Ja 420: Sumaṅgalajātakavaṇṇanā

Bhusamhi kuddho ti idaṁ satthā jetavane viharanto rājovādasuttaṁ ārabbha kathesi. Tadā pana satthā raññā yācito atītaṁ āhari.

Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto tassa aggamahesiyā kucchimhi nibbatto vayappatto pitu accayena rajjaṁ kāresi, mahādānaṁ pavattesi. Tassa sumaṅgalo nāma uyyānapālo ahosi. Atheko paccekabuddho nandamūlakapabbhārā nikkhamitvā cārikaṁ caramāno bārāṇasiṁ patvā uyyāne vasitvā punadivase nagaraṁ piṇḍāya pāvisi. Tamenaṁ rājā disvā pasannacitto vanditvā pāsādaṁ āropetvā rājāsane nisīdāpetvā nānaggarasehi khādanīyabhojanīyehi parivisitvā anumodanaṁ sutvā pasanno attano uyyāne vasanatthāya paṭiññaṁ gāhāpetvā uyyānaṁ pavesetvā sayam-pi bhuttapātarāso tattha gantvā rattiṭṭhānadivāṭṭhānādīni saṁvidahitvā sumaṅgalaṁ nāma uyyānapālaṁ veyyāvaccakaraṁ katvā nagaraṁ pāvisi. Paccekabuddho tato paṭṭhāya nibaddhaṁ rājagehe bhuñjanto tattha ciraṁ vasi, sumaṅgalo pi naṁ sakkaccaṁ upaṭṭhahi.

Athekadivasaṁ paccekabuddho sumaṅgalaṁ āmantetvā: “Ahaṁ katipāhaṁ asukagāmaṁ nissāya vasitvā āgacchissāmi, rañño ārocehī” ti vatvā pakkāmi. Sumaṅgalo pi rañño ārocesi. Paccekabuddho katipāhaṁ tattha vasitvā sāyaṁ sūriye atthaṅgate taṁ uyyānaṁ {3.440} paccāgami. Sumaṅgalo tassa āgatabhāvaṁ ajānanto attano gehaṁ agamāsi. Paccekabuddho pi pattacīvaraṁ paṭisāmetvā thokaṁ caṅkamitvā pāsāṇaphalake nisīdi. Taṁ divasaṁ pana uyyānapālassa gharaṁ pāhunakā āgamiṁsu. So tesaṁ sūpabyañjanatthāya: “Uyyāne abhayaladdhaṁ migaṁ māressāmī” ti dhanuṁ ādāya uyyānaṁ gantvā migaṁ upadhārento paccekabuddhaṁ disvā: “Mahāmigo bhavissatī” ti saññāya saraṁ sannayhitvā vijjhi. Paccekabuddho sīsaṁ vivaritvā: “Sumaṅgalā” ti āha. So saṁvegappatto vanditvā: “Bhante, ahaṁ tumhākaṁ āgatabhāvaṁ ajānanto ‘migo’ ti saññāya vijjhiṁ, khamatha me” ti vatvā: “Hotu dāni kiṁ karissasi, ehi saraṁ luñcitvā gaṇhāhī” ti vutte vanditvā saraṁ luñci, mahatī vedanā uppajji. Paccekabuddho tattheva parinibbāyi. Uyyānapālo: “Sace rājā jānissati, nāsessatī” ti puttadāraṁ gahetvā tato va palāyi. Tāvadeva: “Paccekabuddho parinibbuto” ti devatānubhāvena sakalanagaraṁ ekakolāhalaṁ jātaṁ.

Punadivase manussā uyyānaṁ gantvā paccekabuddhaṁ disvā: “Uyyānapālo paccekabuddhaṁ māretvā palāto” ti rañño kathayiṁsu. Rājā mahantena parivārena uyyānaṁ gantvā sattāhaṁ sarīrapūjaṁ katvā mahantena sakkārena jhāpetvā dhātuyo ādāya cetiyaṁ katvā taṁ pūjento dhammena rajjaṁ kāresi. Sumaṅgalo pi ekasaṁvaccharaṁ vītināmetvā: “Rañño cittaṁ jānissāmī” ti āgantvā ekaṁ amaccaṁ passitvā: “Mayi rañño cittaṁ jānāhī” ti āha. Amacco pi rañño santikaṁ gantvā tassa guṇaṁ kathesi. Rājā asuṇanto viya ahosi. Puna kiñci avatvā rañño anattamanabhāvaṁ sumaṅgalassa kathesi. So dutiyasaṁvacchare pi āgantvā tatheva rājā tuṇhī ahosi. Tatiyasaṁvacchare āgantvā puttadāraṁ gahetvāva āgami. Amacco rañño cittamudubhāvaṁ ñatvā taṁ rājadvāre {3.441} ṭhapetvā tassāgatabhāvaṁ rañño kathesi. Rājā taṁ pakkosāpetvā paṭisanthāraṁ katvā: “Sumaṅgala, kasmā tayā mama puññakkhettaṁ paccekabuddho mārito” ti pucchi. So: “Nāhaṁ, deva, ‘paccekabuddhaṁ māremī’ ti māresiṁ, apica kho iminā nāma kāraṇena idaṁ nāma akāsin”-ti taṁ pavattiṁ ācikkhi. Atha naṁ rājā: “Tena hi mā bhāyī” ti samassāsetvā puna uyyānapālam-eva akāsi.

Atha naṁ so amacco pucchi: “Deva, kasmā tumhe dve vāre sumaṅgalassa guṇaṁ sutvā pi kiñci na kathayittha, kasmā pana tatiyavāre sutvā taṁ pakkositvā anukampitthā” ti? Rājā: “Tāta, raññā nāma kuddhena sahasā kiñci kātuṁ na vaṭṭati, tenāhaṁ pubbe tuṇhī hutvā tatiyavāre sumaṅgale mama cittassa mudubhāvaṁ ñatvā taṁ pakkosāpesin”-ti rājavattaṁ kathento imā gāthā āha:

1. Bhusamhi kuddhoti avekkhiyāna, na tāva daṇḍaṁ paṇayeyya issaro,
Aṭṭhānaso appatirūpamattano, parassa dukkhāni bhusaṁ udīraye.

2. Yato ca jāneyya pasādamattano, atthaṁ niyuñjeyya parassa dukkaṭaṁ,
Tadāyamatthoti sayaṁ avekkhiya, athassa daṇḍaṁ sadisaṁ nivesaye.

3. Na cā pi jhāpeti paraṁ na attanaṁ, amucchito yo nayate nayānayaṁ,
Yo daṇḍadhāro bhavatīdha issaro, sa vaṇṇagutto siriyā na dhaṁsati.

4. Ye khattiyā se anisammakārino, paṇenti daṇḍaṁ sahasā pamucchitā,
Avaṇṇasaṁyutā jahanti jīvitaṁ, ito vimuttā pi ca yanti duggatiṁ.

5. Dhamme {3.442} ca ye ariyappavedite ratā, anuttarā te vacasā manasā kammunā ca,
Te santisoraccasamādhisaṇṭhitā, vajanti lokaṁ dubhayaṁ tathāvidhā.

6. Rājāhamasmi narapamadānamissaro, sace pi kujjhāmi ṭhapemi attanaṁ,
Nisedhayanto janataṁ tathāvidhaṁ, paṇemi daṇḍaṁ anukampa yoniso ti.

Tattha avekkhiyānā ti avekkhitvā jānitvā. Idaṁ vuttaṁ hoti: tāta, pathavissaro rājā nāma: “Ahaṁ bhusaṁ kuddho balavakodhābhibhūto” ti ñatvā aṭṭhavatthukādibhedaṁ daṇḍaṁ parassa na paṇayeyya na vatteyya. Kiṁkāraṇā? Kuddho hi aṭṭhavatthukaṁ soḷasavatthukaṁ katvā aṭṭhānena akāraṇena attano rājabhāvassa ananurūpaṁ: “Imaṁ ettakaṁ nāma āharatha, idañca tassa karothā” ti parassa bhusaṁ dukkhāni balavadukkhāni udīraye.

Yato ti yadā. Idaṁ vuttaṁ hoti: yadā pana rājā parasmiṁ uppannaṁ attano pasādaṁ jāneyya, atha parassa dukkaṭaṁ atthaṁ niyuñjeyya upaparikkheyya, tadā evaṁ niyuñjanto: “Ayaṁ nāmettha attho, ayaṁ etassa doso” ti sayaṁ attapaccakkhaṁ katvā athassa aparādhakārakassa aṭṭhavatthukahetu aṭṭheva, soḷasavatthukahetu soḷaseva kahāpaṇe gaṇhamāno daṇḍaṁ sadisaṁ katadosānurūpaṁ nivesaye ṭhapeyya pavatteyyāti.

Amucchito ti chandādīhi agatikilesehi amucchito anabhibhūto hutvā yo nayānayaṁ nayate upaparikkhati, so neva paraṁ jhāpeti, na attānaṁ. Chandādivasena hi ahetukaṁ daṇḍaṁ pavattento param-pi tena daṇḍena jhāpeti dahati pīḷeti, attānam-pi tatonidānena pāpena. Ayaṁ pana na paraṁ jhāpeti, na attānaṁ. Yo daṇḍadhāro bhavatīdha issaro ti yo idha pathavissaro rājā idha sattaloke dosānucchavikaṁ daṇḍaṁ pavattento daṇḍadhāro hoti. Sa vaṇṇagutto ti guṇavaṇṇena ceva yasavaṇṇena ca gutto rakkhito siriyā na dhaṁsati na parihāyati. Avaṇṇasaṁyutā jahantī ti adhammikā lolarājāno avaṇṇena yuttā hutvā jīvitaṁ jahanti.

Dhamme ca ye ariyappavedite ti ye rājāno ācāraariyehi dhammikarājūhi pavedite dasavidhe rājadhamme ratā. Anuttarā te ti te vacasā manasā kammunā ca tīhi pi etehi anuttarā {3.443} jeṭṭhakā. Te santisoraccasamādhisaṇṭhitā ti te agatipahānena kilesasantiyañca susīlyasaṅkhāte soracce ca ekaggatāsamādhimhi ca saṇṭhitā patiṭṭhitā dhammikarājāno. Vajanti lokaṁ dubhayan-ti dhammena rajjaṁ kāretvā manussalokato devalokaṁ, devalokato manussalokanti ubhayalokam-eva vajanti, nirayādīsu na nibbattanti. Narapamadānan-ti narānañca nārīnañca. Ṭhapemi attanan-ti kuddho pi kodhavasena agantvā attānaṁ porāṇakarājūhi ṭhapitanayasmiṁ yeva dhamme ṭhapemi, vinicchayadhammaṁ na bhindāmīti.

Evaṁ chahi gāthāhi raññā attano guṇe kathite sabbā pi rājaparisā tuṭṭhā: “Ayaṁ sīlācāraguṇasampatti tumhākaññeva anurūpā” ti rañño guṇe kathesuṁ. Sumaṅgalo pana parisāya kathitāvasāne uṭṭhāya rājānaṁ vanditvā añjaliṁ paggayha rañño thutiṁ karonto tisso gāthā abhāsi:

7. Sirī ca lakkhī ca taveva khattiya, janādhipa mā vijahi kudācanaṁ,
Akkodhano niccapasannacitto, anīgho tuvaṁ vassasatāni pālaya.

8. Guṇehi etehi upeta khattiya, ṭhitamariyavattī suvaco akodhano,
Sukhī anuppīḷa pasāsa mediniṁ, ito vimutto pi ca yāhi suggatiṁ.

9. Evaṁ sunītena subhāsitena, dhammena ñāyena upāyaso nayaṁ,
Nibbāpaye saṅkhubhitaṁ mahājanaṁ, Mv megho salilena medinin-ti.

Tattha sirī ca lakkhī cā ti parivārasampatti ca paññā ca. Anīgho ti niddukkho hutvā. Upeta khattiyā ti upeto khattiya, ayam-eva vā pāṭho. Ṭhitamariyavattī ti ṭhitaariyavatti, ariyavatti nāma dasarājadhammasaṅkhātaṁ porāṇarājavattaṁ, tattha patiṭṭhitattā ṭhitarājadhammo hutvā ti attho. Anuppīḷa pasāsa medinin-ti anuppīḷaṁ pasāsa mediniñca, ayam-eva {3.444} vā pāṭho. Sunītenā ti sunayena suṭṭhu kāraṇena. Dhammenā ti dasakusalakammapathadhammena. Ñāyenā ti purimapadasseva vevacanaṁ. Upāyaso ti upāyakosallena. Nayan-ti nayanto rajjaṁ anusāsanto dhammikarājā. Nibbāpaye ti imāya paṭipattiyā kāyikacetasikadukkhaṁ darathaṁ apanento kāyikacetasikadukkhasaṅkhubhitam-pi mahājanaṁ mahāmegho salilena mediniṁ viya nibbāpeyya, tvam-pi tatheva nibbāpehīti dassento evamāha.

Satthā kosalarañño ovādavasena imaṁ dhammadesanaṁ āharitvā jātakaṁ samodhānesi: “tadā paccekabuddho parinibbuto, sumaṅgalo ānando ahosi, rājā pana aham-eva ahosin”-ti.

Sumaṅgalajātakavaṇṇanā catutthā