Ja 465: Bhaddasālajātakavaṇṇanā

Kā tvaṁ suddhehi vatthehī ti idaṁ satthā jetavane viharanto ñātatthacariyaṁ ārabbha kathesi. Sāvatthiyañhi anāthapiṇḍikassa nivesane pañcannaṁ bhikkhusatānaṁ nibaddhabhojanaṁ pavattati, tathā visākhāya ca kosalarañño ca. Tattha pana kiñcā pi nānaggarasabhojanaṁ dīyati, bhikkhūnaṁ panettha koci vissāsiko natthi, tasmā bhikkhū rājanivesane na bhuñjanti, bhattaṁ gahetvā anāthapiṇḍikassa vā visākhāya vā aññesaṁ vā vissāsikānaṁ gharaṁ gantvā bhuñjanti. Rājā ekadivasaṁ paṇṇākāraṁ āhaṭaṁ: “Bhikkhūnaṁ dethā” ti bhattaggaṁ pesetvā: “Bhattagge bhikkhū natthī” ti vutte: “Kahaṁ gatā” ti pucchitvā: “Attano vissāsikagehesu nisīditvā bhuñjantī” ti sutvā bhuttapātarāso satthu santikaṁ gantvā: “Bhante, bhojanaṁ nāma kiṁ paraman”-ti pucchi. Vissāsaparamaṁ mahārāja, kañjikamattakam-pi vissāsikena dinnaṁ madhuraṁ hotīti. Bhante, kena pana saddhiṁ bhikkhūnaṁ vissāso hotīti? “Ñātīhi vā sekkhakulehi vā, mahārājā” ti. Tato rājā cintesi: “Ekaṁ sakyadhītaraṁ ānetvā aggamahesiṁ karissāmi, evaṁ mayā saddhiṁ bhikkhūnaṁ ñātake viya {4.145} vissāso bhavissatī” ti. So uṭṭhāyāsanā attano nivesanaṁ gantvā kapilavatthuṁ dūtaṁ pesesi: “Dhītaraṁ me detha, ahaṁ tumhehi saddhiṁ ñātibhāvaṁ icchāmī” ti.

Sākiyā dūtavacanaṁ sutvā sannipatitvā mantayiṁsu: “Mayaṁ kosalarañño āṇāpavattiṭṭhāne vasāma, sace dārikaṁ na dassāma, mahantaṁ veraṁ bhavissati, sace dassāma, kulavaṁso no bhijjissati, kiṁ nu kho kātabban”-ti. Atha ne mahānāmo āha: “mā cintayittha, mama dhītā vāsabhakhattiyā nāma nāgamuṇḍāya nāma dāsiyā kucchismiṁ nibbatti. Sā soḷasavassuddesikā uttamarūpadharā sobhaggappattā pitu vaṁsena khattiyajātikā, tamassa ‘khattiyakaññā’ ti pesessāmā” ti. Sākiyā: “Sādhū” ti sampaṭicchitvā dūte pakkosāpetvā: “Sādhu, dārikaṁ dassāma, idāneva naṁ gahetvā gacchathā” ti āhaṁsu. Dūtā cintesuṁ: “Ime sākiyā nāma jātiṁ nissāya atimānino, ‘sadisī no’ ti vatvā asadisim-pi dadeyyuṁ, etehi saddhiṁ ekato bhuñjamānam-eva gaṇhissāmā” ti. Te evamāhaṁsu: “Mayaṁ gahetvā gacchantā yā tumhehi saddhiṁ ekato bhuñjati, taṁ gahetvā gamissāmā” ti. Sākiyā tesaṁ nivāsaṭṭhānaṁ dāpetvā: “Kiṁ karissāmā” ti cintayiṁsu. Mahānāmo āha: “tumhe mā cintayittha, ahaṁ upāyaṁ karissāmi, tumhe mama bhojanakāle vāsabhakhattiyaṁ alaṅkaritvā ānetvā mayā ekasmiṁ kabaḷe gahitamatte ‘deva, asukarājā paṇṇaṁ pahiṇi, imaṁ tāva sāsanaṁ suṇāthā’ ti paṇṇaṁ dasseyyāthā” ti. Te: “Sādhū” ti sampaṭicchitvā tasmiṁ bhuñjamāne kumārikaṁ alaṅkariṁsu.

Mahānāmo: “Dhītaraṁ me ānetha, mayā saddhiṁ bhuñjatū” ti āha. Atha naṁ alaṅkaritvā tāvadeva thokaṁ papañcaṁ katvā ānayiṁsu. Sā: “Pitarā saddhiṁ bhuñjissāmī” ti ekapātiyaṁ hatthaṁ otāresi. Mahānāmo pi tāya saddhiṁ ekapiṇḍaṁ gahetvā mukhe ṭhapesi. Dutiyapiṇḍāya hatthe pasārite: “Deva, asukaraññā paṇṇaṁ pahitaṁ, imaṁ tāva sāsanaṁ suṇāthā” ti paṇṇaṁ upanāmesuṁ. Mahānāmo: “Amma, tvaṁ bhuñjāhī” ti dakkhiṇahatthaṁ {4.146} pātiyā yeva katvā vāmahatthena gahetvā paṇṇaṁ olokesi. Tassa taṁ sāsanaṁ upadhārentasseva itarā bhuñji. So tassā bhuttakāle hatthaṁ dhovitvā mukhaṁ vikkhālesi. Taṁ disvā dūtā: “Nicchayenesā etassa dhītā” ti niṭṭhamakaṁsu, na taṁ antaraṁ jānituṁ sakkhiṁsu. Mahānāmo mahantena parivārena dhītaraṁ pesesi. Dūtā pi naṁ sāvatthiṁ netvā: “Ayaṁ kumārikā jātisampannā mahānāmassa dhītā” ti vadiṁsu. Rājā tussitvā sakalanagaraṁ alaṅkārāpetvā taṁ ratanarāsimhi ṭhapetvā aggamahesiṭṭhāne abhisiñcāpesi. Sā rañño piyā ahosi manāpā.

Athassā na cirasseva gabbho patiṭṭhahi. Rājā gabbhaparihāramadāsi. Sā dasamāsaccayena suvaṇṇavaṇṇaṁ puttaṁ vijāyi. Athassa nāmaggahaṇadivase rājā attano ayyakassa santikaṁ pesesi: “Sakyarājadhītā vāsabhakhattiyā puttaṁ vijāyi, kimassa nāmaṁ karomā” ti. Taṁ pana sāsanaṁ gahetvā gato amacco thokaṁ badhiradhātuko, so gantvā rañño ayyakassārocesi. So taṁ sutvā: “Vāsabhakhattiyā puttaṁ avijāyitvā pi sabbaṁ janaṁ abhibhavati, idāni pana ativiya rañño vallabhā bhavissatī” ti āha. So badhiraamacco: “Vallabhā” ti vacanaṁ dussutaṁ sutvā: “Viṭaṭūbho” ti sallakkhetvā rājānaṁ upagantvā: “Deva, kumārassa kira ‘viṭaṭūbho’ ti nāmaṁ karothā” ti āha. Rājā: “Porāṇakaṁ no kuladattikaṁ nāmaṁ bhavissatī” ti cintetvā: “Viṭaṭūbho” ti nāmaṁ akāsi. Tato paṭṭhāya kumāro kumāraparihārena vaḍḍhanto sattavassikakāle aññesaṁ kumārānaṁ mātāmahakulato hatthirūpakaassarūpakādīni āhariyamānāni disvā mātaraṁ pucchi: “Amma, aññesaṁ mātāmahakulato paṇṇākāro āhariyati, mayhaṁ koci kiñci na pesesi, kiṁ tvaṁ nimmātā nippitāsī” ti? Atha naṁ sā: “Tāta, sakyarājāno mātāmahā dūre pana vasanti, tena te kiñci na pesentī” ti vatvā vañcesi.

Puna soḷasavassikakāle: “Amma, mātāmahakulaṁ passitukāmomhī” ti vatvā: “Alaṁ tāta, kiṁ tattha gantvā karissasī” ti vāriyamāno pi punappunaṁ yāci. Athassa mātā: “Tena hi {4.147} gacchāhī” ti sampaṭicchi. So pitu ārocetvā mahantena parivārena nikkhami. Vāsabhakhattiyā puretaraṁ paṇṇaṁ pesesi: “Ahaṁ idha sukhaṁ vasāmi, sāmino kiñci antaraṁ mā dassayiṁsū” ti. Sākiyā viṭaṭūbhassa āgamanaṁ ñatvā: “Vandituṁ na sakkā” ti tassa daharadahare kumārake janapadaṁ pahiṇiṁsu. Kumāre kapilavatthuṁ sampatte sākiyā santhāgāre sannipatiṁsu. Kumāro santhāgāraṁ gantvā aṭṭhāsi. Atha naṁ: “Ayaṁ te, tāta, mātāmaho, ayaṁ mātulo” ti vadiṁsu so sabbe vandamāno vicari. So yāvapiṭṭhiyā rujanappamāṇā vanditvā ekam-pi attānaṁ vandamānaṁ adisvā: “Kiṁ nu kho maṁ vandantā natthī” ti pucchi. Sākiyā: “Tāta, tava kaniṭṭhakumārā janapadaṁ gatā” ti vatvā tassa mahantaṁ sakkāraṁ kariṁsu. So katipāhaṁ vasitvā mahantena parivārena nikkhami. Athekā dāsī santhāgāre tena nisinnaphalakaṁ: “Idaṁ vāsabhakhattiyāya dāsiyā puttassa nisinnaphalakan”-ti akkositvā paribhāsitvā khīrodakena dhovi. Eko puriso attano āvudhaṁ pamussitvā nivatto taṁ gaṇhanto viṭaṭūbhakumārassa akkosanasaddaṁ sutvā taṁ antaraṁ pucchitvā: “Vāsabhakhattiyā dāsiyā kucchismiṁ mahānāmasakkassa jātā” ti ñatvā gantvā balakāyassa kathesi. “Vāsabhakhattiyā kira dāsiyā dhītā” ti mahākolāhalaṁ ahosi.

Kumāro taṁ sutvā: “Ete tāva mama nisinnaphalakaṁ khīrodakena dhovantu, ahaṁ pana rajje patiṭṭhitakāle etesaṁ galalohitaṁ gahetvā mama nisinnaphalakaṁ dhovissāmī” ti cittaṁ paṭṭhapesi. Tasmiṁ sāvatthiṁ gate amaccā sabbaṁ pavattiṁ rañño ārocesuṁ. Rājā: “Sabbe mayhaṁ dāsidhītaraṁ adaṁsū” ti sākiyānaṁ kujjhitvā vāsabhakhattiyāya ca puttassa ca dinnaparihāraṁ acchinditvā dāsadāsīhi laddhabbaparihāramattam-eva dāpesi. Tato katipāhaccayena satthā rājanivesanaṁ āgantvā nisīdi. Rājā satthāraṁ vanditvā: “Bhante, tumhākaṁ kira ñātakehi dāsidhītā mayhaṁ dinnā, tenassā ahaṁ saputtāya parihāraṁ acchinditvā dāsadāsīhi laddhabbaparihāramattam-eva dāpesin”-ti āha. Satthā: “Ayuttaṁ, mahārāja, sākiyehi {4.148} kataṁ, dadantehi nāma samānajātikā dātabbā assa. Taṁ pana mahārāja, vadāmi vāsabhakhattiyā khattiyarājadhītā khattiyassa rañño gehe abhisekaṁ labhi, viṭaṭūbho pi khattiyarājānam-eva paṭicca jāto, mātugottaṁ nāma kiṁ karissati, pitugottam-eva pamāṇanti porāṇakapaṇḍitā dalidditthiyā kaṭṭhahārikāya pi aggamahesiṭṭhānaṁ adaṁsu, tassā ca kucchimhi jātakumāro dvādasayojanikāya bārāṇasiyā rajjaṁ katvā kaṭṭhavāhanarājā nāma jāto” ti kaṭṭhavāhanajātakaṁ (Ja. 7) kathesi. Rājā satthu dhammakathaṁ sutvā: “Pitugottam-eva kira pamāṇan”-ti sutvā tussitvā mātāputtānaṁ pakatiparihāram-eva dāpesi.

Rañño pana bandhulo nāma senāpati mallikaṁ nāma attano bhariyaṁ vañjhaṁ: “Tava kulagharam-eva gacchāhī” ti kusināram-eva pesesi. Sā: “Satthāraṁ disvāva gamissāmī” ti jetavanaṁ pavisitvā tathāgataṁ vanditvā ekamantaṁ ṭhitā: “Kahaṁ gacchasī” ti ca puṭṭhā: “Sāmiko me, bhante, kulagharaṁ pesesī” ti vatvā: “Kasmā” ti vuttā: “Vañjhā aputtikā, bhante” ti vatvā satthārā: “Yadi evaṁ gamanakiccaṁ natthi, nivattāhī” ti vuttā tuṭṭhā satthāraṁ vanditvā nivesanam-eva puna agamāsi. “Kasmā nivattasī” ti puṭṭhā: “Dasabalena nivattitāmhī” ti āha. Senāpati: “Diṭṭhaṁ bhavissati tathāgatena kāraṇan”-ti āha. Sā na cirasseva gabbhaṁ paṭilabhitvā uppannadohaḷā: “Dohaḷo me uppanno” ti ārocesi. “Kiṁ dohaḷo” ti? “Vesāliyā nagare licchavirājānaṁ abhisekamaṅgalapokkharaṇiṁ otaritvā nhatvā pānīyaṁ pivitukāmāmhi, sāmī” ti. Senāpati: “Sādhū” ti vatvā sahassathāmadhanuṁ gahetvā taṁ rathaṁ āropetvā sāvatthito nikkhamitvā rathaṁ pājento vesāliṁ pāvisi.

Tasmiñca kāle kosalarañño bandhulasenāpatinā saddhiṁ ekācariyakule uggahitasippo mahāli nāma licchavī andho licchavīnaṁ atthañca dhammañca anusāsanto dvārasamīpe vasati. So rathassa ummāre paṭighaṭṭanasaddaṁ sutvā: “Bandhulamallassa rathapatanasaddo {4.149} eso, ajja licchavīnaṁ bhayaṁ uppajjissatī” ti āha. Pokkharaṇiyā anto ca bahi ca ārakkhā balavā, upari lohajālaṁ patthaṭaṁ, sakuṇānam-pi okāso natthi. Senāpati pana rathā otaritvā ārakkhake khaggena paharanto palāpetvā lohajālaṁ chinditvā antopokkharaṇiyaṁ bhariyaṁ otāretvā nhāpetvā pāyetvā sayam-pi nhatvā mallikaṁ rathaṁ āropetvā nagarā nikkhamitvā āgatamaggeneva pāyāsi. Ārakkhakā gantvā licchavīnaṁ ārocesuṁ. Licchavirājāno kujjhitvā pañca rathasatāni āruyha: “Bandhulamallaṁ gaṇhissāmā” ti nikkhamiṁsu. Taṁ pavattiṁ mahālissa ārocesuṁ. Mahāli: “Mā gamittha, so hi vo sabbe ghātayissatī” ti āha. Tepi: “Mayaṁ gamissāmayevā” ti vadiṁsu. Tena hi cakkassa yāva nābhito pathaviṁ paviṭṭhaṭṭhānaṁ disvā nivatteyyātha, tato anivattantā purato asanisaddaṁ viya suṇissatha, tamhā ṭhānā nivatteyyātha, tato anivattantā tumhākaṁ rathadhuresu chiddaṁ passissatha, tamhā ṭhānā nivatteyyātha, purato māgamitthāti. Te tassa vacanena anivattitvā taṁ anubandhiṁsu yeva.

Mallikā disvā: “Rathā, sāmi, paññāyantī” ti āha. Tena hi ekassa rathassa viya paññāyanakāle mama āroceyyāsīti. Sā yadā sabbe eko viya hutvā paññāyiṁsu, tadā: “Ekam-eva sāmi rathasīsaṁ paññāyatī” ti āha. Bandhulo: “Tena hi imā rasmiyo gaṇhāhī” ti tassā rasmiyo datvā rathe ṭhito va dhanuṁ āropeti, rathacakkaṁ yāva nābhito pathaviṁ pāvisi, licchavino taṁ ṭhānaṁ disvā pi na nivattiṁsu. Itaro thokaṁ gantvā jiyaṁ pothesi, asanisaddo viya ahosi. Te tato pi na nivattiṁsu, anubandhantā gacchanteva. Bandhulo rathe ṭhitako va ekaṁ saraṁ khi pi. So pañcannaṁ rathasatānaṁ rathasīsaṁ chiddaṁ katvā pañca rājasatāni parikarabandhanaṭṭhāne vijjhitvā pathaviṁ pāvisi. Te attano viddhabhāvaṁ ajānitvā: “Tiṭṭha re, tiṭṭha re” ti vadantā anubandhiṁsu yeva. Bandhulo rathaṁ ṭhapetvā: “Tumhe matakā, matakehi saddhiṁ mayhaṁ yuddhaṁ nāma natthī” ti āha. Te: “Matakā nāma amhādisā neva hontī” ti vadiṁsu. “Tena hi sabbapacchimassa parikaraṁ mocethā” ti. Te {4.150} mocayiṁsu. So muttamatte yeva maritvā patito. Atha ne: “Sabbe pi tumhe evarūpā, attano gharāni gantvā saṁvidhātabbaṁ saṁvidahitvā puttadāre anusāsitvā sannāhaṁ mocethā” ti āha. Te tathā katvā sabbe jīvitakkhayaṁ pattā.

Bandhulo pi mallikaṁ sāvatthiṁ ānesi. Sā soḷasakkhattuṁ yamake putte vijāyi, sabbe pi sūrā thāmasampannā ahesuṁ, sabbasippe nipphattiṁ pāpuṇiṁsu. Ekekassa pi purisasahassaparivāro ahosi. Pitarā saddhiṁ rājanivesanaṁ gacchantehi teheva rājaṅgaṇaṁ paripūri. Athekadivasaṁ vinicchaye kūṭaḍḍaparājitā manussā bandhulaṁ āgacchantaṁ disvā mahāravaṁ viravantā vinicchayaamaccānaṁ kūṭaḍḍakāraṇaṁ tassa ārocesuṁ. So pi vinicchayaṁ gantvā taṁ aḍḍaṁ tīretvā sāmikam-eva sāmikaṁ, assāmikam-eva assāmikaṁ akāsi. Mahājano mahāsaddena sādhukāraṁ pavattesi. Rājā: “Kimidan”-ti pucchitvā tamatthaṁ sutvā tussitvā sabbe pi te amacce hāretvā bandhulasseva vinicchayaṁ niyyādesi. So tato paṭṭhāya sammā vinicchini. Tato porāṇakavinicchayikā lañjaṁ alabhantā appalābhā hutvā: “Bandhulo rajjaṁ patthetī” ti rājakule paribhindiṁsu. Rājā taṁ kathaṁ gahetvā cittaṁ niggahetuṁ nāsakkhi, “imasmiṁ idheva ghātiyamāne garahā me uppajjissatī” ti puna cintetvā: “Payuttapurisehi paccantaṁ paharāpetvā te palāpetvā nivattakāle antarāmagge puttehi saddhiṁ māretuṁ vaṭṭatī” ti bandhulaṁ pakkosāpetvā: “Paccanto kira kupito, tava puttehi saddhiṁ gantvā core gaṇhāhī” ti pahiṇitvā: “Etthevassa dvattiṁsāya puttehi saddhiṁ sīsaṁ chinditvā āharathā” ti tehi saddhiṁ aññe pi samatthe mahāyodhe pesesi. Tasmiṁ paccantaṁ gacchante yeva: “Senāpati kira āgacchatī” ti sutvāva payuttakacorā palāyiṁsu. So taṁ padesaṁ āvāsāpetvā janapadaṁ saṇṭhapetvā nivatti.

Athassa nagarato avidūre ṭhāne te yodhā puttehi saddhiṁ sīsaṁ chindiṁsu. Taṁ divasaṁ mallikāya pañcahi bhikkhusatehi saddhiṁ dve aggasāvakā nimantitā honti. Athassā pubbaṇhasamaye: “Sāmikassa te saddhiṁ puttehi sīsaṁ chindiṁsū” ti paṇṇaṁ āharitvā adaṁsu. Sā taṁ pavattiṁ ñatvā {4.151} kassaci kiñci avatvā paṇṇaṁ ucchaṅge katvā bhikkhusaṅgham-eva parivisi. Athassā paricārikā bhikkhūnaṁ bhattaṁ datvā sappicāṭiṁ āharantiyo therānaṁ purato cāṭiṁ bhindiṁsu. Dhammasenāpati: “Upāsike, bhedanadhammaṁ bhinnaṁ, na cintetabban”-ti āha. Sā ucchaṅgato paṇṇaṁ nīharitvā: “Dvattiṁsaputtehi saddhiṁ pitu sīsaṁ chinnanti me imaṁ paṇṇaṁ āhariṁsu, ahaṁ idaṁ sutvā pi na cintemi, sappicāṭiyā bhinnāya kiṁ cintemi, bhante” ti āha. Dhammasenāpati: “Animittamanaññātan”-ti ādīni (Snp. 579) vatvā dhammaṁ desetvā uṭṭhāyāsanā vihāraṁ agamāsi. Sā pi dvattiṁsa suṇisāyo pakkosāpetvā: “Tumhākaṁ sāmikā attano purimakammaphalaṁ labhiṁsu, tumhe mā socittha mā paridevittha, rañño upari manopadosaṁ mā karitthā” ti ovadi.

Rañño carapurisā taṁ kathaṁ sutvā tesaṁ niddosabhāvaṁ rañño kathayiṁsu. Rājā saṁvegappatto tassā nivesanaṁ gantvā mallikañca suṇisāyo cassā khamāpetvā mallikāya varaṁ adāsi. Sā: “Gahito me hotū” ti vatvā tasmiṁ gate matakabhattaṁ datvā nhatvā rājānaṁ upasaṅkamitvā vanditvā: “Deva, tumhehi me varo dinno, mayhañca aññena attho natthi, dvattiṁsāya me suṇisānaṁ mama ca kulagharagamanaṁ anujānāthā” ti āha. Rājā sampaṭicchi. Sā dvattiṁsāya suṇisānaṁ sakakulaṁ pesetvā sayaṁ kusināranagare attano kulagharaṁ agamāsi. Rājā bandhulasenāpatino bhāgineyyassa dīghakārāyanassa nāma senāpatiṭṭhānaṁ adāsi. So pana: “Mātulo me iminā mārito” ti rañño otāraṁ gavesanto vicarati. Rājā pi nipparādhassa bandhulassa māritakālato paṭṭhāya vippaṭisārī cittassādaṁ na labhati, rajjasukhaṁ nānubhoti.

Tadā satthā sākiyānaṁ veḷuṁ nāma nigamaṁ upanissāya viharati. Rājā tattha gantvā ārāmato avidūre khandhāvāraṁ nivāsetvā: “Mahantena parivārena satthāraṁ vandissāmā” ti vihāraṁ gantvā pañca rājakakudhabhaṇḍāni dīghakārāyanassa datvā ekako va gandhakuṭiṁ pāvisi. Sabbaṁ dhammacetiyasuttaniyāmeneva (MN. 89) veditabbaṁ. Tasmiṁ gandhakuṭiṁ paviṭṭhe dīghakārāyano tāni pañca rājakakudhabhaṇḍāni gahetvā viṭaṭūbhaṁ {4.152} rājānaṁ katvā rañño ekaṁ assaṁ ekañca upaṭṭhānakārikaṁ mātugāmaṁ nivattetvā sāvatthiṁ agamāsi. Rājā satthārā saddhiṁ piyakathaṁ kathetvā nikkhanto senaṁ adisvā taṁ mātugāmaṁ pucchitvā taṁ pavattiṁ sutvā: “Ahaṁ bhāgineyyaṁ ajātasattuṁ ādāya āgantvā viṭaṭūbhaṁ gahessāmī” ti rājagahanagaraṁ gacchanto vikāle dvāresu pihitesu nagaraṁ pavisitumasakkonto ekissāya sālāya nipajjitvā vātātapena kilanto rattibhāge tattheva kālamakāsi. Vibhātāya rattiyā: “Deva kosalanarinda, idāni anāthosi jāto” ti vilapantiyā tassā itthiyā saddaṁ sutvā rañño ārocesuṁ. So mātulassa mahantena sakkārena sarīrakiccaṁ kāresi.

Viṭaṭūbho pi rajjaṁ labhitvā taṁ veraṁ saritvā: “Sabbe pi sākiye māressāmī” ti mahatiyā senāya nikkhami. Taṁ divasaṁ satthā paccūsasamaye lokaṁ volokento ñātisaṅghassa vināsaṁ disvā: “Ñātisaṅgahaṁ kātuṁ vaṭṭatī” ti cintetvā pubbaṇhasamaye piṇḍāya caritvā piṇḍapātapaṭikkanto gandhakuṭiyaṁ sīhaseyyaṁ kappetvā sāyanhasamaye ākāsena gantvā kapilavatthusāmante ekasmiṁ kabaracchāye rukkhamūle nisīdi. Tato avidūre viṭaṭūbhassa rajjasīmāya anto sandacchāyo nigrodharukkho atthi, viṭaṭūbho satthāraṁ disvā upasaṅkamitvā vanditvā: “Bhante, kiṁkāraṇā evarūpāya uṇhavelāya imasmiṁ kabaracchāye rukkhamūle nisīdatha, etasmiṁ sandacchāye nigrodharukkhamūle nisīdatha, bhante” ti vatvā: “Hotu, mahārāja, ñātakānaṁ chāyā nāma sītalā” ti vutte: “Ñātakānaṁ rakkhaṇatthāya satthā āgato bhavissatī” ti cintetvā satthāraṁ vanditvā sāvatthim-eva paccāgami. Satthā pi uppatitvā jetavanam-eva gato.

Rājā sākiyānaṁ dosaṁ saritvā dutiyaṁ nikkhamitvā tatheva satthāraṁ passitvā puna nivattitvā tatiyavāre nikkhamitvā tattheva satthāraṁ passitvā nivatti. Catutthavāre pana tasmiṁ nikkhante satthā sākiyānaṁ pubbakammaṁ oloketvā tesaṁ nadiyaṁ visapakkhipanapāpakammassa appaṭibāhirabhāvaṁ ñatvā catutthavāre na agamāsi. Viṭaṭūbharājā khīrapāyake dārake ādiṁ katvā sabbe sākiye ghātetvā galalohitena nisinnaphalakaṁ dhovitvā paccāgami. Satthari tatiyavāre gamanato paccāgantvā punadivase piṇḍāya caritvā {4.153} niṭṭhāpitabhattakicce gandhakuṭiyaṁ pavisante disāhi sannipatitā bhikkhū dhammasabhāyaṁ nisīditvā: “Āvuso, satthā attānaṁ dassetvā rājānaṁ nivattāpetvā ñātake maraṇabhayā mocesi, evaṁ ñātakānaṁ atthacaro satthā” ti bhagavato guṇakathaṁ kathayiṁsu. Satthā āgantvā: “Kāya nuttha, bhikkhave, etarahi kathāya sannisinnā” ti pucchitvā: “Imāya nāmā” ti vutte: “Na, bhikkhave, idāneva tathāgato ñātakānaṁ atthaṁ carati, pubbe pi cariyevā” ti vatvā atītaṁ āhari.

Atīte bārāṇasiyaṁ brahmadatto nāma rājā dasa rājadhamme akopetvā dhammena rajjaṁ kārento ekadivasaṁ cintesi: “Jambudīpatale rājāno bahuthambhesu pāsādesu vasanti, tasmā bahūhi thambhehi pāsādakaraṇaṁ nāma anacchariyaṁ, yaṁnūnāhaṁ ekathambhakaṁ pāsādaṁ kāreyyaṁ, evaṁ sabbarājūnaṁ aggarājā bhavissāmī” ti. So vaḍḍhakī pakkosāpetvā: “Mayhaṁ sobhaggappattaṁ ekathambhakaṁ pāsādaṁ karothā” ti āha. Te: “Sādhū” ti sampaṭicchitvā araññaṁ pavisitvā ujū mahante ekathambhakapāsādārahe bahū rukkhe disvā: “Ime rukkhā santi, maggo pana visamo, na sakkā otāretuṁ, rañño ācikkhissāmā” ti cintetvā tathā akaṁsu. Rājā: “Kenaci upāyena saṇikaṁ otārethā” ti vatvā: “Deva, yena kenaci upāyena na sakkā” ti vutte: “Tena hi mama uyyāne ekaṁ rukkhaṁ upadhārethā” ti āha. Vaḍḍhakī uyyānaṁ gantvā ekaṁ sujātaṁ ujukaṁ gāmanigamapūjitaṁ rājakulato pi laddhabalikammaṁ maṅgalasālarukkhaṁ disvā rañño santikaṁ gantvā tamatthaṁ ārocesuṁ. Rājā: “Uyyāne rukkho nāma mama paṭibaddho, gacchatha bho taṁ chindathā” ti āha. Te: “Sādhū” ti sampaṭicchitvā gandhamālādihatthā uyyānaṁ gantvā rukkhe gandhapañcaṅgulikaṁ datvā suttena parikkhipitvā pupphakaṇṇikaṁ bandhitvā dīpaṁ jāletvā balikammaṁ katvā: “Ito {4.154} sattame divase āgantvā rukkhaṁ chindissāma, rājā chindāpeti, imasmiṁ rukkhe nibbattadevatā aññattha gacchatu, amhākaṁ doso natthī” ti sāvesuṁ.

Atha tasmiṁ nibbatto devaputto taṁ vacanaṁ sutvā: “Nissaṁsayaṁ ime vaḍḍhakī imaṁ rukkhaṁ chindissanti, vimānaṁ me nassissati, vimānapariyantikam-eva kho pana mayhaṁ jīvitaṁ, imañca rakkhaṁ parivāretvā ṭhitesu taruṇasālarukkhesu nibbattānaṁ mama ñātidevatānam-pi bahūni vimānāni nassissanti. Vimānapariyantikam-eva mama ñātīnaṁ devatānam-pi jīvitaṁ, na kho pana maṁ tathā attano vināso bādhati, yathā ñātīnaṁ, tasmā nesaṁ mayā jīvitaṁ dātuṁ vaṭṭatī” ti cintetvā aḍḍharattasamaye dibbālaṅkārapaṭimaṇḍito rañño sirigabbhaṁ pavisitvā sakalagabbhaṁ ekobhāsaṁ katvā ussisakapasse rodamāno aṭṭhāsi. Rājā taṁ disvā bhītatasito tena saddhiṁ sallapanto paṭhamaṁ gāthamāha.

1. Kā tvaṁ suddhehi vatthehi, aghe vehāyasaṁ ṭhitā,
Kena tyāssūni vattanti, kuto taṁ bhayamāgatan-ti.

Tattha kā tvan-ti nāgayakkhasupaṇṇasakkādīsu kā nāma tvanti pucchati. Vatthehī ti vacanamattamevetaṁ, sabbe pi pana dibbālaṅkāre sandhā yevamāha. Aghe ti appaṭighe ākāse. Vehāyasan-ti tasseva vevacanaṁ. Kena tyāssūni vattantī ti kena kāraṇena tava assūni vattanti. Kuto ti ñātiviyogadhanavināsādīnaṁ kiṁ nissāya taṁ bhayamāgatanti pucchati.

Tato devarājā dve gāthā abhāsi:

2. Taveva deva vijite, bhaddasāloti maṁ vidū,
Saṭṭhi vassasahassāni, tiṭṭhato pūjitassa me.

3. Kārayantā nagarāni, agāre ca disampati,
Vividhe cā pi pāsāde, na maṁ te accamaññisuṁ,

Yatheva maṁ te pūjesuṁ, tatheva tvam-pi pūjayā” ti.

Tattha {4.155} tiṭṭhato ti sakalabārāṇasinagarehi ceva gāmanigamehi ca tayā ca pūjitassa niccaṁ balikammañca sakkārañca labhantassa mayhaṁ imasmiṁ uyyāne tiṭṭhantassa ettako kālo gatoti dasseti. Nagarānī ti nagarapaṭisaṅkharaṇakammāni. Agārecā ti bhūmigehāni. Disampatī ti disānaṁ pati, mahārāja. Na maṁ te ti te nagarapaṭisaṅkharaṇādīni karontā imasmiṁ nagare porāṇakarājāno maṁ nātimaññisuṁ nātikkamiṁsu na viheṭhayiṁsu, mama nivāsarukkhaṁ chinditvā attano kammaṁ na kariṁsu, mayhaṁ pana sakkāram-eva kariṁsūti avaca. Yathevā ti tasmā yatheva te porāṇakarājāno maṁ pūjayiṁsu, eko pi imaṁ rukkhaṁ na chindāpesi, tvañcā pi maṁ tatheva pūjaya, mā me rukkhaṁ chedayīti.

Tato rājā dve gāthā abhāsi:

4. Taṁ ivāhaṁ na passāmi, thūlaṁ kāyena te dumaṁ,
Ārohapariṇāhena, abhirūposi jātiyā.

5. Pāsādaṁ kārayissāmi, ekatthambhaṁ manoramaṁ,
Tattha taṁ upanessāmi, ciraṁ te yakkha jīvitan-ti.

Tattha kāyenā ti pamāṇena. Idaṁ vuttaṁ hoti: tava pamāṇena taṁ viya thūlaṁ mahantaṁ aññaṁ dumaṁ na passāmi, tvaññeva pana ārohapariṇāhena sujātasaṅkhātāya samasaṇṭhānaujubhāvappakārāya jātiyā ca abhirūpo sobhaggappatto ekathambhapāsādārahoti. Pāsādan-ti tasmā taṁ chedāpetvā ahaṁ pāsādaṁ kārāpessām-eva. Tattha tan-ti taṁ panāhaṁ samma devarāja, tattha pāsāde upanessāmi, so tvaṁ mayā saddhiṁ ekato vasanto aggagandhamālādīni labhanto sakkārappatto sukhaṁ jīvissasi, nivāsaṭṭhānābhāvena me vināso bhavissatīti mā cintayi, ciraṁ te yakkha jīvitaṁ bhavissatīti.

Taṁ sutvā devarājā dve gāthā abhāsi:

6. Evaṁ cittaṁ udapādi, sarīrena vinābhāvo,
Puthuso maṁ vikantitvā, khaṇḍaso avakantatha.

7. Agge {4.156} ca chetvā majjhe ca, pacchā mūlamhi chindatha,
Evaṁ me chijjamānassa, na dukkhaṁ maraṇaṁ siyā ti.

Tattha evaṁ cittaṁ udapādī ti yadi evaṁ cittaṁ tava uppannaṁ. Sarīrena vinābhāvo ti yadi te mama sarīrena bhaddasālarukkhena saddhiṁ mama vinābhāvo patthito. Puthuso ti bahudhā. Vikantitvā ti chinditvā. Khaṇḍaso ti khaṇḍākhaṇḍaṁ katvā avakantatha. Agge cā ti avakantantā pana paṭhamaṁ agge, tato majjhe chetvā sabbapacchā mūle chindatha. Evañhi me chijjamānassa na dukkhaṁ maraṇaṁ siyā, sukhaṁ nu khaṇḍaso bhaveyyāti yācati.

Tato rājā dve gāthā abhāsi:

8. Hatthapādaṁ yathā chinde, kaṇṇanāsañca jīvato,
Tato pacchā siro chinde, taṁ dukkhaṁ maraṇaṁ siyā.

9. Sukhaṁ nu khaṇḍaso chinnaṁ, bhaddasāla vanappati,
Kiṁhetu kiṁ upādāya, khaṇḍaso chinnamicchasī ti.

Tattha hatthapādan-ti hatthe ca pāde ca. Taṁ dukkhan-ti evaṁ paṭipāṭiyā chijjantassa corassa taṁ maraṇaṁ dukkhaṁ siyā. Sukhaṁ nū ti samma bhaddasāla, vajjhappattā corā sukhena maritukāmā sīsacchedaṁ yācanti, na khaṇḍaso chedanaṁ, tvaṁ pana evaṁ yācasi, tena taṁ pucchāmi: “Sukhaṁ nu khaṇḍaso chinnan”-ti. Kiṁhetū ti khaṇḍaso chinnaṁ nāma na sukhaṁ, kāraṇena panettha bhavitabbanti taṁ pucchanto evamāha.

Athassa ācikkhanto bhaddasālo dve gāthā abhāsi:

10. Yañca hetumupādāya, hetuṁ dhammūpasaṁhitaṁ,
Khaṇḍaso chinnamicchāmi, mahārāja suṇohi me.

11. Ñātī me sukhasaṁvaddhā, mama passe nivātajā,
Tepihaṁ upahiṁseyya, paresaṁ asukhocitan-ti.

Tattha {4.157} hetuṁ dhammūpasaṁhitan-ti mahārāja, yaṁ hetusabhāvayuttam-eva, na hetupatirūpakaṁ, hetuṁ upādāya ārabbha sandhāyāhaṁ khaṇḍaso chinnamicchāmi, taṁ ohitasoto suṇohī ti attho. Ñātī me ti mama bhaddasālarukkhassa chāyāya sukhasaṁvaddhā mama passe taruṇasālarukkhesu nibbattā mayā katavātaparittāṇattā nivātajā mama ñātakā devasaṅghā atthi, te ahaṁ visālasākhaviṭapo mūle chinditvā patanto upahiṁseyyaṁ, saṁbhaggavimāne karonto vināseyyanti attho. Paresaṁ asukhocitan-ti evaṁ sante mayā tesaṁ paresaṁ ñātidevasaṅghānaṁ asukhaṁ dukkhaṁ ocitaṁ vaḍḍhitaṁ, na cāhaṁ tesaṁ dukkhakāmo, tasmā bhaddasālaṁ khaṇḍaso khaṇḍaso chindāpemīti ayametthādhippāyo.

Taṁ sutvā rājā: “Dhammiko vatāyaṁ, devaputto, attano vimānavināsato pi ñātīnaṁ vimānavināsaṁ na icchati, ñātīnaṁ atthacariyaṁ carati, abhayamassa dassāmī” ti tussitvā osānagāthamāha.

12. Ceteyyarūpaṁ cetesi, bhaddasāla vanappati,
Hitakāmosi ñātīnaṁ, abhayaṁ samma dammi te ti.

Tattha ceteyyarūpaṁ cetesī ti ñātīsu muducittatāya cintento cintetabbayuttakam-eva cintesi. Chedeyyarūpaṁ chedesīti pi pāṭho. Tassattho: khaṇḍaso chinnamicchanto chedetabbayuttakam-eva chedesīti. Abhayan-ti etasmiṁ te samma, guṇe pasīditvā abhayaṁ dadāmi, na me pāsādenattho, nāhaṁ taṁ chedāpessāmi, gaccha ñātisaṅghaparivuto sakkatagarukato sukhaṁ jīvāti āha.

Devarājā rañño dhammaṁ desetvā agamāsi. Rājā tassovāde ṭhatvā dānādīni puññāni katvā saggapuraṁ pūresi.

Satthā imaṁ dhammadesanaṁ āharitvā: “Evaṁ, bhikkhave, pubbe pi tathāgato ñātatthacariyaṁ acariyevā” ti vatvā jātakaṁ samodhānesi: “tadā rājā ānando ahosi, taruṇasālesu nibbattadevatā buddhaparisā, bhaddasāladevarājā pana aham-eva ahosin”-ti.

Bhaddasālajātakavaṇṇanā dutiyā