Ja 534: Mahāhaṁsajātakavaṇṇanā

Ete haṁsā pakkamantī ti idaṁ satthā veḷuvane viharanto ānandatherassa jīvitapariccāgam-eva ārabbha kathesi.

Idaṁ satthā veḷuvane viharanto āyasmato ānandassa jīvitapariccāgaṁ ārabbha kathesi. Devadattena hi tathāgataṁ jīvitā voropetuṁ payojitesu dhanuggahesu sabbapaṭhamaṁ pesitena āgantvā: “Nāhaṁ, bhante, sakkomi taṁ bhagavantaṁ jīvitā voropetuṁ, mahiddhiko so bhagavā mahānubhāvo” ti vutte devadatto: “Alaṁ, āvuso, mā tvaṁ samaṇaṁ gotamaṁ jīvitā voropehi, aham-eva samaṇaṁ gotamaṁ jīvitā voropessāmī” ti vatvā tathāgate gijjhakūṭapabbatassa pacchimachāyāya caṅkamante sayaṁ gijjhakūṭaṁ pabbataṁ abhiruhitvā yantavegena mahatiṁ silaṁ pavijjhi, “imāya silāya samaṇaṁ gotamaṁ jīvitā voropessāmī” ti. Tadā dve pabbatakūṭā samāgantvā taṁ silaṁ sampaṭicchiṁsu. Tato papaṭikā uppatitvā bhagavato pādaṁ paharitvā ruhiraṁ uppādesi, balavavedanā pavattiṁsu. Jīvako tathāgatassa pādaṁ satthakena phāletvā duṭṭhalohitaṁ vametvā pūtimaṁsaṁ apanetvā dhovitvā bhesajjaṁ ālimpitvā nirogamakāsi. Satthā purimasadisam-eva bhikkhusaṅghaparivuto mahatiyā buddhalīlāya vicari.

Atha naṁ disvā devadatto cintesi: “samaṇassa gotamassa rūpasobhaggappattaṁ sarīraṁ disvā koci manussabhūto upasaṅkamituṁ na sakkoti, rañño kho pana nāḷāgiri nāma hatthī caṇḍo pharuso {5.334} manussaghātako buddhadhammasaṅghaguṇe na jānāti, so taṁ jīvitakkhayaṁ pāpessatī” ti. So gantvā rañño tamatthaṁ ārocesi. Rājā: “Sādhū” ti sampaṭicchitvā hatthācariyaṁ pakkosāpetvā: “Samma, sve nāḷāgiriṁ mattaṁ katvā pāto va samaṇena gotamena paṭipannavīthiyaṁ vissajjehī” ti āha. Devadatto pi naṁ: “Aññesu divasesu hatthī kittakaṁ suraṁ pivatī” ti pucchitvā: “Aṭṭha ghaṭe, bhante” ti vutte: “Tena hi sve tvaṁ taṁ soḷasa ghaṭe pāyetvā samaṇena gotamena paṭipannavīthiyaṁ abhimukhaṁ kareyyāsī” ti āha. So: “Sādhū” ti sampaṭicchi. Rājā nagare bheriṁ carāpesi: “sve nāḷāgiriṁ mattaṁ katvā nagare vissajjessati, nāgarā pāto va sabbakiccāni katvā antaravīthiṁ mā paṭipajjiṁsū” ti. Devadatto pi rājanivesanā oruyha hatthisālaṁ gantvā hatthigopake āmantetvā: “Mayaṁ bhaṇe uccaṭṭhāniyaṁ nīcaṭṭhāne, nīcaṭṭhāniyaṁ vā uccaṭṭhāne kātuṁ samatthā, sace vo yasena attho, sve pāto va nāḷāgiriṁ tikhiṇasurāya soḷasa ghaṭe pāyetvā samaṇassa gotamassa āgamanavelāya tuttatomarehi vijjhitvā kujjhāpetvā hatthisālaṁ bhindāpetvā samaṇena gotamena paṭipannavīthiyaṁ abhimukhaṁ katvā samaṇaṁ gotamaṁ jīvitakkhayaṁ pāpethā” ti āha. Te: “Sādhū” ti sampaṭicchiṁsu.

Sā pavatti sakalanagare vitthārikā ahosi. Buddhadhammasaṅghamāmakā upāsakā taṁ sutvā satthāraṁ upasaṅkamitvā: “Bhante, devadatto raññā saddhiṁ ekato hutvā sve tumhehi paṭipannavīthiyaṁ nāḷāgiriṁ vissajjāpessati, sve piṇḍāya apavisitvā idheva hotha, mayaṁ vihāre yeva buddhappamukhassa bhikkhusaṅghassa bhikkhaṁ dassāmā” ti vadiṁsu. Satthāpi: “Sve piṇḍāya na pavisissāmī” ti avatvāva: “Ahaṁ sve nāḷāgiriṁ dametvā pāṭihāriyaṁ katvā titthiye madditvā rājagahe piṇḍāya acaritvāva bhikkhusaṅghaparivuto nagarā nikkhamitvā veḷuvanam-eva āgamissāmi, rājagahavāsino pi bahūni bhattabhājanāni gahetvā veḷuvanam-eva āgamissanti, sve vihāre yeva bhattaggaṁ bhavissatī” ti iminā kāraṇena tesaṁ adhivāsesi. Te tathāgatassa adhivāsanaṁ viditvā bhattabhājanāni āharitvā: “Vihāre yeva dānaṁ dassāmā” ti pakkamiṁsu.

Satthā pi paṭhamayāme dhammaṁ desetvā majjhimayāme devatānaṁ pañhaṁ vissajjetvā pacchimayāmassa paṭhamakoṭṭhāse sīhaseyyaṁ kappetvā dutiyakoṭṭhāse phalasamāpattiyā {5.335} vītināmetvā tatiyakoṭṭhāse mahākaruṇāsamāpattiṁ samāpajjitvā vuṭṭhāya bodhaneyyabandhave olokento nāḷāgiridamane caturāsītiyā pāṇasahassānaṁ dhammābhisamayaṁ disvā vibhātāya rattiyā katasarīrapaṭijaggano hutvā āyasmantaṁ ānandaṁ āmantetvā, “ānanda, ajja rājagahaparivattakesu aṭṭhārasasu mahāvihāresu sabbesam-pi bhikkhūnaṁ mayāsaddhiṁ rājagahaṁ pavisituṁ ārocehī” ti āha. Thero tathā akāsi. Sabbe pi bhikkhū veḷuvane sannipatiṁsu. Satthā mahābhikkhusaṅghaparivuto rājagahaṁ pāvisi. Atha hatthimeṇḍā yathānusiṭṭhaṁ paṭipajjiṁsu, mahanto samāgamo ahosi. Saddhāsampannā manussā: “Ajja kira buddhanāgassa tiracchānanāgena saṅgāmo bhavissati, anūpamāya buddhalīlāya nāḷāgiridamanaṁ passissāmā” ti pāsādahammiyagehacchadanādīni abhiruhitvā aṭṭhaṁsu. Asaddhā pana micchādiṭṭhikā: “Ayaṁ nāḷāgiri caṇḍo pharuso manussaghātako buddhādīnaṁ guṇaṁ na jānāti, so ajja samaṇassa gotamassa suvaṇṇavaṇṇaṁ sarīraṁ viddhaṁsetvā jīvitakkhayaṁ pāpessati, ajja paccāmittassa piṭṭhiṁ passissāmā” ti pāsādādīsu aṭṭhaṁsu.

Hatthī pi bhagavantaṁ āgacchantaṁ disvā manusse tāsento gehāni viddhaṁsento sakaṭāni saṁcuṇṇento soṇḍaṁ ussāpetvā pahaṭṭhakaṇṇavālo pabbato viya ajjhottharanto yena bhagavā tenābhidhāvi. Taṁ āgacchantaṁ disvā bhikkhū bhagavantaṁ etadavocuṁ: “ayaṁ, bhante, nāḷāgiri caṇḍo pharuso manussaghātako imaṁ racchaṁ paṭipanno, na kho panāyaṁ buddhādiguṇaṁ jānāti, paṭikkamatu, bhante, bhagavā, paṭikkamatu sugato” ti. Mā, bhikkhave, bhāyittha, paṭibalo ahaṁ nāḷāgiriṁ dametunti. Athāyasmā sāriputto satthāraṁ yāci: “bhante, pitu uppannakiccaṁ nāma jeṭṭhaputtassa bhāro, aham-eva taṁ damemī” ti. Atha naṁ satthā, “sāriputta, buddhabalaṁ nāma aññaṁ, sāvakabalaṁ aññaṁ, tiṭṭha tvan”-ti paṭibāhi. Evaṁ yebhuyyena asīti mahātherā yāciṁsu. Satthā sabbe pi paṭibāhi. Atha āyasmā ānando satthari balavasinehena adhivāsetuṁ asakkonto: “Ayaṁ hatthī paṭhamaṁ maṁ māretū” ti tathāgatassatthāya jīvitaṁ pariccajitvā gantvā satthu purato aṭṭhāsi. Atha naṁ satthā: “Apehi, ānanda, mā me purato aṭṭhāsī” ti āha. “Bhante, ayaṁ hatthī caṇḍo {5.336} pharuso manussaghātako kappuṭṭhānaggisadiso paṭhamaṁ maṁ māretvā pacchā tumhākaṁ santikaṁ āgacchatū” ti thero avaca. Yāvatatiyaṁ vuccamāno pi tatheva aṭṭhāsi na paṭikkami. Atha naṁ bhagavā iddhibalena paṭikkamāpetvā bhikkhūnaṁ antare ṭhapesi.

Vatthu heṭṭhā vuttasadisam-eva, idha pana satthā atītaṁ āharanto idamāhari.

Atīte bārāṇasiyaṁ saṁyamassa nāma bārāṇasirañño khemā nāma aggamahesī ahosi. Tadā bodhisatto navutihaṁsasahassaparivuto cittakūṭe vihāsi. Athekadivasaṁ khemā devī paccūsasamaye supinaṁ addasa. Suvaṇṇavaṇṇā haṁsā āgantvā rājapallaṅke nisīditvā madhurassarena dhammakathaṁ kathesuṁ. Deviyā sādhukāraṁ datvā dhammaṁ suṇantiyā dhammassavanena atittāya eva ratti vibhāyi. Haṁsā dhammaṁ kathetvā sīhapañjarena nikkhamitvā agamaṁsu. Sā vegenuṭṭhāya: “Palāyamāne haṁse gaṇhatha gaṇhathā” ti vatvā hatthaṁ pasārentī yeva pabujjhi. Tassā kathaṁ sutvā paricārikāyo: “Kuhiṁ haṁsā” ti thokaṁ avahasiṁsu. Sā tasmiṁ khaṇe supinabhāvaṁ ñatvā cintesi: “ahaṁ abhūtaṁ na passāmi, addhā imasmiṁ loke suvaṇṇavaṇṇā haṁsā bhavissanti, sace kho pana ‘suvaṇṇahaṁsānaṁ dhammaṁ sotukāmāmhī’ ti rājānaṁ vakkhāmi, ‘amhehi suvaṇṇahaṁsā nāma na diṭṭhapubbā, haṁsānañca kathā nāma abhūtāyevā’ ti vatvā nirussukko bhavissati, ‘dohaḷo’ ti vutte pana yena kenaci upāyena pariyesissati, evaṁ me manoratho samijjhissatī” ti. Sā gilānālayaṁ dassetvā paricārikānaṁ {5.355} saññaṁ datvā nipajji.

Rājā rājāsane nisinno tassā dassanavelāya taṁ adisvā: “Kahaṁ, khemā devī” ti pucchitvā: “Gilānā” ti sutvā tassā santikaṁ gantvā sayanekadese nisīditvā piṭṭhiṁ parimajjanto: “Kiṁ te aphāsukan”-ti pucchi. “Deva aññaṁ aphāsukaṁ natthi, dohaḷo pana me uppanno” ti. Tena hi: “Bhaṇa, devi, yaṁ icchasi, taṁ sīghaṁ te upanāmessāmī” ti. “Mahārāja, ahamekassa suvaṇṇahaṁsassa samussitasetacchatte rājapallaṅke nisinnassa gandhamālādīhi pūjaṁ katvā sādhukāraṁ dadamānā dhammakathaṁ sotumicchāmi, sace labhāmi, iccetaṁ kusalaṁ, no ce, jīvitaṁ me natthī” ti. Atha naṁ rājā: “Sace manussaloke atthi, labhissasi, mā cintayī” ti assāsetvā sirigabbhato nikkhamma amaccehi saddhiṁ mantesi: “ambho, khemā devī, ‘suvaṇṇahaṁsassa dhammakathaṁ sotuṁ labhantī jīvissāmi, alabhantiyā me jīvitaṁ natthī’ ti vadati, atthi nu kho suvaṇṇavaṇṇā haṁsā” ti. “Deva amhehi neva diṭṭhapubbā na sutapubbā” ti. “Ke pana jāneyyun”-ti? “Brāhmaṇā, devā” ti. Rājā brāhmaṇe pakkosāpetvā sakkāraṁ katvā pucchi: “honti nu kho ācariyā suvaṇṇavaṇṇā haṁsā” ti? “Āma, mahārāja amhākaṁ mantesumacchā, kakkaṭakā, kacchapā, migā, morā, haṁsāti cha ete tiracchānagatā suvaṇṇavaṇṇā hontīti āgatā, tattha dhataraṭṭhakulahaṁsā nāma paṇḍitā ñāṇasampannā, iti manussehi saddhiṁ satta suvaṇṇavaṇṇā hontī” ti.

Taṁ sutvā rājā attamano hutvā: “Kahaṁ nu kho ācariyā dhataraṭṭhahaṁsā vasantī” ti pucchitvā: “Na jānāma, mahārājā” ti vutte: “Atha ke pana jānissantī” ti vatvā: “Luddaputtā” ti vutte sabbe attano vijite luddake sannipātāpetvā pucchi: “tātā, suvaṇṇavaṇṇā dhataraṭṭhakulahaṁsā nāma kahaṁ vasantī” ti? Atheko luddo: “Himavante kira, deva, cittakūṭapabbateti no kulaparamparāya kathentī” ti āha. “Jānāsi pana nesaṁ gahaṇūpāyan”-ti? “Na jānāmi, devā” ti. “Ke pana jānissantī” ti? Brāhmaṇāti. So brāhmaṇapaṇḍite pakkosāpetvā {5.356} cittakūṭapabbate suvaṇṇavaṇṇānaṁ haṁsānaṁ atthibhāvaṁ ārocetvā: “Jānātha nu kho tesaṁ gahaṇūpāyan”-ti pucchi. “Mahārāja, kiṁ tehi gantvā gahitehi, upāyena te nagarasamīpaṁ ānetvā gahessāmā” ti. “Ko pana upāyo” ti? “Mahārāja, nagarato avidūre uttarena tigāvutamatte tigāvutappamāṇaṁ khemaṁ nāma saraṁ kārāpetvā udakassa pūretvā nānādhaññāni ropetvā pañcavaṇṇapadumasañchannaṁ kārāpetvā ekaṁ paṇḍitaṁ nesādaṁ paṭicchāpetvā manussānaṁ upagantuṁ adatvā catūsu kaṇṇesu ṭhitehi abhayaṁ ghosāpetha, taṁ sutvā nānāsakuṇā dasa disā otarissanti, te pi haṁsā paramparāya tassa sarassa khemabhāvaṁ sutvā āgacchissanti, atha ne vālapāsehi bandhāpetvā gaṇhāpeyyāthā” ti.

Taṁ sutvā rājā tehi vuttapadese vuttappakāraṁ saraṁ kārāpetvā chekaṁ nesādaṁ pakkosāpetvā tassa sahassaṁ dāpetvā: “Tvaṁ ito paṭṭhāya attano kammaṁ mā kari, puttadāraṁ te ahaṁ posessāmi, tvaṁ appamatto khemaṁ saraṁ rakkhanto manusse paṭikkamāpetvā catūsu kaṇṇesu abhayaṁ ghosāpetvā āgatāgate sakuṇe mama ācikkheyyāsi, suvaṇṇahaṁsesu āgatesu mahantaṁ sakkāraṁ labhissasī” ti tamassāsetvā khemaṁ saraṁ paṭicchāpesi. So tato paṭṭhāya raññā vuttanayeneva tattha paṭipajji, “khemaṁ saraṁ rakkhatī” ti cassa: “Khemanesādo” tveva nāmaṁ udapādi. Tato paṭṭhāya ca nānappakārā sakuṇā otariṁsu, “khemaṁ nibbhayaṁ saran”-ti paramparāghosena nānāhaṁsā āgamiṁsu. Paṭhamaṁ tāva tiṇahaṁsā āgamiṁsu, tesaṁ ghosena paṇḍuhaṁsā, tesaṁ ghosena manosilāvaṇṇā haṁsā, tesaṁ ghosena setahaṁsā, tesaṁ ghosena pākahaṁsā āgamiṁsu. Tesu āgatesu khemako rañño ārocesi: “deva, pañcavaṇṇā haṁsā āgantvā sare gocaraṁ gaṇhanti, pākahaṁsānaṁ āgatattā idāni katipāheneva suvaṇṇahaṁsā āgamissanti, mā {5.357} cintayittha, devā” ti.

Taṁ sutvā rājā: “Aññena tattha na gantabbaṁ, yo gacchissati, hatthapādachedanañca gharavilopañca pāpuṇissatī” ti nagara bheriṁ carāpesi. Tato paṭṭhāya tattha koci na gacchati. Cittakūṭassa panāvidūre kañcanaguhāyaṁpākahaṁsā vasanti, te pi mahabbalā. Dhataraṭṭhakulena saddhiṁ tesaṁ sarīravaṇṇo va viseso. Pākahaṁsarañño pana dhītā suvaṇṇavaṇṇā ahosi. So taṁ dhataraṭṭhamahissarassa anurūpāti tassa pādaparicārikaṁ katvā pesesi. Sā tassa piyā ahosi manāpā, teneva ca kāraṇena tāni dve haṁsakulāni aññamaññaṁ vissāsikāni jātāni.

Athekadivasaṁ bodhisattassa parivārahaṁsā pākahaṁse pucchiṁsu: “tumhe imesu divasesu kahaṁ gocaraṁ gaṇhathā” ti? “Mayaṁ bārāṇasito avidūre khemasare gocaraṁ gaṇhāma, tumhe pana kuhiṁ āhiṇḍathā” ti. “Asukaṁ nāmā” ti vutte: “Kasmā khemasaraṁ na gacchatha, so hi saro ramaṇīyo nānāsakuṇasamākiṇṇo pañcavaṇṇapadumasañchanno nānādhaññaphalasampanno nānappakārabhamaragaṇanikūjito catūsu kaṇṇesu niccaṁ pavattaabhayaghosano, koci naṁ upasaṅkamituṁ samattho nāma natthi, pageva aññaṁ upaddavaṁ kātuṁ, evarūpo so saro” ti khemasaraṁ vaṇṇayiṁsu. Te tesaṁ vacanaṁ sutvā: “Bārāṇasiyā samīpe kira evarūpo khemo nāma saro atthi, pākahaṁsā tattha gantvā gocaraṁ gaṇhanti, tumhe pi dhataraṭṭhamahissarassa ārocetha, sace anujānāti, mayam-pi tattha gantvā gocaraṁ gaṇheyyāmā” ti sumukhassa kathesuṁ. Sumukho rañño ārocesi. So cintesi: “manussā nāma bahumāyā kharamantā upāyakusalā, bhavitabbamettha kāraṇena, ettakaṁ kālaṁ eso saro natthi, idāni amhākaṁ gahaṇatthāya kato bhavissatī” ti. So sumukhaṁ āha: “mā vo tattha gamanaṁ ruccatha, na so saro tehi sudhammatāya kato, amhākaṁ gahaṇatthā yeva kato, manussā nāma bahumāyā kharamantā upāyakusalā, tumhe sake yeva gocare carathā” ti {5.358}.

Suvaṇṇahaṁsā: “Khemaṁ saraṁ gantukāmamhā” ti dutiyam-pi tatiyam-pi sumukhassa ārocesuṁ. So tesaṁ tattha gantukāmataṁ mahāsattassa ārocesi. Atha mahāsatto: “Mama ñātakā maṁ nissāya mā kilamantu, tena hi gacchāmā” ti navutihaṁsasahassaparivuto tattha gantvā gocaraṁ gahetvā haṁsakīḷaṁ kīḷitvā cittakūṭam-eva paccāgami. Khemako tesaṁ gocaraṁ caritvā gatakāle gantvā tesaṁ āgatabhāvaṁ rañño ārocesi. Rājā tuṭṭhacitto hutvā, “samma khemaka, ekaṁ vā dve vā haṁse gaṇhituṁ vāyama, mahantaṁ te yasaṁ dassāmī” ti vatvā paribbayaṁ datvā taṁ uyyojesi. So tattha gantvā cāṭipañjare nisīditvā haṁsānaṁ caraṇaṭṭhānaṁ vīmaṁsi. Bodhisattā nāma nilloluppacārino honti, tasmā mahāsatto otiṇṇaṭṭhānato paṭṭhāya sapadānaṁ sāliṁ khādanto agamāsi. Sesā ito cito ca khādantā vicariṁsu.

Atha luddaputto: “Ayaṁ haṁso nilloluppacārī, imaṁ bandhituṁ vaṭṭatī” ti cintetvā punadivase haṁsesu saraṁ anotiṇṇesu yeva cāṭipañjare nisinno taṁ ṭhānaṁ gantvā avidūre pañjare attānaṁ paṭicchādetvā chiddena olokento acchi. Tasmiṁ khaṇe mahāsatto navutihaṁsasahassapurakkhato hiyyo otiṇṇaṭṭhāne yeva otaritvā odhiyaṁ nisīditvā sāliṁ khādanto pāyāsi. Nesādo pañjarachiddena olokento tassa rūpasobhaggappattaṁ attabhāvaṁ disvā: “Ayaṁ haṁso sakaṭanābhippamāṇasarīro suvaṇṇavaṇṇo, tīhi rattarājīhi gīvāyaṁ parikkhitto, tisso rājiyo galena otaritvā urantarena gatā, tisso pacchābhāgena nibbijjhitvā gatā, rattakambalasuttasikkāya ṭhapitakañcanakkhandho viya atirocati, iminā etesaṁ raññā bhavitabbaṁ, imam-eva gaṇhissāmī” ti cintesi. Haṁsarājā pi bahuṁ gocaraṁ caritvā jalakīḷaṁ kīḷitvā haṁsagaṇaparivuto cittakūṭam-eva agamāsi. Iminā niyāmeneva pañca divase gocaraṁ gaṇhi. Chaṭṭhe divase khemako kāḷaassavālamayaṁ daḷhaṁ mahārajjuṁ vaṭṭitvā yaṭṭhiyā pāsaṁ katvā: “Sve haṁsarājā imasmiṁ okāse {5.359} otarissatī” ti tathato ñatvā antoudake yaṭṭhipāsaṁ oḍḍi.

Punadivase haṁsarājā otaranto pādaṁ pāse pavesanto yeva otari. Athassa pāso pādaṁ ayapaṭṭakena kaḍḍhanto viya ābandhitvā gaṇhi. So: “Chindissāmi nan”-ti vegaṁ janetvā kaḍḍhitvā pātesi. Paṭhamavāre suvaṇṇavaṇṇaṁ cammaṁ chijji, dutiyavāre kambalavaṇṇaṁ maṁsaṁ chijji, tatiyavāre nhāru chijji, catutthavāre pana: “Pādā chijjeyyuṁ, rañño pana hīnaṅgatā nāma ananucchavikā” ti na vāyāmaṁ akāsi, balavavedanā ca pavattiṁsu. So cintesi: “sacāhaṁ baddharavaṁ ravissāmi, ñātakā me ñatrastā hutvā gocaraṁ aggahetvā chātajjhattāva palāyantā dubbalattā samudde patissantī” ti. So vedanaṁ adhivāsetvā pāsavase vattetvā sāliṁ khādanto viya hutvā tesaṁ yāvadatthaṁ caritvā haṁsakīḷaṁ kīḷanakāle mahantena saddena baddharavaṁ ravi. Taṁ sutvā haṁsā maraṇabhayatajjitā vaggavaggā cittakūṭābhimukhā purimanayeneva pakkamiṁsu.

Sumukho pi heṭṭhā vuttanayeneva cintetvā vicinitvā tīsu pi koṭṭhāsesu mahāsattaṁ adisvā: “Addhā tassevedaṁ bhayaṁ uppannan”-ti nivattitvā āgato mahāsattaṁ pāsena baddhaṁ lohitamakkhitaṁ dukkhāturaṁ paṅkapiṭṭhe nipannaṁ disvā: “Mā bhāyi, mahārāja, ahaṁ mama jīvitaṁ pariccajitvā tumhe mocessāmī” ti vadanto otaritvā mahāsattaṁ assāsento paṅkapiṭṭhe nisīdi. Mahāsatto: “Navutihaṁsasahassesu maṁ chaḍḍetvā palāyantesu ayaṁ sumukho ekako va āgato, kiṁ nu kho luddaputtassa āgatakāle maṁ chaḍḍetvā palāyissati, udāhu no” ti vīmaṁsanavasena lohitamakkhito pāsayaṭṭhiyaṁ olambanto yeva tisso gāthā abhāsi:

1. Ete haṁsā pakkamanti, vakkaṅgā bhayameritā,
Harittaca hemavaṇṇa, kāmaṁ sumukha pakkama.

2. Ohāya maṁ ñātigaṇā, ekaṁ pāsavasaṁ gataṁ,
Anapekkhamānā gacchanti, kiṁ eko avahīyasi.

3. Pateva patataṁ seṭṭha, natthi baddhe sahāyatā,
Mā anīghāya hāpesi, kāmaṁ sumukha pakkamā ti.

Tattha {5.360} bhayameritā ti bhayena eritā bhayaṭṭitā bhayacalitā. Tatiyapade: “Harī” tipi: “Heman”-ti pi suvaṇṇasseva nāmaṁ. So ca harittacatāya hemavaṇṇo, tena taṁ evaṁ ālapati. Sumukhā ti sundaramukha. Anapekkhamānā ti tava ñātakā maṁ anolokentā nirālayā hutvā. Patevā ti uppatāhi yeva. Mā anīghāyā ti ito gantvā pattabbāya nidukkhabhāvāya vīriyaṁ mā hāpesi.

Taṁ sutvā sumukho: “Ayaṁ haṁsarājā mama piyamittabhāvaṁ na jānāti, anuppiyabhāṇī mittoti maṁ sallakkheti, sinehabhāvamassa dassessāmī” ti cintetvā catasso gāthā abhāsi:

4. Nāhaṁ dukkhapareto pi, dhataraṭṭha tuvaṁ jahe,
Jīvitaṁ maraṇaṁ vā me, tayā saddhiṁ bhavissati.

5. Nāhaṁ dukkhapareto pi, dhataraṭṭha tuvaṁ jahe,
Na maṁ anariyasaṁyutte, kamme yojetumarahasi.

6. Sakumāro sakhātyasmi, sacitte casmi te ṭhito,
Ñāto senāpatī tyāhaṁ, haṁsānaṁ pavaruttama.

7. Kathaṁ ahaṁ vikattissaṁ, ñātimajjhe ito gato,
Taṁ hitvā patataṁ seṭṭha, kiṁ te vakkhāmito gato,
Idha pāṇaṁ cajissāmi, nānariyaṁ kattumussahe ti.

Tattha nāhan-ti ahaṁ, mahārāja, kāyikacetasikena dukkhena phuṭṭho pi taṁ na jahāmi. Anariyasaṁyutte ti mittadubbhīhi ahirikehi kattabbatāya anariyabhāvena saṁyutte. Kamme ti taṁ jahitvā pakkamanakamme. Sakumāro ti samānakumāro, ekadivaseneva paṭisandhiṁ gahetvā ekadivase aṇḍakosaṁ padāletvā ekato vaḍḍhitakumāroti attho. Sakhātyasmī ti ahaṁ te dakkhiṇakkhisamo piyasahāyo. Sacitte ti tava sake citte ahaṁ ṭhito tava vase vattāmi, tayi jīvante jīvāmi, na jīvante na jīvāmī ti attho. “Saṁcitte” ti pi pāṭho, tava citte ahaṁ saṇṭhito suṭṭhu ṭhitoti attho. Ñāto ti sabbahaṁsānaṁ antare paññāto. Vikattissanti: “Kuhiṁ haṁsarājā” ti pucchito ahaṁ kinti kathessāmi. Kiṁ te vakkhāmī ti te tava pavattiṁ pucchante haṁsagaṇe kiṁ vakkhāmi.

Evaṁ sumukhena catūhi gāthāhi sīhanāde nadite tassa guṇaṁ pakāsento mahāsatto āha:

8. Eso hi dhammo sumukha, yaṁ tvaṁ ariyapathe ṭhito,
Yo bhattāraṁ sakhāraṁ maṁ, na pariccattumussahe.

9. Tañhi {5.361} me pekkhamānassa, bhayaṁ na tveva jāyati,
Adhigacchasi tvaṁ mayhaṁ, evaṁbhūtassa jīvitan-ti.

Tattha eso dhammo ti esa porāṇakapaṇḍitānaṁ sabhāvo. Bhattāraṁ sakhāraṁ man-ti sāmikañca sahāyañca maṁ. Bhayan-ti cittutrāso mayhaṁ na jāyati, cittakūṭapabbate haṁsagaṇamajjhe ṭhito viya homi. Mayhan-ti mama jīvitaṁ tvaṁ labhāpessasi.

Evaṁ tesaṁ kathentānaññeva luddaputto sarapariyante ṭhito haṁse tīhi khandhehi palāyante disvā: “Kiṁ nu kho” ti pāsaṭṭhānaṁ olokento bodhisattaṁ pāsayaṭṭhiyaṁ olambantaṁ disvā sañjātasomanasso kacchaṁ daḷhaṁ bandhitvā muggaraṁ gahetvā kappuṭṭhānaggi viya avattharamāno paṇhiyā akkantakalale uparisīsena gantvā purato patante vegena upasaṅkami. Tamatthaṁ pakāsento satthā āha:

10. Iccevaṁ mantayantānaṁ, ariyānaṁ ariyavuttinaṁ,
Daṇḍamādāya nesādo, āpatī turito bhusaṁ.

11. Tamāpatantaṁ disvāna, sumukho atibrūhayi,
Aṭṭhāsi purato rañño, haṁso vissāsayaṁ byathaṁ.

12. Mā bhāyi patataṁ seṭṭha, na hi bhāyanti tādisā,
Ahaṁ yogaṁ payuñjissaṁ, yuttaṁ dhammūpasañhitaṁ,
Tena pariyāpadānena, khippaṁ pāsā pamokkhasī ti.

Tattha ariyavuttinan-ti ariyācāre vattamānānaṁ. Bhusan-ti daḷhaṁ balavaṁ. Atibrūhayī ti anantaragāthāya āgataṁ: “Mā bhāyī” ti vacanaṁ vadanto atibrūhesi mahāsaddaṁ nicchāresi. Aṭṭhāsī ti sace nesādo rājānaṁ paharissati, ahaṁ pahāraṁ sampaṭicchissāmīti jīvitaṁ pariccajitvā purato aṭṭhāsi. Vissāsayan-ti vissāsento assāsento. Byathan-ti byathitaṁ bhītaṁ rājānaṁ: “Mā bhāyī” ti iminā vacanena vissāsento. Tādisā ti tumhādisā ñāṇavīriyasampannā. Yogan-ti ñāṇavīriyayogaṁ. Yuttan-ti anucchavikaṁ. Dhammūpasañhitan-ti kāraṇanissitaṁ. Tena pariyāpadānenā ti tena mayā payuttena yogena parisuddhena. Pamokkhasī ti muccissasi.

Evaṁ sumukho mahāsattaṁ assāsetvā luddaputtassa santikaṁ gantvā madhuraṁ mānusiṁ vācaṁ nicchārento, “samma, tvaṁ konāmosī” ti {5.362} pucchitvā: “Suvaṇṇavaṇṇahaṁsarāja, ahaṁ khemako nāmā” ti vutte, “samma khemaka, ‘tayā oḍḍitavālapāse yo vā so vā haṁso baddho’ ti saññaṁ mā kari, navutiyā haṁsasahassānaṁ pavaro dhataraṭṭhahaṁsarājā te pāse baddho, ñāṇasīlācārasampanno saṅgāhakapakkhe ṭhito, na taṁ māretuṁ yutto, ahaṁ tava iminā kattabbakiccaṁ karissāmi, ayam-pi suvaṇṇavaṇṇo, aham-pi tatheva, ahaṁ etassatthāya attano jīvitaṁ pariccajissāmi, sace tvaṁ etassa pattāni gaṇhitukāmosi, mama pattāni gaṇha, atho pi cammamaṁsanhāruaṭṭhīnamaññataraṁ gaṇhitukāmosi, mam-eva sarīrato gaṇha, atha naṁ kīḷāhaṁsaṁ kātukāmosi, maññeva kara, jīvantam-eva vikkiṇitvā sace dhanaṁ uppādetukāmosi, maṁ jīvantam-eva vikkiṇitvā dhanaṁ uppādehi, mā etaṁ ñāṇādiguṇasaṁyuttaṁ haṁsarājānaṁ avadhi, sace hi naṁ vadhissasi, nirayādīhi na muccissasī” ti taṁ nirayādibhayena santajjetvā attano madhurakathaṁ gaṇhāpetvā puna bodhisattassa santikaṁ gantvā taṁ assāsento aṭṭhāsi. Nesādo tassa kathaṁ sutvā: “Ayaṁ tiracchānagato samāno manussehi pi kātuṁ asakkuṇeyyaṁ evarūpaṁ mittadhammaṁ karoti, manussā pi evaṁ mittadhamme ṭhātuṁ na sakkonti, aho esa ñāṇasampanno madhurakatho dhammiko” ti sakalasarīraṁ pītisomanassaparipuṇṇaṁ katvā pahaṭṭhalomo daṇḍaṁ chaḍḍetvā sirasi añjaliṁ patiṭṭhapetvā sūriyaṁ namassanto viya sumukhassa guṇaṁ kittento aṭṭhāsi. Tamatthaṁ pakāsento satthā āha:

13. Tassa taṁ vacanaṁ sutvā, sumukhassa subhāsitaṁ,
Pahaṭṭhalomo nesādo, añjalissa paṇāmayi.

14. Na me sutaṁ vā diṭṭhaṁ vā, bhāsanto mānusiṁ dijo,
Ariyaṁ bruvāno vakkaṅgo, cajanto mānusiṁ giraṁ.

15. Kiṁ nu tāyaṁ dijo hoti, mutto baddhaṁ upāsasi,
Ohāya sakuṇā yanti, kiṁ eko avahīyasī ti.

Tattha {5.363} añjalissa paṇāmayī ti añjaliṁ assa upanāmayi, “na me” ti gāthāyassa thutiṁ karoti. Tattha mānusin-ti manussavācaṁ. Ariyan-ti sundaraṁ niddosaṁ. Cajanto ti vissajjento. Idaṁ vuttaṁ hoti: samma, tvaṁ dijo samāno ajja mayā saddhiṁ mānusiṁ vācaṁ bhāsanto niddosaṁ bruvāno mānusiṁ giraṁ cajanto paccakkhato diṭṭho, ito pubbe pana idaṁ acchariyaṁ mayā neva sutaṁ na diṭṭhanti. Kiṁ nu tāyan-ti yaṁ etaṁ tvaṁ upāsasi, kiṁ nu te ayaṁ hoti.

Evaṁ tuṭṭhacittena nesādena puṭṭho sumukho: “Ayaṁ muduko jāto, idānissa bhiyyosomattāya mudubhāvatthaṁ mama guṇaṁ dassesāmī” ti cintetvā āha:

16. Rājā me so dijāmitta, senāpaccassa kārayiṁ,
Tamāpade pariccatuṁ, nussahe vihagādhipaṁ.

17. Mahāgaṇāya bhattā me, mā eko byasanaṁ agā,
Tathā taṁ samma nesāda, bhattāyaṁ abhito rame ti.

Tattha nussahe ti na samatthomhi. Mahāgaṇāyā ti mahato haṁsagaṇassa. Mā eko ti mādise sevake vijjamāne mā ekako byasanaṁ agā. Tathā tan-ti yathā ahaṁ vadāmi, tatheva taṁ. Sammā ti vayassa. Bhattāyaṁ abhito rame ti bhattā ayaṁ mama, ahamassa abhito rame santike ramāmi na ukkaṇṭhāmīti.

Nesādo taṁ tassa dhammanissitaṁ madhurakathaṁ sutvā somanassappatto pahaṭṭhalomo: “Sacāhaṁ etaṁ sīlādiguṇasaṁyuttaṁ haṁsarājānaṁ vadhissāmi, catūhi apāyehi na muccissāmi, rājā maṁ yadicchati, taṁ karotu, ahametaṁ sumukhassa dāyaṁ katvā vissajjessāmī” ti cintetvā gāthamāha.

18. Ariyavattasi vakkaṅga, yo piṇḍamapacāyasi,
Cajāmi te taṁ bhattāraṁ, gacchathūbho yathāsukhan-ti.

Tattha ariyavattasī ti mittadhammarakkhaṇasaṅkhātena ācāraariyānaṁ vattena samannāgatosi. Piṇḍamapacāyasī ti bhattu santikā laddhaṁ piṇḍaṁ senāpatiṭṭhānaṁ pūjesi. Gacchathūbho ti dve pi janā assumukhe ñātisaṅghe hāsayamānā yathāsukhaṁ gacchathāti.

Evaṁ {5.364} vatvā nesādo muducittena mahāsattaṁ upasaṅkamitvā yaṭṭhiṁ onāmetvā paṅkapiṭṭhe nisīdāpetvā pāsayaṭṭhiyā mocetvā taṁ ukkhipitvā sarato nīharitvā taruṇadabbatiṇapiṭṭhe nisīdāpetvā pāde baddhapāsaṁ saṇikaṁ mocetvā mahāsatte balavasinehaṁ paccupaṭṭhāpetvā mettacittena udakaṁ ādāya lohitaṁ dhovitvā punappunaṁ parimajji, athassa mettānubhāvena sirāya sirā, maṁsena maṁsaṁ, cammena cammaṁ ghaṭitaṁ, pādo pākatiko ahosi, itarena nibbiseso. Bodhisatto sukhappatto hutvā pakatibhāvena nisīdi. Sumukho attānaṁ nissāya rañño sukhitabhāvaṁ disvā sañjātasomanasso cintesi: “iminā amhākaṁ mahāupakāro kato, amhehi etassa kato upakāro nāma natthi, sace esa rājarājamahāmattānaṁ atthāya amhe gaṇhi, tesaṁ santikaṁ netvā bahuṁ dhanaṁ labhissati, sace attano atthāya gaṇhi, amhe vikkiṇitvā dhanaṁ labhissateva, pucchissāmi tāva nan”-ti. Atha naṁ upakāraṁ kātukāmatāya pucchanto āha:

19. Sace attappayogena, ohito haṁsapakkhinaṁ,
Paṭiggaṇhāma te samma, etaṁ abhayadakkhiṇaṁ.

20. No ce attappayogena, ohito haṁsapakkhinaṁ,
Anissaro muñcamamhe, theyyaṁ kayirāsi luddakā ti.

Tattha sace ti, samma nesāda, sace tayā attano payogena attano atthāya haṁsānañceva sesapakkhīnañca pāso ohito. Anissaro ti anissaro hutvā amhe muñcanto yenāsi āṇatto, tassasantakaṁ gaṇhanto theyyaṁ kayirāsi.

Taṁ sutvā nesādo: “Nāhaṁ tumhe attano atthāya gaṇhiṁ, bārāṇasiraññā pana saṁyamena gaṇhāpitomhī” ti vatvā deviyā diṭṭhasupinakālato paṭṭhāya yāva raññā tesaṁ āgatabhāvaṁ sutvā, “samma khemaka, ekaṁ vā dve vā haṁse gaṇhituṁ vāyama, mahantaṁ te yasaṁ dassāmī” ti vatvā paribbayaṁ datvā uyyojitabhāvo, tāva sabbaṁ pavattiṁ ārocesi. Taṁ sutvā sumukho: “Iminā nesādena attano jīvitaṁ agaṇetvā amhe vissajjentena {5.365} dukkaraṁ kataṁ, sace mayaṁ ito cittakūṭaṁ gamissāma, neva dhataraṭṭharañño paññānubhāvo, na mayhaṁ mittadhammo pākaṭo bhavissati, na luddaputto mahantaṁ yasaṁ lacchati, na rājā pañcasu sīlesu patiṭṭhahissati, na deviyā manoratho matthakaṁ pāpuṇissatī” ti cintetvā, “samma, evaṁ sante amhe vissajjetuṁ na labhasi, rañño no dassehi, so amhe yathāruciṁ karissatī” ti imamatthaṁ pakāsento gāthamāha.

21. Yassa tvaṁ bhatako rañño, kāmaṁ tasseva pāpaya,
Tattha saṁyamano rājā, yathābhiññaṁ karissatī ti.

Tattha tassevā ti tasseva santikaṁ nehi. Tatthā ti tasmiṁ rājanivesane. Yathābhiññan-ti yathādhippāyaṁ yathāruciṁ.

Taṁ sutvā nesādo: “Mā vo bhaddante rājadassanaṁ ruccittha, rājāno nāma sappaṭibhayā, kīḷāhaṁse vā vo kareyyuṁ māreyyuṁ vā” ti āha. Atha naṁ sumukho, “samma luddaka mā amhākaṁ cintayi, ahaṁ tādisassa kakkhaḷassa dhammakathāya maddavaṁ janesiṁ, rañño kiṁ na janessāmi, rājāno hi paṇḍitā subhāsitadubbhāsitaññu, khippaṁ no rañño santikaṁ nehi, nayanto ca mā bandhanena nayi, pupphapañjare pana nisīdāpetvā nehi, pupphapañjaraṁ karonto dhataraṭṭhassa mahantaṁ setapadumasañchannaṁ, mama khuddakaṁ rattapadumasañchannaṁ katvā dhataraṭṭhaṁ purato, mamaṁ pacchato nīcataraṁ katvā ādāya khippaṁ netvā rañño dassehī” ti āha. So tassa vacanaṁ sutvā: “Sumukho rājānaṁ disvā mama mahantaṁ yasaṁ dātukāmo bhavissatī” ti sañjātasomanasso mudūhi latāhi pañjare katvā padumehi chādetvā vuttanayeneva te gahetvā agamāsi. Tamatthaṁ pakāsento satthā āha:

22. Iccevaṁ vutto nesādo, hemavaṇṇe harittace,
Ubho hatthehi saṅgayha, pañjare ajjhavodahi.

23. Te {5.366} pañjaragate pakkhī, ubho bhassaravaṇṇine,
Sumukhaṁ dhataraṭṭhañca, luddo ādāya pakkamī ti.

Tattha ajjhavodahī ti odahi ṭhapesi. Bhassaravaṇṇine ti pabhāsampannavaṇṇe.

Evaṁ luddassa te ādāya pakkamanakāle dhataraṭṭho pākahaṁsarājadhītaraṁ attano bhariyaṁ saritvā sumukhaṁ āmantetvā kilesavasena vila pi. Tamatthaṁ pakāsento satthā āha:

24. Harīyamāno dhataraṭṭho, sumukhaṁ etadabravi,
Bāḷhaṁ bhāyāmi sumukha, sāmāya lakkhaṇūruyā,
Asmākaṁ vadhamaññāya, athattānaṁ vadhissati.

25. Pākahaṁsā ca sumukha, suhemā hemasuttacā,
Koñcī samuddatīreva, kapaṇā nūna rucchatī ti.

Tattha bhāyāmī ti maraṇato bhāyāmi. Sāmāyā ti suvaṇṇavaṇṇāya. Lakkhaṇūruyā ti lakkhaṇasampannaūruyā. Vacamaññāyā ti vadhaṁ jānitvā: “Mama piyasāmiko mārito” ti saññī hutvā. Vadhissatī ti kiṁ me piyasāmike mate jīvitenāti marissati. Pākahaṁsā ti pākahaṁsarājadhītā. Suhemā ti evaṁnāmikā. Hemasuttacā ti hemasadisasundaratacā. Rucchatī ti yathā loṇisaṅkhātaṁ samuddaṁ otaritvā mate patimhi koñcī sakuṇikā kapaṇā rodati, evaṁ nūna sā rodissatīti.

Taṁ sutvā sumukho: “Ayaṁ haṁsarājā aññe ovadituṁ yutto mātugāmaṁ nissāya kilesavasena vilapati, udakassa ādittakālo viya vatiyā uṭṭhāya kedārakhādanakālo viya ca jāto, yaṁnūnāhaṁ attano balena mātugāmassa dosaṁ pakāsetvā etaṁ saññāpeyyan”-ti cintetvā gāthamāha.

26. Evaṁ mahanto lokassa, appameyyo mahāgaṇī,
Ekitthimanusoceyya, nayidaṁ paññavatāmiva.

27. Vāto va gandhamādeti, ubhayaṁ chekapāpakaṁ,
Bālo āmakapakkaṁva, lolo andho va āmisaṁ.

28. Avinicchayaññu {5.367} atthesu, mando va paṭibhāsi maṁ,
Kiccākiccaṁ na jānāsi, sampatto kālapariyāyaṁ.

29. Aḍḍhummatto udīresi, yo seyyā maññasitthiyo,
Bahusādhāraṇā hetā, soṇḍānaṁva surāgharaṁ.

30. Māyā cetā marīcī ca, sokā rogā cupaddavā,
Kharā ca bandhanā cetā, maccupāsā guhāsayā,
Tāsu yo vissase poso, so naresu narādhamo ti.

Tattha mahanto ti mahanto samāno. Lokassā ti haṁsalokassa. Appameyyo ti guṇehi pametuṁ asakkuṇeyyo. Mahāgaṇī ti mahantena gaṇena samannāgato gaṇasatthā. Ekitthin-ti yaṁ evarūpo bhavaṁ ekaṁ itthiṁ anusoceyya, idaṁ anusocanaṁ na paññavataṁ iva, tenāhaṁ ajja taṁ bāloti maññāmīti adhippāyenevamāha.

Ādetī ti gaṇhāti. Chekapāpakan-ti sundarāsundaraṁ. Āmakapakkati āmakañca pakkañca. Lolo ti rasalolo. Idaṁ vuttaṁ hoti: mahārāja, yathā nāma vāto padumasarādīni paharitvā sugandham-pi saṅkāraṭṭhānādīni paharitvā duggandhampīti ubhayaṁ chekapāpakaṁ gandhaṁ ādiyati, yathā ca bālo kumārako ambajambūnaṁ heṭṭhā nisinno hatthaṁ pasāretvā patitapatitaṁ āmakam-pi pakkam-pi phalaṁ gahetvā khādati, yathā ca rasalolo andho bhatte upanīte yaṁkiñci samakkhikam-pi nimmakkhikam-pi āmisaṁ ādiyati, evaṁ itthiyo nāma kilesavasena aḍḍham-pi duggatam-pi kulīnam-pi akulīnam-pi abhirūpam-pi virūpam-pi gaṇhanti bhajanti, tādisānaṁ pāpadhammānaṁ itthīnaṁ kiṁkāraṇā vippalapasi, mahārājāti.

Atthesū ti kāraṇākāraṇesu. Mando ti andhabālo. Paṭibhāsi man-ti mama upaṭṭhāsi. Kālapariyāyan-ti evarūpaṁ maraṇakālaṁ patto: “Imasmiṁ kāle idaṁ kattabbaṁ, idaṁ nakattabbaṁ, idaṁ vattabbaṁ, idaṁ na vattabban”-ti na jānāsi devā ti. Aḍḍhummatto ti aḍḍhummattako maññe hutvā. Udīresī ti yathā suraṁ pivitvā nātimatto puriso yaṁ vā taṁ vā palapati, evaṁ palapasī ti attho. Seyyā ti varā uttamā.

“Māyā cā” ti ādīsu, deva, itthiyo nāmetā vañcanaṭṭhena māyā, agayhupagaṭṭhena marīcī, sokādīnaṁ paccayattā sokā, rogā, anekappakārā upaddavā, kodhādīhi thaddhabhāveneva kharā. Tā hi nissāya andubandhanādīhi bandhanato bandhanā cetā, itthiyo nāma sarīraguhāsayavaseneva maccu nāma etā, devā ti. “Kāmahetu, kāmanidānaṁ, kāmādhikaraṇaṁ, kāmānam-eva hetu rājāno coraṁ gahetvā” ti (MN. 129.168-169) suttenapesa attho dīpetabbo.

Tato {5.368} dhataraṭṭho mātugāme paṭibaddhacittatāya: “Tvaṁ mātugāmassa guṇaṁ na jānāsi, paṇḍitā eva etaṁ jānanti, na hetā garahitabbā” ti dīpento āha:

31. Yaṁ vuddhehi upaññātaṁ, ko taṁ ninditumarahati,
Mahābhūtitthiyo nāma, lokasmiṁ udapajjisuṁ.

32. Khiḍḍā paṇihitā tyāsu, rati tyāsu patiṭṭhitā,
Bījāni tyāsu rūhanti, yadidaṁ sattā pajāyare,
Tāsu ko nibbide poso, pāṇamāsajja pāṇibhi.

33. Tvam-eva nañño sumukha, thīnaṁ atthesu yuñjasi,
Tassa tyajja bhaye jāte, bhīte na jāyate mati.

34. Sabbo hi saṁsayaṁ patto, bhayaṁ bhīrū titikkhati,
Paṇḍitā ca mahantāno, atthe yuñjanti duyyuje.

35. Etadatthāya rājāno, sūramicchanti mantinaṁ,
Paṭibāhati yaṁ sūro, āpadaṁ attapariyāyaṁ.

36. Mā no ajja vikantiṁsu, rañño sūdā mahānase,
Tathā hi vaṇṇo pattānaṁ, phalaṁ veḷuṁva taṁ vadhi.

37. Mutto pi na icchi uḍḍetuṁ, sayaṁ bandhaṁ upāgami,
Sopajja saṁsayaṁ patto, atthaṁ gaṇhāhi mā mukhan-ti.

Tattha yan-ti yaṁ mātugāmasaṅkhātaṁ vatthu paññāvuddhehi ñātaṁ, tesam-eva pākaṭaṁ, na bālānaṁ. Mahābhūtā ti mahāguṇā mahānisaṁsā. Udapajjisun-ti paṭhamakappikakāle itthiliṅgasseva paṭhamaṁ pātubhūtattā paṭhamaṁ nibbattā ti attho. Tyāsū ti sumukha tāsu itthīsu kāyavacīkhiḍḍā ca paṇihitā ohitā ṭhapitā, kāmaguṇarati ca patiṭṭhitā. Bījānī ti buddhapaccekabuddhaariyasāvakacakkavatti ādibījāni tāsu ruhanti. Yadidan-ti ye ete sabbe pi sattā. Pajāyare ti sabbe tāsaññeva kucchimhi saṁvaddhāti dīpeti. Nibbide ti nibbindeyya. Pāṇamāsajja pāṇibhī ti attano pāṇehi pi tāsaṁ pāṇaṁ āsādetvā attano jīvitaṁ cajanto pi tā labhitvā ko nibbindeyyā ti attho.

Nañño ti na añño, sumukha, mayā cittakūṭatale haṁsagaṇamajjhe nisinnena taṁ adisvā: “Kahaṁ nu sumukho” ti vutte: “Esa mātugāmaṁ gahetvā kañcanaguhāyaṁ uttamaratiṁ anubhotī” ti vadanti, evaṁ tvam-eva thīnaṁ atthesu yuñjasi yuttapayutto hosi, na {5.369} aññoti attho. Tassa tyajjā ti tassa te ajja maraṇabhaye jāte iminā bhītena maraṇabhayena bhīto maññe, ayaṁ mātugāmassa dosadassane nipuṇā mati jāyateti adhippāyenevamāha.

Sabbo hī ti yo hi koci. Saṁsayaṁ patto ti jīvitasaṁsayappatto. Bhīrū ti bhīrū hutvā pi bhayaṁ adhivāseti. Mahantāno ti ye pana paṇḍitā ca honti mahante ca ṭhāne ṭhitā mahantāno, te duyyuje atthe yuñjanti ghaṭenti vāyamanti, tasmā: “Mā bhāyi, dhīro hohī” ti taṁ ussāhento evamāha. Āpadan-ti sāmino āgataṁ āpadaṁ esa sūro paṭibāhati, etadatthāya sūraṁ mantinaṁ icchanti. Attapariyāyan-ti attano parittāṇam-pi ca kātuṁ sakkotīti adhippāyo.

Vikantiṁsū ti chindiṁsu. Idaṁ vuttaṁ hoti: samma sumukha, tvaṁ mayā attano anantare ṭhāne ṭhapito, tasmā yathā ajja rañño sūdā amhe maṁsatthāya na vikantiṁsu, tathā karohi, tādiso hi amhākaṁ pattavaṇṇo. Taṁ vadhī ti svāyaṁ vaṇṇo yathā nāma veḷuṁ nissāya jātaṁ phalaṁ veḷum-eva vadhati, tathā mā taṁ vadhi, tañca mañca mā vadhīti adhippāyenevamāha.

Muttopī ti yathāsukhaṁ cittakūṭapabbataṁ gacchāti evaṁ luddaputtena mayā saddhiṁ mutto vissajjito samāno pi uḍḍituṁ na icchi. Sayan-ti rājānaṁ daṭṭhukāmo hutvā sayam-eva bandhaṁ upagatoti evamidaṁ amhākaṁ bhayaṁ taṁ nissāya āgataṁ. Sopajjā ti so pi ajja jīvitasaṁsayaṁ patto. Atthaṁ gaṇhāhi mā mukhan-ti idāni amhākaṁ muñcanakāraṇaṁ gaṇha, yathā muccāma, tathā vāyama, “vāto va gandhamādetī” ti ādīni vadanto itthigarahatthāya mukhaṁ mā pasārayi.

Evaṁ mahāsatto mātugāmaṁ vaṇṇetvā sumukhaṁ appaṭibhāṇaṁ katvā tassa anattamanabhāvaṁ viditvā idāni naṁ paggaṇhanto gāthamāha.

38. So taṁ yogaṁ payuñjassu, yuttaṁ dhammūpasaṁhitaṁ,
Tava pariyāpadānena, mama pāṇesanaṁ carā ti.

Tattha so ti, samma sumukha, so tvaṁ. Taṁ yogan-ti yaṁ pubbe: “Ahaṁ yogaṁ payuñjissaṁ, yuttaṁ dhammūpasaṁhitan”-ti avacāsi, taṁ idāni payuñjassu. Tava pariyāpadānenā ti tava tena yogena parisuddhena. “Pariyodātenā” ti pi pāṭho, parittāṇenā ti attho, tayā katattā tava santakena parittāṇena mama jīvitapariyesanaṁ carāti adhippāyo.

Atha {5.370} sumukho: “Ayaṁ ativiya maraṇabhayabhīto mama ñāṇabalaṁ na jānāti, rājānaṁ disvā thokaṁ kathaṁ labhitvā jānissāmi, assāsessāmi tāva nan”-ti cintetvā gāthamāha.

39. Mā bhāyi patataṁ seṭṭha, na hi bhāyanti tādisā,
Ahaṁ yogaṁ payuñjissaṁ, yuttaṁ dhammūpasaṁhitaṁ,
Mama pariyāpadānena, khippaṁ pāsā pamokkhasī ti.

Tattha pāsā ti dukkhapāsato.

Iti tesaṁ sakuṇabhāsāya kathentānaṁ luddaputto na kiñci aññāsi, kevalaṁ pana te kājenādāya bārāṇasiṁ pāvisi. Acchariyabbhutajātena añjalinā mahājanena anuggacchamāno so rājadvāraṁ patvā attano āgatabhāvaṁ rañño ārocāpesi. Tamatthaṁ pakāsento satthā āha:

40. So luddo haṁsakājena, rājadvāraṁ upāgami,
Paṭivedetha maṁ rañño, dhataraṭṭhāyamāgato ti.

Tattha paṭivedetha man-ti khemako āgatoti evaṁ maṁ rañño nivedetha. Dhataraṭṭhāyan-ti ayaṁ dhataraṭṭho āgatoti paṭivedetha.

Dovāriko gantvā paṭivedesi. Rājā sañjātasomanasso: “Khippaṁ āgacchatū” ti vatvā amaccagaṇaparivuto samussitasetacchatte rājapallaṅke nisinno khemakaṁ haṁsakājaṁ ādāya mahātalaṁ abhiruḷhaṁ disvā suvaṇṇavaṇṇe haṁse oloketvā: “Sampuṇṇo me manoratho” ti tassa kattabbakiccaṁ amacce āṇāpesi. Tamatthaṁ pakāsento satthā āha:

41. Te disvā puññasaṅkāse, ubho lakkhaṇasammate,
Khalu saṁyamano rājā, amacce ajjhabhāsatha.

42. Detha luddassa vatthāni, annaṁ pānañca bhojanaṁ,
Kāmaṁkaro hiraññassa, yāvanto esa icchatī ti.

Tattha puññasaṅkāse ti attano puññasadise. Lakkhaṇasammate ti seṭṭhasammate abhiññāte. Khalū ti nipāto, tassa: “Te khalu disvā” ti purimapadena sambandho. “Dethā” ti ādīni rājā pasannākāraṁ karonto āha. Tattha kāmaṁkaro hiraññassā ti {5.371} hiraññaṁ assa kāmakiriyā atthu. Yāvanto ti yattakaṁ esa icchati, tattakaṁ hiraññamassa dethā ti attho.

Evaṁ pasannākāraṁ kāretvā pītisomanassāsamussahito: “Gacchatha naṁ alaṅkaritvā ānethā” ti āha. Atha naṁ amaccā rājanivesanā otāretvā kappitakesamassuṁ nhātānulittaṁ sabbālaṅkārapaṭimaṇḍitaṁ katvā rañño dassesuṁ. Athassa rājā saṁvacchare satasahassuṭṭhānake dvādasa gāme ājaññayuttaṁ rathaṁ alaṅkatamahāgehañcāti mahantaṁ yasaṁ dāpesi. So mahantaṁ yasaṁ labhitvā attano kammaṁ pakāsetuṁ: “Na te, deva, mayā yo vā so vā haṁso ānīto, ayaṁ pana navutiyā haṁsasahassānaṁ rājā dhataraṭṭho nāma, ayaṁ senāpati sumukho nāmā” ti āha. Atha naṁ rājā: “Kathaṁ te, samma, ete gahitā” ti pucchi. Tamatthaṁ pakāsento satthā āha:

43. Disvā luddaṁ pasannattaṁ, kāsirājā tadabravi,
Yadyāyaṁ samma khemaka, puṇṇā haṁsehi tiṭṭhati.

44. Kathaṁ rucimajjhagataṁ, pāsahattho upāgami,
Okiṇṇaṁ ñātisaṅghehi, nimmajjhimaṁ kathaṁ gahī ti.

Tattha pasannattan-ti pasannabhāvaṁ somanassappattaṁ. Yadyāyanti, samma khemaka, yadi ayaṁ amhākaṁ pokkharaṇī navutihaṁsasahassehi puṇṇā tiṭṭhati. Kathaṁ rucimajjhagatan-ti evaṁ sante tvaṁ tesaṁ rucīnaṁ piyadassanānaṁ haṁsānaṁ majjhagataṁ etaṁ ñātisaṅghehi okiṇṇaṁ. Nimmajjhiman-ti neva majjhimaṁ neva kaniṭṭhaṁ uttamaṁ haṁsarājānaṁ kathaṁ pāsahattho upāgami kathaṁ gaṇhīti.

So tassa kathento āha:

45. Ajja me sattamā ratti, adanāni upāsato,
Padametassa anvesaṁ, appamatto ghaṭassito.

46. Athassa padamaddakkhiṁ, carato adanesanaṁ,
Tatthāhaṁ odahiṁ pāsaṁ, evaṁ taṁ dijamaggahin-ti.

Tattha {5.372} adanānī ti ādānāni, gocaraggahaṇaṭṭhānānī ti attho, ayam-eva vā pāṭho. Upāsato ti upagacchantassa. Padan-ti gocarabhūmiyaṁ akkantapadaṁ. Ghaṭassito ti cāṭipañjare nissito hutvā. Athassā ti atha chaṭṭhe divase etassa adanesanaṁ carantassa padaṁ addakkhiṁ. Evaṁ tan-ti evaṁ taṁ dijaṁ aggahinti sabbaṁ gahitopāyaṁ ācikkhi.

Taṁ sutvā rājā: “Ayaṁ dvāre ṭhatvā paṭivedento pi dhataraṭṭhassevāgamanaṁ paṭivedesi, idāni pi etaṁ ekam-eva gaṇhinti vadati, kiṁ nu kho ettha kāraṇan”-ti cintetvā gāthamāha.

47. Ludda dve ime sakuṇā, atha ekoti bhāsasi,
Cittaṁ nu te vipariyattaṁ, adu kiṁ nu jigīsasī ti.

Tattha vipariyattan-ti vipallatthaṁ. Adu kiṁ nu jigīsasī ti udāhu kiṁ nu cintesi, kiṁ itaraṁ gahetvā aññassa dātukāmo hutvā cintesīti pucchati.

Tato luddo: “Na me, deva, cittaṁ vipallatthaṁ, nā pi ahaṁ itaraṁ aññassa dātukāmo, apica kho pana mayā ohite pāse eko va baddho” ti āvi karonto āha:

48. Yassa lohitakā tālā, tapanīyanibhā subhā,
Uraṁ saṁhacca tiṭṭhanti, so me bandhaṁ upāgami.

49. Athāyaṁ bhassaro pakkhī, abaddho baddhamāturaṁ,
Ariyaṁ bruvāno aṭṭhāsi, cajanto mānusiṁ giran-ti.

Tattha lohitakā ti rattavaṇṇā. Lātā ti rājiyo. Uraṁ saṁhaccā ti uraṁ āhacca. Idaṁ vuttaṁ hoti: mahārāja, yassetā rattasuvaṇṇasappaṭibhāgā tisso lohitakā rājiyo gīvaṁ parikkhipitvā uraṁ āhacca tiṭṭhanti, so eko va mama pāse bandhaṁ upāgatoti. Bhassaro ti parisuddho pabhāsampanno. Āturan-ti gilānaṁ dukkhitaṁ aṭṭhāsīti.

Atha dhataraṭṭhassa baddhabhāvaṁ ñatvā nivattitvā etaṁ samassāsetvā mamāgamanakāle ca paccuggamanaṁ katvā ākāse yeva mayā saddhiṁ madhurapaṭisanthāraṁ katvā manussabhāsāya dhataraṭṭhassa guṇaṁ kathento aṭṭhāsi, mama hadayaṁ mudukaṁ {5.373} katvā puna etasseva purato aṭṭhāsi. Athāhaṁ, deva, sumukhassa subhāsitaṁ sutvā pasannacitto dhataraṭṭhaṁ vissajjesiṁ, iti dhataraṭṭhassa pāsato mokkho, ime haṁse ādāya mama idhāgamanañca sumukheneva katanti. Evaṁ so sumukhassa guṇakathaṁ kathesi. Taṁ sutvā rājā sumukhassa dhammakathaṁ sotukāmo ahosi. Luddaputtassa sakkāraṁ karontasseva sūriyo atthaṅgato, dīpā pajjalitā, bahū khattiyādayo sannipatitā, khemā devī pi vividhanāṭakaparivārā rañño dakkhiṇapasse nisīdi. Tasmiṁ khaṇe rājā sumukhaṁ kathāpetukāmo gāthamāha.

50. Atha kiṁ dāni sumukha, hanuṁ saṁhacca tiṭṭhasi,
Adu me parisaṁ patto, bhayā bhīto na bhāsasī ti.

Tattha hanuṁ saṁhaccā ti madhurakatho kira tvaṁ, atha kasmā idāni mukhaṁ pidhāya tiṭṭhasi. Adū ti kacci. Bhayā bhīto ti parisasārajjabhayena bhīto hutvā.

Taṁ sutvā sumukho abhītabhāvaṁ dassento gāthamāha.

51. Nāhaṁ kāsipati bhīto, ogayha parisaṁ tava,
Nāhaṁ bhayā na bhāsissaṁ, vākyaṁ atthasmiṁ tādise ti.

Tattha tādise ti apica kho pana tathārūpe atthe uppanne vākyaṁ bhāsissāmīti vacanokāsaṁ olokento nisinnomhī ti attho.

Taṁ sutvā rājā tassa kathaṁ vaḍḍhetukāmatāya parihāsaṁ karonto āha:

52. Na te abhisaraṁ passe, na rathe na pi pattike,
Nāssa cammaṁva kīṭaṁ vā, vammite ca dhanuggahe.

53. Na hiraññaṁ suvaṇṇaṁ vā, nagaraṁ vā sumāpitaṁ,
Okiṇṇaparikhaṁ duggaṁ, daḷhamaṭṭālakoṭṭhakaṁ,
Yattha paviṭṭho sumukha, bhāyitabbaṁ na bhāyasī ti.

Tattha abhisaran-ti rakkhaṇatthāya parivāretvā ṭhitaṁ āvudhahatthaṁ parisaṁ te na passāmi. Nāssā ti ettha assā ti nipātamattaṁ. Camman-ti saraparittāṇacammaṁ. Kīṭan-ti kīṭaṁ cāṭikapālādi vuccati. Cāṭikapālahatthā pi te santike natthīti dīpeti. Vammite ti cammasannaddhe. Na hiraññan-ti yaṁ nissāya na bhāyasi, taṁ hiraññam-pi te na passāmi.

Evaṁ {5.374} raññā: “Kiṁ te abhāyanakāraṇan”-ti vutte taṁ kathento āha:

54. Na me abhisarenattho, nagarena dhanena vā,
Apathena pathaṁ yāma, antalikkhecarā mayaṁ.

55. Sutā ca paṇḍitā tyamhā, nipuṇā catthacintakā,
Bhāsematthavatiṁ vācaṁ, sacce cassa patiṭṭhito.

56. Kiñca tuyhaṁ asaccassa, anariyassa karissati,
Musāvādissa luddassa, bhaṇitam-pi subhāsitan-ti.

Tattha abhisarenā ti ārakkhaparivārena. Attho ti etena mama kiccaṁ natthi. Kasmā? Yasmā apathena tumhādisānaṁ amaggena pathaṁ māpetvā yāma, ākāsacārino mayanti. Paṇḍitā tyamhā ti paṇḍitāti tayā sutāmhā, teneva kāraṇena amhākaṁ santikā dhammaṁ sotukāmo kira no gāhāpesi. Sacce cassā ti sace pana tvaṁ sacce patiṭṭhito assa, atthavatiṁ kāraṇanissitaṁ vācaṁ bhāseyyāma. Asaccassā ti vacīsaccarahitassa tava subhāsitaṁ muṇḍassa dantasūci viya kiṁ karissati.

Taṁ sutvā rājā: “Kasmā maṁ musāvādī anariyoti vadasi, kiṁ mayā katan”-ti āha. Atha naṁ sumukho: “Tena hi, mahārāja, suṇāhī” ti vatvā āha:

57. Taṁ brāhmaṇānaṁ vacanā, imaṁ khemamakārayi,
Abhayañca tayā ghuṭṭhaṁ, imāyo dasadhā disā.

58. Ogayha te pokkharaṇiṁ, vippasannodakaṁ suciṁ,
Pahūtaṁ cādanaṁ tattha, ahiṁsā cettha pakkhinaṁ.

59. Idaṁ sutvāna nigghosaṁ, āgatamha tavantike,
Te te baddhasma pāsena, etaṁ te bhāsitaṁ musā.

60. Musāvādaṁ purakkhatvā, icchālobhañca pāpakaṁ,
Ubhosandhimatikkamma, asātaṁ upapajjatī ti.

Tattha tan-ti tvaṁ. Kheman-ti evaṁnāmikaṁ pokkharaṇiṁ. Ghuṭṭhan-ti catūsu kaṇṇesu ṭhatvā ghosāpitaṁ. Dasadhā ti imāsu dasadhā ṭhitāsu disāsu tayā abhayaṁ ghuṭṭhaṁ. Ogayhā ti ogāhetvā āgatānaṁ santikā. Pahūtaṁ cādanan-ti pahūtañca padumapupphasāli-ādikaṁ adanaṁ. Idaṁ sutvānā ti {5.375} tesaṁ taṁ pokkharaṇiṁ ogāhetvā āgatānaṁ santikā idaṁ abhayaṁ sutvā tavantike tava samīpe tayā kāritapokkharaṇiṁ āgatāmhā ti attho. Te te ti te mayaṁ tava pāsena baddhā. Purakkhatvā ti purato katvā. Icchālobhan-ti icchāsaṅkhātaṁ pāpakaṁ lobhaṁ. Ubhosandhin-ti ubhayaṁ devaloke ca manussaloke ca paṭisandhiṁ ime pāpadhamme purato katvā caranto puggalo sugatipaṭisandhiṁ atikkamitvā asātaṁ nirayaṁ upapajjatīti.

Evaṁ parisamajjhe yeva rājānaṁ lajjāpesi. Atha naṁ rājā: “Nāhaṁ, sumukha, tumhe māretvā maṁsaṁ khāditukāmo gaṇhāpesiṁ, paṇḍitabhāvaṁ pana vo sutvā subhāsitaṁ sotukāmo gaṇhāpesin”-ti pakāsento āha:

61. Nāparajjhāma sumukha, na pi lobhāva maggahiṁ,
Sutā ca paṇḍitātyattha, nipuṇā atthacintakā.

62. Appevatthavatiṁ vācaṁ, byāhareyyuṁ idhāgatā,
Tathā taṁ samma nesādo, vutto sumukha maggahī ti.

Tattha nāparajjhāmā ti mārento aparajjhati nāma, mayaṁ na mārema. Lobhāva maggahin-ti maṁsaṁ khāditukāmo hutvā lobhāva tumhe nāhaṁ aggahiṁ. Paṇḍitātyatthā ti paṇḍitāti sutā attha. Atthacintakā ti paṭicchannānaṁ atthānaṁ cintakā. Atthavatin-ti kāraṇanissitaṁ. Tathā ti tena kāraṇena. Vutto ti mayā vutto hutvā. Sumukha, maggahīti, sumukhāti ālapati, ma-kāro padasandhikaro. Aggahī ti dhammaṁ desetuṁ tumhe gaṇhi.

Taṁ sutvā sumukho: “Subhāsitaṁ sotukāmena ayuttaṁ te kataṁ, mahārājā” ti vatvā āha:

63. Neva bhītā kāsipati, upanītasmiṁ jīvite,
Bhāsematthavatiṁ vācaṁ, sampattā kālapariyāyaṁ.

64. Yo migena migaṁ hanti, pakkhiṁ vā pana pakkhinā,
Sutena vā sutaṁ kiṇyā, kiṁ anariyataraṁ tato.

65. Yo cāriyarudaṁ bhāse, anariyadhammavassito,
Ubho so dhaṁsate lokā, idha ceva parattha ca.

66. Na majjetha yasaṁ patto, na byādhe pattasaṁsayaṁ,
Vāyametheva kiccesu, saṁvare vivarāni ca.

67. Ye {5.376} vuddhā abbhatikkantā, sampattā kālapariyāyaṁ,
Idha dhammaṁ caritvāna, evaṁte tidivaṁ gatā.

68. Idaṁ sutvā kāsipati, dhammamattani pālaya,
Dhataraṭṭhañca muñcāhi, haṁsānaṁ pavaruttaman-ti.

Tattha upanītasmin-ti maraṇasantikaṁ upanīte. Kālapariyāyan-ti maraṇakālavāraṁ sampattā samānā na bhāsissāma. Na hi dhammakathikaṁ bandhitvā maraṇabhayena tajjetvā dhammaṁ suṇanti, ayuttaṁ te katanti. Migenā ti suṭṭhu sikkhāpitena dīpakamigena. Hantī ti hanati. Pakkhinā ti dīpakapakkhinā. Sutenā ti khemaṁ nibbhayanti vissutena dīpakamigapakkhisadisena padumasarena. Sutanti: “Paṇḍito citrakathī” ti evaṁ sutaṁ dhammakathikaṁ. Kiṇyāti: “Dhammaṁ sossāmī” ti pāsabandhanena yo kiṇeyya hiṁseyya bādheyya. Tato ti tesaṁ kiriyato uttari aññaṁ anariyataraṁ nāma kimatthi.

Ariyarudan-ti mukhena ariyavacanaṁ sundaravacanaṁ bhāsati. Anariyadhammavassito ti kammena anariyadhammaṁ avassito. Ubho ti devalokā ca manussalokā cāti ubhayamhā. Idha cevā ti idha uppanno pi parattha uppanno pi evarūpo dvīhi sugatilokehi dhaṁsitvā nirayam-eva upapajjati. Pattasaṁsayan-ti jīvitasaṁsayamāpannam-pi dukkhaṁ patvā na kilameyya. Saṁvare vivarāni cā ti attano chiddāni dvārāni saṁvareyya pidaheyya. Vuddhā ti guṇavuddhā paṇḍitā. Abbhatikkantā ti imaṁ manussalokaṁ atikkantā. Kālapariyāyan-ti maraṇakālapariyāyaṁ pattā hutvā. Evaṁte ti evaṁ ete. Idan-ti idaṁ mayā vuttaṁ atthanissitaṁ vacanaṁ. Dhamman-ti paveṇiyadhammam-pi sucaritadhammam pi.

Taṁ sutvā rājā āha:

69. Āharantudakaṁ pajjaṁ, āsanañca mahārahaṁ,
Pañjarato pamokkhāmi, dhataraṭṭhaṁ yasassinaṁ.

70. Tañca senāpatiṁ dhīraṁ, nipuṇaṁ atthacintakaṁ,
Yo sukhe sukhito rañño, dukkhite hoti dukkhito.

71. Ediso kho arahati, piṇḍamasnātu bhattuno,
Yathāyaṁ sumukho rañño, pāṇasādhāraṇo sakhā ti.

Tattha udakan-ti pādadhovanaṁ. Pajjan-ti pādabbhañjanaṁ. Sukhe ti sukhamhi sati.

Rañño vacanaṁ sutvā tesaṁ āsanāni āharitvā tattha nisinnānaṁ gandhodakena pāde dhovitvā satapākena telena abbhañjiṁsu. Tamatthaṁ {5.377} pakāsento satthā āha:

72. Pīṭhañca sabbasovaṇṇaṁ, aṭṭhapādaṁ manoramaṁ,
Maṭṭhaṁ kāsikamatthannaṁ, dhataraṭṭho upāvisi.

73. Kocchañca sabbasovaṇṇaṁ, veyyagghaparisibbitaṁ,
Sumukho ajjhupāvekkhi, dhataraṭṭhassanantarā.

74. Tesaṁ kañcanapattahi, puthū ādāya kāsiyo,
Haṁsānaṁ abhihāresu, aggarañño pavāsitan-ti.

Tattha maṭṭhan-ti karaṇapariniṭṭhitaṁ. Kāsikamatthannan-ti kāsikavatthena atthataṁ. Kocchan-ti majjhe saṁkhittaṁ. Veyyagghaparisibbitan-ti byagghacammaparisibbitaṁ maṅgaladivase aggamahesiyā nisinnapīṭhaṁ. Kañcanapattehī ti suvaṇṇabhājanehi. Puthū ti bahū janā. Kāsiyo ti kāsiraṭṭhavāsino. Abhihāresun-ti upanāmesuṁ. Aggarañño pavāsitan-ti aṭṭhasatapalasuvaṇṇapātiparikkhittaṁ haṁsarañño paṇṇākāratthāya kāsiraññā pesitaṁ nānaggarasabhojanaṁ.

Evaṁ upanīte pana tasmiṁ kāsirājā tesaṁ sampaggahatthaṁ sayaṁ suvaṇṇapātiṁ gahetvā upanāmesi. Te tato madhulāje khāditvā madhurodakañca piviṁsu. Atha mahāsatto rañño abhihārañca pasādañca disvā paṭisanthāramakāsi. Tamatthaṁ pakāsento satthā āha:

75. Disvā abhihaṭaṁ aggaṁ, kāsirājena pesitaṁ,
Kusalo khattadhammānaṁ, tato pucchi anantarā.

76. Kaccinnu bhoto kusalaṁ, kacci bhoto anāmayaṁ,
Kacci raṭṭhamidaṁ phītaṁ, dhammena manusāsasi.

77. Kusalañceva me haṁsa, atho haṁsa anāmayaṁ,
Atho raṭṭhamidaṁ phītaṁ, dhammena manusāsahaṁ.

78. Kacci bhoto amaccesu, doso koci na vijjati,
Kacci ca te tavatthesu, nāvakaṅkhanti jīvitaṁ.

79. Atho pi me amaccesu, doso koci na vijjati,
Atho pi te mamatthesu, nāvakaṅkhanti jīvitaṁ.

80. Kacci te sādisī bhariyā, assavā piyabhāṇinī,
Puttarūpayasūpetā, tava chandavasānugā.

81. Atho me sādisī bhariyā, assavā piyabhāṇinī,
Puttarūpayasūpetā, mama chandavasānugā.

82. Kacci {5.378} raṭṭhaṁ anuppīḷaṁ, akutociupaddavaṁ,
Asāhasena dhammena, samena manusāsasi.

83. Atho raṭṭhaṁ anuppīḷaṁ, akutociupaddavaṁ,
Asāhasena dhammena, samena manusāsahaṁ.

84. Kacci santo apacitā, asanto parivajjitā,
No ce dhammaṁ niraṁkatvā, adhammamanuvattasi.

85. Santo ca me apacitā, asanto parivajjitā,
Dhammamevānuvattāmi, adhammo me niraṁkato.

86. Kacci nānāgataṁ dīghaṁ, samavekkhasi khattiya,
Kaccimatto madanīye, paralokaṁ na santasi.

87. Nāhaṁ anāgataṁ dīghaṁ, samavekkhāmi pakkhima,
Ṭhito dasasu dhammesu, paralokaṁ na santase.

88. Dānaṁ sīlaṁ pariccāgaṁ, ajjavaṁ maddavaṁ tapaṁ,
Akkodhaṁ avihiṁsañca, khantiñca avirodhanaṁ.

89. Iccete kusale dhamme, ṭhite passāmi attani,
Tato me jāyate pīti, sāmanassañcanappakaṁ.

90. Sumukho ca acintetvā, visajji pharusaṁ giraṁ,
Bhāvadosamanaññāya, asmākāyaṁ vihaṅgamo.

91. So kuddho pharusaṁ vācaṁ, nicchāresi ayoniso,
Yānasmesu na vijjanti, nayidaṁ paññavatāmivā ti.

Tattha disvā ti taṁ bahuṁ aggapānabhojanaṁ disvā. Pesitan-ti āharāpetvā upanītaṁ. Khattadhammānan-ti paṭhamakāraṇesu paṭisanthāradhammānaṁ. Tato pucchi anantarā ti tasmiṁ kāle: “Kacci nu, bhoto” ti anupaṭipāṭiyā pucchi. Tā panetā cha gāthā heṭṭhā vuttatthā yeva. Anuppīḷan-ti kacci raṭṭhavāsino yante ucchuṁ viya na pīḷesīti pucchati. Akutociupaddavan-ti kutoci anupaddavaṁ. Dhammena samena manusāsasī ti kacci tava raṭṭhaṁ dhammena samena anusāsasi. Santo ti sīlādiguṇasaṁyuttā sappurisā. Niraṁkatvā ti chaḍḍetvā. Nānāgataṁ dīghan-ti anāgataṁ attano jīvitapavattiṁ: “Kacci dīghan”-ti na samavekkhasi, āyusaṅkhārānaṁ parittabhāvaṁ jānāsīti pucchati. Madanīye ti madārahe rūpādi-ārammaṇe. Na santasī ti na bhāyasi. Idaṁ vuttaṁ hoti: kacci rūpādīsu kāmaguṇesu amatto appamatto hutvā dānādīnaṁ kusalānaṁ katattā paralokaṁ na bhāyasīti.

Dasasū ti dasasu rājadhammesu. Dānādīsu dasavatthukā cetanā dānaṁ, pañcasīladasasīlāni sīlaṁ, deyyadhammacāgo {5.379} pariccāgo, ujubhāvo ajjavaṁ, mudubhāvo maddavaṁ, uposathakammaṁ tapo, mettāpubbabhāgo akkodho, karuṇāpubbabhāgo avihiṁsā, adhivāsanā khanti, avirodho avirodhanaṁ. Acintetvā ti mama imaṁ guṇasampattiṁ acintetvā. Bhāvadosan-ti cittadosaṁ. Anaññāyā ti ajānitvā. Asmākañhi cittadoso nāma natthi, yamesa jāneyya, taṁ ajānitvāva pharusaṁ kakkhaḷaṁ giraṁ vissajjesi. Ayoniso ti anupāyena. Yānasmesū ti yāni vajjāni amhesu na vijjanti, tāni vadati. Nayidan-ti tasmāssa idaṁ vacanaṁ paññavataṁ iva na hoti, tenesa mama na paṇḍito viya upaṭṭhāti.

Taṁ sutvā sumukho: “Mayā guṇasampanno va rājā apasādito, so me kuddho, khamāpessāmi nan”-ti cintetvā āha:

92. Atthi me taṁ atisāraṁ, vegena manujādhipa,
Dhataraṭṭhe ca baddhasmiṁ, dukkhaṁ me vipulaṁ ahu.

93. Tvaṁ no pitāva puttānaṁ, bhūtānaṁ dharaṇīriva,
Asmākaṁ adhipannānaṁ, khamassu rājakuñjarā ti.

Tattha atisāran-ti pakkhalitaṁ. Vegenā ti ahaṁ etaṁ kathaṁ kathento vegena sahasā kathesiṁ. Dukkhan-ti cetasikaṁ dukkhaṁ mama vipulaṁ ahosi, tasmā kodhavasena yaṁ mayā vuttaṁ, taṁ me khamatha, mahārājāti. Puttānan-ti tvaṁ amhākaṁ puttānaṁ pitā viya. Dharaṇīrivā ti pāṇabhūtānaṁ patiṭṭhā pathavī viya tvaṁ amhākaṁ avassayo. Adhipannānan-ti dosena aparādhena ajjhotthaṭānaṁ khamassūti idaṁ so āsanā oruyha pakkhehi añjaliṁ katvā āha.

Atha naṁ rājā āliṅgitvā ādāya suvaṇṇapīṭhe nisīdāpetvā accayadesanaṁ paṭiggaṇhanto āha:

94. Etaṁ te anumodāma, yaṁ bhāvaṁ na nigūhasi,
Khilaṁ pabhindasi pakkhi, ujukosi vihaṅgamā ti.

Tattha anumodāmā ti etaṁ te dosaṁ khamāma. Yan-ti yasmā tvaṁ attano cittapaṭicchannabhāvaṁ na nigūhasi. Khilan-ti cittakhilaṁ cittakhāṇukaṁ.

Idañca pana vatvā rājā mahāsattassa dhammakathāya sumukhassa ca ujubhāve pasīditvā: “Pasannena nāma pasannākāro kātabbo” ti ubhinnam-pi tesaṁ attano rajjasiriṁ niyyādento āha:

95. Yaṁ kiñci ratanaṁ atthi, kāsirājanivesane,
Rajataṁ jātarūpañca, muttā veḷuriyā bahū.

96. Maṇayo {5.380} saṅkhamuttā ca, vatthakaṁ haricandanaṁ,
Ajinaṁ dantabhaṇḍañca, lohaṁ kāḷāyasaṁ bahuṁ,
Etaṁ dadāmi vo vittaṁ, issaraṁ vissajāmi vo ti.

Tattha muttā ti viddhāviddhamuttā. Maṇayo ti maṇibhaṇḍakāni. Saṅkhamuttā cā ti dakkhiṇāvaṭṭasaṅkharatanañca āmalakavaṭṭamuttaratanañca. Vatthakan-ti sukhumakāsikavatthāni. Ajinan-ti ajinamigacammaṁ. Lohaṁ kāḷāyasan-ti tambalohañca kāḷalohañca. Issaran-ti kañcanamālena setacchattena saddhiṁ dvādasayojanike bārāṇasinagare rajjaṁ.

Evañca pana vatvā ubho pi te setacchattena pūjetvā rajjaṁ paṭicchāpesi. Atha mahāsatto raññā saddhiṁ sallapanto āha:

97. Addhā apacitā tyamhā, sakkatā ca rathesabha,
Dhammesu vattamānānaṁ, tvaṁ no ācariyo bhava.

98. Ācariya manuññātā, tayā anumatā mayaṁ,
Taṁ padakkhiṇato katvā, ñātiṁ passemurindamā ti.

Tattha dhammesū ti kusalakammapathadhammesu. Ācariyo ti tvaṁ amhehi byattataro, tasmā no ācariyo hoti, apica dasannaṁ rājadhammānaṁ kathitattā sumukhassa dosaṁ dassetvā accayapaṭiggahaṇassa katattā pi tvaṁ amhākaṁ ācariyova, tasmā idāni pi no ācārasikkhāpanena ācariyo bhavāti āha. Passemurindamā ti passemu arindama.

So tesaṁ gamanaṁ anujāni, bodhisattassa pi dhammaṁ kathentasseva aruṇaṁ uṭṭhahi. Tamatthaṁ pakāsento satthā āha:

99. Sabbarattiṁ cintayitvā, mantayitvā yathākathaṁ,
Kāsirājā anuññāsi, haṁsānaṁ pavaruttaman-ti.

Tattha yathākathan-ti yaṁkiñci atthaṁ tehi saddhiṁ cintetabbaṁ mantetabbañca, sabbaṁ taṁ cintetvā ca mantetvā cā ti attho. Anuññāsī ti gacchathāti anuññāsi.

Evaṁ tena anuññāto bodhisatto rājānaṁ: “Appamatto dhammena rajjaṁ kārehī” ti ovaditvā pañcasu sīlesu patiṭṭhāpesi. Rājā tesaṁ kañcanabhājanehi {5.381} madhulājañca madhurodakañca upanāmetvā niṭṭhitāhārakicce gandhamālādīhi pūjetvā bodhisattaṁ suvaṇṇacaṅkoṭakena sayaṁ ukkhi pi, khemā devī sumukhaṁ ukkhi pi. Atha ne sīhapañjaraṁ ugghāṭetvā sūriyuggamanavelāya: “Gacchatha sāmino” ti vissajjesuṁ. Tamatthaṁ pakāsento satthā āha:

100. Tato ratyā vivasāne, sūriyuggamanaṁ pati,
Pekkhato kāsirājassa, bhavanā te vigāhisun-ti.

Tattha vigāhisun-ti ākāsaṁ pakkhandiṁsu.

Tesu mahāsatto suvaṇṇacaṅkoṭakato uppatitvā ākāse ṭhatvā: “Mā cindayi, mahārāja, appamatto amhākaṁ ovāde vatteyyāsī” ti rājānaṁ samassāsetvā sumukhaṁ ādāya cittakūṭam-eva gato. Tāni pi kho navuti haṁsasahassāni kañcanaguhato nikkhamitvā pabbatatale nisinnāni te āgacchante disvā paccuggantvā parivāresuṁ. Te ñātigaṇaparivutā cittakūṭatalaṁ pavisiṁsu. Tamatthaṁ pakāsento satthā āha:

101. Te aroge anuppatte, disvāna parame dije,
Kekāti makaruṁ haṁsā, puthusaddo ajāyatha.

102. Te patītā pamuttena, bhattunā bhattugāravā,
Samantā parikiriṁsu, aṇḍajā laddhapaccayā ti.

Evaṁ parivāretvā ca pana te haṁsā: “Kathaṁ muttosi, mahārājā” ti pucchiṁsu. Mahāsatto sumukhaṁ nissāya muttabhāvaṁ saṁyamarājaluddaputtehi katakammañca kathesi. Taṁ sutvā tuṭṭhā haṁsagaṇā: “Sumukho senāpati ca rājā ca luddaputto ca sukhitā niddukkhā ciraṁ jīvantū” ti āhaṁsu. Tamatthaṁ {5.382} pakāsento satthā āha:

103. Evaṁ mittavataṁ atthā, sabbe honti padakkhiṇā,
Haṁsā yathā dhataraṭṭhā, ñātisaṅghamupāgamun-ti.

Taṁ cūḷahaṁsajātake (Ja. 533) vuttattham-eva.

Satthā imaṁ dhammadesanaṁ āharitvā: “Na, bhikkhave, idāneva, pubbe pi ānando mamatthāya attano jīvitaṁ pariccajī” ti vatvā jātakaṁ samodhānesi: “Tadā luddaputto channo ahosi, khemā devī, khemā bhikkhunī, rājā sāriputto, sumukho ānando, sesaparisā buddhaparisā, dhataraṭṭhahaṁsarājā pana aham-eva ahosin”-ti.

Mahāhaṁsajātakavaṇṇanā dutiyā