.

2. Na kho ayaṁ brāhmaṇa bhojanatthā, tilodano hehiti sādhupakko,
Dhammo mato tassa pahuttamajja, ahaṁ karissāmi susānamajjhe ti.

Tattha {3.426} dhammo ti jeṭṭhāpacāyanadhammo ceva tividhasucaritadhammo ca. Tassa pahuttamajjā ti tassāhaṁ dhammassa idaṁ matakabhattaṁ karissāmī ti attho.

Tato sakko tatiyaṁ gāthamāha.

3. Anuvicca kaccāni karohi kiccaṁ, dhammo mato ko nu taveva saṁsi,
Sahassanetto atulānubhāvo, na miyyatī dhammavaro kadācī ti.

Tattha anuviccā ti upaparikkhitvā jānitvā. Ko nu taveva saṁsī ti ko nu tava evaṁ ācikkhi. Sahassanetto ti attānaṁ dhammavaraṁ uttamadhammaṁ katvā dassento evamāha.

Taṁ vacanaṁ sutvā itarā dve gāthā abhāsi:

4. Daḷhappamāṇaṁ mama ettha brahme, dhammo mato natthi mamettha kaṅkhā,
Ye yeva dāni pāpā bhavanti, te teva dāni sukhitā bhavanti.

5. Suṇisā hi mayhaṁ vañjhā ahosi, sā maṁ vadhitvāna vijāyi puttaṁ,
Sā dāni sabbassa kulassa issarā, ahaṁ panamhi apaviddhā ekikā ti.

Tattha daḷhappamāṇan-ti daḷhaṁ thiraṁ nissaṁsayaṁ brāhmaṇa ettha mama pamāṇanti vadati. Ye ye ti tassa matabhāve kāraṇaṁ dassentī evamāha. Vadhitvānā ti pothetvā nikkaḍḍhitvā. Apaviddhā ti chaḍḍitā anāthā hutvā ekikā vasāmi.

Tato sakko chaṭṭhaṁ gāthamāha.

6. Jīvāmi vohaṁ na matohamasmi, taveva atthāya idhāgatosmi,
Yā taṁ vadhitvāna vijāyi puttaṁ, sahāva puttena karomi bhasman-ti.

Tattha vo ti nipātamattaṁ.

Itarā {3.427} taṁ sutvā: “Dhī ahaṁ kiṁ kathesiṁ, mama nattu amaraṇakāraṇaṁ karissāmī” ti sattamaṁ gāthamāha.

7. Evañca te ruccati devarāja, mam-eva atthāya idhāgatosi,
Ahañca putto suṇisā ca nattā, sammodamānā gharamāvasemā ti.

Athassā sakko aṭṭhamaṁ gāthamāha.

8. Evañca te ruccati kātiyāni, hatā pi santā na jahāsi dhammaṁ,
Tuvañca putto suṇisā ca nattā, sammodamānā gharamāvasethā ti.

Tattha hatā pi santā ti yadi tvaṁ pothitā pi nikkaḍḍhitā pi samānā tava dārakesu mettadhammaṁ na jahāsi, evaṁ sante yathā tvaṁ icchasi, tathā hotu, ahaṁ te imasmiṁ guṇe pasannoti.

Evañca pana vatvā alaṅkatapaṭiyatto sakko attano ānubhāvena ākāse ṭhatvā: “Kaccāni tvaṁ mā bhāyi, putto ca te suṇisā ca mamānubhāvena āgantvā antarāmagge taṁ khamāpetvā ādāya gamissanti, appamattā hohī” ti vatvā attano ṭhānam-eva gato. Te pi sakkānubhāvena tassā guṇaṁ anussaritvā: “Kahaṁ no mātā” ti antogāme manusse pucchitvā: “Susānābhimukhaṁ gatā” ti sutvā: “Amma, ammā” ti susānamaggaṁ paṭipajjitvā taṁ disvāva pādesu patitvā: “Amma, amhākaṁ dosaṁ khamāhī” ti taṁ khamāpesuṁ. Sā pi nattāraṁ gaṇhi. Iti te sammodamānā gehaṁ gantvā tato paṭṭhāya samaggavāsaṁ vasiṁsu.

9. Sā kātiyānī suṇisāya saddhiṁ, sammodamānā gharamāvasittha,
Putto ca nattā ca upaṭṭhahiṁsu, devānamindena adhiggahītā ti.

Ayaṁ abhisambuddhagāthā.

Tattha {3.428} sā kātiyānī ti bhikkhave, sā kaccānagottā. Devānamindena adhiggahītā ti devindena sakkena anuggahitā hutvā tassānubhāvena samaggavāsaṁ vasiṁsūti.

Satthā imaṁ dhammadesanaṁ āharitvā saccāni pakāsetvā jātakaṁ samodhānesi, saccapariyosāne so upāsako sotāpattiphale patiṭṭhahi. Tadā mātuposako etarahi mātuposako ahosi, bhariyāpissa tadā bhariyā yeva, sakko pana aham-eva ahosinti.

Kaccānijātakavaṇṇanā paṭhamā