Ja 434: Cakkavākajātakavaṇṇanā

Kāsāyavatthe ti {3.520} idaṁ satthā jetavane viharanto ekaṁ lolabhikkhuṁ ārabbha kathesi. So kira lolo ahosi paccayaluddho, ācariyupajjhāyavattādīni chaḍḍetvā pāto va sāvatthiṁ pavisitvā visākhāya gehe anekakhādanīyaparivāraṁ yāguṁ pivitvā nānaggarasasālimaṁsodanaṁ bhuñjitvā pi tena atitto tato cūḷaanāthapiṇḍikassa mahāanāthapiṇḍikassa kosalaraññoti tesaṁ tesaṁ nivesanāni sandhāya vicari. Athekadivasaṁ tassa lolabhāvaṁ ārabbha dhammasabhāyaṁ kathaṁ samuṭṭhāpesuṁ. Satthā āgantvā: “Kāya nuttha, bhikkhave, etarahi kathāya sannisinnā” ti pucchitvā: “Imāya nāmā” ti vutte taṁ bhikkhuṁ pakkosāpetvā: “Saccaṁ kira tvaṁ bhikkhu lolo” ti pucchitvā: “Saccaṁ, bhante” ti vutte: “Bhikkhu kasmā lolosi, pubbe pi tvaṁ lolabhāvena bārāṇasiyaṁ hatthikuṇapādīni khāditvā vicaranto tehi atitto tato nikkhamitvā gaṅgātīre vicaranto himavantaṁ pavaṭṭho” ti vatvā atītaṁ āhari.

Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente eko lolakāko bārāṇasiyaṁ hatthikuṇapādīni khāditvā vicaranto tehi atitto: “Gaṅgākūle macchamataṁ khādissāmī” ti gantvā tattha matamacche khādanto katipāhaṁ vasitvā himavantaṁ pavisitvā nānāphalāphalāni khādanto bahumacchakacchapaṁ mahantaṁ padumasaraṁ patvā tattha suvaṇṇavaṇṇe dve cakkavāke sevālaṁ khāditvā vasante disvā: “Ime ativiya vaṇṇasampannā sobhaggappattā, imesaṁ bhojanaṁ manāpaṁ bhavissati, imesaṁ bhojanaṁ pucchitvā aham-pi tadeva bhuñjitvā suvaṇṇavaṇṇo bhavissāmī” ti cintetvā tesaṁ santikaṁ gantvā paṭisanthāraṁ katvā ekasmiṁ sākhapariyante nisīditvā tesaṁ pasaṁsanapaṭisaṁyuttaṁ kathaṁ kathento paṭhamaṁ gāthamāha.

1. Kāsāyavatthe sakuṇe vadāmi, duve duve nandamane carante,
Kaṁ aṇḍajaṁ aṇḍajā mānusesu, jātiṁ pasaṁsanti tadiṅgha brūthā ti.

Tattha {3.521} kāsāyavatthe ti suvaṇṇavaṇṇe kāsāyavatthe viya. Duve duve ti dve dve hutvā. Nandamane ti tuṭṭhacitte. Kaṁ aṇḍajaṁ aṇḍajā mānusesu jātiṁ pasaṁsantī ti ambho aṇḍajā tumhe manussesu pasaṁsantā kaṁ aṇḍajaṁ jātiṁ kataraṁ nāma aṇḍajanti vatvā pasaṁsanti, kaṁ sakuṇaṁ nāmāti vatvā tumhe manussānaṁ antare vaṇṇentī ti attho. “Kaṁ aṇḍajaṁ aṇḍajamānusesū” ti pi pāṭho. Tassattho: tumhe aṇḍajesu ca mānusesu ca kataraṁ aṇḍajanti vatvā pasaṁsantīti.

Taṁ sutvā cakkavāko dutiyaṁ gāthamāha.

2. Amhe manussesu manussahiṁsa, anubbate cakkavāke vadanti,
Kalyāṇabhāvamhe dijesu sammatā, abhirūpā vicarāma aṇṇave ti.

Tattha manussahiṁsā ti kāko manusse hiṁsati viheṭheti, tena naṁ evaṁ ālapati. Anubbate ti aññamaññaṁ anugate sammodamāne viyasaṁvāse. Cakkavāke ti cakkavākā nāma sā aṇḍajajātīti pasaṁsanti vaṇṇenti kathenti. Dijesū ti yattakā pakkhino nāma, tesu mayaṁ: “Kalyāṇabhāvā” ti pi manussesu sammatā. Dutiye atthavikappe manussesu amhe: “Cakkavākā” ti pi vadanti, dijesu pana mayaṁ: “Kalyāṇabhāvā” ti sammatā, “kalyāṇabhāvā” ti no dijā vadantī ti attho. Aṇṇave ti imasmiṁ ṭhāne saro: “Aṇṇavo” ti vutto, imasmiṁ padumasare mayam-eva dve janā paresaṁ ahiṁsanato abhirūpā vicarāmā ti attho. Imissāya pana gāthāya catutthapadaṁ: “Na ghāsahetū pi karoma pāpan”-ti paṭhanti. Tassattho: yasmā mayaṁ ghāsahetū pi pāpaṁ na karoma, tasmā: “Kalyāṇabhāvā” ti amhe manussesu ca dijesu ca sammatā.

Taṁ sutvā kāko tatiyaṁ gāthamāha.

3. Kiṁ aṇṇave kāni phalāni bhuñje, maṁsaṁ kuto khādatha cakkavākā,
Kiṁ bhojanaṁ bhuñjatha vo anomā, balañca vaṇṇo ca anapparūpā ti.

Tattha kin-ti pucchāvasena ālapanaṁ, kiṁ bho cakkavākāti vuttaṁ hoti. Aṇṇave ti imasmiṁ sare. Bhuñje ti bhuñjatha, kiṁ bhuñjathā ti attho maṁsaṁ kuto khādathā ti katarapāṇānaṁ sarīrato maṁsaṁ khādatha. Bhuñjatha vo ti {3.522} vokāro nipātamattaṁ, parapadena vāssa sambandho: “Balañca vā vaṇṇo ca anapparūpā” ti.

Tato cakkavāko catutthaṁ gāthamāha.

4. Na aṇṇave santi phalāni dhaṅka, maṁsaṁ kuto khādituṁ cakkavāke,
Sevālabhakkhamha apāṇabhojanā, na ghāsahetū pi karoma pāpan-ti.

Tattha cakkavāke ti cakkavākassa. Apāṇabhojanā ti pāṇakarahitaudakabhojanā. Amhākañhi sevālañceva udakañca bhojananti dasseti. Na ghāsahetū ti tumhādisā viya mayaṁ ghāsahetu pāpaṁ na karomāti.

Tato kāko dve gāthā abhāsi:

5. Na me idaṁ ruccati cakkavāka, asmiṁ bhave bhojanasannikāso,
Ahosi pubbe tato me aññathā, icceva me vimati ettha jātā.

6. Aham-pi maṁsāni phalāni bhuñje, annāni ca loṇiyateliyāni,
Rasaṁ manussesu labhāmi bhottuṁ, sūro va saṅgāmamukhaṁ vijetvā,
Na ca me tādiso vaṇṇo, cakkavāka yathā tavā ti.

Tattha idan-ti idaṁ tumhākaṁ bhuñjanabhojanaṁ mayhaṁ na ruccati. Asmiṁ bhave bhojanasannikāso ti imasmiṁ bhave bhojanasannikāso yaṁ imasmiṁ cakkavākabhave bhojanaṁ, tvaṁ tena sannikāso taṁsadiso tadanurūpo ahosi, ativiya pasannasarīrosī ti attho. Tato me aññathā ti yaṁ mayhaṁ pubbe tumhe disvāva ete ettha nānāvidhāni phalāni ceva macchamaṁsañca khādanti, tena evaṁ sobhaggappattāti ahosi, idāni me tato aññathā hotī ti attho. Icceva me ti eteneva me kāraṇena ettha tumhākaṁ sarīravaṇṇe {3.523} vimati jātā: “Kathaṁ nu kho ete evarūpaṁ lūkhabhojanaṁ bhuñjantā vaṇṇavanto jātā” ti. Ahampī ti ahañhi, ayam-eva vā pāṭho. Bhuñje ti bhuñjāmi. Annāni cā ti bhojanāni ca. Loṇiyateliyānī ti loṇatelayuttāni. Rasan-ti manussesu paribhogaṁ paṇītarasaṁ. Vijetvā ti yathā sūro vīrayodho saṅgāmamukhaṁ vijetvā vilumpitvā paribhuñjati, tathā vilumpitvā paribhuñjāmī ti attho. Yathā tavā ti evaṁ paṇītaṁ bhojanaṁ bhuñjantassa pi mama tādiso vaṇṇo natthi, yādiso tava vaṇṇo, tena tava vacanaṁ na saddahāmīti dīpeti.

Athassa vaṇṇasampattiyā abhāvakāraṇaṁ attano ca bhāvakāraṇaṁ kathento cakkavāko sesagāthā abhāsi:

7. Asuddhabhakkhosi khaṇānupātī, kicchena te labbhati annapānaṁ,
Na tussasī rukkhaphalehi dhaṅka, maṁsāni vā yāni susānamajjhe.

8. Yo sāhasena adhigamma bhoge, paribhuñjati dhaṅka khaṇānupātī,
Tato upakkosati naṁ sabhāvo, upakkuṭṭho vaṇṇabalaṁ jahāti.

9. Appam-pi ce nibbutiṁ bhuñjatī yadi, asāhasena aparūpaghātī,
Balañca vaṇṇo ca tadassa hoti, na hi sabbo āhāramayena vaṇṇo ti.

Tattha asuddhabhakkhosī ti tvaṁ thenetvā vañcetvā bhakkhanato asuddhabhakkho asi. Khaṇānupātī ti pamādakkhaṇe anupatanasīlo. Kicchena te ti tayā dukkhena annapānaṁ labbhati. Maṁsāni vā yānī ti yāni vā susānamajjhe maṁsāni, tehi na tussasi. Tato ti pacchā. Upakkosati naṁ sabhāvo ti attāva taṁ puggalaṁ garahi. Upakkuṭṭho ti attanā pi parehi pi upakkuṭṭho garahito vippaṭisāritāya vaṇṇañca balañca jahāsi. Nibbutiṁ bhuñjatī yadī ti yadi pana paraṁ aviheṭhetvā appakam-pi dhammaladdhaṁ nibbutibhojanaṁ bhuñjati. Tadassa hotī ti tadā assa paṇḍitassa sarīre balañca {3.524} vaṇṇo ca hoti. Āhāramayenā ti nānappakārena āhāreneva. Idaṁ vuttaṁ hoti: bho kāka, vaṇṇo nāmesa catusamuṭṭhāno, so na āhāramatteneva hoti, utucittakammehi pi hotiyevā ti.

Evaṁ cakkavāko anekapariyāyena kākaṁ garahi. Kāko harāyitvā: “Na mayhaṁ tava vaṇṇena attho, kā kā” ti vassanto palāyi.

Satthā imaṁ dhammadesanaṁ āharitvā saccāni pakāsetvā jātakaṁ samodhānesi, saccapariyosāne lolabhikkhu anāgāmiphale patiṭṭhahi. Tadā kāko lolabhikkhu ahosi, cakkavākī rāhulamātā, cakkavāko pana aham-eva ahosinti.

Cakkavākajātakavaṇṇanā aṭṭhamā