15. Vīsatinipāto

Ja 497: Mātaṅgajātakavaṇṇanā

Kuto {4.375} nu āgacchasi dummavāsī ti idaṁ satthā jetavane viharanto udenaṁ nāma vaṁsarājānaṁ ārabbha kathesi. Tasmiñhi kāle āyasmā piṇḍolabhāradvājo jetavanato ākāsena gantvā yebhuyyena kosambiyaṁ udenassa rañño uyyānaṁ divāvihārāya gacchati. Thero kira purimabhave rajjaṁ kārento dīghamaddhānaṁ tasmiṁ uyyāne mahāparivāro sampattiṁ anubhavi. So tena pubbāciṇṇena yebhuyyena tattheva divāvihāraṁ nisīditvā phalasamāpattisukhena vītināmeti. Tasmiṁ ekadivasaṁ tattha gantvā supupphitasālamūle nisinne udeno sattāhaṁ mahāpānaṁ pivitvā: “Uyyānakīḷaṁ kīḷissāmī” ti mahantena parivārena uyyānaṁ gantvā maṅgalasilāpaṭṭe aññatarāya itthiyā aṅke nipanno surāmadamattatāya niddaṁ okkami. Gāyantā nisinnitthiyo tūriyāni chaḍḍetvā uyyānaṁ pavisitvā pupphaphalādīni vicinantiyo theraṁ disvā gantvā vanditvā nisīdiṁsu. Thero tāsaṁ dhammakathaṁ kathento nisīdi. Itarā pi itthī aṅkaṁ cāletvā rājānaṁ pabodhetvā: “Kuhiṁ tā vasaliyo gatā” ti vutte: “Ekaṁ samaṇaṁ parivāretvā nisinnā” ti āha. So kuddho gantvā theraṁ akkositvā paribhāsitvā: “Handāhaṁ, taṁ samaṇaṁ tambakipillakehi khādāpessāmī” ti kodhavasena therassa sarīre tambakipillakapuṭaṁ bhindāpesi. Thero ākāse ṭhatvā tassovādaṁ datvā jetavane gandhakuṭidvāre yeva otaritvā tathāgatena: “Kuto āgatosī” ti puṭṭho thero tamatthaṁ ārocesi. Satthā: “Na kho, bhāradvāja, udeno idāneva pabbajite viheṭheti, pubbe pi viheṭhesiyevā” ti vatvā tena yācito atītaṁ āhari.

Atīte {4.376} bārāṇasiyaṁ brahmadatte rajjaṁ kārente tadā mahāsatto bahinagare caṇḍālayoniyaṁ nibbatti, “mātaṅgo” tissa nāmaṁ kariṁsu. Aparabhāge viññutaṁ patto: “Mātaṅgapaṇḍito” ti pākaṭo ahosi. Tadā bārāṇasiseṭṭhino dhītā diṭṭhamaṅgalikā nāma ekamāsadvemāsavārena mahāparivārā uyyānaṁ kīḷituṁ gacchati. Athekadivasaṁ mahāsatto kenaci kammena nagaraṁ pavisanto antaradvāre diṭṭhamaṅgalikaṁ disvā ekamantaṁ apagantvā allīyitvā aṭṭhāsi. Diṭṭhamaṅgalikā sāṇiyā antarena olokentī taṁ disvā: “Ko eso” ti pucchitvā: “Caṇḍālo ayye” ti vutte: “Adiṭṭhapubbayuttakaṁ vata passāmī” ti gandhodakena akkhīni dhovitvā tato nivatti. Tāya saddhiṁ nikkhantajano: “Are, duṭṭha caṇḍāla, ajja taṁ nissāya amhākaṁ amūlakaṁ surābhattaṁ naṭṭhan”-ti kodhābhibhūto mātaṅgapaṇḍitaṁ hatthehi ca pādehi ca pothetvā visaññiṁ katvā pakkāmi. So muhuttaṁ vītināmetvā paṭiladdhasañño cintesi: “Diṭṭhamaṅgalikāya parijano maṁ niddosaṁ akāraṇena pothesi, diṭṭhamaṅgalikaṁ labhitvāva uṭṭhahissāmi, no alabhitvā” ti adhiṭṭhāya gantvā tassā pitu nivesanadvāre nipajji. So: “Kena kāraṇena nipannosī” ti vutte: “Aññaṁ kāraṇaṁ natthi, diṭṭhamaṅgalikāya me attho” ti āha. Eko divaso atīto, tathā dutiyo, tatiyo, catuttho, pañcamo, chaṭṭho ca. Bodhisattānaṁ adhiṭṭhānaṁ nāma samijjhati, tasmā sattame divase diṭṭhamaṅgalikaṁ nīharitvā tassa adaṁsu.

Atha naṁ sā: “Uṭṭhehi, sāmi, tumhākaṁ gehaṁ gacchāmā” ti āha. Bhadde, tava parijanenamhi supothito dubbalo, maṁ ukkhipitvā piṭṭhiṁ āropetvā ādāya gacchāhīti. Sā tathā katvā nagaravāsīnaṁ passantānaññeva nagarā nikkhamitvā caṇḍālagāmakaṁ gatā. Atha naṁ mahāsatto jātisambhedavītikkamaṁ akatvāva katipāhaṁ gehe vasāpetvā cintesi: “Ahametaṁ lābhaggayasaggappattaṁ karonto pabbajitvāva kātuṁ sakkhissāmi, na itarathā” ti {4.377}. Atha naṁ āmantetvā ‘bhadde, mayi araññato kiñci anāharante amhākaṁ jīvikā nappavattati, yāva mamāgamanā mā ukkaṇṭhi, ahaṁ araññaṁ gamissāmī” ti vatvā gehavāsino pi: “Imaṁ mā pamajjitthā” ti ovaditvā araññaṁ gantvā samaṇapabbajjaṁ pabbajitvā appamatto sattame divase aṭṭha samāpattiyo ca pañca abhiññāyo ca uppādetvā: “Idāni diṭṭhamaṅgalikāya avassayo bhavituṁ sakkhissāmī” ti iddhiyā gantvā caṇḍālagāmadvāre otaritvā diṭṭhamaṅgalikāya gehadvāraṁ agamāsi. Sā tassāgamanaṁ sutvā gehato nikkhamitvā: “Sāmi, kasmā maṁ anāthaṁ katvā pabbajitosī” ti paridevi. Atha naṁ: “Bhadde, mā cintayi, tava porāṇakayasato idāni mahantataraṁ yasaṁ karissāmi, apica kho pana ‘na mayhaṁ mātaṅgapaṇḍito sāmiko, mahābrahmā me sāmiko’ ti ettakaṁ parisamajjhe vattuṁ sakkhissasī’ ti āha. “Āma, sāmi, sakkhissāmī” ti. “Tena hi: “Idāni te sāmiko kuhinti puṭṭhā ‘brahmalokaṁ gato’ ti vatvā ‘kadā āgamissatī’ ti vutte ‘ito sattame divase puṇṇamāyaṁ candaṁ bhinditvā āgamissatī’ ti vadeyyāsī” ti naṁ vatvā mahāsatto himavantam-eva gato.

Diṭṭhamaṅgalikā pi bārāṇasiyaṁ mahājanassa majjhe tesu tesu ṭhānesu tathā kathesi. Mahājano: “Aho mahābrahmā samāno diṭṭhamaṅgalikaṁ na gacchati, evametaṁ bhavissatī” ti saddahi. Bodhisatto pi puṇṇamadivase candassa gaganamajjhe ṭhitakāle brahmattabhāvaṁ māpetvā sakalaṁ kāsiraṭṭhaṁ dvādasayojanikaṁ bārāṇasinagarañca ekobhāsaṁ katvā candamaṇḍalaṁ bhinditvā otaritvā bārāṇasiyā uparūpari tikkhattuṁ paribbhamitvā mahājanena gandhamālādīhi pūjiyamāno caṇḍālagāmakābhimukho ahosi. Brahmabhattā sannipatitvā caṇḍālagāmakaṁ gantvā diṭṭhamaṅgalikāya gehaṁ suddhavatthehi chādetvā bhūmiṁ catujjātiyagandhehi opuñchitvā pupphāni vikiritvā dhūmaṁ {4.378} datvā celavitānaṁ pasāretvā mahāsayanaṁ paññapetvā gandhatelehi dīpaṁ jāletvā dvāre rajatapaṭṭavaṇṇavālukaṁ okiritvā pupphāni vikiritvā dhaje bandhiṁsu. Evaṁ alaṅkate gehe mahāsatto otaritvā anto pavisitvā thokaṁ sayanapiṭṭhe nisīdi.

Tadā diṭṭhamaṅgalikā utunī hoti. Athassā aṅguṭṭhakena nābhiṁ parāmasi, kucchiyaṁ gabbho patiṭṭhāsi. Atha naṁ mahāsatto āmantetvā: “Bhadde, gabbho te patiṭṭhito, tvaṁ puttaṁ vijāyissasi, tvam-pi putto pi te lābhaggayasaggappattā bhavissatha, tava pādadhovanaudakaṁ sakalajambudīpe rājūnaṁ abhisekodakaṁ bhavissati, nahānodakaṁ pana te amatosadhaṁ bhavissati, ye taṁ sīse āsiñcissanti, te sabbarogehi muccissanti, kāḷakaṇṇiṁ parivajjessanti, tava pādapiṭṭhe sīsaṁ ṭhapetvā vandantā sahassaṁ dassanti, sotapathe ṭhatvā vandantā sataṁ dassanti, cakkhupathe ṭhatvā vandantā ekaṁ kahāpaṇaṁ datvā vandissanti, appamattā hohī” ti naṁ ovaditvā gehā nikkhamitvā mahājanassa passantasseva uppatitvā candamaṇḍalaṁ pāvisi. Brahmabhattā sannipatitvā ṭhitakāva rattiṁ vītināmetvā pāto va diṭṭhamaṅgalikaṁ suvaṇṇasivikaṁ āropetvā sīsena ukkhipitvā nagaraṁ pavisiṁsu. “Mahābrahmabhariyā” ti taṁ upasaṅkamitvā mahājano gandhamālādīhi pūjesi. Pādapiṭṭhe sīsaṁ ṭhapetvā vandituṁ labhantā sahassatthavikaṁ denti, sotapathe ṭhatvā vandituṁ labhantā sataṁ denti, cakkhupathe ṭhatvā vandituṁ labhantā ekaṁ kahāpaṇaṁ denti. Evaṁ dvādasayojanikaṁ bārāṇasiṁ taṁ gahetvā vicarantā aṭṭhārasakoṭidhanaṁ labhiṁsu.

Atha naṁ nagaraṁ pariharitvā ānetvā nagaramajjhe mahāmaṇḍapaṁ kāretvā sāṇiṁ parikkhipitvā mahāsayanaṁ paññapetvā mahantena sirisobhaggena tattha vasāpesuṁ. Maṇḍapasantike yeva sattadvārakoṭṭhaṁ sattabhūmikaṁ pāsādaṁ kātuṁ ārabhiṁsu, mahantaṁ navakammaṁ ahosi. Diṭṭhamaṅgalikā maṇḍape yeva puttaṁ vijāyi. Athassa nāmaggahaṇadivase brāhmaṇā sannipatitvā {4.379} maṇḍape jātattā: “Maṇḍabyakumāro” ti nāmaṁ kariṁsu. Pāsādo pana dasahi māsehi niṭṭhito. Tato paṭṭhāya sā mahantena yasena tasmiṁ vasati, maṇḍabyakumāro pi mahantena parivārena vaḍḍhati. Tassa sattaṭṭhavassakāle yeva jambudīpatale uttamācariyā sannipatiṁsu. Te taṁ tayo vede uggaṇhāpesuṁ. So soḷasavassakālato paṭṭhāya brāhmaṇānaṁ bhattaṁ paṭṭhapesi, nibaddhaṁ soḷasa brāhmaṇasahassāni bhuñjanti. Catutthe dvārakoṭṭhake brāhmaṇānaṁ dānaṁ deti.

Athekasmiṁ mahāmahadivase gehe bahuṁ pāyāsaṁ paṭiyādesuṁ. Soḷasa brāhmaṇasahassāni catutthe dvārakoṭṭhake nisīditvā suvaṇṇarasavaṇṇena navasappinā pakkamadhukhaṇḍasakkharāhi ca abhisaṅkhataṁ pāyāsaṁ paribhuñjanti. Kumāro pi sabbālaṅkārapaṭimaṇḍito suvaṇṇapādukā āruyha hatthena kañcanadaṇḍaṁ gahetvā: “Idha sappiṁ detha, idha madhun”-ti vicārento carati. Tasmiṁ khaṇe mātaṅgapaṇḍito himavante assamapade nisinno: “Kā nu kho diṭṭhamaṅgalikāya puttassa pavattī” ti olokento tassa atitthe pakkhandabhāvaṁ disvā: “Ajjeva gantvā māṇavaṁ dametvā yattha dinnaṁ mahapphalaṁ hoti, tattha dānaṁ dāpetvā āgamissāmī” ti cintetvā ākāsena anotattadahaṁ gantvā mukhadhovanādīni katvā manosilātale ṭhito rattadupaṭṭaṁ nivāsetvā kāyabandhanaṁ bandhitvā paṁsukūlasaṅghāṭiṁ pārupitvā mattikāpattaṁ ādāya ākāsenāgantvā catutthe dvārakoṭṭhake dānagge yeva otaritvā ekamantaṁ aṭṭhāsi. Maṇḍabyo kumāro ito cito ca olokento taṁ disvā: “Evaṁvirūpo saṅkārayakkhasadiso ayaṁ pabbajito imaṁ ṭhānaṁ āgacchanto kuto nu kho āgacchatī” ti tena saddhiṁ sallapanto paṭhamaṁ gāthamāha.

1. Kuto {4.380} nu āgacchasi dummavāsī, otallako paṁsupisācakova,
Saṅkāracoḷaṁ paṭimuñca kaṇṭhe, ko re tuvaṁ hosi adakkhiṇeyyo ti.

Tattha dummavāsī ti anañjitaamaṇḍitaghaṭitasaṅghāṭikapilotikavasano. Otallako ti lāmako olambavilambanantakadharo vā. Paṁsupisācakovā ti saṅkāraṭṭhāne pisācako viya. Saṅkāracoḷan-ti saṅkāraṭṭhāne laddhapilotikaṁ. Paṭimuñcā ti paṭimuñcitvā. Adakkhiṇeyyo ti tvaṁ adakkhiṇeyyo imesaṁ paramadakkhiṇeyyānaṁ nisinnaṭṭhānaṁ eko hutvā kuto āgato.

Taṁ sutvā mahāsatto muducitteneva tena saddhiṁ sallapanto dutiyaṁ gāthamāha.

2. Annaṁ tavedaṁ pakataṁ yasassi, taṁ khajjare bhuñjare piyyare ca,
Jānāsi maṁ tvaṁ paradattūpajīviṁ, uttiṭṭhapiṇḍaṁ labhataṁ sapāko ti.

Tattha pakatan-ti paṭiyattaṁ. Yasassī ti parivārasampanna. Taṁ khajjare ti taṁ khajjanti ca bhuñjanti ca pivanti ca. Kiṁkāraṇā mayhaṁ kujjhasi? Uttiṭṭhapiṇḍan-ti upatiṭṭhitvā labhitabbapiṇḍaṁ, uṭṭhāya ṭhitehi vā dīyamānaṁ heṭṭhā ṭhatvā labhitabbapiṇḍaṁ. Labhataṁ sapāko ti sapāko caṇḍālo pi labhatu. Jātisampannā hi yattha katthaci labhanti, sapākacaṇḍālassa pana ko deti, dullabhapiṇḍo ahaṁ, tasmā me jīvitapavattanatthaṁ bhojanaṁ dāpehi, kumārāti.

Tato maṇḍabyo gāthamāha.

3. Annaṁ mamedaṁ pakataṁ brāhmaṇānaṁ, attatthāya saddahato mamedaṁ,
Apehi etto kimidhaṭṭhitosi, na mādisā tumhaṁ dadanti jammā ti.

Tattha {4.381} attatthāyā ti attano vaḍḍhiatthāya. Apehi etto ti imamhā ṭhānā apagaccha. Na mādisā ti mādisā jātisampannānaṁ udiccabrāhmaṇānaṁ dānaṁ denti, na tuyhaṁ caṇḍālassa, gaccha, jammāti.

Tato mahāsatto gāthamāha.

4. Thale ca ninne ca vapanti bījaṁ, anūpakhette phalamāsamānā,
Etāya saddhāya dadāhi dānaṁ, appeva ārādhaye dakkhiṇeyye ti.

Tassattho: kumāra, sassaphalaṁ āsīsamānā tīsu pi khettesu bījaṁ vapanti. Tattha ativuṭṭhikāle thale sassaṁ sampajjati, ninne pūtikaṁ hoti, anūpakhette nadiñca taḷākañca nissāya kataṁ oghena vuyhati. Mandavuṭṭhikāle thale khette vipajjati, ninne thokaṁ sampajjati, anūpakhette sampajjateva. Samavuṭṭhikāle thale khette thokaṁ sampajjati, itaresu sampajjateva. Tasmā yathā phalamāsīsamānā tīsu pi khettesu vapanti, tathā tvam-pi etāya phalasaddhāya āgatāgatānaṁ sabbesaṁ yeva dānaṁ dehi, appeva nāma evaṁ dadanto dakkhiṇeyye ārādheyyāsi labheyyāsīti.

Tato maṇḍabyo gāthamāha.

5. Khettāni mayhaṁ viditāni loke, yesāhaṁ bījāni patiṭṭhapemi,
Ye brāhmaṇā jātimantūpapannā, tānīdha khettāni supesalānī ti.

Tattha yesāhan-ti yesu ahaṁ. Jātimantūpapannā ti jātiyā ca mantehi ca upapannā.

Tato mahāsatto dve gāthā abhāsi:

6. Jātimado ca atimānitā ca, lobho ca doso ca mado ca moho,
Ete aguṇā yesu ca santi sabbe, tānīdha khettāni apesalāni.

7. Jātimado ca atimānitā ca, lobho ca doso ca mado ca moho,
Ete {4.382} aguṇā yesu na santi sabbe, tānīdha khettāni supesalānī ti.

Tattha jātimado ti: “Ahamasmi jātisampanno” ti evaṁ uppannamāno. Atimānitā cāti: “Añño mayā saddhiṁ jāti ādīhi sadiso natthī” ti atikkamma pavattamāno. Lobhādayo lubbhanadussanamajjanamuyhanamattāva. Apesalānī ti evarūpā puggalā āsīvisabharitā viya vammikā appiyasīlā honti. Evarūpānaṁ dinnaṁ na mahapphalaṁ hoti, tasmā mā etesaṁ supesalakhettabhāvaṁ maññittha. Na hi jātimantā saggadāyakā. Ye pana jātimānādirahitā ariyā, tāni khettāni supesalāni, tesu dinnaṁ mahapphalaṁ, te saggadāyakā hontīti.

Iti so mahāsatte punappunaṁ kathente kujjhitvā: “Ayaṁ ativiya bahuṁ vippalapati, kuhiṁ gatā ime dovārikā, nayimaṁ caṇḍālaṁ nīharantī” ti gāthamāha.

8. Kvettha gatā upajotiyo ca, upajjhāyo atha vā gaṇḍakucchi,
Imassa daṇḍañca vadhañca datvā, gale gahetvā khalayātha jamman-ti.

Tattha kvettha gatā ti imesu tīsu dvāresu ṭhapitā upajotiyo ca upajjhāyo ca gaṇḍakucchi cāti tayo dovārikā kuhiṁ gatā ti attho.

Te pi tassa vacanaṁ sutvā vegenāgantvā vanditvā: “Kiṁ karoma devā” ti āhaṁsu. “Ayaṁ vo jammo caṇḍālo diṭṭho” ti? “Na passāma deva, kutoci āgatabhāvaṁ na jānāmā” ti. “Ko cesa māyākāro vā vijjādharo vā bhavissati, idāni kiṁ tiṭṭhathā” ti. “Kiṁ karoma devā” ti? “Imassa mukham-eva pothetvā bhindantā daṇḍaveḷupesikāhi piṭṭhicammaṁ uppāṭentā vadhañca datvā gale gahetvā etaṁ jammaṁ khalayātha, ito nīharathā” ti.

Mahāsatto tesu attano santikaṁ anāgatesveva uppatitvā ākāse ṭhito gāthamāha.

9. Giriṁ {4.383} nakhena khaṇasi, ayo dantehi khādasi,
Jātavedaṁ padahasi, yo isiṁ paribhāsasī ti.

Tattha jātavedaṁ padahasī ti aggiṁ gilituṁ vāyamasi.

Imañca pana gāthaṁ vatvā mahāsatto passantasseva māṇavassa ca brāhmaṇānañca ākāse pakkhandi. Tamatthaṁ pakāsento satthā āha:

10. Idaṁ vatvāna mātaṅgo, isi saccaparakkamo,
Antalikkhasmiṁ pakkāmi, brāhmaṇānaṁ udikkhatan-ti.

Tattha saccaparakkamo ti sabhāvaparakkamo.

So pācīnadisābhimukho gantvā ekāya vīthiyā otaritvā: “Padavaḷañjaṁ paññāyatū” ti adhiṭṭhāya pācīnadvārasamīpe piṇḍāya caranto missakabhattaṁ saṁkaḍḍhitvā ekissaṁ sālāyaṁ nisīditvā missakabhattaṁ paribhuñji. Nagaradevatā: “Ayaṁ amhākaṁ ayyaṁ viheṭhetvā kathetī” ti asahamānā āgamiṁsu. Athassa jeṭṭhakayakkho maṇḍabyassa gīvaṁ gahetvā parivattesi, sesadevatā sesabrāhmaṇānaṁ gīvaṁ gaṇhitvā parivattesuṁ. Bodhisatte muducittatāya pana: “Tassa putto” ti naṁ na mārenti, kevalaṁ kilamenti yeva. Maṇḍabyassa sīsaṁ parivattitvā piṭṭhipassābhimukhaṁ jātaṁ, hatthapādā ujukā thaddhāva aṭṭhaṁsu, akkhīni kālakatasseva parivattiṁsu. So thaddhasarīro va nipajji, sesabrāhmaṇā mukhena kheḷaṁ vamantā aparāparaṁ parivattanti. Māṇavā: “Ayye, puttassa te kiṁ jātan”-ti diṭṭhamaṅgalikāya ārocayiṁsu. Sā vegena gantvā puttaṁ disvā: “Kimetan”-ti vatvā gāthamāha.

11. Āvellitaṁ piṭṭhito uttamaṅgaṁ, bāhuṁ pasāreti akammaneyyaṁ,
Setāni akkhīni yathā matassa, ko me imaṁ puttamakāsi evan-ti.

Tattha {4.384} āvellitan-ti parivattitaṁ.

Athassā tasmiṁ ṭhāne ṭhitajano ārocetuṁ gāthamāha.

12. Idhāgamā samaṇo dummavāsī, otallako paṁsupisācakova,
Saṅkāracoḷaṁ paṭimuñca kaṇṭhe, so te imaṁ puttamakāsi evan-ti.

Sā taṁ sutvāva cintesi: “Aññassetaṁ balaṁ natthi, nissaṁsayaṁ mātaṅgapaṇḍito bhavissati, sampannamettābhāvano kho pana dhīro na ettakaṁ janaṁ kilametvā gamissati, kataraṁ nu kho disaṁ gato bhavissatī” ti. Tato pucchantī gāthamāha.

13. Katamaṁ disaṁ agamā bhūripañño, akkhātha me māṇavā etamatthaṁ,
Gantvāna taṁ paṭikaremu accayaṁ, appeva naṁ putta labhemu jīvitan-ti.

Tattha gantvānā ti tassa santikaṁ gantvā. Taṁ paṭikaremu accayan-ti taṁ accayaṁ paṭikarissāma desessāma, khamāpessāma nanti. Putta labhemu jīvitan-ti appeva nāma puttassa jīvitaṁ labheyyāma.

Athassā tattha ṭhitā māṇavā kathentā gāthamāhaṁsu:

14. Vehāyasaṁ agamā bhūripañño, pathaddhuno pannaraseva cando,
Api cā pi so purimadisaṁ agacchi, saccappaṭiñño isi sādhurūpo ti.

Tattha pathaddhuno ti ākāsapathasaṅkhātassa addhuno majjhe ṭhito pannarase cando viya. Api cā pi so ti apica kho pana so puratthimaṁ disaṁ gato.

Sā tesaṁ vacanaṁ sutvā: “Mama sāmikaṁ upadhāressāmī” ti suvaṇṇakalasasuvaṇṇasarakāni gāhāpetvā dāsigaṇaparivutā tena padavaḷañjassa adhiṭṭhitaṭṭhānaṁ patvā tenānusārena gacchantī tasmiṁ pīṭhikāya nisīditvā bhuñjamāne tassa santikaṁ gantvā {4.385} vanditvā aṭṭhāsi. So taṁ disvā thokaṁ odanaṁ patte ṭhapesi. Diṭṭhamaṅgalikā suvaṇṇakalasena tassa udakaṁ adāsi. So tattheva hatthaṁ dhovitvā mukhaṁ vikkhālesi. Atha naṁ sā: “Kena me puttassa so vippakāro kato” ti pucchantī gāthamāha.

15. Āvellitaṁ piṭṭhito uttamaṅgaṁ, bāhuṁ pasāreti akammaneyyaṁ,
Setāni akkhīni yathā matassa, ko me imaṁ puttamakāsi evan-ti.

Tato parā tesaṁ vacanapaṭivacanagāthā honti:

16. Yakkhā have santi mahānubhāvā, anvāgatā isayo sādhurūpā,
Te duṭṭhacittaṁ kupitaṁ viditvā, yakkhā hi te puttamakaṁsu evaṁ.

17. Yakkhā ca me puttamakaṁsu evaṁ, tvaññeva me mā kuddho brahmacāri,
Tumheva pāde saraṇaṁ gatāsmi, anvāgatā puttasokena bhikkhu.

18. Tadeva hi etarahi ca mayhaṁ, manopadoso na mamatthi koci,
Putto ca te vedamadena matto, atthaṁ na jānāti adhicca vede.

19. Addhā have bhikkhu muhuttakena, sammuyhateva purisassa saññā,
Ekāparādhaṁ khama bhūripañña, na paṇḍitā kodhabalā bhavantī ti.

Tattha yakkhā ti nagarapariggāhakayakkhā. Anvāgatā ti anu āgatā, isayo sādhurūpā guṇasampannāti evaṁ jānamānā ti attho. Te ti te isīnaṁ guṇaṁ ñatvā tava puttaṁ duṭṭhacittaṁ kupitacittaṁ viditvā. Tvaññeva me ti sace {4.386} yakkhā kupitā evamakaṁsu, karontu, devatā nāma pānīyauḷuṅkamattena santappetuṁ sakkā, tasmāhaṁ tesaṁ na bhāyāmi, kevalaṁ tvaññeva me puttassa mā kujjhi. Anvāgatā ti āgatāsmi. Bhikkhū ti mahāsattaṁ ālapantī puttassa jīvitadānaṁ yācati. Tadeva hī ti diṭṭhamaṅgalike tadā tava puttassa maṁ akkosanakāle ca mayhaṁ manopadoso natthi, etarahi ca tayi yācamānāya pi mama tasmiṁ manopadoso natthi yeva. Vedamadenāti: “Tayo vedā me uggahitā” ti madena. Adhiccā ti vede uggahetvā pi atthānatthaṁ na jānāti. Muhuttakenā ti yaṁ kiñci uggahetvā muhuttakeneva.

Evaṁ tāya khamāpiyamāno mahāsatto: “Tena hi etesaṁ yakkhānaṁ palāyanatthāya amatosadhaṁ dassāmī” ti vatvā gāthamāha.

20. Idañca mayhaṁ uttiṭṭhapiṇḍaṁ, tava maṇḍabyo bhuñjatu appapañño,
Yakkhā ca te naṁ na viheṭhayeyyuṁ, putto ca te hessati so arogo ti.

Tattha uttiṭṭhapiṇḍan-ti ucchiṭṭhakapiṇḍaṁ, “ucchiṭṭhapiṇḍan”-ti pi pāṭho.

Sā mahāsattassa vacanaṁ sutvā: “Detha, sāmi, amatosadhan”-ti suvaṇṇasarakaṁ upanāmesi. Mahāsatto ucchiṭṭhakakañjikaṁ tattha āsiñcitvā: “Paṭhamaññeva ito upaḍḍhaṁ tava puttassa mukhe osiñcitvā sesaṁ cāṭiyaṁ udakena missetvā sesabrāhmaṇānaṁ mukhe osiñcehi, sabbe pi nirogā bhavissantī” ti vatvā uppatitvā himavantam-eva gato. Sā pi taṁ sarakaṁ sīsenādāya: “Amatosadhaṁ me laddhan”-ti vadantī nivesanaṁ gantvā paṭhamaṁ puttassa mukhe kañjikaṁ osiñci, yakkho palāyi. Itaro paṁsuṁ puñchanto uṭṭhāya: “Amma kimetan”-ti āha. Tayā kataṁ tvam-eva jānissasi. Ehi, tāta, tava dakkhiṇeyyānaṁ tesaṁ vippakāraṁ passāti. So te disvā vippaṭisārī ahosi. Atha {4.387} naṁ mātā: “Tāta maṇḍabya, tvaṁ bālo dānassa mahapphalaṭṭhānaṁ na jānāsi, dakkhiṇeyyā nāma evarūpā na honti, mātaṅgapaṇḍitasadisāva honti, ito paṭṭhāya mā etesaṁ dussīlānaṁ dānamadāsi, sīlavantānaṁ dehī” ti vatvā āha:

21. Maṇḍabya bālosi parittapañño, yo puññakkhettānamakovidosi,
Mahakkasāvesu dadāsi dānaṁ, kiliṭṭhakammesu asaññatesu.

22. Jaṭā ca kesā ajinā nivatthā, jarūdapānaṁva mukhaṁ parūḷhaṁ,
Pajaṁ imaṁ passatha dummarūpaṁ, na jaṭājinaṁ tāyati appapaññaṁ.

23. Yesaṁ rāgo ca doso ca, avijjā ca virājitā,
Khīṇāsavā arahanto, tesu dinnaṁ mahapphalan-ti.

Tattha mahakkasāvesū ti mahākasāvesu mahantehi rāgakasāvādīhi samannāgatesu. Jaṭā ca kesā ti tāta maṇḍabya, tava dakkhiṇeyyesu ekaccānaṁ kesā jaṭā katvā baddhā. Ajinā nivatthā ti sakhurāni ajinacammāni nivatthā. Jarūdapānaṁ vā ti tiṇagahanena jiṇṇakūpo viya mukhaṁ dīghamassutāya parūḷhaṁ. Pajaṁ iman-ti imaṁ evarūpaṁ anañjitāmaṇḍitalūkhavesaṁ pajaṁ passatha. Na jaṭājinan-ti etaṁ jaṭājinaṁ imaṁ appapaññaṁ pajaṁ tāyituṁ na sakkoti, sīlapaññāṇatapokammāneva imesaṁ sattānaṁ patiṭṭhā honti. Yesan-ti yasmā yesaṁ ete rajjanadussanamuyhanasabhāvā rāgādayo aṭṭhavatthukā ca avijjā virājitā vigatā, vigatattā yeva ca etesaṁ kilesānaṁ ye khīṇāsavā arahanto, tesu dinnaṁ mahapphalaṁ, tasmā tvaṁ, tāta, ito paṭṭhāya evarūpānaṁ dussīlānaṁ adatvā ye loke aṭṭhasamāpattilābhino pañcābhiññā dhammikasamaṇabrāhmaṇā ca paccekabuddhā ca santi, tesaṁ dānaṁ dehi. Ehi, tāta, tava kulūpake amatosadhaṁ pāyetvā aroge {4.388} karissāmāti vatvā ucchiṭṭhakañjikaṁ gāhāpetvā udakacāṭiyaṁ pakkhipitvā soḷasannaṁ brāhmaṇasahassānaṁ mukhesu āsiñcāpesi.

Ekeko paṁsuṁ puñchanto va uṭṭhahi. Atha ne brāhmaṇā: “Imehi caṇḍālucchiṭṭhakaṁ pītan”-ti abrāhmaṇe kariṁsu. Te lajjitā bārāṇasito nikkhamitvā majjharaṭṭhaṁ gantvā majjharañño santike vasiṁsu, maṇḍabyo pana tattheva vasi. Tadā vettavatīnagaraṁ upanissāya vettavatīnadītīre jātimanto nāmeko brāhmaṇo pabbajito jātiṁ nissāya mahantaṁ mānamakāsi. Mahāsatto: “Etassa mānaṁ bhindissāmī” ti taṁ ṭhānaṁ gantvā tassa santike uparisote vāsaṁ kappesi. So ekadivasaṁ dantakaṭṭhaṁ khāditvā: “Imaṁ dantakaṭṭhaṁ jātimantassa jaṭāsu laggatū” ti adhiṭṭhāya nadiyaṁ pātesi. Taṁ tassa udakaṁ ācamantassa jaṭāsu laggi. So taṁ disvāva: “Nassa vasalā” ti vatvā: “Kuto ayaṁ kāḷakaṇṇī āgato, upadhāressāmi nan”-ti uddhaṁsotaṁ gacchanto mahāsattaṁ disvā: “Kiṁjātikosī” ti pucchi. “Caṇḍālosmī” ti. “Tayā nadiyā dantakaṭṭhaṁ pātitan”-ti? “Āma, mayā” ti. “Nassa, vasala, caṇḍāla kāḷakaṇṇi mā idha vasi, heṭṭhāsote vasāhī” ti vatvā heṭṭhāsote vasantena pi tena pātite dantakaṭṭhe paṭisotaṁ āgantvā jaṭāsu laggante so: “Nassa vasala, sace idha vasissasi, sattame divase sattadhā muddhā phalissatī” ti āha.

Mahāsatto: “Sacāhaṁ etassa kujjhissāmi, sīlaṁ me arakkhitaṁ bhavissati, upāyenevassa mānaṁ bhindissāmī” ti sattame divase sūriyuggamanaṁ nivāresi. Manussā ubbāḷhā jātimantaṁ tāpasaṁ upasaṅkamitvā: “Bhante, tumhe sūriyuggamanaṁ na dethā” ti pucchiṁsu. So āha: “na me taṁ kammaṁ, nadītīre paneko caṇḍālo vasati, tassetaṁ kammaṁ bhavissatī” ti. Manussā mahāsattaṁ upasaṅkamitvā: “Tumhe, bhante, sūriyuggamanaṁ {4.389} na dethā” ti pucchiṁsu. “Āmāvuso” ti. “Kiṁkāraṇā” ti. “Tumhākaṁ kulūpako tāpaso maṁ niraparādhaṁ abhisa pi, tasmiṁ āgantvā khamāpanatthāya mama pādesu patite sūriyaṁ vissajjessāmī” ti. Te gantvā taṁ kaḍḍhantā ānetvā mahāsattassa pādamūle nipajjāpetvā khamāpetvā āhaṁsu: “Sūriyaṁ vissajjetha bhante” ti. “Na sakkā vissajjetuṁ, sacāhaṁ vissajjessāmi, imassa sattadhā muddhā phalissatī” ti. “Atha, bhante, kiṁ karomā” ti? So: “Mattikāpiṇḍaṁ āharathā” ti āharāpetvā: “Imaṁ tāpasassa sīse ṭhapetvā tāpasaṁ otāretvā udake ṭhapethā” ti ṭhapāpetvā sūriyaṁ vissajjesi. Sūriyarasmīhi pahaṭamatte mattikāpiṇḍo sattadhā bhijji, tāpaso udake nimujji.

Mahāsatto taṁ dametvā: “Kahaṁ nu kho dāni soḷasa brāhmaṇasahassāni vasantī” ti upadhārento: “Majjharañño santike” ti ñatvā: “Te damessāmī” ti iddhiyā gantvā nagarasāmante otaritvā pattaṁ ādāya nagare piṇḍāya cari. Brāhmaṇā taṁ disvā: “Ayaṁ idha ekaṁ dve divase vasanto pi amhe appatiṭṭhe karissatī” ti vegena gantvā: “Mahārāja, māyākāro eko vijjādharo coro āgato, gaṇhāpetha nan”-ti rañño ārocesuṁ. Rājā: “Sādhū” ti sampaṭicchi. Mahāsatto pi missakabhattaṁ ādāya aññataraṁ kuṭṭaṁ nissāya pīṭhikāya nisinno bhuñjati. Atha naṁ aññavihitakaṁ āhāraṁ paribhuñjamānam-eva raññā pahitapurisā asinā gīvaṁ paharitvā jīvitakkhayaṁ pāpesuṁ. So kālaṁ katvā brahmaloke nibbatti. Imasmiṁ kira jātake bodhisatto koṇḍadamako ahosi. So teneva paratantiyuttabhāvena jīvitakkhayaṁ pāpuṇi. Devatā kujjhitvā sakalam-eva majjharaṭṭhaṁ uṇhaṁ kukkuḷavassaṁ vassāpetvā raṭṭhaṁ araṭṭhamakaṁsu. Tena vuttaṁ:

Upahacca manaṁ majjho, mātaṅgasmiṁ yasassine,
Sapārisajjo ucchinno, majjhāraññaṁ tadā ahū ti. (Ja. 530.28).

Satthā {4.390} imaṁ dhammadesanaṁ āharitvā: “Na idāneva, pubbe pi udeno pabbajite viheṭhesiyevā” ti vatvā jātakaṁ samodhānesi: “tadā maṇḍabyo udeno ahosi, mātaṅgapaṇḍito pana aham-eva ahosin”-ti.

Mātaṅgajātakavaṇṇanā paṭhamā