Ja 532: Soṇanandajātakavaṇṇanā

Devatā nusi gandhabbo ti idaṁ satthā jetavane viharanto mātuposakabhikkhuṁ ārabbha kathesi. Vatthu sāmajātake (Ja. 540) vatthusadisaṁ.

Sāvatthiyaṁ kira aṭṭhārasakoṭivibhavassa ekassa seṭṭhikulassa ekaputtako ahosi mātāpitūnaṁ piyo manāpo. So ekadivasaṁ pāsādavaragato sīhapañjaraṁ ugghāṭetvā vīthiṁ olokento gandhamālādihatthaṁ mahājanaṁ dhammassavanatthāya jetavanaṁ gacchantaṁ {6.69} disvā: “Aham-pi dhammaṁ suṇissāmī” ti mātāpitaro vanditvā gandhamālādīni gāhāpetvā vihāraṁ gantvā vatthabhesajjapānakādīni bhikkhusaṅghassa dāpetvā gandhamālādīhi ca bhagavantaṁ pūjetvā ekamantaṁ nisinno dhammaṁ sutvā kāmesu ādīnavaṁ disvā pabbajjāya ca ānisaṁsaṁ sallakkhetvā parisāya vuṭṭhitāya bhagavantaṁ pabbajjaṁ yācitvā: “Mātāpitūhi ananuññātaṁ puttaṁ tathāgatā nāma na pabbājentī” ti sutvā bhagavantaṁ vanditvā puna gehaṁ gantvā sagāravena mātāpitaro vanditvā evamāha: “ammatātā, ahaṁ tathāgatassa santike pabbajissāmī” ti. Athassa mātāpitaro tassa vacanaṁ sutvā ekaputtakabhāvena sattadhā bhijjamānahadayā viya puttasinehena kampamānā evamāhaṁsu: “Tāta piyaputtaka, tāta kulaṅkura, tāta nayana, tāta hadaya, tāta pāṇasadisa, tayā vinā kathaṁ jīvāma, tayi paṭibaddhaṁ no jīvitaṁ. Mayañhi tāta, jarājiṇṇā vuḍḍhā mahallakā, ajja vā suve vā parasuve vā maraṇaṁ pāpuṇissāma, tasmā mā amhe ohāya gacchasi. Tāta, pabbajjā nāma atidukkarā, sītena atthe sati uṇhaṁ labhati, uṇhena atthe sati sītaṁ labhati, tasmā tāta, mā pabbajāhī” ti.

Taṁ sutvā kulaputto dukkhī dummano onatasīso pajjhāyanto va nisīdi sattāhaṁ nirāhāro. Athassa mātāpitaro evaṁ cintesuṁ: “Sace no putto ananuññāto, addhā marissati, puna na passissāma, pabbajjāya jīvamānaṁ puna naṁ passissāmā” ti. Cintetvā ca pana: “Tāta piyaputtaka, taṁ pabbajjāya anujānāma, pabbajāhī” ti anujāniṁsu. Taṁ sutvā kulaputto tuṭṭhamānaso hutvā attano sakalasarīraṁ oṇāmetvā mātāpitaro vanditvā vihāraṁ gantvā bhagavantaṁ pabbajjaṁ yāci. Satthā ekaṁ bhikkhuṁ pakkosāpetvā: “Imaṁ kumāraṁ pabbājehī” ti āṇāpesi. So taṁ pabbājesi. Tassa pabbajitakālato paṭṭhāya mahālābhasakkāro nibbatti. So ācariyupajjhāye ārādhetvā laddhūpasampado pañca vassāni dhammaṁ pariyāpuṇitvā: “Ahaṁ idha ākiṇṇo viharāmi, na me idaṁ patirūpan”-ti vipassanādhuraṁ pūretukāmo hutvā upajjhāyassa santike kammaṭṭhānaṁ gahetvā upajjhāyaṁ vanditvā jetavanā nikkhamitvā ekaṁ paccantagāmaṁ nissāya araññe vihāsi. So tattha vipassanaṁ vaḍḍhetvā dvādasa vassāni ghaṭento vāyamanto pi visesaṁ nibbattetuṁ nāsakkhi. Mātāpitaro pissa gacchante gacchante kāle duggatā ahesuṁ. Ye hi tesaṁ khettaṁ vā vaṇijjaṁ vā payojesuṁ, te: “Imasmiṁ kule putto vā bhātā vā iṇaṁ codetvā gaṇhanto nāma natthī” ti attano attano hatthagataṁ gahetvā yathāruci palāyiṁsu. Gehe dāsakammakarādayo pi hiraññasuvaṇṇādīni gahetvā palāyiṁsu.

Aparabhāge dve janā kapaṇā hutvā hatthe udakasiñcanam-pi alabhitvā gehaṁ vikkiṇitvā agharā hutvā kāruññabhāvaṁ pattā pilotikaṁ nivāsetvā kapālahatthā bhikkhāya cariṁsu. Tasmiṁ kāle eko bhikkhu jetavanato nikkhamitvā anupubbena tassa vasanaṭṭhānaṁ agamāsi. So tassa āgantukavattaṁ katvā sukhanisinnakāle: “Bhante, kuto āgatatthā” ti pucchitvā: “Jetavanā āgato āvuso” ti vutte satthuno ceva mahāsāvakādīnañca ārogyaṁ pucchitvā mātāpitūnañca pavattiṁ pucchi: “Kiṁ, bhante, sāvatthiyaṁ asukassa nāma seṭṭhikulassa ārogyan”-ti? “Āvuso, mā tassa kulassa pavattiṁ pucchā” ti. “Kiṁ bhante” ti. “Āvuso, tassa kira kulassa eko putto atthi, so buddhasāsane pabbajito, tassa pabbajitakālato paṭṭhāya etaṁ kulaṁ parikkhīṇaṁ, idāni dve janā paramakāruññabhāvaṁ pattā bhikkhāya carantī” ti. So tassa vacanaṁ sutvā sakabhāvena saṇṭhātuṁ asakkonto assupuṇṇehi nettehi rodituṁ ārabhi. “Āvuso, kiṁ rodasī” ti? “Bhante, te mayhaṁ mātāpitaro, ahaṁ tesaṁ putto” ti. “Āvuso, tava mātāpitaro taṁ nissāya vināsaṁ pattā, gaccha, te paṭijaggāhī” ti.

So: “Ahaṁ dvādasa vassāni ghaṭento vāyamanto pi maggaṁ vā phalaṁ vā nibbattetuṁ nāsakkhiṁ {6.70}, abhabbo bhavissāmi, kiṁ me pabbajjāya, gihī hutvā mātāpitaro posetvā dānaṁ datvā saggaparāyaṇo bhavissāmī” ti cintetvā araññāvāsaṁ tassa therassa niyyādetvā punadivase araññā nikkhamitvā anupubbena gacchanto sāvatthito avidūre jetavanapiṭṭhivihāraṁ pāpuṇi. Tattha dve maggā ahesuṁ. Tesu eko maggo jetavanaṁ gacchati, eko sāvatthiṁ. So tattheva ṭhatvā: “Kiṁ nu kho paṭhamaṁ mātāpitaro passāmi, udāhu dasabalan”-ti cintetvā: “Mayā mātāpitaro ciraṁ diṭṭhapubbā, ito paṭṭhāya pana me buddhadassanaṁ dullabhaṁ bhavissati, tasmā ajjam-eva sammāsambuddhaṁ disvā dhammaṁ sutvā sve pāto va mātāpitaro passissāmī” ti sāvatthimaggaṁ pahāya sāyanhasamaye jetavanaṁ pāvisi. Taṁ divasaṁ pana satthā paccūsakāle lokaṁ olokento imassa kulaputtassa upanissayasampattiṁ addasa. So tassāgamanakāle mātuposakasuttena (SN. 1.205) mātāpitūnaṁ guṇaṁ vaṇṇesi. So pana bhikkhu parisapariyante ṭhatvā satthussa dhammakathaṁ suṇanto cintesi: “Ahaṁ gihī hutvā mātāpitaro paṭijaggituṁ sakkomīti cintesiṁ, satthā pana ‘pabbajito va samāno paṭijaggito upakārako mātāpitūnan’-ti vadati. Sacāhaṁ satthāraṁ adisvā gato, evarūpāya pabbajjāya parihīno bhaveyyaṁ. Idāni pana gihī ahutvā pabbajito va samāno mātāpitaro posessāmī” ti.

So salākaggaṁ gantvā salākabhattañceva salākayāguñca gaṇhitvā dvādasa vassāni araññe vutthabhikkhu pārājikappatto viya ahosi. So pāto va sāvatthiyaṁ pavisitvā: “Kiṁ nu kho paṭhamaṁ yāguṁ gaṇhissāmi, udāhu mātāpitaro passissāmī” ti cintetvā: “Kapaṇānaṁ mātāpitūnaṁ santikaṁ tucchahatthena gantuṁ ayuttan”-ti cintetvā yāguṁ gahetvā etesaṁ porāṇakagehadvāraṁ gato. Mātāpitaro pissa yāgubhikkhaṁ caritvā parabhittiṁ nissāya viharanti. So upagantvā nisinnake disvā uppannasoko assupuṇṇehi nettehi tesaṁ avidūre aṭṭhāsi. Te taṁ disvā pi na sañjāniṁsu. Atha mātā: “Bhikkhatthāya ṭhito bhavissatī” ti saññāya: “Bhante, tumhākaṁ dātabbayuttakaṁ natthi, aticchathā” ti āha. So tassā kathaṁ sutvā hadayapūraṁ sokaṁ gahetvā assupuṇṇehi nettehi tattheva aṭṭhāsi. Dutiyam-pi tatiyampi: “Aticchathā” ti vuccamāno pi aṭṭhāsi yeva. Athassa pitā mātaraṁ āha: “gaccha, bhadde, jānāhi, putto nu kho no eso” ti. Sā uṭṭhāya upagantvā olokentī sañjānitvā pādamūle patitvā paridevi, pitāpissa tatheva akāsi, mahantaṁ kāruññaṁ ahosi.

So pi mātāpitaro disvā sakabhāvena saṇṭhātuṁ asakkonto assūni pavattesi. So sokaṁ adhivāsetvā: “Ammatātā, mā cintayittha, ahaṁ vo posessāmī” ti {6.71} mātāpitaro assāsetvā yāguṁ pāyetvā ekamante nisīdāpetvā puna bhikkhaṁ āharitvā te bhojetvā attano atthāya bhikkhaṁ pariyesitvā tesaṁ santikaṁ gantvā puna bhattenāpucchitvā pacchā sayaṁ paribhuñjati. So tato paṭṭhāya iminā niyāmena mātāpitaro paṭijaggati. Attanā laddhāni pakkhikabhattādīni tesaṁ yeva datvā sayaṁ piṇḍāya caritvā labhamāno bhuñjati, alabhamāno na bhuñjati, vassāvāsikam-pi aññam-pi yaṁ kiñci labhitvā tesaṁ yeva deti. Tehi paribhuttaṁ jiṇṇapilotikaṁ gahetvā aggaḷaṁ datvā rajitvā sayaṁ paribhuñjati. Bhikkhalabhanadivasehi panassa alabhanadivasā bahū ahesuṁ. Athassa nivāsanapārupanaṁ atilūkhaṁ hoti.

Iti so mātāpitaro paṭijagganto yeva aparabhāge kiso uppaṇḍuppaṇḍukajāto dhamanisanthatagatto ahosi. Atha naṁ sandiṭṭhasambhattā bhikkhū pucchiṁsu: “Āvuso, pubbe tava sarīravaṇṇo sobhati, idāni pana kiso uppaṇḍuppaṇḍukajāto dhamanisanthatagatto, byādhi te nu kho uppanno” ti. So: “Natthi me, āvuso, byādhi, apica pana palibodho me atthī” ti taṁ pavattiṁ ārocesi. Atha naṁ te bhikkhū āhaṁsu: “Āvuso, bhagavā saddhādeyyaṁ vinipātetuṁ na deti, tvaṁ pana saddhādeyyaṁ gahetvā gihīnaṁ dadamāno ayuttaṁ karosī” ti. So tesaṁ kathaṁ sutvā lajjito olīyi. Te ettakena pi asantuṭṭhā bhagavato santikaṁ gantvā: “Bhante, asuko nāma bhikkhu saddhādeyyaṁ vinipātetvā gihī posetī” ti satthu ārocesuṁ.

Tadā pana satthā: “Mā, bhikkhave, imaṁ bhikkhuṁ ujjhāyittha, porāṇakapaṇḍitā sakalajambudīpe rajjaṁ labhamānā pi taṁ aggahetvā mātāpitaro posiṁsuyevā” ti vatvā atītaṁ āhari.

Atīte bārāṇasī brahmavaḍḍhanaṁ nāma nagaraṁ ahosi. Tattha manojo nāma rājā rajjaṁ kāresi. Tattha aññataro asītikoṭivibhavo brāhmaṇamahāsālo aputtako ahosi. Tassa brāhmaṇī teneva: “Bhoti puttaṁ patthehī” ti vuttā patthesi. Atha bodhisatto brahmalokā cavitvā tassā kucchismiṁ paṭisandhiṁ gaṇhi, jātassa cassa: “Soṇakumāro” ti nāmaṁ kariṁsu. Tassa padasā gamanakāle añño pi satto brahmalokā cavitvā tassā yeva kucchimhi paṭisandhiṁ gaṇhi, tassa jātassa: “Nandakumāro” ti nāmaṁ kariṁsu. Tesaṁ uggahitavedānaṁ sabbasippesu nipphattiṁ pattānaṁ vayappattānaṁ rūpasampadaṁ disvā brāhmaṇo brāhmaṇiṁ āmantetvā: “Bhoti puttaṁ soṇakumāraṁ gharabandhanena bandhissāmā” ti āha. Sā: “Sādhū” ti sampaṭicchitvā puttassa tamatthaṁ ācikkhi {5.313}. So: “Alaṁ, amma, mayhaṁ gharāvāsena, ahaṁ yāvajīvaṁ tumhe paṭijaggitvā tumhākaṁ accayena himavantaṁ pavisitvā pabbajissāmī” ti āha. Sā brāhmaṇassa etamatthaṁ ārocesi.

Te punappunaṁ kathentā pi tassa cittaṁ alabhitvā nandakumāraṁ āmantetvā: “Tāta, tena hi tvaṁ kuṭumbaṁ paṭipajjāhī” ti vatvā: “Nāhaṁ bhātarā chaḍḍitakheḷaṁ sīsena ukkhipāmi, aham-pi tumhākaṁ accayena bhātarāva saddhiṁ pabbajissāmī” ti vutte tesaṁ vacanaṁ sutvā: “Ime dve evaṁ taruṇāva kāme pajahanti, kimaṅgaṁ pana mayaṁ, sabbe yeva pabbajissāmā” ti cintetvā, “tātā, kiṁ vo amhākaṁ accayena pabbajjāya, idāneva sabbe mayaṁ pabbajissāmā” ti rañño ārocetvā sabbaṁ dhanaṁ dānamukhe vissajjetvā dāsajanaṁ bhujissaṁ katvā ñātīnaṁ dātabbayuttakaṁ datvā cattāro pi janā brahmavaḍḍhananagarā nikkhamitvā himavantapadese pañcapadumasañchannaṁ saraṁ nissāya ramaṇīye vanasaṇḍe assamaṁ māpetvā pabbajitvā tattha vasiṁsu. Ubho pi bhātaro mātāpitaro paṭijaggiṁsu, tesaṁ pāto va dantakaṭṭhañca mukhadhovanañca datvā paṇṇasālañca pariveṇañca sammajjitvā pānīyaṁ paribhojanīyaṁ upaṭṭhapetvā araññato madhuraphalāphalāni āharitvā mātāpitaro khādāpenti, uṇhena vā sītena vā vārinā nhāpenti, jaṭā sodhenti, pādaparikammādīni tesaṁ karonti.

Evaṁ addhāne gate nandapaṇḍito: “Mayā ābhataphalāphalāneva paṭhamaṁ mātāpitaro khādāpessāmī” ti purato gantvā hiyyo ca parahiyyo ca gahitaṭṭhānato yāni vā tāni vā pāto va āharitvā mātāpitaro khādāpesi. Te tāni khāditvā mukhaṁ vikkhāletvā uposathikā bhavanti. Soṇapaṇḍito pana dūraṁ gantvā madhuramadhurāni supakkasupakkāni āharitvā upanāmesi. Atha naṁ, “tāta, kaniṭṭhena te ābhatāni mayaṁ pāto va khāditvā uposathikā jātā, na idāni no attho” ti vadanti. Iti tassa phalāphalāni paribhogaṁ na labhanti vinassanti, punadivasesu pi tathevā ti {5.314}. Evaṁ so pañcābhiññatāya dūraṁ gantvā pi āharati, te pana na khādanti.

Atha mahāsatto cintesi: “mātāpitaro me sukhumālā, nando ca yāni vā tāni vā apakkaduppakkāni phalāphalāni āharitvā khādāpeti, evaṁ sante ime na cīraṁ pavattissanti, vāressāmi nan”-ti. Atha naṁ so āmantetvā: “Nanda, ito paṭṭhāya phalāphalaṁ āharitvā mamāgamanaṁ paṭimānehi, ubho pi ekato va khādāpessāmā” ti āha. So evaṁ vutte pi attano puññaṁ paccāsīsanto na tassa vacanamakāsi. Mahāsatto: “Nando mama vacanaṁ akaronto ayuttaṁ karoti, palāpessāmi naṁ, tato ekako va mātāpitaro paṭijaggissāmī” ti cintetvā: “Nanda, tvaṁ anovādako paṇḍitānaṁ vacanaṁ na karosi, ahaṁ jeṭṭho, mātāpitaro mam-eva bhāro, aham-eva nesaṁ paṭijaggissāmi, tvaṁ idha vasituṁ na lacchasi, aññattha yāhī” ti tassa accharaṁ pahari.

So tena palāpito tassa santike ṭhātuṁ asakkonto taṁ vanditvā mātāpitaro upasaṅkamitvā tamatthaṁ ārocetvā attano paṇṇasālaṁ pavisitvā kasiṇaṁ oloketvā taṁ divasam-eva pañca abhiññāyo aṭṭha samāpattiyo nibbattetvā cintesi: “ahaṁ sīnerupādato ratanavālukā āharitvā mama bhātu paṇṇasālāya pariveṇe okiritvā bhātaraṁ khamāpetuṁ pahomi, evam-pi na sobhissati, anotattato udakaṁ āharitvā mama bhātu paṇṇasālāya pariveṇe osiñcitvā bhātaraṁ khamāpetuṁ pahomi, evam-pi na sobhissati, sace me bhātaraṁ devatānaṁ vasena khamāpeyyaṁ, cattāro ca mahārājāno sakkañca ānetvā bhātaraṁ khamāpetuṁ pahomi, evam-pi na sobhissati, sakalajambudīpe manojaṁ aggarājānaṁ ādiṁ katvā rājāno ānetvā khamāpessāmi, evaṁ sante mama bhātu guṇo sakalajambudīpe avattharitvā gamissati, candimasūriyo viya paññāyissatī” ti. So tāvadeva iddhiyā gantvā brahmavaḍḍhananagare tassa rañño nivesanadvāre otaritvā ṭhito: “Eko kira {5.315} vo tāpaso daṭṭhukāmo” ti rañño ārocāpesi. Rājā: “Kiṁ pabbajitassa mayā diṭṭhena, āhāratthāya āgato bhavissatī” ti bhattaṁ pahiṇi, so bhattaṁ na icchi. Taṇḍulaṁ pahiṇi, taṇḍulaṁ na icchi. Vatthāni pahiṇi, vatthāni na icchi. Tambūlaṁ pahiṇi, tambūlaṁ na icchi. Athassa santike dūtaṁ pesesi, “kimatthaṁ āgatosī” ti. So dūtena puṭṭho: “Rājānaṁ upaṭṭhahituṁ āgatomhī” ti āha. Rājā taṁ sutvā: “Bahū mama upaṭṭhākā, attano va tāpasadhammaṁ karotū” ti pesesi. So taṁ sutvā: “Ahaṁ tumhākaṁ attano balena sakalajambudīpe rajjaṁ gahetvā dassāmī” ti āha.

Taṁ sutvā rājā cintesi: “pabbajitā nāma paṇḍitā, kiñci upāyaṁ jānissantī” ti taṁ pakkosāpetvā āsane nisīdāpetvā vanditvā: “Bhante, tumhe kira mayhaṁ sakalajambudīparajjaṁ gahetvā dassathā” ti pucchi. “Āma mahārājā” ti. “Kathaṁ gaṇhissathā” ti? “Mahārāja, antamaso khuddakamakkhikāya pivanamattam-pi lohitaṁ kassaci anuppādetvā tava dhanacchedaṁ akatvā attano iddhiyāva gahetvā dassāmi, apica kevalaṁ papañcaṁ akatvā ajjeva nikkhamituṁ vaṭṭatī” ti. So tassa vacanaṁ saddahitvā senaṅgaparivuto nagarā nikkhami. Sace senāya uṇhaṁ hoti, nandapaṇḍito attano iddhiyā chāyaṁ katvā sītaṁ karoti, deve vassante senāya upari vassituṁ na deti, sītaṁ vā uṇhaṁ vā vāreti, magge khāṇukaṇṭakādayo sabbaparissaye antaradhāpeti, maggaṁ kasiṇamaṇḍalaṁ viya samaṁ katvā sayaṁ ākāse cammakhaṇḍaṁ pattharitvā pallaṅkena nisinno senāya parivuto gacchati.

Evaṁ senaṁ ādāya paṭhamaṁ kosalaraṭṭhaṁ gantvā nagarassāvidūre khandhāvāraṁ nivāsāpetvā: “Yuddhaṁ vā no detu setacchattaṁ vā” ti kosalarañño dūtaṁ pāhesi. So kujjhitvā: “Kiṁ ahaṁ na rājā” ti: “Yuddhaṁ dammī” ti senāya purakkhato nikkhami. Dve {5.316} senā yujjhituṁ ārabhiṁsu. Nandapaṇḍito dvinnam-pi antare attano nisīdanaṁ ajinacammaṁ mahantaṁ katvā pasāretvā dvīhi pi senāhi khittasare cammeneva sampaṭicchi. Ekasenāya pi koci kaṇḍena viddho nāma natthi, hatthagatānaṁ pana kaṇḍānaṁ khayena dve pi senā nirussāhā aṭṭhaṁsu. Nandapaṇḍito manojarājassa santikaṁ gantvā: “Mā bhāyi, mahārājā” ti assāsetvā kosalassa santikaṁ gantvā: “Mahārāja, mā bhāyi, natthi te paripantho, tava rajjaṁ taveva bhavissati, kevalaṁ manojarañño vasavattī hohī” ti āha. So tassa saddahitvā: “Sādhū” ti sampaṭicchi. Atha naṁ manojassa santikaṁ netvā: “Mahārāja, kosalarājā te vase vattati, imassa rajjaṁ imasseva hotū” ti āha. So: “Sādhū” ti sampaṭicchitvā taṁ attano vase vattetvā dve senā ādāya aṅgaraṭṭhaṁ gantvā aṅgaṁ gahetvā tato magadharaṭṭhanti etenupāyena sakalajambudīpe rājāno attano vase vattetvā tato tehi parivuto brahmavaḍḍhananagaram-eva gato. Rajjaṁ gaṇhanto panesa sattannaṁ saṁvaccharānaṁ upari sattadivasādhikehi sattamāsehi gaṇhi. So ekekarājadhānito nānappakāraṁ khajjabhojanaṁ āharāpetvā ekasatarājāno gahetvā tehi saddhiṁ sattāhaṁ mahāpānaṁ pivi.

Nandapaṇḍito: “Yāva rājā sattāhaṁ issariyasukhaṁ anubhoti, tāvassa attānaṁ na dassessāmī” ti uttarakurumhi piṇḍāya caritvā himavante kañcanaguhādvāre sattāhaṁ vasi. Manojo pi sattame divase attano mahantaṁ sirivibhavaṁ oloketvā: “Ayaṁ yaso na mayhaṁ mātāpitūhi, na aññehi dinno, nandatāpasaṁ nissāya uppanno, taṁ kho pana me apassantassa ajja sattamo divaso, kahaṁ nu kho me yasadāyako” ti nandapaṇḍitaṁ sari. So tassa anussaraṇabhāvaṁ ñatvā āgantvā purato ākāse aṭṭhāsi. Rājā taṁ disvā cintesi: “ahaṁ imassa tāpasassa devatābhāvaṁ vā manussabhāvaṁ vā na jānāmi, sace esa {5.317} manusso bhaveyya, sakalajambudīparajjaṁ etasseva dassāmi. Atha devo, sakkāramassa karissāmī” ti. So taṁ vīmaṁsanto paṭhamaṁ gāthamāha.

1. Devatā nuti gandhabbo, adu sakko purindado,
Manussabhūto iddhimā, kathaṁ jānemu taṁ mayan-ti.

So tassa vacanaṁ sutvā sabhāvam-eva kathento dutiyaṁ gāthamāha.

2. Nā pi devo na gandhabbo, nā pi sakko purindado,
Manussabhūto iddhimā, evaṁ jānāhi bhāradhā ti.

Tattha bhāradhā ti raṭṭhabhāradhāritāya naṁ evaṁ ālapati.

Taṁ sutvā rājā: “Manussabhūto kirāyaṁ mayhaṁ evaṁ bahupakāro, mahantena yasena naṁ santappessāmī” ti cintetvā āha:

3. Katarūpamidaṁ bhoto, veyyāvaccaṁ anappakaṁ,
Devamhi vassamānamhi, anovassaṁ bhavaṁ akā.

4. Tato vātātape ghore, sītacchāyaṁ bhavaṁ akā,
Tato amittamajjhesu, saratāṇaṁ bhavaṁ akā.

5. Tato phītāni raṭṭhāni, vasino te bhavaṁ akā,
Tato ekasataṁ khatye, anuyante bhavaṁ akā.

6. Patītāssu mayaṁ bhoto, vada taṁ bhañjamicchasi,
Hatthiyānaṁ assarathaṁ, nāriyo ca alaṅkatā,
Nivesanāni rammāni, mayaṁ bhoto dadāmase.

7. Atha vaṅge vā magadhe, mayaṁ bhoto dadāmase,
Atha vā assakāvantī, sumanā damma te mayaṁ.

8. Upaḍḍhaṁ vā pi rajjassa, mayaṁ bhoto dadāmase,
Sace te attho rajjena, anusāsa yadicchasī ti.

Tattha katarūpamidan-ti katasabhāvaṁ. Veyyāvaccan-ti kāyaveyyāvatikakammaṁ. Anovassan-ti avassaṁ, yathā devo na vassati {5.318}, tathā katanti attho. Sītacchāyan-ti sītalaṁ chāyaṁ. Vasino te ti te raṭṭhavāsino amhākaṁ vasavattino. Khatye ti khattiye, aṭṭhakathāyaṁ pana ayam-eva pāṭho. Patītāssu mayan-ti tuṭṭhā mayaṁ. Vada taṁ bhañjamicchasī ti bhañjan-ti ratanassetaṁ nāmaṁ, varaṁ te dadāmi, yaṁ ratanaṁ icchasi, taṁ vadehī ti attho. “Hatthiyānan”-ti ādīhi sarūpato taṁ taṁ ratanaṁ dasseti . Assakāvantīassakaraṭṭhaṁ vā avantiraṭṭhaṁ vā. Rajjenā ti sace pi te sakalajambudīparajjena attho, tam-pi te datvā ahaṁ phalakāvudhahattho tumhākaṁ rathassa purato gamissāmīti dīpeti. Yadicchasī ti etesu mayā vuttappakāresu yaṁ icchasi, taṁ anusāsa āṇāpehīti.

Taṁ sutvā nandapaṇḍito attano adhippāyaṁ āvikaronto āha:

9. Na me attho pi rajjena, nagarena dhanena vā,
Atho pi janapadena, attho mayhaṁ na vijjatī ti.

“Sace te mayi sineho atthi, ekaṁ me vacanaṁ karohī” ti vatvā gāthādvayamāha:

10. Bhoto va raṭṭhe vijite, araññe atthi assamo,
Pitā mayhaṁ janettī ca, ubho sammanti assame.

11. Tesāhaṁ pubbācariyesu, puññaṁ na labhāmi kātave,
Bhavantaṁ ajjhāvaraṁ katvā, soṇaṁ yācemu saṁvaran-ti.

Tattha raṭṭhe ti rajje. Vijite ti āṇāpavattiṭṭhāne. Assamo ti himavantāraññe eko assamo atthi. Sammantī ti tasmiṁ assame vasanti. Tesāhan-ti tesu ahaṁ. Kātave ti vattapaṭivattaphalāphalāharaṇasaṅkhātaṁ puññaṁ kātuṁ na labhāmi, bhātā me soṇapaṇḍito nāma mamekasmiṁ aparādhe mā idha vasīti maṁ palāpesi. Ajjhāvaran-ti adhi-āvaraṁ te mayaṁ bhavantaṁ saparivāraṁ katvā soṇapaṇḍitaṁ saṁvaraṁ yācemu, āyatiṁ saṁvaraṁ yācāmā ti attho. “Yācemimaṁ varan”-ti pi pāṭho, mayaṁ tayā saddhiṁ soṇaṁ yāceyyāma khamāpeyyāma, imaṁ varaṁ tava santikā gaṇhāmī ti attho.

Atha naṁ rājā āha:

12. Karomi te taṁ vacanaṁ, yaṁ maṁ bhaṇasi brāhmaṇa,
Etañca kho no akkhāhi, kīvanto hontu yācakā ti.

Tattha {5.319} karomī ti ahaṁ sakalajambudīparajjaṁ dadamāno ettakaṁ kiṁ na karissāmi, karomīti vadati. Kīvanto ti kittakā.

Nandapaṇḍito āha:

13. Parosataṁ jānapadā, mahāsālā ca brāhmaṇā,
Ime ca khattiyā sabbe, abhijātā yasassino,
Bhavañca rājā manojo, alaṁ hessanti yācakā ti.

Tattha jānapadā ti gahapatī. Mahāsālā ca brāhmaṇā ti sārappattā brāhmaṇā ca parosatā yeva. Alaṁ hessantī ti pariyattā bhavissanti. Yācakā ti mamatthāya soṇapaṇḍitassa khamāpakā.

Atha naṁ rājā āha:

14. Hatthī asse ca yojentu, rathaṁ sannayha sārathi,
Ābandhanāni gaṇhātha, pādāsussārayaddhaje,
Assamaṁ taṁ gamissāmi, yattha sammati kosiyo ti.

Tattha yojentū ti hatthārohā hatthī, assārohā ca asse kappentu. Rathaṁ sannayha sārathī ti sammasārathi tvam-pi rathaṁ sannayha. Ābandhanānī ti hatthiassarathesu ābandhitabbāni bhaṇḍāni ca gaṇhatha. Pādāsussārayaddhaje ti rathe ṭhapitadhajapādāsu dhaje ussārayantu ussāpentu. Kosiyo ti yasmiṁ assame kosiyagotto vasatīti.

15. Tato ca rājā pāyāsi, senāya caturaṅginī,
Agamā assamaṁ rammaṁ, yattha sammati kosiyo ti.

Ayaṁ abhisambuddhagāthā.

Tattha tato cāti, bhikkhave, evaṁ vatvā tato so rājā ekasatakhattiye gahetvā mahatiyā senāya parivuto nandapaṇḍitaṁ purato katvā nagarā nikkhami. Caturaṅgīnī ti caturaṅginiyā senāya agamāsi, antaramagge vattamāno pi avassaṁ gāmitāya evaṁ vutto. Catuvīsatiakkhobhaṇisaṅkhātena balakāyena saddhiṁ maggaṁ paṭipannassa tassa nandapaṇḍito iddhānubhāvena aṭṭhusabhavitthataṁ maggaṁ samaṁ māpetvā ākāse cammakhaṇḍaṁ pattharitvā tattha pallaṅkena nisīditvā senāya parivuto alaṅkatahatthikkhandhe nisīditvā gacchantena raññā saddhiṁ dhammayuttakathaṁ kathento sītauṇhādiparissaye vārento agamāsi.

Athassa assamaṁ pāpuṇanadivase soṇapaṇḍito: “Mama kaniṭṭhassa atirekasattamāsasattadivasādhikāni satta vassāni {5.320} nikkhantassā” ti āvajjetvā: “Kahaṁ nu kho so etarahī” ti dibbena cakkhunā olokento: “Catuvīsatiakkhobhaṇiparivārena saddhiṁ ekasatarājāno gahetvā mamaññeva khamāpetuṁ āgacchatī” ti disvā cintesi: “imehi rājūhi ceva parisāhi ca mama kaniṭṭhassa bahūni pāṭihāriyāni diṭṭhāni, mamānubhāvaṁ ajānitvā ‘ayaṁ kūṭajaṭilo attano pamāṇaṁ na jānāti, amhākaṁ ayyena saddhiṁ payojesī’ ti maṁ vambhentā kathentā avīciparāyaṇā bhaveyyuṁ, iddhipāṭihāriyaṁ nesaṁ dassessāmī” ti. So caturaṅgulamattena aṁsaṁ aphusantaṁ ākāse kājaṁ ṭhapetvā anotattato udakaṁ āharituṁ rañño avidūre ākāsena pāyāsi. Nandapaṇḍito taṁ āgacchantaṁ disvā attānaṁ dassetuṁ avisahanto nisinnaṭṭhāne yeva antaradhāyitvā palāyitvā himavantaṁ pāvisi. Manojarājā pana taṁ ramaṇīyena isivesena tathā āgacchantaṁ disvā gāthamāha.

16. Kassa kādambayo kājo, vehāsaṁ caturaṅgulaṁ,
Aṁsaṁ asamphusaṁ eti, udahārāya gacchato ti.

Tattha kādambayo ti kadambarukkhamayo. Aṁsaṁ asamphusaṁ etī ti aṁsaṁ asamphusanto sayam-eva āgacchati. Udahārāyā ti udakaṁ āharituṁ gacchantassa kassa esa kājo evaṁ eti, ko nāma tvaṁ, kuto vā āgacchasīti.

Evaṁ vutte mahāsatto gāthādvayamāha:

17. Ahaṁ soṇo mahārāja, tāpaso sahitabbato,
Bharāmi mātāpitaro, rattindivamatandito.

18. Vane phalañca mūlañca, āharitvā disampati,
Posemi mātāpitaro, pubbe katamanussaran-ti.

Tattha sahitabbato ti sahitavato sīlācārasampanno eko tāpaso ahanti vadati. Bharāmī ti posemi. Atandito ti analaso hutvā. Pubbe katamanussaran-ti tehi pubbe kataṁ mayhaṁ guṇaṁ anussarantoti.

Taṁ sutvā rājā tena saddhiṁ vissāsaṁ kattukāmo anantaraṁ gāthamāha.

19. Icchāma {5.321} assamaṁ gantuṁ, yattha sammati kosiyo,
Maggaṁ no soṇa akkhāhi, yena gacchemu assaman-ti.

Tattha assaman-ti tumhākaṁ assamapadaṁ.

Atha mahāsatto attano ānubhāvena assamapadagāmimaggaṁ māpetvā gāthamāha.

20. Ayaṁ ekapadī rāja, yenetaṁ meghasannibhaṁ,
Koviḷārehi sañchannaṁ, ettha sammati kosiyo ti.

Tassattho: mahārāja, ayaṁ ekapadiko jaṅghamaggo, iminā gacchatha, yena disābhāgena etaṁ meghavaṇṇaṁ supupphitakoviḷārasañchannaṁ vanaṁ dissati, ettha mama pitā kosiyagotto vasati, etassa so assamoti.

21. Idaṁ vatvāna pakkāmi, taramāno mahāisi,
Vehāse antalikkhasmiṁ, anusāsitvāna khattiye.

22. Assamaṁ parimajjitvā, paññāpetvāna āsanaṁ,
Paṇṇasālaṁ pavisitvā, pitaraṁ patibodhayi.

23. Ime āyanti rājāno, abhijātā yasassino,
Assamā nikkhamitvāna, nisīda tvaṁ mahāise.

24. Tassa taṁ vacanaṁ sutvā, taramāno mahāisi,
Assamā nikkhamitvāna, sadvāramhi upāvisī ti.

imā abhisambuddhagāthā.

Tattha pakkāmī ti anotattaṁ agamāsi. Assamaṁ parimajjitvāti, bhikkhave, so isi vegena anotattaṁ gantvā pānīyaṁ ādāya tesu rājūsu assamaṁ asampattesu yeva āgantvā pānīyaghaṭe pānīyamāḷake ṭhapetvā: “Mahājano pivissatī” ti vanakusumehi vāsetvā sammajjaniṁ ādāya assamaṁ sammajjitvā paṇṇasāladvāre pitu āsanaṁ paññāpetvā pavisitvā pitaraṁ jānāpesī ti attho. Upāvisī ti uccāsane nisīdi.

Bodhisattassa mātā pana tassa pacchato nīcaṭṭhāne ekamantaṁ nisīdi. Mahāsatto nīcāsane nisīdi. Nandapaṇḍito pi bodhisattassa anotattato pānīyaṁ ādāya assamaṁ āgatakāle rañño santikaṁ āgantvā assamassa avidūre khandhāvāraṁ nivāsesi. Atha rājā nhatvā sabbālaṅkārapaṭimaṇḍito ekasatarājaparivuto nandapaṇḍitaṁ gahetvā mahantena sirisobhaggena bodhisattaṁ khamāpetuṁ assamaṁ pāvisi. Atha naṁ tathā āgacchantaṁ bodhisattassa pitā disvā bodhisattaṁ pucchi, so pissa ācikkhi. Tamatthaṁ {5.322} pakāsento satthā āha:

25. Tañca disvāna āyantaṁ, jalantaṁriva tejasā,
Khatyasaṅghaparibyūḷhaṁ, kosiyo etadabravi.

26. Kassa bherī mudiṅgā ca, saṅkhā paṇavadindimā,
Purato paṭipannāni, hāsayantā rathesabhaṁ.

27. Kassa kañcanapaṭṭena, puthunā vijjuvaṇṇinā,
Yuvā kalāpasannaddho, ko eti siriyā jalaṁ.

28. Ukkāmukhapahaṭṭhaṁva, khadiraṅgārasannibhaṁ,
Mukhañca rucirā bhāti, ko eti siriyā jalaṁ.

29. Kassa paggahitaṁ chattaṁ, sasalākaṁ manoramaṁ,
Ādiccaraṁsāvaraṇaṁ, ko eti siriyā jalaṁ.

30. Kassa aṅgaṁ pariggayha, vālabījanimuttamaṁ,
Caranti varapuññassa, hatthikkhandhena āyato.

31. Kassa setāni chattāni, ājānīyā ca vammitā,
Samantā parikīrenti, ko eti siriyā jalaṁ.

32. Kassa ekasataṁ khatyā, anuyantā yasassino,
Samantānupariyanti, ko eti siriyā jalaṁ.

33. Hatthiassarathapatti, senā ca caturaṅginī,
Samantānupariyanti, ko eti siriyā jalaṁ.

34. Kassesā mahatī senā, piṭṭhito anuvattati,
Akkhobhaṇī apariyantā, sāgarasseva ūmiyo.

35. Rājābhirājā manojo, indo va jayataṁ pati,
Nandassajjhāvaraṁ eti, assamaṁ brahmacārinaṁ.

36. Tassesā mahatī senā, piṭṭhito anuvattati,
Akkhobhaṇī apariyantā, sāgarasseva ūmiyo ti.

Tattha jalantaṁrivā ti jalantaṁ viya. Paṭipannānī ti etāni tūriyāni kassa purato āgacchantī ti attho. Hāsayantā ti tosentā. Kañcanapaṭṭenāti, tāta, kassa kañcanamayena vijjuvaṇṇena uṇhīsapaṭṭena nalāṭanto parikkhittoti pucchati. Yuvā ti taruṇo. Kalāpasannaddho ti sannaddhasaratūṇīro. Ukkāmukhapahaṭṭhaṁ vā ti kammārānaṁ uddhane pahaṭṭhaṁ suvaṇṇaṁ viya. Khadiraṅgārasannibhan-ti vītaccitakhadiraṅgāravaṇṇaṁ. Ādiccaraṁsāvaraṇanti ādiccaraṁsīnaṁ āvaraṇaṁ. Aṅgaṁ pariggayhā ti aṅgaṁ pariggahetvā, sarīraṁ parikkhipitvā ti attho. Vālabījanimuttaman-ti vālabījaniṁ uttamaṁ {5.323}. Carantī ti sañcaranti. Chattānī ti ājānīyapiṭṭhe nisinnānaṁ dhāritachattāni. Parikīrentī ti tassa samantā sabbadisābhāgesu parikīrayanti. Caturaṅginī ti etehi hatthi-ādīhi catūhi aṅgehi samannāgatā. Akkhobhaṇī ti khobhetuṁ na sakkā. Sāgarassevā ti sāgarassa ūmiyo viya apariyantā. Rājābhirājā ti ekasatarājūnaṁ pūjito, tesaṁ vā adhiko rājāti rājābhirājā. Jayataṁ patī ti jayappattānaṁ tāvatiṁsānaṁ jeṭṭhako. Ajjhāvaran-ti mamaṁ khamāpanatthāya nandassa parisabhāvaṁ upagantvā eti.

Satthā āha:

37. Anulittā candanena, kāsikuttamadhārino,
Sabbe pañjalikā hutvā, isīnaṁ ajjhupāgamun-ti.

Tattha isīnaṁ ajjhupāgamunti, bhikkhave, sabbe pi te rājāno surabhicandanena anulittā uttamakāsikavatthadhārino sirasi patiṭṭhāpitaañjalī hutvā isīnaṁ santikaṁ upagatā.

Tato manojo rājā taṁ vanditvā ekamantaṁ nisinno paṭisanthāraṁ karonto gāthādvayamāha:

38. Kacci nu bhoto kusalaṁ, kacci bhoto anāmayaṁ,
Kacci uñchena yāpetha, kacci mūlaphalā bahū.

39. Kacci ḍaṁsā makasā ca, appam-eva sarīsapā,
Vane vāḷamigākiṇṇe, kacci hiṁsā na vijjatī ti.

Tato paraṁ ubhinnaṁ tesaṁ vacanapaṭivacanavasena kathitagāthā honti:

40. Kusalañceva no rāja, atho rāja anāmayaṁ,
Atho uñchena yāpema, atho mūlaphalā bahū.

41. Atho ḍaṁsā makasā ca, appam-eva sarīsapā,
Vane vāḷamigākiṇṇe, hiṁsā mayhaṁ na vijjati.

42. Bahūni vassapūgāni, assame sammataṁ idha,
Nābhijānāmi uppannaṁ, ābādhaṁ amanoramaṁ.

43. Svāgataṁ te mahārāja, atho te adurāgataṁ,
Issarosi anuppatto, yaṁ idhatthi pavedaya.

44. Tindukāni {5.324} piyālāni, madhuke kāsumāriyo,
Phalāni khuddakappāni, bhuñja rāja varaṁ varaṁ.

45. Idam-pi pānīyaṁ sītaṁ, ābhataṁ girigabbharā,
Tato piva mahārāja, sace tvaṁ abhikaṅkhasi.

46. Paṭiggahitaṁ yaṁ dinnaṁ, sabbassa agghiyaṁ kataṁ,
Nandassā pi nisāmetha, vacanaṁ so pavakkhati.

47. Ajjhāvaramhā nandassa, bhoto santikamāgatā,
Suṇātu bhavaṁ vacanaṁ, nandassa parisāya cā ti.

Imā yebhuyyena pākaṭasambandhā yeva, yaṁ panettha apākaṭaṁ, tadeva vakkhāma. Pavedayā ti yaṁ imasmiṁ ṭhāne tava abhirucitaṁ atthi, taṁ no kathehīti vadati. Khuddakappānī ti etāni nānārukkhaphalāni khuddakamadhupaṭibhāgāni madhurāni. Varaṁ varan-ti ito uttamuttamaṁ gahetvā bhuñja. Girigabbharā ti anotattato. Sabbassa agghiyan-ti yena mayaṁ āpucchitā, taṁ amhehi paṭiggahitaṁ nāma tumhehi ca dinnam-eva nāma, ettāvatā imassa janassa sabbassa agghiyaṁ tumhehi kataṁ. Nandassāpī ti amhākaṁ tāva sabbaṁ kataṁ, idāni pana nandapaṇḍito kiñci vattukāmo, tassa pi tāva vacanaṁ suṇātha. Ajjhāvaramhā ti mayañhi na aññena kammena āgatā, nandassa pana parisā hutvā tumhākaṁ khamāpanatthāya āgatāti vadati. Bhavan-ti bhavaṁ soṇapaṇḍito suṇātu.

Evaṁ vutte nandapaṇḍito uṭṭhāyāsanā mātāpitaro ca bhātarañca vanditvā sakaparisāya saddhiṁ sallapanto āha:

48. Parosataṁ jānapadā, mahāsālā ca brāhmaṇā,
Ime ca khattiyā sabbe, abhijātā yasassino,
Bhavañca rājā manojo, anumaññantu me vaco.

49. Ye ca santi samītāro, yakkhāni idha massame,
Araññe bhūtabhabyāni, suṇantu vacanaṁ mama.

50. Namo katvāna bhūtānaṁ, isiṁ vakkhāmi subbataṁ,
So tyāhaṁ dakkhiṇā bāhu, tava kosiya sammato.

51. Pitaraṁ me janettiñca, bhattukāmassa me sato,
Vīra puññamidaṁ ṭhānaṁ, mā maṁ kosiya vāraya.

52. Sabbhi {5.325} hetaṁ upaññātaṁ, mametaṁ upanissaja,
Uṭṭhānapāricariyāya, dīgharattaṁ tayā kataṁ,
Dhātāpitūsu puññāni, mama lokadado bhava.

53. Tatheva santi manujā, dhamme dhammapadaṁ vidū,
Maggo saggassa lokassa, yathā jānāsi tvaṁ ise.

54. Uṭṭhānapāricariyāya, mātāpitusukhāvahaṁ,
Taṁ maṁ puññā nivāreti, ariyamaggāvaro naro ti.

Tattha anumaññantū ti anubujjhantu, sādhukaṁ sutvā paccakkhaṁ karontū ti attho. Samītāro ti samāgatā. Araññe bhūtabhabyānī ti asmiṁ himavantāraññe yāni bhūtāni ceva vuḍḍhimariyādappattāni bhabyāni ca taruṇadevatāni, tāni pi sabbāni mama vacanaṁ suṇantū ti attho. “Namo katvānā” ti idaṁ so parisāya saññaṁ datvā tasmiṁ vanasaṇḍe nibbattadevatānaṁ namakkāraṁ katvā āha. Tassattho: ajja bahūhi devatāhi mama bhātikassa dhammakathāsavanatthaṁ āgatāhi bhavitabbaṁ, ahaṁ vo namakkāro, tumhe pi mayhaṁ sahāyā hothāti. So devatānaṁ añjaliṁ paggahetvā parisaṁ jānāpetvā: “Isiṁ vakkhāmī” ti ādimāha. Tattha isin-ti soṇapaṇḍitaṁ sandhāya vadati. Sammato ti bhātaro nāma aṅgasamā honti, tasmā so te ahaṁ dakkhiṇā bāhūti sammato. Tena me khamituṁ arahathāti dīpeti.

Vīrā ti vīriyavanta mahāparakkama. Puññamidaṁ ṭhānan-ti idaṁ mātāpituupaṭṭhānaṁ nāma puññaṁ saggasaṁvattanikakāraṇaṁ, taṁ karontaṁ maṁ mā vārayāti vadati. Sabbhi hetan-ti etañhi mātāpituupaṭṭhānaṁ nāma paṇḍitehi upaññātaṁ upagantvā ñātañceva vaṇṇitañca. Mametaṁ upanissajā ti idaṁ tvaṁ mayhaṁ nissaja vissajjehi dehi. Uṭṭhānapāricariyāyā ti uṭṭhānena ca pāricariyāya ca. Katan-ti dīgharattaṁ tayā kusalaṁ kataṁ. Puññānī ti idāni ahaṁ mātāpitūsu puññāni kattukāmo. Mama lokadado ti tassa mama tvaṁ saggalokadado hoti, ahañhi tesaṁ vattaṁ upaṭṭhānaṁ katvā devaloke aparimāṇaṁ yasaṁ labhissāmi, tassa me tvaṁ dāyako hohīti vadati.

Tathevā ti yathā tvaṁ jānāsi, tatheva aññe pi manujā imissaṁ parisāyaṁ santi, te nānappakāre dhamme idaṁ jeṭṭhāpacāyikabhāvasaṅkhātaṁ dhammakoṭṭhāsaṁ vadanti. Kinti? Maggo saggassa lokassāti. Sukhāvahan-ti uṭṭhānena ca pāricariyāya ca mātāpitūnaṁ sukhāvahaṁ. Taṁ man-ti taṁ maṁ evaṁ sammāpaṭipannam-pi bhātā soṇapaṇḍito tamhā puññā abhivāreti. Ariyamaggāvaro ti so evaṁ vārento ayaṁ naro mama piyadassanatāya ariyasaṅkhātassa vedalokassa maggāvaraṇo nāma hotīti.

Evaṁ {5.326} nandapaṇḍitena vutte mahāsatto: “Imassa tāva tumhehi vacanaṁ sutaṁ, idāni mama pi suṇāthā” ti sāvento āha:

55. Suṇantu bhonto vacanaṁ, bhāturajjhāvarā mama,
Kulavaṁsaṁ mahārāja, porāṇaṁ parihāpayaṁ,
Adhammacārī jeṭṭhesu, nirayaṁ sopapajjati.

56. Ye ca dhammassa kusalā, porāṇassa disampati,
Cārittena ca sampannā, na te gacchanti duggatiṁ.

57. Mātā pitā ca bhātā ca, bhaginī ñāti bandhavā,
Sabbe jeṭṭhassa te bhārā, evaṁ jānāhi bhāradha.

58. Ādiyitvā garuṁ bhāraṁ, nāviko viya ussahe,
Dhammañca nappamajjāmi, jeṭṭho casmi rathesabhā ti.

Tattha bhāturajjhāvarā ti mama bhātu parisā hutvā āgatā bhonto sabbe pi rājāno mama pi tāva vacanaṁ suṇantu. Parihāpayan-ti parihāpento. Dhammassā ti jeṭṭhāpacāyanadhammassa paveṇīdhammassa. Kusalā ti chekā. Cārittena cā ti ācārasīlena sampannā. Bhārā ti sabbe ete jeṭṭhena vahitabbā paṭijaggitabbāti tassa bhārā nāma. Nāviko viyā ti yathā nāvāya garuṁ bhāraṁ ādiyitvā samuddamajjhe nāvaṁ sotthinā netuṁ nāviko ussaheti vāyamati, saha nāvāya sabbabhaṇḍañca jano ca tasseva bhāro hoti, tathā mam-eva sabbe ñātakā bhāroti, ahañca te ussahāmi paṭijaggituṁ sakkomi, tañca jeṭṭhāpacāyanadhammaṁ nappamajjāmi, na kevalañca etesaññeva, sakalassa pi lokassa jeṭṭho ca asmi, tasmā aham-eva saddhiṁ nandena paṭijaggituṁ yuttoti.

Taṁ sutvā sabbe pi te rājāno attamanā hutvā: “Jeṭṭhabhātikassa kira avasesā bhārāti ajja amhehi ñātan”-ti nandapaṇḍitaṁ pahāya mahāsattaṁ sannissitā hutvā tassa thutiṁ karontā dve gāthā abhāsiṁsu:

59. Adhigamā tame ñāṇaṁ, jālaṁva jātavedato,
Evam-eva no bhavaṁ dhammaṁ, kosiyo pavidaṁsayi.

60. Yathā udayamādicco, vāsudevo pabhaṅkaro,
Pāṇīnaṁ pavidaṁseti, rūpaṁ kalyāṇapāpakaṁ,
Evam-eva no bhavaṁ dhammaṁ, kosiyo pavidaṁsayī ti.

Tattha {5.327} adhigamā ti mayaṁ ito pubbe jeṭṭhāpacāyanadhammapaṭicchādake tame vattamānā na jānāma, ajja jātavedato jālaṁva ñāṇaṁ adhigatā. Evam-eva no ti yathā mahandhakāre pabbatamatthake jalito jātavedo samantā ālokaṁ pharanto rūpāni dasseti, tathā no bhavaṁ kosiyagotto dhammaṁ pavidaṁsayī ti attho. Vāsudevo ti vasudevo vasujotano, dhanapakāsanoti attho.

Iti mahāsatto ettakaṁ kālaṁ nandapaṇḍitassa pāṭihāriyāni disvā tasmiṁ pasannacitte te rājāno ñāṇabalena tasmiṁ pasādaṁ bhinditvā attano kathaṁ gāhāpetvā sabbeva attano mukhaṁ ullokite akāsi. Atha nandapaṇḍito: “Bhātā me paṇḍito byatto dhammakathiko sabbepime rājāno bhinditvā attano pakkhe kari, ṭhapetvā imaṁ añño mayhaṁ paṭisaraṇaṁ natthi, imam-eva yācissāmī” ti cintetvā gāthamāha.

61. Evaṁ me yācamānassa, añjaliṁ nāvabujjhatha,
Tava baddhacaro hessaṁ, vuṭṭhito paricārako ti.

Tassatthā: sace tumhe mama evaṁ yācamānassa khamāpanatthāya paggahitaṁ añjaliṁ nāvabujjhatha na paṭiggaṇhatha, tumheva mātāpitaro upaṭṭhahatha, ahaṁ pana tumhākaṁ baddhacaro veyyāvaccakaro hessaṁ, rattindivaṁ analasabhāvena vuṭṭhito paricārako ahaṁ tumhe paṭijaggissāmīti.

Mahāsattassa pakatiyā pi nandapaṇḍite doso vā veraṁ vā natthi, atithaddhaṁ vacanaṁ kathentassa panassa mānahāpanatthaṁ niggahavasena tathā katvā idānissa vacanaṁ sutvā tuṭṭhacitto tasmiṁ pasādaṁ uppādetvā: “Idāni te khamāmi, mātāpitaro ca paṭijaggituṁ labhissasī” ti tassa guṇaṁ pakāsento āha:

62. Addhā nanda vijānāsi, saddhammaṁ sabbhi desitaṁ,
Ariyo ariyasamācāro, bāḷhaṁ tvaṁ mama ruccasi.

63. Bhavantaṁ vadāmi bhotiñca, suṇātha vacanaṁ mama,
Nāyaṁ bhāro bhāramato, ahu mayhaṁ kudācanaṁ.

64. Taṁ maṁ upaṭṭhitaṁ santaṁ, mātāpitu sukhāvahaṁ,
Nando ajjhāvaraṁ katvā, upaṭṭhānāya yācati.

65. Yo {5.328} ve icchati kāmena, santānaṁ brahmacārinaṁ,
Nandaṁ vo varatha eko, kaṁ nando upatiṭṭhatū ti.

Tattha ariyo ti sundaro. Ariyasamācāro ti sundarasamācāro pi jāto. Bāḷhan-ti idāni tvaṁ mama ativiya ruccasi. Suṇāthā ti amma tātā tumhe mama vacanaṁ suṇātha. Nāyaṁ bhāro ti ayaṁ tumhākaṁ paṭijagganabhāro na kadāci mama bhāramato ahu. Taṁ man-ti taṁ bhāroti amaññitvāva maṁ tumhe upaṭṭhitaṁ samānaṁ. Upaṭṭhānāya yācatī ti tumhe upaṭṭhātuṁ maṁ yācati. Yo ve icchatī ti mayhañhi tvaṁ me mātaraṁ vā pitaraṁ vā upaṭṭhahāti vattuṁ na yuttaṁ, tumhākaṁ pana santānaṁ brahmacārīnaṁ yo eko icchati, taṁ vadāmi kāmena nandaṁ vo varatha, taṁ mama kaniṭṭhaṁ nandaṁ rocetha, tumhesu kaṁ esa upaṭṭhātu, ubho pi hi mayaṁ tumhākaṁ puttāyevā ti.

Athassa mātā āsanā vuṭṭhāya, “tāta soṇapaṇḍita, cirappavuttho te kaniṭṭho, evaṁ cirāgatam-pi taṁ yācituṁ na visahāmi, mayañhi taṁ nissitā, idāni pana tayā anuññātā ahaṁ etaṁ brahmacārinaṁ bāhāhi upagūhitvā sīse upasiṅghāyituṁ labheyyan”-ti imamatthaṁ pakāsentī gāthamāha.

66. Tayā tāta anuññātā, soṇa taṁ nissitā mayaṁ,
Upaghātuṁ labhe nandaṁ, muddhani brahmacārinan-ti.

Atha mahāsatto: “Tena hi, amma, anujānāmi, tvaṁ gaccha, puttaṁ nandaṁ āliṅgitvā sīse ghāyitvā cumbitvā tava hadaye sokaṁ nibbāpehī” ti āha. Sā tassa santikaṁ gantvā nandapaṇḍitaṁ parisamajjhe yeva āliṅgitvā sīsaṁ ghāyitvā cumbitvā hadaye sokaṁ nibbāpetvā mahāsattena saddhiṁ sallapantī āha:

67. Assatthasseva taruṇaṁ, pavāḷaṁ māluteritaṁ,
Cirassaṁ nandaṁ disvāna, hadayaṁ me pavedhati.

68. Yadā suttā pi supine, nandaṁ passāmi āgataṁ,
Udaggā sumanā homi, nando no āgato ayaṁ.

69. Yadā ca paṭibujjhitvā, nandaṁ passāmi nāgataṁ,
Bhiyyo āvisatī soko, domanassañcanappakaṁ.

70. Sāhaṁ {5.329} ajja cirassam pi, nandaṁ passāmi āgataṁ,
Bhattucca mayhañca piyo, nando no pāvisī gharaṁ.

71. Pitu pi nando suppiyo, yaṁ nando nappavase gharā,
Labhatū tāta nando taṁ, maṁ nando upatiṭṭhatū ti.

Tattha māluteritan-ti yathā vātāhataṁ assatthassa pallavaṁ kampati, evaṁ cirassaṁ nandaṁ disvā ajja mama hadayaṁ kampatīti vadati. Suttāti, tāta soṇa, yadāhaṁ suttā pi supine nandaṁ āgataṁ passāmi, tadā pi udaggā homi. Bhattuccā ti sāmikassa ca me mayhañca piyo. Nando no pāvisī gharanti, tāta, putto no nando paṇṇasālaṁ pavisatu. Yan-ti yasmā pitu pi suṭṭhu piyo, tasmā puna imamhā gharā na vippavaseyya. Nando tanti, tāta, nando yaṁ icchati, taṁ labhatu. Maṁ nando ti, tāta soṇa, tava pitaraṁ tvaṁ upaṭṭhaha, maṁ nando upaṭṭhātu.

Mahāsatto: “Evaṁ hotū” ti mātu vacanaṁ sampaṭicchitvā: “Nanda, tayā jeṭṭhakakoṭṭhāso laddho, mātā nāma atiguṇakārikā, appamatto hutvā paṭijaggeyyāsī” ti ovaditvā mātu guṇaṁ pakāsento dve gāthā abhāsi:

72. Anukampikā patiṭṭhā ca, pubbe rasadadī ca no,
Maggo saggassa lokassa, mātā taṁ varate ise.

73. Pubbe rasadadī gottī, mātā puññūpasaṁhitā,
Maggo saggassa lokassa, mātā taṁ varate ise ti.

Tattha anukampikā ti muduhadayā. Pubbe rasadadī ti paṭhamam-eva attano khīrasaṅkhātassa rasassa dāyikā. Mātā tan-ti mama mātā maṁ na icchati, taṁ varati icchati. Gottī ti gopāyikā. Puññūpasaṁhitā ti puññūpanissitā puññadāyikā.

Evaṁ mahāsatto dvīhi gāthāhi mātu guṇaṁ kathetvā punāgantvā tassā āsane nisinnakāle: “Nanda, tvaṁ dukkarakārikaṁ mātaraṁ labhasi, ubho pi mayaṁ mātarā dukkhena saṁvaḍḍhitā, taṁ idāni tvaṁ appamatto paṭijaggāhi, amadhurāni phalāphalāni mā khādāpehī” ti vatvā parisamajjhe yeva mātu dukkarakārikataṁ pakāsento āha:

74. Ākaṅkhamānā {5.330} puttaphalaṁ, devatāya namassati,
Nakkhattāni ca pucchati, utusaṁvaccharāni ca.

75. Tassā utumhi nhātāya, hoti gabbhassa vokkamo,
Tena dohaḷinī hoti, suhadā tena vuccati.

76. Saṁvaccharaṁ vā ūnaṁ vā, pariharitvā vijāyati,
Tena sā janayantīti, janetti tena vuccati.

77. Thanakhīrena gītena, aṅgapāvuraṇena ca,
Rodantaṁ puttaṁ toseti, tosentī tena vuccati.

78. Tato vātātape ghore, mamaṁ katvā udikkhati,
Dārakaṁ appajānantaṁ, posentī tena vuccati.

79. Yañca mātudhanaṁ hoti, yañca hoti pituddhanaṁ,
Ubhayampetassa gopeti, api puttassa no siyā.

80. Evaṁ putta aduṁ putta, iti mātā vihaññati,
Pamattaṁ paradāresu, nisīthe pattayobbane,
Sāyaṁ puttaṁ anāyantaṁ, iti mātā vihaññati.

81. Evaṁ kicchā bhato poso, mātu aparicārako,
Mātari micchā caritvāna, nirayaṁ sopapajjati.

82. Evaṁ kicchā bhato poso, pitu aparicārako,
Pitari micchā caritvāna, nirayaṁ sopapajjati.

83. Dhanā pi dhanakāmānaṁ, nassati iti me sutaṁ,
Mātaraṁ aparicaritvāna, kicchaṁ vā so nigacchati.

84. Dhanā pi dhanakāmānaṁ, nassati iti me sutaṁ,
Pitaraṁ aparicaritvāna, kicchaṁ vā so nigacchati.

85. Ānando ca pamodo ca, sadā hasitakīḷitaṁ,
Mātaraṁ paricaritvāna, labbhametaṁ vijānato.

86. Ānando ca pamodo ca, sadā hasitakīḷitaṁ,
Pitaraṁ paricaritvāna, labbhametaṁ vijānato.

87. Dānañca piyavācā ca, atthacariyā ca yā idha,
Samānattatā ca dhammesu, tattha tattha yathārahaṁ,
Ete kho saṅgahā loke, rathassāṇīva yāyato.

88. Ete ca saṅgahā nāssu, na mātā puttakāraṇā,
Labhetha {5.331} mānaṁ pūjaṁ vā, pitā vā puttakāraṇā.

89. Yasmā ca saṅgahā ete, sammapekkhanti paṇḍitā,
Tasmā mahattaṁ papponti, pāsaṁsā ca bhavanti te.

90. Brahmāti mātāpitaro, pubbācariyāti vuccare,
Āhuneyyā ca puttānaṁ, pajāya anukampakā.

91. Tasmā hi ne namasseyya, sakkareyya ca paṇḍito,
Annena atho pānena, vatthena sayanena ca,
Ucchādanena nhāpanena, pādānaṁ dhovanena ca.

92. Tāya naṁ pāricariyāya, mātāpitūsu paṇḍitā,
Idheva naṁ pasaṁsanti, pecca sagge pamodatī ti.

Tattha puttaphalan-ti puttasaṅkhātaṁ phalaṁ. Devatāya namassatīti: “Putto me uppajjatū” ti devatāya namakkāraṁ karoti āyācati. Pucchatīti: “Katarena nakkhattena jāto putto dīghāyuko hoti, katarena appāyuko” ti evaṁ nakkhattāni ca pucchati. Utusaṁvaccharāni cāti: “Channaṁ utūnaṁ katarasmiṁ utumhi jāto dīghāyuko hoti, katarasmiṁ utumhi appāyuko, kativassāya vā mātuyā jāto putto dīghāyuko hoti, kativassāya appāyuko” ti evaṁ utusaṁvaccharāni ca pucchati. Utumhi nhātāyā ti pupphe uppanne utumhi nhātāya. Vokkamo ti tiṇṇaṁ sannipātā gabbhāvakkanti hoti, kucchiyaṁ gabbho patiṭṭhāti. Tenā ti tena gabbhena sā dohaḷinī hoti. Tenā ti tadā tassā kucchimhi nibbattapajāya sineho uppajjati, tena kāraṇena: “Suhadā” ti vuccati. Tenā ti tena kāraṇena sā: “Janayantī” ti ca: “Janettī” ti ca vuccati.

Aṅgapāvuraṇena cā ti thanantare nipajjāpetvā sarīrasamphassaṁ pharāpentī aṅgasaṅkhāteneva pāvuraṇena. Tosentī ti saññāpentī hāsentī. Mamaṁ katvā udikkhatīti: “Puttassa me upari vāto paharati, ātapo pharatī” ti evaṁ mamaṁkāraṁ katvā siniddhena hadayena udikkhati. Ubhayampetassā ti ubhayam-pi etaṁ dhanaṁ etassa puttassa atthāya aññesaṁ adassetvā sāragabbhādīsu mātā gopeti. Evaṁ putta, aduṁ puttāti: “Andhabāla putta, evaṁ rājakulādīsu appamatto hohi, aduñca kammaṁ mā karohī” ti sikkhāpentī iti mātā vihaññati kilamati. Pattayobbane ti putte pattayobbane taṁ puttaṁ nisīthe paradāresu pamattaṁ sāyaṁ anāgacchantaṁ ñatvā assupuṇṇehi nettehi maggaṁ olokentī vihaññati kilamati.

Kicchā bhato ti kicchena bhato paṭijaggito. Micchā caritvānā ti mātaraṁ apaṭijaggitvā. Dhanāpī ti dhanam pi, ayam-eva vā pāṭho. Idaṁ vuttaṁ hoti: dhanakāmānaṁ {5.332} uppannaṁ dhanam-pi mātaraṁ apaṭijaggantānaṁ nassatīti me sutanti. Kicchaṁ vā so ti iti dhanaṁ vā tassa nassati, dukkhaṁ vāso puriso nigacchati. Labbhametan-ti etaṁ idhaloke ca paraloke ca ānandādisukhaṁ mātaraṁ paricaritvā vijānato paṇḍitassa labbhaṁ, sakkā laddhuṁ tādisenā ti attho.

Dānañcā ti mātāpitūnaṁ dānaṁ dātabbaṁ, piyavacanaṁ bhaṇitabbaṁ, uppannakiccasādhanavasena attho caritabbo. Dhammesū ti jeṭṭhāpacāyanadhammesu tattha tattha parisamajjhe vā rahogatānaṁ vā abhivādanādivasena samānattatā kātabbā, na raho abhivādanādīni katvā parisati na kātabbāni, sabbattha samāneneva bhavitabbaṁ. Ete ca saṅgahā nāssū ti sace ete cattāro saṅgahā na bhaveyyuṁ. Sammapekkhantī ti sammā nayena kāraṇena pekkhanti. Mahattan-ti seṭṭhattaṁ. Brahmā ti puttānaṁ brahmasamā uttamā seṭṭhā. Pubbācariyā ti paṭhamāCp. Āhuneyyā ti āhunapaṭiggāhakā yassa kassaci sakkārassa anucchavikā. Annena atho ti annena ceva attho pānena ca. Peccā ti kālakiriyāya pariyosāne ito gantvā sagge pamodatīti.

Evaṁ mahasatto sineruṁ pavaṭṭento viya dhammadesanaṁ niṭṭhāpesi. Taṁ sutvā sabbe pi te rājāno balakāyā ca pasīdiṁsu. Atha ne pañcasu sīlesu patiṭṭhāpetvā: “Dānādīsu appamattā hothā” ti ovaditvā uyyojesi. Sabbe pi dhammena rajjaṁ kāretvā āyupariyosāne devanagaraṁ pūrayiṁsu. Soṇapaṇḍitanandapaṇḍitā pi yāvatāyukaṁ mātāpitaro paricaritvā brahmalokaparāyaṇā ahesuṁ.

Satthā imaṁ dhammadesanaṁ āharitvā saccāni pakāsetvā jātakaṁ samodhānesi, saccapariyosāne mātuposakabhikkhu sotāpattiphale patiṭṭhahi. Tadā mātāpitaro māhārājakulāni ahesuṁ, nandapaṇḍito ānando, manojarājā sāriputto, ekasatarājāno asītimahātherā ceva aññataratherā ca, catuvīsati akkhobhaṇiyo buddhaparisā, soṇapaṇḍito pana aham-eva ahosinti.

Soṇanandajātakavaṇṇanā dutiyā

Jātakuddānaṁ:

Atha sattatimamhi nipātavare, sabhāvantu kusāvatirājavaro,
Atha soṇasunandavaro ca puna, abhivāsitasattatimamhi suteti.

Sattatinipātavaṇṇanā niṭṭhitā