Ja 546: Vidhurajātakavaṇṇanā

Catuposathakaṇḍaṁ

Paṇḍu kisiyāsi dubbalā ti idaṁ satthā jetavane viharanto attano paññāpāramiṁ ārabbha kathesi. Ekadivasañhi bhikkhū dhammasabhāyaṁ kathaṁ samuṭṭhāpesuṁ: “Āvuso, satthā mahāpañño puthupañño gambhīrapañño javanapañño hāsapañño tikkhapañño nibbedhikapañño parappavādamaddano, attano paññānubhāvena khattiyapaṇḍitādīhi abhisaṅkhate sukhumapañhe bhinditvā te dametvā nibbisevane katvā tīsu saraṇesu ceva sīlesu ca patiṭṭhāpetvā amatagāmimaggaṁ paṭipādesī” ti. Satthā āgantvā: “Kāya nuttha, bhikkhave, etarahi kathāya sannisinnā” ti pucchitvā: “Imāya nāmā” ti vutte: “Anacchariyaṁ, bhikkhave, yaṁ tathāgato paramābhisambodhippatto parappavādaṁ bhinditvā khattiyādayo dameyya. Purimabhavasmiñhi bodhiñāṇaṁ pariyesanto pi tathāgato paññavā parappavādamaddano yeva. Tathā hi ahaṁ vidhurakāle saṭṭhiyojanubbedhe kāḷapabbatamuddhani puṇṇakaṁ nāma yakkhasenāpatiṁ attano ñāṇabaleneva dametvā nibbisevanaṁ katvā pañcasīlesu patiṭṭhāpento attano jīvitaṁ dāpesin”-ti vatvā tehi yācito atītaṁ āhari.

Atīte kururaṭṭhe indapatthanagare dhanañcayakorabyo nāma rājā rajjaṁ kāresi. Vidhurapaṇḍito nāma amacco tassa atthadhammānusāsako ahosi. So madhurakatho mahādhammakathiko sakalajambudīpe rājāno hatthikantavīṇāsarena paluddhahatthino viya {6.256} attano madhuradhammadesanāya palobhetvā tesaṁ sakasakarajjāni gantuṁ adadamāno buddhalīlāya mahājanassa dhammaṁ desento mahantena yasena tasmiṁ nagare paṭivasi.

Tadā hi bārāṇasiyam-pi gihisahāyakā cattāro brāhmaṇamahāsālā mahallakakāle kāmesu ādīnavaṁ disvā himavantaṁ pavisitvā isipabbajjaṁ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā vanamūlaphalāhārā tattheva ciraṁ vasitvā loṇambilasevanatthāya cārikaṁ caramānā aṅgaraṭṭhe kālacampānagaraṁ patvā rājuyyāne vasitvā punadivase bhikkhāya nagaraṁ pavisiṁsu. Tattha cattāro sahāyakā kuṭumbikā tesaṁ iriyāpathesu pasīditvā vanditvā bhikkhābhājanaṁ gahetvā ekekaṁ attano nivesane nisīdāpetvā paṇītena āhārena parivisitvā paṭiññaṁ gāhāpetvā uyyāne yeva vāsāpesuṁ. Te cattāro tāpasā catunnaṁ kuṭumbikānaṁ gehesu nibaddhaṁ bhuñjitvā divāvihāratthāya eko tāpaso tāvatiṁsabhavanaṁ gacchati, eko nāgabhavanaṁ, eko supaṇṇabhavanaṁ, eko korabyarañño migājinauyyānaṁ gacchati. Tesu yo devalokaṁ gantvā divāvihāraṁ karoti, so sakkassa yasaṁ oloketvā attano upaṭṭhākassa tam-eva vaṇṇeti. Yo nāgabhavanaṁ gantvā divāvihāraṁ karoti, so nāgarājassa sampattiṁ oloketvā attano upaṭṭhākassa tam-eva vaṇṇeti. Yo supaṇṇabhavanaṁ gantvā divāvihāraṁ karoti, so supaṇṇarājassa vibhūtiṁ oloketvā attano upaṭṭhākassa tam-eva vaṇṇeti. Yo dhanañcayakorabyarājassa uyyānaṁ gantvā divāvihāraṁ karoti, so dhanañcayakorabyarañño sirisobhaggaṁ oloketvā attano upaṭṭhākassa tam-eva vaṇṇeti.

Te cattāro pi janā taṁ tadeva ṭhānaṁ patthetvā dānādīni puññāni katvā āyupariyosāne eko sakko hutvā nibbatti, eko saputtadāro nāgabhavane nāgarājā hutvā nibbatti, eko supaṇṇabhavane simbalivimāne supaṇṇarājā hutvā nibbatti. Eko dhanañcayakorabyarañño aggamahesiyā kucchimhi nibbatti. Te pi tāpasā aparihīnajjhānā kālaṁ katvā brahmaloke nibbattiṁsu. Korabyakumāro vuḍḍhimanvāya pitu accayena rajje patiṭṭhahitvā dhammena samena rajjaṁ kāresi. So pana jūtavittako ahosi. So vidhurapaṇḍitassa ovāde ṭhatvā dānaṁ deti, sīlaṁ rakkhati, uposathaṁ upavasati.

So ekadivasaṁ samādinnuposatho: “Vivekamanubrūhissāmī” ti {6.257} uyyānaṁ gantvā manuññaṭṭhāne nisīditvā samaṇadhammaṁ akāsi. Sakko pi samādinnuposatho: “Devaloke palibodho hotī” ti manussaloke tam-eva uyyānaṁ āgantvā ekasmiṁ manuññaṭṭhāne nisīditvā samaṇadhammaṁ akāsi. Varuṇanāgarājā pi samādinnuposatho: “Nāgabhavane palibodho hotī” ti tatthevāgantvā ekasmiṁ manuññaṭṭhāne nisīditvā samaṇadhammaṁ akāsi. Supaṇṇarājā pi samādinnuposatho: “Supaṇṇabhavane palibodho hotī” ti tatthevāgantvā ekasmiṁ manuññaṭṭhāne nisīditvā samaṇadhammaṁ akāsi. Te pi cattāro janā sāyanhasamaye sakaṭṭhānehi nikkhamitvā maṅgalapokkharaṇitīre samāgantvā aññamaññaṁ oloketvā pubbasinehavasena samaggā sammodamānā hutvā aññamaññaṁ mettacittaṁ upaṭṭhapetvā madhurapaṭisanthāraṁ kariṁsu. Tesu sakko maṅgalasilāpaṭṭe nisīdi, itare pi attano attano yuttāsanaṁ ñatvā nisīdiṁsu. Atha ne sakko āha: “Mayaṁ cattāro pi rājānova, amhesu pana kassa sīlaṁ mahantan”-ti? Atha naṁ varuṇanāgarājā āha: “Tumhākaṁ tiṇṇaṁ janānaṁ sīlato mayhaṁ sīlaṁ mahantan”-ti. “Kimettha kāraṇan”-ti? “Ayaṁ supaṇṇarājā amhākaṁ jātānam-pi ajātānam-pi paccāmittova, ahaṁ evarūpaṁ amhākaṁ jīvitakkhayakaraṁ paccāmittaṁ disvā pi kodhaṁ na karomi, iminā kāraṇena mama sīlaṁ mahantan”-ti vatvā idaṁ dasakanipāte catuposathajātake (Ja. 441) paṭhamaṁ gāthamāha.

1. Yo kopaneyye na karoti kopaṁ, na kujjhati sappuriso kadāci,
Kuddho pi so nāvikaroti kopaṁ, taṁ ve naraṁ samaṇamāhu loke ti. (Ja. 441).

Tattha yo ti khattiyādīsu yo koci. Kopaneyye ti kujjhitabbayuttake puggale khantīvādītāpaso viya kopaṁ na karoti. Kadācī ti yo kismiñci kāle na kujjhateva. Kuddhopī ti sace pana so sappuriso kujjhati, atha kuddho pi taṁ kopaṁ nāvikaroti cūḷabodhitāpaso viya. Taṁ ve naran-ti mahārājāno taṁ ve purisaṁ samitapāpatāya loke paṇḍitā: “Samaṇan”-ti kathenti. Ime {6.258} pana guṇā mayi santi, tasmā mam-eva sīlaṁ mahantanti.

Taṁ sutvā supaṇṇarājā: “Ayaṁ nāgo mama aggabhakkho, yasmā panāhaṁ evarūpaṁ aggabhakkhaṁ disvā pi khudaṁ adhivāsetvā āhārahetu pāpaṁ na karomi, tasmā mam-eva sīlaṁ mahantan”-ti vatvā imaṁ gāthamāha.

2. Ūnūdaro yo sahate jighacchaṁ, danto tapassī mitapānabhojano,
Āhārahetu na karoti pāpaṁ, taṁ ve naraṁ samaṇamāhu loke ti. (Ja. 441.25).

Tattha danto ti indriyadamanena samannāgato. Tapassī ti tapanissitako. Āhārahetū ti atijighacchapiḷito pi yo pāpaṁ lāmakakammaṁ na karoti dhammasenāpatisāriputtatthero viya. Ahaṁ panajja āhārahetu pāpaṁ na karomi, tasmā mam-eva sīlaṁ mahantanti.

Tato sakko devarājā: “Ahaṁ nānappakāraṁ sukhapadaṭṭhānaṁ devalokasampattiṁ pahāya sīlarakkhaṇatthāya manussalokaṁ āgato, tasmā mam-eva sīlaṁ mahantan”-ti vatvā imaṁ gāthamāha.

3. Khiḍḍaṁ ratiṁ vippajahitvāna sabbaṁ, na cālikaṁ bhāsati kiñci loke,
Vibhūsaṭṭhānā virato methunasmā, taṁ ve naraṁ samaṇamāhu loke ti. (Ja. 441.3).

Tattha khiḍḍan-ti kāyikavācasikakhiḍḍaṁ. Ratin-ti dibbakāmaguṇaratiṁ. Kiñcī ti appamattakam pi. Vibhūsaṭṭhānā ti maṁsavibhūsā chavivibhūsāti dve vibhūsā. Tattha ajjhoharaṇīyāhāro maṁsavibhūsā nāma, mālāgandhādīni chavivibhūsā nāma, yena akusalacittena dhārīyati, taṁ tassa ṭhānaṁ, tato virato methunasevanato ca yo paṭivirato. Taṁ ve naraṁ samaṇamāhu loke ti ahaṁ ajja devaccharāyo pahāya idhāgantvā samaṇadhammaṁ karomi, tasmā mam-eva sīlaṁ mahantanti. Evaṁ sakko pi attano sīlam-eva vaṇṇeti.

Taṁ sutvā dhanañcayarājā: “Ahaṁ ajja mahantaṁ pariggahaṁ soḷasasahassanāṭakitthiparipuṇṇaṁ antepuraṁ cajitvā uyyāne samaṇadhammaṁ karomi, tasmā mam-eva sīlaṁ mahantan”-ti vatvā imaṁ gāthamāha.

4. Pariggahaṁ {6.259} lobhadhammañca sabbaṁ, yo ve pariññāya pariccajeti,
Dantaṁ ṭhitattaṁ amamaṁ nirāsaṁ, taṁ ve naraṁ samaṇamāhu loke ti. (Ja. 441.4).

Tattha pariggahan-ti nānappakāraṁ vatthukāmaṁ. Lobhadhamman-ti tasmiṁ uppajjanataṇhaṁ. Pariññāyā ti ñātapariññā, tīraṇapariññā, pahānapariññāti imāhi tīhi pariññāhi parijānitvā. Tattha khandhādīnaṁ dukkhādisabhāvajānanaṁ ñātapariññā, tesu aguṇaṁ upadhāretvā tīraṇaṁ tīraṇapariññā, tesu dosaṁ disvā chandarāgassāpakaḍḍhanaṁ pahānapariññā. Yo imāhi tīhi pariññāhi jānitvā vatthukāmakilesakāme pariccajati, chaḍḍetvā gacchati. Dantan-ti nibbisevanaṁ. Ṭhitattan-ti micchāvitakkābhāvena ṭhitasabhāvaṁ. Amaman-ti ahanti mamāyanataṇhārahitaṁ. Nirāsan-ti puttadārādīsu nicchandarāgaṁ. Taṁ ve naran-ti taṁ evarūpaṁ puggalaṁ: “Samaṇan”-ti vadanti.

Iti te sabbe pi attano attano sīlam-eva mahantanti vaṇṇetvā sakkādayo dhanañcayaṁ pucchiṁsu: “Atthi pana, mahārāja, koci tumhākaṁ santike paṇḍito, yo no imaṁ kaṅkhaṁ vinodeyyā” ti. “Āma, mahārājāno mama atthadhammānusāsako mahāpañño asamadhuro vidhurapaṇḍito nāma atthi, so no imaṁ kaṅkhaṁ vinodessati, tassa santikaṁ gacchāmā” ti. Atha te sabbe: “Sādhū” ti sampaṭicchiṁsu. Atha sabbe pi uyyānā nikkhamitvā dhammasabhaṁ gantvā pallaṅkaṁ alaṅkārāpetvā bodhisattaṁ pallaṅkavaramajjhe nisīdāpetvā paṭisanthāraṁ katvā ekamantaṁ nisinnā: “Paṇḍita, amhākaṁ kaṅkhā uppannā, taṁ no vinodehī” ti vatvā imaṁ gāthamāhaṁsu:

5. Pucchāma kattāramanomapaññaṁ, kathāsu no viggaho atthi jāto,
Chindajja kaṅkhaṁ vicikicchitāni, tadajja kaṅkhaṁ vitaremu sabbe ti. (Ja. 542.5).

Tattha kattāran-ti kattabbayuttakakārakaṁ. Viggaho atthi jāto ti eko sīlaviggaho sīlavivādo uppanno atthi. Chindajjā ti amhākaṁ taṁ kaṅkhaṁ tāni ca vicikicchitāni vajirena sineruṁ paharanto viya ajja chinda. Vitaremū ti vitareyyāma.

Paṇḍito {6.260} tesaṁ kathaṁ sutvā: “Mahārājāno tumhākaṁ sīlaṁ nissāya uppannaṁ vivādakathaṁ sukathitadukkathitaṁ jānissāmī” ti vatvā imaṁ gāthamāha.

6. Ye paṇḍitā atthadasā bhavanti, bhāsanti te yoniso tattha kāle,
Kathaṁ nu kathānaṁ abhāsitānaṁ, atthaṁ nayeyyuṁ kusalā janindā ti. (Ja. 542.6).

Tattha atthadasā ti atthadassanasamatthā. Tattha kāle ti tasmiṁ viggahe ārocite yuttappayuttakāle te paṇḍitā tamatthaṁ ācikkhantā yoniso bhāsanti. Atthaṁ nayeyyuṁ kusalā ti kusalā chekā pi samānā abhāsitānaṁ kathānaṁ kathaṁ nu atthaṁ ñāṇena nayeyyuṁ upaparikkheyyuṁ. Janindā ti rājāno ālapati. Tasmā idaṁ tāva me vadetha.

7. Kathaṁ have bhāsati nāgarājā, garuḷo pana venateyyo kimāha,
Gandhabbarājā pana kiṁ vadeti, kathaṁ pana kurūnaṁ rājaseṭṭho ti. (Ja. 542.7).

Tattha gandhabbarājā ti sakkaṁ sandhāyāha.

Athassa te imaṁ gāthamāhaṁsu:

8. Khantiṁ have bhāsati nāgarājā, appāhāraṁ garuḷo venateyyo,
Gandhabbarājā rativippahānaṁ, akiñcanaṁ kurūnaṁ rājaseṭṭho ti. (Ja. 542.8).

Tassattho: paṇḍita, nāgarājā tāva kopaneyye pi puggale akuppanasaṅkhātaṁ adhivāsanakhantiṁ vaṇṇeti, garuḷo appāhāratāsaṅkhātaṁ āhārahetu pāpassa akaraṇaṁ, sakko pañcakāmaguṇaratīnaṁ vippahānaṁ, kururājā nippalibodhabhāvaṁ vaṇṇetīti.

Atha tesaṁ kathaṁ sutvā mahāsatto imaṁ gāthamāha.

9. Sabbāni etāni subhāsitāni, na hettha dubbhāsitamatthi kiñci,
Yasmiñca etāni patiṭṭhitāni, arāva {6.261} nābhyā susamohitāni,
Catubbhi dhammehi samaṅgibhūtaṁ, taṁ ve naraṁ samaṇamāhu loke ti. (Ja. 542.9).

Tattha etānī ti etāni cattāri pi guṇajātāni yasmiṁ puggale sakaṭanābhiyaṁ suṭṭhu samohitāni arā viya patiṭṭhitāni, catūhipetehi dhammehi samannāgataṁ puggalaṁ paṇḍitā: “Samaṇan”-ti āhu loketi.

Evaṁ mahāsatto catunnam-pi sīlaṁ ekasamam-eva akāsi. Taṁ sutvā cattāro pi rājāno tassa tuṭṭhā thutiṁ karontā imaṁ gāthamāhaṁsu:

10. Tuvañhi seṭṭho tvamanuttarosi, tvaṁ dhammagū dhammavidū sumedho,
Paññāya pañhaṁ samadhiggahetvā, acchecchi dhīro vicikicchitāni,
Acchecchi kaṅkhaṁ vicikicchitāni, cundo yathā nāgadantaṁ kharenā ti. (Ja. 542.10).

Tattha tvamanuttarosī ti tvaṁ anuttaro asi, natthi tayā uttaritaro nāma. Dhammagū ti dhammassa gopako ceva dhammaññū ca. Dhammavidū ti pākaṭadhammo. Sumedho ti sundarapañño paññāyā ti attano paññāya amhākaṁ pañhaṁ suṭṭhu adhigaṇhitvā: “Idamettha kāraṇan”-ti yathābhūtaṁ ñatvā. Acchecchī ti tvaṁ dhīro amhākaṁ vicikicchitāni chindi, evaṁ chindanto ca: “Chindajja kaṅkhaṁ vicikicchitānī” ti idaṁ amhākaṁ āyācanaṁ sampādento acchecchi kaṅkhaṁ vicikicchitāni. Cundo yathā nāgadantaṁ kharenā ti yathā dantakāro kakacena hatthidantaṁ chindeyya, evaṁ chindī ti attho.

Evaṁ te cattāro pi rājāno tassa pañhabyākaraṇena tuṭṭhamānasā ahesuṁ. Atha naṁ sakko dibbadukūlena pūjesi, garuḷo suvaṇṇamālāya, varuṇo nāgarājā maṇinā, dhanañcayarājā gavasahassādīhi pūjesi. Tenevāha:

11. Nīluppalābhaṁ vimalaṁ anagghaṁ, vatthaṁ idaṁ dhūmasamānavaṇṇaṁ,
Pañhassa veyyākaraṇena tuṭṭho, dadāmi te dhammapūjāya dhīra.

12. Suvaṇṇamālaṁ satapattaphullitaṁ, sakesaraṁ ratnasahassamaṇḍitaṁ,
Pañhassa veyyākaraṇena tuṭṭho, dadāmi te dhammapūjāya dhīra.

13. Maṇiṁ anagghaṁ ruciraṁ pabhassaraṁ, kaṇṭhāvasattaṁ maṇibhūsitaṁ me,
Pañhassa veyyākaraṇena tuṭṭho, dadāmi te dhammapūjāya dhīra.

14. Gavaṁ sahassaṁ usabhañca nāgaṁ, ājaññayutte ca rathe dasa ime,
Pañhassa veyyākaraṇena tuṭṭho, dadāmi te gāmavarāni soḷasā ti. (Ja. 542.11-14).

Evaṁ sakkādayo {6.262} mahāsattaṁ pūjetvā sakaṭṭhānam-eva agamiṁsu.

Catuposathakaṇḍaṁ niṭṭhitaṁ

Dohaḷakaṇḍaṁ

Tesu nāgarājassa bhariyā vimalādevī nāma. Sā tassa gīvāya piḷandhanamaṇiṁ apassantī pucchi: “Deva, kahaṁ pana te maṇī” ti? “Bhadde, candabrāhmaṇaputtassa vidhurapaṇḍitassa dhammakathaṁ sutvā pasannacitto ahaṁ tena maṇinā taṁ pūjesiṁ. Na kevalañca aham-eva, sakko pi taṁ dibbadukūlena pūjesi, supaṇṇarājā suvaṇṇamālāya, dhanañcayarājā gavassasahassādīhi pūjesī” ti. “Dhammakathiko so, devā” ti. “Bhadde, kiṁ vadesi, jambudīpatale buddhuppādo viya pavattati, sakalajambudīpe ekasatarājāno tassa madhuradhammakathāya bajjhitvā hatthikantavīṇāsarena paluddhamattavāraṇā viya attano attano rajjāni gantuṁ na icchanti, evarūpo so madhuradhammakathiko” ti tassa guṇaṁ vaṇṇesi. Sā vidhurapaṇḍitassa guṇakathaṁ sutvā tassa dhammakathaṁ sotukāmā hutvā cintesi: “Sacāhaṁ vakkhāmi ‘deva, tassa dhammakathaṁ sotukāmā, idha naṁ ānehī’ ti, na metaṁ ānessati. Yaṁnūnāhaṁ ‘tassa me hadaye dohaḷo uppanno’ ti gilānālayaṁ kareyyan”-ti. Sā tathā katvā siragabbhaṁ pavisitvā attano paricārikānaṁ saññaṁ datvā sirisayane nipajji. Nāgarājā upaṭṭhānavelāya taṁ apassanto: “Kahaṁ vimalā” ti paricārikāyo pucchitvā: “Gilānā, devā” ti vutte uṭṭhāyāsanā tassā santikaṁ gantvā sayanapasse nisīditvā sarīraṁ parimajjanto paṭhamaṁ gāthamāha.

15. Paṇḍu kisiyāsi dubbalā, vaṇṇarūpaṁ na tavedisaṁ pure,
Vimale akkhāhi pucchitā, kīdisī tuyhaṁ sarīravedanā ti.

Tattha paṇḍū ti paṇḍupalāsavaṇṇā. Kisiyā ti kisā. Dubbalā ti appathāmā. Vaṇṇarūpaṁ na tavedisaṁ pure ti tava vaṇṇasaṅkhātaṁ rūpaṁ pure edisaṁ na hoti, niddosaṁ anavajjaṁ, taṁ idāni parivattitvā amanuññasabhāvaṁ jātaṁ. Vimale ti taṁ ālapati.

Athassa sā ācikkhantī dutiyaṁ gāthamāha.

16. Dhammo {6.263} manujesu mātīnaṁ, dohaḷo nāma janinda vuccati,
Dhammāhaṭaṁ nāgakuñjara, vidhurassa hadayābhipatthaye ti.

Tattha dhammo ti sabhāvo. Mātīnan-ti itthīnaṁ. Janindā ti nāgajanassa inda. Dhammāhaṭaṁ nāgakuñjara, vidhurassa hadayābhipatthaye ti nāgaseṭṭha, ahaṁ dhammena samena asāhasikakammena āhaṭaṁ vidhurassa hadayaṁ abhipatthayāmi, taṁ me labhamānāya jīvitaṁ atthi, alabhamānāya idheva maraṇanti tassa paññaṁ sandhā yevamāha:

Taṁ sutvā nāgarājā tatiyaṁ gāthamāha.

17. Candaṁ kho tvaṁ dohaḷāyasi, sūriyaṁ vā atha vā pi mālutaṁ,
Dullabhañhi vidhurassa dassanaṁ, ko vidhuramidha mānayissatī ti.

Tattha dullabhañhi vidhurassa dassanan-ti asamadhurassa vidhurassa dassanam-eva dullabhaṁ. Tassa hi sakalajambudīpe rājāno dhammikaṁ rakkhāvaraṇaguttiṁ paccupaṭṭhāpetvā vicaranti, passitum-pi naṁ koci na labhati, taṁ ko idha ānayissatīti vadati.

Sā tassa vacanaṁ sutvā: “Alabhamānāya me idheva maraṇan”-ti parivattitvā piṭṭhiṁ datvā sāḷakakaṇṇena mukhaṁ pidahitvā nipajji. Nāgarājā anattamano sirigabbhaṁ pavisitvā sayanapiṭṭhe nisinno: “Vimalā vidhurapaṇḍitassa hadayamaṁsaṁ āharāpetī” ti saññī hutvā: “Paṇḍitassa hadayaṁ alabhantiyā vimalāya jīvitaṁ natthi, kathaṁ nu kho tassa hadayamaṁsaṁ labhissāmī” ti cintesi. Athassa dhītā irandhatī nāma nāgakaññā sabbālaṅkārapaṭimaṇḍitā mahantena sirivilāsena pitu upaṭṭhānaṁ āgantvā pitaraṁ vanditvā ekamantaṁ ṭhitā, sā tassa indriyavikāraṁ disvā: “Tāta, ativiya domanassappattosi, kiṁ nu kho kāraṇan”-ti pucchantī imaṁ gāthamāha.

18. Kiṁ nu tāta tuvaṁ pajjhāyasi, padumaṁ hatthagataṁva te mukhaṁ,
Kiṁ nu dummanarūposi {6.264} issara, mā tvaṁ soci amittatāpanā ti.

Tattha pajjhāyasī ti punappunaṁ cintesi. Hatthagatan-ti hatthena parimadditaṁ padumaṁ viya te mukhaṁ jātaṁ. Issarā ti pañcayojanasatikassa mandiranāgabhavanassa, sāmīti.

Dhītu vacanaṁ sutvā nāgarājā tamatthaṁ ārocento āha:

19. Mātā hi tava irandhati, vidhurassa hadayaṁ dhaniyati,
Dullabhañhi vidhurassa dassanaṁ, ko vidhuramidha mānayissatī ti.

Tattha dhaniyatī ti pattheti icchati.

Atha naṁ nāgarājā: “Amma, mama santike vidhuraṁ ānetuṁ samattho natthi, tvaṁ mātu jīvitaṁ dehi, vidhuraṁ ānetuṁ samatthaṁ bhattāraṁ pariyesāhī” ti uyyojento upaḍḍhagāthamāha.

20a. Tassa bhattupariyesanaṁ cara, yo vidhuramidha mānayissatī ti.

Tattha carā ti vicara.

Iti so kilesābhiratabhāvena dhītu ananucchavikaṁ kathaṁ kathesi. Tamatthaṁ pakāsento satthā āha:

20b. Pituno ca sā sutvāna vākyaṁ, rattiṁ nikkhamma avassutiṁ carī ti.

Tattha avassutin-ti bhikkhave, sā nāgamāṇavikā pitu vacanaṁ sutvā pitaraṁ assāsetvā mātu santikaṁ gantvā tam-pi assāsetvā attano sirigabbhaṁ gantvā sabbālaṅkārehi attānaṁ alaṅkaritvā ekaṁ kusumbharattavatthaṁ nivāsetvā ekaṁ ekaṁse katvā tam-eva rattiṁ udakaṁ dvidhā katvā nāgabhavanato nikkhamma himavantappadese samuddatīre ṭhitaṁ saṭṭhiyojanubbedhaṁ ekagghanaṁ kāḷapabbataṁ nāma añjanagiriṁ gantvā avassutiṁ cari kilesaavassutiṁ bhattupariyesanaṁ carī ti attho.

Carantī {6.265} ca yāni himavante vaṇṇagandhasampannāni pupphāni, tāni āharitvā sakalapabbataṁ maṇiagghiyaṁ viya alaṅkaritvā uparitale pupphasanthāraṁ katvā manoramenākārena naccitvā madhuragītaṁ gāyantī sattamaṁ gāthamāha.

21. Ke gandhabbe rakkhase ca nāge, ke kimpurise cā pi mānuse,
Ke paṇḍite sabbakāmadade, dīgharattaṁ bhattā me bhavissatī ti.

Tattha ke gandhabbe rakkhase ca nāge ti ko gandhabbo vā rakkhaso vā nāgo vā. Ke paṇḍite sabbakāmadade ti ko etesu gandhabbādīsu paṇḍito sabbakāmaṁ dātuṁ samattho, so vidhurassa hadayamaṁsadohaḷiniyā mama mātu manorathaṁ matthakaṁ pāpetvā mayhaṁ dīgharattaṁ bhattā bhavissatīti.

Tasmiṁ khaṇe vessavaṇamahārājassa bhāgineyyo puṇṇako nāma yakkhasenāpati tigāvutappamāṇaṁ manomayasindhavaṁ abhiruyha kāḷapabbatamatthakena yakkhasamāgamaṁ gacchanto taṁ tāya gītasaddaṁ assosi. Anantare attabhāve anubhūtapubbāya itthiyā gītasaddo tassa chavi-ādīni chinditvā aṭṭhimiñjaṁ āhacca aṭṭhāsi. So tāya paṭibaddhacitto hutvā nivattitvā sindhavapiṭṭhe nisinnova: “Bhadde, ahaṁ mama paññāya dhammena samena vidhurassa hadayaṁ ānetuṁ samatthomhi, tvaṁ mā cintayī” ti taṁ assāsento aṭṭhamaṁ gāthamāha.

22. Assāsa hessāmi te pati, bhattā te hessāmi anindalocane,
Paññā hi mamaṁ tathāvidhā, assāsa hessasi bhariyā mamā ti.

Tattha anindalocane ti aninditabbalocane. Tathāvidhā ti vidhurassa hadayamaṁsaṁ āharaṇasamatthā.

Atha naṁ irandhatī: “Tena hi ehi, gacchāma me pitu santikan”-ti ānesi. Tamatthaṁ pakāsento satthā āha:

23. Avacāsi puṇṇakaṁ irandhatī, pubbapathānugatena cetasā,
Ehi {6.266} gacchāma pitu mamantike, eso va te etamatthaṁ pavakkhatī ti.

Tattha pubbapathānugatenā ti anantare attabhāve bhūtapubbasāmike tasmiṁ pubbapatheneva anugatena. Ehi gacchāmā ti bhikkhave, so yakkhasenāpati evaṁ vatvā: “Imaṁ assapiṭṭhiṁ āropetvā nessāmī” ti pabbatamatthakā otaritvā tassā gahaṇatthaṁ hatthaṁ pasāresi. Sā attano hatthaṁ gaṇhituṁ adatvā tena pasāritahatthaṁ sayaṁ gahetvā: “Sāmi, nāhaṁ anāthā, mayhaṁ pitā varuṇo nāma nāgarājā, mātā vimalā nāma devī, ehi mama pitu santikaṁ gacchāma, eso eva te yathā amhākaṁ maṅgalakiriyāya bhavitabbaṁ, evaṁ etamatthaṁ pavakkhatī” ti avacāsi.

Evaṁ vatvā sā yakkhaṁ gahetvā pitu santikaṁ agamāsi. Tamatthaṁ pakāsento satthā āha:

24. Alaṅkatā suvasanā, mālinī candanussadā,
Yakkhaṁ hatthe gahetvāna, pitusantikupāgamī ti.

Tattha pitusantikupāgamī ti attano pituno nāgarañño santikaṁ upāgami.

Puṇṇako pi yakkho paṭiharitvā nāgarājassa santikaṁ gantvā irandhatiṁ yācanto āha:

25. Nāgavara vaco suṇohi me, patirūpaṁ paṭipajja suṅkiyaṁ,
Patthemi ahaṁ irandhatiṁ, tāya samaṅgiṁ karohi maṁ tuvaṁ.

26. Sataṁ hatthī sataṁ assā, sataṁ assatarīrathā,
Sataṁ valabhiyo puṇṇā, nānāratnassa kevalā,
Te nāga paṭipajjassu, dhītaraṁ dehirandhatin-ti.

Tattha suṅkiyan-ti attano kulapadesānurūpaṁ dhitu suṅkaṁ dhanaṁ paṭipajja gaṇha. Samaṅgiṁ karohī ti maṁ tāya saddhiṁ samaṅgibhūtaṁ karohi. Valabhiyo ti bhaṇḍasakaṭiyo. Nānāratnassa kevalā ti nānāratanassa sakalaparipuṇṇā.

Atha naṁ nāgarājā āha:

27. Yāva āmantaye ñātī, mitte ca suhadajjane,
Anāmanta kataṁ kammaṁ, taṁ pacchā anutappatī ti.

Tattha yāva āmantaye ñātī ti bho yakkhasenāpati, ahaṁ tuyhaṁ dhītaraṁ demi, no na demi, thokaṁ pana āgamehi, yāva ñātake pi jānāpemi. Taṁ pacchā anutappatī ti itthiyo hi gatagataṭṭhāne abhiramanti pi anabhiramanti pi, anabhiratikāle ñātakādayo amhehi {6.267} saddhiṁ anāmantetvā kataṁ kammaṁ nāma evarūpaṁ hotīti ussukkaṁ na karonti, evaṁ taṁ kammaṁ pacchā anutāpaṁ āvahatīti.

Evaṁ vatvā so bhariyāya vasanaṭṭhānaṁ gantvā tāya saddhiṁ salla pi. Tamatthaṁ pakāsento satthā āha:

28. Tato so varuṇo nāgo, pavisitvā nivesanaṁ,
Bhariyaṁ āmantayitvāna, idaṁ vacanamabravi.

29. ‘Ayaṁ so puṇṇako yakkho, yācatī maṁ irandhatiṁ,
Bahunā vittalābhena, tassa dema piyaṁ mama’nti.

Tattha pavisitvā ti varuṇo puṇṇakaṁ tattheva ṭhapetvā sayaṁ uṭṭhāya yatthassa bhariyā nipannā, taṁ nivesanaṁ pavisitvā. Piyaṁ maman-ti mama piyaṁ dhītaraṁ tassa bahunā vittalābhena demāti pucchati.

Vimalā āha:

30. Na dhanena na vittena, labbhā amhaṁ irandhatī,
Sace ca kho hadayaṁ paṇḍitassa, dhammena laddhā idha māhareyya,
Etena vittena kumāri labbhā, nāññaṁ dhanaṁ uttari patthayāmā ti.

Tattha amhaṁ irandhatī ti amhākaṁ dhītā irandhatī. Etena vittenā ti etena tuṭṭhikāraṇena.

So tāya saddhiṁ mantetvā punadeva puṇṇakena saddhiṁ mantesi. Tamatthaṁ pakāsento satthā āha:

31. Tato so varuṇo nāgo, nikkhamitvā nivesanā,
Puṇṇakāmantayitvāna, idaṁ vacanamabravi.

32. ‘Na dhanena na vittena, labbhā amhaṁ irandhatī,
Sace tuvaṁ hadayaṁ paṇḍitasa, dhammena laddhā idha māharesi,
Etena vittena kumāri labbhā, nāññaṁ dhanaṁ uttari patthayāmā ti.

Tattha puṇṇakāmantayitvānā ti puṇṇakaṁ āmantayitvā.

Puṇṇako āha:

33. Yaṁ paṇḍitotyeke vadanti loke, tam-eva bāloti punāhu aññe,
Akkhāhi me vippavadanti ettha, kaṁ paṇḍitaṁ nāga tuvaṁ vadesī ti.

Tattha yaṁ {6.268} paṇḍitotyeke ti so kira: “Hadayaṁ paṇḍitassā” ti sutvā cintesi: “Yaṁ eke paṇḍitoti vadanti, tam-eva aññe bāloti kathenti. Kiñcā pi me irandhatiyā vidhuroti akkhātaṁ, tathā pi tathato jānituṁ pucchissāmi nan”-ti. Tasmā evamāha.

Nāgarājā āha:

34. Korabyarājassa dhanañcayassa, yadi te suto vidhuro nāma kattā,
Ānehi taṁ paṇḍitaṁ dhammaladdhā, irandhatī padacarā te hotū ti.

Tattha dhammaladdhā ti dhammena labhitvā. Padacarā ti pādaparicārikā.

Taṁ sutvā puṇṇako somanassappatto sindhavaṁ nayanatthāya upaṭṭhākaṁ āṇāpesi. Tamatthaṁ pakāsento satthā āha:

35. Idañca sutvā varuṇassa vākyaṁ, uṭṭhāya yakkho paramappatīto,
Tattheva santo purisaṁ asaṁsi, ānehi ājaññamidheva yuttan-ti.

Tattha purisaṁ asaṁsī ti attano upaṭṭhākaṁ āṇāpesi. Ājaññan-ti kāraṇākāraṇajānanakasindhavaṁ. Yuttan-ti kappitaṁ.

36. Jātarūpamayā kaṇṇā, kācamhicamayā khurā,
Jambonadassa pākassa, suvaṇṇassa uracchado ti.

Tattha jātarūpamayā kaṇṇā ti tam-eva sindhavaṁ vaṇṇento āha. Tassa hi manomayassa sindhavassa jātarūpamayā kaṇṇā, kācamhicamayā khurā, tassa khurā rattamaṇimayā ti attho. Jambonadassa pākassā ti jambonadassa pakkassa rattasuvaṇṇassa uracchado.

So puriso tāvadeva taṁ sindhavaṁ ānesi. Puṇṇako taṁ abhiruyha ākāsena vessavaṇassa santikaṁ gantvā nāgabhavanaṁ vaṇṇetvā taṁ pavattiṁ ārocesi. Tassatthassa pakāsanatthaṁ idaṁ vuttaṁ:

37. Devavāhavahaṁ yānaṁ, assamāruyha puṇṇako,
Alaṅkato kappitakesamassu, pakkāmi vehāyasamantalikkhe.

38. So puṇṇako kāmarāgena giddho, irandhatiṁ nāgakaññaṁ jigīsaṁ,
Gantvāna {6.269} taṁ bhūtapatiṁ yasassiṁ, iccabravī vessavaṇaṁ kuveraṁ.

39. Bhogavatī nāma mandire, vāsā hiraññavatīti vuccati,
Nagare nimmite kañcanamaye, maṇḍalassa uragassa niṭṭhitaṁ.

40. Aṭṭālakā oṭṭhagīviyo, lohitaṅkassa masāragallino,
Pāsādettha silāmayā, sovaṇṇaratanehi chāditā.

41. Ambā tilakā ca jambuyo, sattapaṇṇā mucalindaketakā,
Piyaṅgu uddālakā sahā, uparibhaddakā sinduvārakā.

42. Campeyyakā nāgamallikā, bhaginīmālā atha mettha koliyā,
Ete dumā pariṇāmitā, sobhayanti uragassa mandiraṁ.

43. Khajjurettha silāmayā, sovaṇṇadhuvapupphitā bahū,
Yattha vasatopapātiko, nāgarājā varuṇo mahiddhiko.

44. Tassa komārikā bhariyā, vimalā kañcanavelliviggahā,
Kālā taruṇāva uggatā, pucimandatthanī cārudassanā.

45. Lākhārasarattasucchavī, kaṇikārāva nivātapupphitā,
Tidivokacarāva accharā, vijjuvabbhaghanā vinissaṭā.

46. Sā {6.270} dohaḷinī suvimhitā, vidhurassa hadayaṁ dhaniyati,
Taṁ tesaṁ demi issara, tena te denti irandhatiṁ maman-ti.

Tattha devavāhavahaṁ yānan-ti vahitabboti vāho, devasaṅkhātaṁ vāhaṁ vahatīti devavāhavahaṁ. Yanti etenāti yānaṁ. Kappitakesamassū ti maṇḍanavasena susaṁvihitakesamassu. Devānaṁ pana kesamassukaraṇakammaṁ nāma natthi, vicittakathikena pana kathitaṁ. Jigīsan-ti patthayanto. Vessavaṇan-ti visāṇāya rājadhāniyā issararājānaṁ. Kuveran-ti evaṁnāmakaṁ. Bhogavatī nāmā ti sampannabhogatāya evaṁladdhanāmaṁ. Mandire ti mandiraṁ, bhavananti attho. Vāsā hiraññavatī ti nāgarājassa vasanaṭṭhānattā vāsāti ca, kañcanavatiyā suvaṇṇapākārena parikkhittattā hiraññavatīti ca vuccati. Nagare nimmite ti nagaraṁ nimmitaṁ. Kañcanamaye ti suvaṇṇamayaṁ. Maṇḍalassā ti bhogamaṇḍalena samannāgatassa. Niṭṭhitan-ti karaṇapariniṭṭhitaṁ. Oṭṭhagīviyo ti oṭṭhagīvāsaṇṭhānena katā rattamaṇimasāragallamayā aṭṭālakā. Pāsādetthā ti ettha nāgabhavane pāsādā. Silāmayā ti maṇimayā. Sovaṇṇaratanehī ti suvaṇṇasaṅkhātehi ratanehi, suvaṇṇiṭṭhakāhi chāditā ti attho. Sahā ti sahakārā. Uparibhaddakā ti uddālakajātikā yeva rukkhā. Campeyyakā nāgamallikā ti campakā ca nāgā ca mallikā ca. Bhaginīmālā atha mettha koliyā ti bhaginīmālā ceva atha ettha nāgabhavane koliyā nāma rukkhā ca. Ete dumā pariṇāmitā ti ete pupphūpagaphalūpagarukkhā aññamaññaṁ saṅghaṭṭasākhatāya pariṇāmitā ākulasamākulā. Khajjuretthā ti khajjurirukkhā ettha. Silāmayā ti indanīlamaṇimayā. Sovaṇṇadhuvapupphitā ti te pana suvaṇṇapupphehi niccapupphitā. Yattha vasatopapātiko ti yattha nāgabhavane opapātiko nāgarājā vasati. Kañcanavelliviggahā ti suvaṇṇarāsisassirikasarīrā. Kālā taruṇāva uggatā ti vilāsayuttatāya mandavāteritā kālavallipallavā viya uggatā. Pucimandatthanī ti nimbaphalasaṇṭhānacūcukā. Lākhārasarattasucchavī ti hatthapādatalachaviṁ sandhāya vuttaṁ. Tidivokacarā ti tidasabhavanacarā. Vijjuvabbhaghanā ti abbhaghanavalāhakantarato nissaṭā vijjulatā viya. Taṁ tesaṁ demī ti taṁ tassa hadayaṁ ahaṁ tesaṁ demi, evaṁ jānassu. Issarā ti mātulaṁ ālapati.

Iti so vessavaṇena ananuññāto gantuṁ avisahitvā taṁ anujānāpetuṁ etā ettakā gāthā kathesi. Vessavaṇo pana tassa kathaṁ na suṇāti. Kiṁkāraṇā? Dvinnaṁ devaputtānaṁ vimānaaḍḍaṁ paricchindatīti. Puṇṇako attano vacanassa assutabhāvaṁ ñatvā jinakadevaputtassa {6.271} santike aṭṭhāsi. Vessavaṇo aḍḍaṁ vinicchinitvā parājitaṁ anuṭṭhāpetvā itaraṁ: “Gaccha tvaṁ, tava vimāne vasāhī” ti āha. Puṇṇako: “Gaccha tvan”-ti vuttakkhaṇe yeva: “Mayhaṁ mātulena mama pesitabhāvaṁ jānāthā” ti katipayadevaputte sakkhiṁ katvā heṭṭhā vuttanayeneva sindhavaṁ āharāpetvā abhiruyha pakkāmi. Tamatthaṁ pakāsento satthā āha:

47. So puṇṇako bhūtapatiṁ yasassiṁ, āmantaya vessavaṇaṁ kuveraṁ,
Tattheva santo purisaṁ asaṁsi, ānehi ājaññamidheva yuttaṁ.

48. Jātarūpamayā kaṇṇā, kācamhicamayā khurā,
Jambonadassa pākassa, suvaṇṇassa uracchado.

49. Devavāhavahaṁ yānaṁ, assamāruyha puṇṇako,
Alaṅkato kappitakesamassu, pakkāmi vehāyasamantalikkhe ti.

Tattha āmantayā ti āmantayitvā.

So ākāsena gacchanto yeva cintesi: “Vidhurapaṇḍito mahāparivāro, na sakkā taṁ gaṇhituṁ, dhanañcayakorabyo pana jūtavittako, taṁ jūtena jinitvā vidhuraṁ gaṇhissāmi, ghare panassa bahūni ratanāni, appagghena lakkhena jūtaṁ na kīḷissati, mahaggharatanaṁ harituṁ vaṭṭati, aññaṁ ratanaṁ rājā na gaṇhissati, rājagahassa sāmantā vepullapabbatabbhantare cakkavattirañño paribhogamaṇiratanaṁ atthi mahānubhāvaṁ, taṁ gahetvā tena rājānaṁ palobhetvā jinissāmī” ti. So tathā akāsi. Tamatthaṁ pakāsento satthā āha:

50. So aggamā rājagahaṁ surammaṁ, aṅgassa rañño nagaraṁ durāyutaṁ,
Pahūtabhakkhaṁ bahuannapānaṁ, masakkasāraṁ viya vāsavassa.

51. Mayūrakoñcāgaṇasampaghuṭṭhaṁ {6.272}, dijābhighuṭṭhaṁ dijasaṅghasevitaṁ,
Nānāsakuntābhirudaṁ suvaṅgaṇaṁ, pupphābhikiṇṇaṁ himavaṁva pabbataṁ.

52. So puṇṇako vepulamābhirūhi, siluccayaṁ kimpurisānuciṇṇaṁ,
Anvesamāno maṇiratanaṁ uḷāraṁ, tamaddasā pabbatakūṭamajjhe ti.

Tattha aṅgassa rañño ti tadā aṅgassa rañño va magadharajjaṁ ahosi. Tena vuttaṁ: “aṅgassa rañño nagaran”-ti. Durāyutan-ti paccatthikehi durāyuttaṁ. Masakkasāraṁ viya vāsavassā ti masakkasārasaṅkhāte sinerupabbatamatthake māpitattā: “Masakkasāran”-ti laddhanāmaṁ vāsavassa bhavanaṁ viya. Dijābhighuṭṭhan-ti aññehi ca pakkhīhi abhisaṅghuṭṭhaṁ ninnāditaṁ. Nānāsakuntābhirudan-ti madhurassarena gāyantehi viya nānāvidhehi sakuṇehi abhirudaṁ, abhigītanti attho. Suvaṅgaṇan-ti sundaraaṅgaṇaṁ manuññatalaṁ. Himavaṁva pabbatan-ti himavantapabbataṁ viya. Vepulamābhirūhī ti bhikkhave, so puṇṇako evarūpaṁ vepullapabbataṁ abhiruhi. Pabbatakūṭamajjhe ti pabbatakūṭaantare taṁ maṇiṁ addasa.

53. Disvā maṇiṁ pabhassaraṁ jātimantaṁ, manoharaṁ maṇiratanaṁ uḷāraṁ,
Daddallamānaṁ yasasā yasassinaṁ, obhāsatī vijjurivantalikkhe.

54. Tamaggahī veḷuriyaṁ mahagghaṁ, manoharaṁ nāma mahānubhāvaṁ,
Ājaññamāruyha manomavaṇṇo, pakkāmi vehāyasamantalikkhe ti.

Tattha manoharan-ti manasābhipatthitassa dhanassa āharaṇasamatthaṁ. Daddallamānan-ti ujjalamānaṁ. Yasasā ti parivāramaṇigaṇena. Obhāsatī ti taṁ maṇiratanaṁ ākāse vijjuriva obhāsati. Tamaggahī ti taṁ maṇiratanaṁ aggahesi. Taṁ pana maṇiratanaṁ kumbhiro nāma yakkho kumbhaṇḍasahassaparivāro rakkhati. So pana tena kujjhitvā olokitamatteneva bhītatasito palāyitvā cakkavāḷapabbataṁ patvā kampamāno olokento aṭṭhāsi. Iti taṁ palāpetvā puṇṇako maṇiratanaṁ aggahesi. Manoharaṁ nāmā ti manasā cintitaṁ dhanaṁ āharituṁ sakkotīti evaṁladdhanāmaṁ.

Iti so taṁ gahetvā ākāsena gacchanto taṁ nagaraṁ patto. Tamatthaṁ pakāsento satthā āha:

55. So aggamā nagaramindapatthaṁ, oruyhupāgacchi sabhaṁ kurūnaṁ,
Samāgate {6.273} ekasataṁ samagge, avhettha yakkho avikampamāno.

56. Ko nīdha raññaṁ varamābhijeti, kamābhijeyyāma varaddhanena,
Kamanuttaraṁ ratanavaraṁ jināma, ko vā pi no jeti varaddhanenā ti.

Tattha oruyhupāgacchi sabhaṁ kurūnan-ti bhikkhave, so puṇṇako assapiṭṭhito oruyha assaṁ adissamānarūpaṁ ṭhapetvā māṇavakavaṇṇena kurūnaṁ sabhaṁ upagato. Ekasatan-ti ekasatarājāno achambhīto hutvā: “Ko nīdhā” ti ādīni vadanto jūtena avhettha. Ko nīdhā ti ko nu imasmiṁ rājasamāgame. Raññan-ti rājūnaṁ antare. Varamābhijetī ti amhākaṁ santakaṁ seṭṭharatanaṁ abhijeti, “ahaṁ jināmī” ti vattuṁ ussahati. Kamābhijeyyāmā ti kaṁ vā mayaṁ jineyyāma. Varaddhanenā ti uttamadhanena. Kamanuttaran-ti jinanto ca kataraṁ rājānaṁ anuttaraṁ ratanavaraṁ jināma. Ko vā pi no jetī ti atha vā ko nāma rājā amhe varadhanena jeti. Iti so catūhi padehi korabyam-eva ghaṭṭeti.

Atha rājā: “Mayā ito pubbe evaṁ sūro hutvā kathento nāma na diṭṭhapubbo, ko nu kho eso” ti cintetvā pucchanto gāthamāha.

57. Kuhiṁ nu raṭṭhe tava jātibhūmi, na korabyasseva vaco tavedaṁ,
Abhītosi no vaṇṇanibhāya sabbe, akkhāhi me nāmañca bandhave cā ti.

Tattha na korabyassevā ti kururaṭṭhavāsikasseva tava vacanaṁ na hoti.
Taṁ sutvā itaro: “Ayaṁ rājā mama nāmaṁ pucchati, puṇṇako ca nāma dāso hoti. Sacāhaṁ ‘puṇṇakosmī’ ti vakkhāmi, ‘esa dāso, tasmā maṁ pagabbhatāya evaṁ vadetī’ ti avamaññissati, anantarātīte attabhāve nāmamassa kathessāmī” ti cintetvā gāthamāha.

58. Kaccāyano māṇavakosmi rāja, anūnanāmo iti mavhayanti,
Aṅgesu {6.274} me ñātayo bandhavā ca, akkhena devasmi idhānupatto ti.

Tattha anūnanāmo ti na ūnanāmo. Iminā attano puṇṇakanāmam-eva paṭicchannaṁ katvā katheti. Iti mavhayantī ti iti maṁ avhayanti pakkosanti. Aṅgesū ti aṅgaraṭṭhe kālacampānagare vasanti. Akkhena devasmī ti deva, jūtakīḷanatthena idha anuppattosmi.

Atha rājā: “Māṇava, tvaṁ jūtena jito kiṁ dassasi, kiṁ te atthī” ti pucchanto gāthamāha.

59. Kiṁ māṇavassa ratanāni atthi, ye taṁ jinanto hare akkhadhutto,
Bahūni rañño ratanāni atthi, te tvaṁ daliddo kathamavhayesī ti.

Tassattho: kittakāni bhoto māṇavassa ratanāni atthi, ye taṁ jinanto akkhadhutto: “Āharā” ti vatvā hareyya. Rañño pana nivesane bahūni ratanāni atthi, te rājāno evaṁ bahudhane tvaṁ daliddo samāno kathaṁ jūtena avhayasīti.

Tato puṇṇako gāthamāha.

60. Manoharo nāma maṇī mamāyaṁ, manoharaṁ maṇiratanaṁ uḷāraṁ,
Imañca ājaññamamittatāpanaṁ, etaṁ me jinitvā hare akkhadhutto ti.

Pāḷipotthakesu pana: “Maṇi mama vijjati lohitaṅko” ti likhitaṁ. So pana maṇi veḷuriyo, tasmā idam-eva sameti.

Tattha ājaññan-ti imaṁ ājānīyassañca maṇiñcāti etaṁ me ubhayaṁ hareyya akkhadhuttoti assaṁ dassetvā evamāha.

Taṁ sutvā rājā gāthamāha.

61. Eko maṇī māṇava kiṁ karissati, ājāniyeko pana kiṁ karissati,
Bahūni rañño maṇiratanāni atthi, ājāniyā vātajavā anappakā ti.

Dohaḷakaṇḍaṁ niṭṭhitaṁ

Maṇikaṇḍaṁ

So {6.275} rañño kathaṁ sutvā: “Mahārāja, kiṁ nāma etaṁ vadetha, eko asso assasahassaṁ lakkhaṁ hoti, eko maṇi maṇisahassaṁ lakkhaṁ hoti. Na hi sabbe assā ekasadisā, imassa tāva javaṁ passathā” ti vatvā assaṁ abhiruhitvā pākāramatthakena pesesi. Sattayojanikaṁ nagaraṁ assehi gīvāya gīvaṁ paharantehi parikkhittaṁ viya ahosi. Athānukkamena asso pi na paññāyi, yakkho pi na paññāyi, udare baddharattapaṭo va paññāyi. So assato oruyha: “Diṭṭho, mahārāja, assassa vego” ti vatvā: “Āma, diṭṭho” ti vutte: “Idāni puna passa, mahārājā” ti vatvā assaṁ antonagare uyyāne pokkharaṇiyā udakapiṭṭhe pesesi, khuraggāni atemento va pakkhandi. Atha naṁ padumapattesu vicarāpetvā pāṇiṁ paharitvā hatthaṁ pasāresi, asso āgantvā pāṇitale patiṭṭhāsi. Tato: “Vaṭṭate evarūpaṁ assaratanaṁ narindā” ti vatvā: “Vaṭṭatī” ti vutte: “Mahārāja, assaratanaṁ tāva tiṭṭhatu, maṇiratanassa mahānubhāvaṁ passā” ti vatvā tassānubhāvaṁ pakāsento āha:

62. Idañca me maṇiratanaṁ, passa tvaṁ dvipaduttama,
Itthīnaṁ viggahā cettha, purisānañca viggahā.

63. Migānaṁ viggahā cettha, sakuṇānañca viggahā,
Nāgarājā supaṇṇā ca, maṇimhi passa nimmitan-ti.

Tattha itthīnan-ti etasmiñhi maṇiratane alaṅkatapaṭiyattā anekā itthiviggahā purisaviggahā nānappakārā migapakkhisaṅghā senaṅgādīni ca paññāyanti, tāni dassento evamāha. Nimmitan-ti idaṁ evarūpaṁ accherakaṁ maṇimhi nimmitaṁ passa.

“Aparam-pi passāhī” ti vatvā gāthā āha:

64. Hatthānīkaṁ rathānīkaṁ, asse pattī ca vammine,
Caturaṅginimaṁ senaṁ, maṇimhi passa nimmitaṁ.

65. Hatthārohe anīkaṭṭhe, rathike pattikārake,
Balaggāni viyūḷhāni, maṇimhi passa nimmitan-ti.

Tattha balaggānī ti balāneva. Viyūḷhānī ti byūhavasena ṭhitāni.

66. Puraṁ {6.276} uddhāpasampannaṁ, bahupākāratoraṇaṁ,
Siṅghāṭake subhūmiyo, maṇimhi passa nimmitaṁ.

67. Esikā parikhāyo ca, palikhaṁ aggaḷāni ca,
Aṭṭālake ca dvāre ca, maṇimhi passa nimmitan-ti.

Tattha puran-ti nagaraṁ. Uddhāpasampannan-ti pākāravatthunā sampannaṁ. Bahupākāratoraṇan-ti uccapākāratoraṇanagaradvārena sampannaṁ. Siṅghāṭake ti vīthicatukkāni. Subhūmiyo ti nagarūpacāre vicittā ramaṇīyabhūmiyo. Esikā ti nagaradvāresu uṭṭhāpite esikatthambhe. Palikhan-ti palighaṁ, ayam-eva vā pāṭho. Aggaḷānī ti nagaradvārakavāṭāni. Dvāre cā ti gopurāni ca.

68. Passa toraṇamaggesu, nānādijagaṇā bahū,
Haṁsā koñcā mayūrā ca, cakkavākā ca kukkuhā.

69. Kuṇālakā bahū citrā, sikhaṇḍī jīvajīvakā,
Nānādijagaṇākiṇṇaṁ, maṇimhi passa nimmitan-ti.

Tattha toraṇamaggesū ti etasmiṁ nagare toraṇaggesu. Kuṇālakā ti kāḷakokilā. Citrā ti citrapattakokilā.

70. Passa nagaraṁ supākāraṁ, abbhutaṁ lomahaṁsanaṁ,
Samussitadhajaṁ rammaṁ, soṇṇavālukasanthataṁ.

71. Passettha paṇṇasālāyo, vibhattā bhāgaso mitā,
Nivesane nivese ca, sandhibyūhe pathaddhiyo ti.

Tattha supākāran-ti kañcanapākāraparikkhittaṁ. Paṇṇasālāyo ti nānābhaṇḍapuṇṇe āpaṇe. Nivesane nivese cā ti gehāni ceva gehavatthūni ca. Sandhibyūhe ti gharasandhiyo ca anibbiddharacchā ca. Pathaddhiyo ti nibbiddhavīthiyo.

72. Pānāgāre ca soṇḍe ca, sūnā odaniyā gharā,
Vesī ca gaṇikāyo ca, maṇimhi passa nimmitaṁ.

73. Mālākāre ca rajake, gandhike atha dussike,
Suvaṇṇakāre maṇikāre, maṇimhi passa nimmitaṁ.

74. Āḷārike ca sūde ca, naṭanāṭakagāyino,
Pāṇissare kumbhathūnike, maṇimhi passa nimmitan-ti.

Tattha soṇḍe cā ti attano anurūpehi kaṇṭhakaṇṇapilandhanehi samannāgate āpānabhūmiṁ {6.277} sajjetvā nisinne surāsoṇḍe ca. Āḷārike ti pūvapāke. Sūde ti bhattakārake. Pāṇissare ti pāṇippahārena gāyante. Kumbhathūnike ti ghaṭadaddarivādake.

75. Passa bherī mudiṅgā ca, saṅkhā paṇavadindimā,
Sabbañca tāḷāvacaraṁ, maṇimhi passa nimmitaṁ.

76. Sammatālañca vīṇañca, naccagītaṁ suvāditaṁ,
Tūriyatāḷitasaṅghuṭṭhaṁ, maṇimhi passa nimmitaṁ.

77. Laṅghikā muṭṭhikā cettha, māyākārā ca sobhiyā,
Vetālike ca jalle ca, maṇimhi passa nimmitan-ti.

Tattha sammatālañcā ti khadirādisammañceva kaṁsatālañca. Tūriyatāḷitasaṅghuṭṭhan-ti nānātūriyānaṁ tāḷitehi saṅghuṭṭhaṁ. Muṭṭhikā ti muṭṭhikamallā. Sobhiyā ti nagarasobhanā itthī ca sampannarūpā purisā ca. Vetālike ti vetālauṭṭhāpake. Jalle ti massūni karonte nhāpite.

78. Samajjā cettha vattanti, ākiṇṇā naranāribhi,
Mañcātimañce bhūmiyo, maṇimhi passa nimmitan-ti.

Tattha mañcātimañce ti mañcānaṁ upari baddhamañce. Bhūmiyo ti ramaṇīyā samajjabhūmiyo.

79. Passa malle samajjasmiṁ, phoṭente diguṇaṁ bhujaṁ,
Nihate nihatamāne ca, maṇimhi passa nimmitan-ti.

Tattha samajjasmin-ti mallaraṅge. Nihate ti nihanitvā jinitvā ṭhite. Nihatamāne ti parājite.

80. Passa pabbatapādesu, nānāmigagaṇā bahū,
Sīhā byagghā varāhā ca, acchakokataracchayo.

81. Palāsādā gavajā ca, mahiṁsā rohitā rurū,
Eṇeyyā ca varāhā ca, gaṇino nīkasūkarā.

82. Kadalimigā bahū citrā, biḷārā sasakaṇṭakā,
Nānāmigagaṇākiṇṇaṁ, maṇimhi passa nimmitan-ti.

Tattha palāsādā ti khaggamigā. “Palatā” ti pi pāṭho. Gavajā ti gavayā. Varāhā ti ekā migajātikā. Tathā gaṇino ceva nīkasūkarā ca. Bahū citrā ti nānappakārā citrā migā. Biḷārā ti araññabiḷārā. Sasakaṇṭakā ti sasā ca kaṇṭakā ca.

83. Najjāyo {6.278} suppatitthāyo, soṇṇavālukasanthatā,
Acchā savanti ambūni, macchagumbanisevitā.

84. Kumbhīlā makarā cettha, susumārā ca kacchapā,
Pāṭhīnā pāvusā macchā, balajā muñcarohitā ti.

Tattha najjāyo ti nadiyo. Soṇṇavālukasanthatā ti suvaṇṇavālukāya santhatatalā. Kumbhīlā ti ime evarūpā jalacarā antonadiyaṁ vicaranti, te pi maṇimhi passāhīti.

85. Nānādijagaṇākiṇṇā, nānādumagaṇāyutā,
Veḷuriyakarodāyo, maṇimhi passa nimmitan-ti.

Tattha veḷuriyakarodāyo ti veḷuriyapāsāṇe paharitvā saddaṁ karontiyo evarūpā najjāyoti.

86. Passettha pokkharaṇiyo, suvibhattā catuddisā,
Nānādijagaṇākiṇṇā, puthulomanisevitā.

87. Samantodakasampannaṁ, mahiṁ sāgarakuṇḍalaṁ,
Upetaṁ vanarājehi, maṇimhi passa nimmitan-ti.

Tattha puthulomanisevitā ti mahāmacchehi nisevitā. Vanarājehī ti vanarājīhi, ayam-eva vā pāṭho.

88. Purato videhe passa, goyāniye ca pacchato,
Kuruyo jambudīpañca, maṇimhi passa nimmitaṁ.

89. Passa candaṁ sūriyañca, obhāsante catuddisā,
Sineruṁ anupariyante, maṇimhi passa nimmitaṁ.

90. Sineruṁ himavantañca, sāgarañca mahītalaṁ,
Cattāro ca mahārāje, maṇimhi passa nimmitaṁ.

91. Ārāme vanagumbe ca, pāṭiye ca siluccaye,
Ramme kimpurisākiṇṇe, maṇimhi passa nimmitaṁ.

92. Phārusakaṁ cittalataṁ, missakaṁ nandanaṁ vanaṁ,
Vejayantañca pāsādaṁ, maṇimhi passa nimmitaṁ.

93. Sudhammaṁ tāvatiṁsañca, pārichattañca pupphitaṁ,
Erāvaṇaṁ nāgarājaṁ, maṇimhi passa nimmitaṁ.

94. Passettha devakaññāyo, nabhā vijjurivuggatā,
Nandane vicarantiyo, maṇimhi passa nimmitaṁ.

95. Passettha {6.279} devakaññāyo, devaputtapalobhinī,
Devaputte ramamāne, maṇimhi passa nimmitan-ti.

Tattha videhe ti pubbavidehadīpaṁ. Goyāniye ti aparagoyānadīpaṁ. Kuruyo ti uttarakuru ca dakkhiṇato jambudīpañca. Anupariyante ti ete candimasūriye sineruṁ anupariyāyante. Pāṭiye ti pattharitvā ṭhapite viya piṭṭhipāsāṇe.

96. Parosahassapāsāde, veḷuriyaphalasanthate,
Pajjalante ca vaṇṇena, maṇimhi passa nimmitaṁ.

97. Tāvatiṁse ca yāme ca, tusite cā pi nimmite,
Paranimmitavasavattino, maṇimhi passa nimmitaṁ.

98. Passettha pokkharaṇiyo, vippasannodikā sucī,
Mandālakehi sañchannā, padumuppalakehi cā ti.

Tattha parosahassan-ti tāvatiṁsabhavane atirekasahassapāsāde.

99. Dasettha rājiyo setā, dasa nīlā manoramā,
Cha piṅgalā pannarasa, haliddā ca catuddasa.

100. Vīsati tattha sovaṇṇā, vīsati rajatāmayā,
Indagopakavaṇṇābhā, tāva dissanti tiṁsati.

101. Dasettha kāḷiyo chacca, mañjeṭṭhā pannavīsati,
Missā bandhukapupphehi, nīluppalavicittikā.

102. Evaṁ sabbaṅgasampannaṁ, accimantaṁ pabhassaraṁ,
Odhisuṅkaṁ mahārāja, passa tvaṁ dvipaduttamā ti.

Tattha dasettha rājiyo setā ti etasmiṁ maṇikkhandhe dasa setarājiyo. Cha piṅgalā pannarasā ti cha ca pannarasa cāti ekavīsati piṅgalarājiyo. Haliddā ti haliddavaṇṇā catuddasa. Tiṁsatī ti indagopakavaṇṇābhā tiṁsa rājiyo. Dasa chaccā ti dasa ca cha ca soḷasa kāḷarājiyo. Pannavīsatī ti pañcavīsati mañjeṭṭhavaṇṇā pabhassarā. Missā bandhukapupphehī ti kāḷamañjeṭṭhavaṇṇarājiyo etehi missā vicittikā passa. Ettha hi kāḷarājiyo bandhujīvakapupphehi missā, mañjeṭṭharājiyo nīluppalehi vicittikā. Odhisuṅkan-ti suṅkakoṭṭhāsaṁ. Yo maṁ jūte jinissati, tassimaṁ suṅkakoṭṭhāsaṁ passāti vadati. Aṭṭhakathāyaṁ pana: “Hotu suṅkaṁ, mahārājā” ti pi pāṭho. Tassattho: dvipaduttama passa tvaṁ imaṁ evarūpaṁ maṇikkhandhaṁ, idam-eva, mahārāja, suṅkaṁ hotu. Yo maṁ jūte jinissati, tassidaṁ bhavissatīti.

Maṇikaṇḍaṁ niṭṭhitaṁ

Akkhakaṇḍaṁ

Evaṁ {6.280} vatvā puṇṇako: “Mahārāja, ahaṁ tāva jūte parājito imaṁ maṇiratanaṁ dassāmi, tvaṁ pana kiṁ dassasī” ti āha. “Tāta, mama sarīrañca deviñca setacchattañca ṭhapetvā sesaṁ mama santakaṁ suṅkaṁ hotū” ti. “Tena hi, deva, mā cirāyi, ahaṁ dūrāgato, khippaṁ jūtamaṇḍalaṁ sajjāpehī” ti. Rājā amacce āṇāpesi. Te khippaṁ jūtamaṇḍalaṁ sajjetvā rañño varapotthakattharaṇaṁ santharitvā sesarājūnañcā pi āsanāni paññapetvā puṇṇakassa pi patirūpaṁ āsanaṁ paññapetvā rañño kālaṁ ārocayiṁsu. Tato puṇṇako rājānaṁ gāthāya ajjhabhāsi:

103. Upāgataṁ rāja mupehi lakkhaṁ, netādisaṁ maṇiratanaṁ tavatthi,
Dhammena jissāma asāhasena, jito ca no khippamavākarohī ti.

Tassattho: mahārāja, jūtasālāya kammaṁ upāgataṁ niṭṭhitaṁ, etādisaṁ maṇiratanaṁ tava natthi, mā papañcaṁ karohi, upehi lakkhaṁ akkhehi kīḷanaṭṭhānaṁ upagaccha. Kīḷantā ca mayaṁ dhammena jissāma, dhammeneva no asāhasena jayo hotu. Sace pana tvaṁ jito bhavissasi, atha no khippamavākarohi, papañcaṁ akatvāva jito dhanaṁ dadeyyāsīti vuttaṁ hoti.

Atha naṁ rājā: “Māṇava, tvaṁ maṁ ‘rājā’ ti mā bhāyi, dhammeneva no asāhasena jayaparājayo bhavissatī” ti āha. Taṁ sutvā puṇṇako: “Amhākaṁ dhammeneva jayaparājayabhāvaṁ jānāthā” ti te pi rājāno sakkhiṁ karonto gāthamāha.

104. Pañcāla paccuggata sūrasena, macchā ca maddā saha kekakebhi,
Passantu note asaṭhena yuddhaṁ, na no sabhāyaṁ na karonti kiñcī ti.

Tattha paccuggatā ti uggatattā paññātattā pākaṭattā pañcālarājānamevālapati. Macchā cā ti tvañca, samma maccharāja. Maddā ti maddarāja. Saha kekakebhī ti kekakebhināmena janapadena saha vattamānakekakebhirāja, tvañca. Atha vā {6.281} sahasaddaṁ: “Kekakebhī” ti padassa pacchato ṭhapetvā paccuggatasaddañca sūrasenavisesanaṁ katvā pañcālapaccuggatasūrasena macchā ca maddā ca kekakebhi saha sesarājāno cāti evamettha attho daṭṭhabbo. Passantu note ti amhākaṁ dvinnaṁ ete rājāno asaṭhena akkhayuddhaṁ passantu. Na no sabhāyaṁ na karonti kiñcī ti ettha no ti nipātamattaṁ, sabhāyaṁ kiñci sakkhiṁ na na karonti, khattiye pi brāhmaṇe pi karonti yeva, tasmā sace kiñci akāraṇaṁ uppajjati, “na no sutaṁ, na no diṭṭhan”-ti vattuṁ na labhissatha, appamattā hothāti.

Evaṁ yakkhasenāpati rājāno sakkhiṁ akāsi. Rājā pi ekasatarājaparivuto puṇṇakaṁ gahetvā jūtasālaṁ pāvisi. Sabbe pi patirūpāsanesu nisīdiṁsu, rajataphalake suvaṇṇapāsake ṭhapayiṁsu. Puṇṇako turitaturito āha: “Mahārāja, pāsakesu āyā nāma mālikaṁ sāvaṭṭaṁ bahulaṁ santibhadrādayo catuvīsati, tesu tumhe attano ruccanakaṁ āyaṁ gaṇhathā” ti. Rājā: “Sādhū” ti bahulaṁ gaṇhi. Puṇṇako sāvaṭṭaṁ gaṇhi. Atha naṁ rājā āha: “Tena hi tāva māṇava, pāsake pātehī” ti. “Mahārāja, paṭhamaṁ mama vāro na pāpuṇāti, tumhe pātethā” ti vutte rājā: “Sādhū” ti sampaṭicchi. Tassa pana tatiye attabhāve mātubhūtapubbā ārakkhadevatā, tassā ānubhāvena rājā jūte jināti. Sā tassa avidūre ṭhitā ahosi. Rājā devadhītaraṁ anussaritvā jūtagītaṁ gāyanto imā gāthā āha:

105. Sabbā nadī vaṅkagatī, sabbe kaṭṭhamayā vanā,
Sabbitthiyo kare pāpaṁ, labhamāne nivātake. (Ja. 356.20).

106. Atha passatu maṁ amma, vijayaṁ me padissatu,
Anukampāhi me amma, mahantaṁ jayamessatu.

107. Devate tvajja rakkha devi, passa mā maṁ vibhāveyya,
Anukampakā patiṭṭhā ca, passa bhadrāni rakkhituṁ.

108. Jambonadamayaṁ pāsaṁ, caturaṁsamaṭṭhaṅguli,
Vibhāti parisamajjhe, sabbakāmadado bhava.

109. Devate me jayaṁ dehi, passa maṁ appabhāginaṁ,
Mātānukampako poso, sadā bhadrāni passati.

110. Aṭṭhakaṁ mālikaṁ vuttaṁ, sāvaṭṭañca chakaṁ mataṁ,
Catukkaṁ bahulaṁ ñeyyaṁ, dvibindusantibhadrakaṁ,
Catuvīsati āyā ca, munindena pakāsitā ti.

Rājā evaṁ jūtagītaṁ gāyitvā pāsake hatthena parivattetvā ākāse khi pi. Puṇṇakassa ānubhāvena pāsakā rañño parājayāya bhassanti. Rājā jūtasippamhi atikusalatāya pāsake attano parājayāya {6.282} bhassante ñatvā ākāse yeva saṅkaḍḍhanto gahetvā puna ākāse khi pi. Dutiyam-pi attano parājayāya bhassante ñatvā tatheva aggahesi. Tato puṇṇako cintesi: “Ayaṁ rājā mādisena yakkhena saddhiṁ jūtaṁ kīḷanto bhassamāne pāsake saṅkaḍḍhitvā gaṇhāti, kiṁ nu kho kāraṇan”-ti. So olokento tassa ārakkhadevatāya ānubhāvaṁ ñatvā akkhīni ummīletvā kuddho viya naṁ olokesi. Sā bhītatasitā palāyitvā cakkavāḷapabbatamatthakaṁ patvā kampamānā oloketvā aṭṭhāsi. Rājā tatiyam-pi pāsake khipitvā attano parājayāya bhassante ñatvā pi puṇṇakassānubhāvena hatthaṁ pasāretvā gaṇhituṁ nāsakkhi. Te rañño parājayāya patiṁsu. Athassa parājitabhāvaṁ ñatvā puṇṇako apphoṭetvā mahantena saddena: “Jitaṁ me” ti tikkhattuṁ sīhanādaṁ nadi. So saddo sakalajambudīpaṁ phari. Tamatthaṁ pakāsento satthā āha:

111. Te pāvisuṁ akkhamadena mattā, rājā kurūnaṁ puṇṇako cā pi yakkho,
Rājā kaliṁ viccinamaggahesi, kaṭaṁ aggahī puṇṇako nāma yakkho.

112. Te tattha jūte ubhaye samāgate, raññaṁ sakāse sakhīnañca majjhe,
Ajesi yakkho naravīraseṭṭhaṁ, tatthappanādo tumulo babhūvā ti.

Tattha pāvisun-ti jūtasālaṁ pavisiṁsu. Viccinan-ti rājā catuvīsatiyā āyesu vicinanto kaliṁ parājayaggāhaṁ aggahesi. Kaṭaṁ aggahī ti puṇṇako nāma yakkho jayaggāhaṁ gaṇhi. Te tattha jūte ubhaye samāgate ti te tattha jūte samāgatā ubho jūtaṁ kīḷiṁsū ti attho. Raññan-ti atha tesaṁ ekasatarājūnaṁ sakāse avasesānañca sakhīnaṁ majjhe so yakkho naravīraseṭṭhaṁ rājānaṁ ajesi. Tatthappanādo tumulo babhūvā ti tasmiṁ jūtamaṇḍale: “Rañño parājitabhāvaṁ jānātha, jitaṁ me, jitaṁ me” ti mahanto saddo ahosi.

Rājā parājito anattamano ahosi. Atha naṁ samassāsento puṇṇako gāthamāha.

113. Jayo {6.283} mahārāja parājayo ca, āyūhataṁ aññatarassa hoti,
Janinda jīnosi varaddhanena, jito ca me khippamavākarohī ti.

Tattha āyūhatan-ti dvinnaṁ vāyāmamānānaṁ aññatarassa eva hoti, tasmā: “Parājitomhī” ti mā cintayi. Jīnosī ti parihīnosi. Varaddhanenā ti paramadhanena. Khippamavākarohī ti khippaṁ me jayaṁ dhanaṁ dehīti.

Atha naṁ rājā: “Gaṇha, tātā” ti vadanto gāthamāha.

114. Hatthī gavāssā maṇikuṇḍalā ca, yañcā pi mayhaṁ ratanaṁ pathabyā,
Gaṇhāhi kaccāna varaṁ dhanānaṁ, ādāya yenicchasi tena gacchā ti.

Puṇṇako āha:

115. Hatthī gavāssā maṇikuṇḍalā ca, yañcā pi tuyhaṁ ratanaṁ pathabyā,
Tesaṁ varo vidhuro nāma kattā, so me jito taṁ me avākarohī ti.

Tattha so me jito taṁ me ti mayā hi tava vijite uttamaṁ ratanaṁ jitaṁ, so ca sabbaratanānaṁ varo vidhuro, tasmā, deva, so mayā jito nāma hoti, taṁ me dehīti.

Rājā āha:

116. Attā ca me so saraṇaṁ gatī ca, dīpo ca leṇo ca parāyaṇo ca,
Asantuleyyo mama so dhanena, pāṇena me sādiso esa kattā ti.

Tattha attā ca me so ti so mayhaṁ attā ca, mayā ca: “Attānaṁ ṭhapetvā sesaṁ dassāmī” ti vuttaṁ, tasmā taṁ mā gaṇhi. Na kevalañca attāva, atha kho me so saraṇañca gati ca dīpo ca leṇo ca parāyaṇo ca. Asantuleyyo mama so dhanenā ti sattavidhena ratanena saddhiṁ na tuletabboti.

Puṇṇako āha:

117. Ciraṁ vivādo mama tuyhañcassa, kāmañca pucchāma tam-eva gantvā,
Eso va {6.284} no vivaratu etamatthaṁ, yaṁ vakkhatī hotu kathā ubhinnan-ti.

Tattha vivaratu etamatthanti: “So tava attā vā na vā” ti etamatthaṁ eso va pakāsetu. Hotu kathā ubhinnan-ti yaṁ so vakkhati, sā yeva no ubhinnaṁ kathā hotu, taṁ pamāṇaṁ hotū ti attho.

Rājā āha:

118. Addhā hi saccaṁ bhaṇasi, na ca māṇava sāhasaṁ,
Tam-eva gantvā pucchāma, tena tussāmubho janā ti.

Tattha na ca māṇava sāhasan-ti mayhaṁ pasayha sāhasikavacanaṁ na ca bhaṇasi.

Evaṁ vatvā rājā ekasatarājāno puṇṇakañca gahetvā tuṭṭhamānaso vegena dhammasabhaṁ agamāsi. Paṇḍito pi āsanā oruyha rājānaṁ vanditvā ekamantaṁ aṭṭhāsi. Atha puṇṇako mahāsattaṁ āmantetvā: “Paṇḍita, ‘tvaṁ dhamme ṭhito jīvitahetu pi musāvādaṁ na bhaṇasī’ ti kittisaddo te sakalaloke phuṭo, ahaṁ pana te ajja dhamme ṭhitabhāvaṁ jānissāmī” ti vatvā gāthamāha.

119. Saccaṁ nu devā vidahū kurūnaṁ, dhamme ṭhitaṁ vidhuraṁ nāmamaccaṁ,
Dāsosi rañño uda vāsi ñāti, vidhuroti saṅkhā katamāsi loke ti.

Tattha saccaṁ nu devā vidahū kurūnaṁ, dhamme ṭhitaṁ vidhuraṁ nāmamaccanti: “Kurūnaṁ raṭṭhe vidhuro nāma amacco dhamme ṭhito jīvitahetu pi musāvādaṁ na bhaṇatī” ti evaṁ devā vidahū vidahanti kathenti pakāsenti, evaṁ vidahamānā te devā saccaṁ nu vidahanti, udāhu abhūtavādāyeveteti. Vidhuro ti saṅkhā katamāsi loke ti yā esā tava: “Vidhuro” ti loke saṅkhā paññatti, sā katamā āsi, tvaṁ pakāsehi, kiṁ nu rañño dāso nīcatarajātiko, udāhu samo vā uttaritaro vā ñātīti idaṁ tāva me ācikkha, dāsosi rañño, uda vāsi ñātīti.

Atha mahāsatto: “Ayaṁ maṁ evaṁ pucchati, ahaṁ kho panetaṁ ‘rañño ñātī’ ti pi ‘rañño uttaritaro’ ti pi ‘rañño na kiñci homī’ ti pi saññāpetuṁ sakkomi, evaṁ sante pi imasmiṁ loke saccasamo avassayo {6.285} nāma natthi, saccam-eva kathetuṁ vaṭṭatī” ti cintetvā: “Māṇava, nevāhaṁ rañño ñāti, na uttaritaro, catunnaṁ pana dāsānaṁ aññataro” ti dassetuṁ gāthādvayamāha:

120. Āmāyadāsā pi bhavanti heke, dhanena kītā pi bhavanti dāsā,
Sayam-pi heke upayanti dāsā, bhayā paṇunnā pi bhavanti dāsā.

121. Ete narānaṁ caturo va dāsā, addhā hi yonito aham-pi jāto,
Bhavo ca rañño abhavo ca rañño, dāsāhaṁ devassa param-pi gantvā,
Dhammena maṁ māṇava tuyha dajjā ti.

Tattha āmāyadāsā ti dāsiyā kucchimhi jātadāsā. Sayam-pi heke upayanti dāsā ti ye keci upaṭṭhākajātikā, sabbe te sayaṁ dāsabhāvaṁ upagatā dāsā nāma. Bhayā paṇunnā ti rājabhayena vā corabhayena vā attano vasanaṭṭhānato paṇunnā karamarā hutvā paravisayaṁ gatā pi dāsā yeva nāma. Addhā hi yonito aham-pi jāto ti māṇava, ekaṁseneva aham-pi catūsu dāsayonīsu ekato sayaṁ dāsayonito nibbattadāso. Bhavo ca rañño abhavo ca rañño ti rañño vuḍḍhi vā hotu avuḍḍhi vā, na sakkā mayā musā bhāsituṁ. Parampī ti dūraṁ gantvā pi ahaṁ devassa dāso yeva. Dajjā ti maṁ rājā jayadhanena khaṇḍetvā tuyhaṁ dento dhammena sabhāvena dadeyyāti.

Taṁ sutvā puṇṇako haṭṭhatuṭṭho puna apphoṭetvā gāthamāha.

122. Ayaṁ dutīyo vijayo mamajja, puṭṭho hi kattā vivarettha pañhaṁ,
Adhammarūpo vata rājaseṭṭho, subhāsitaṁ nānujānāsi mayhan-ti.

Tattha rājaseṭṭho ti ayaṁ rājaseṭṭho adhammarūpo vata. Subhāsitan-ti vidhurapaṇḍitena sukathitaṁ suvinicchitaṁ. Nānujānāsi mayhan-ti idānetaṁ vidhurapaṇḍitaṁ mayhaṁ kasmā nānujānāsi, kimatthaṁ na desīti vadati.

Taṁ sutvā rājā anattamano hutvā: “Paṇḍito mādisaṁ yasadāyakaṁ anoloketvā idāni diṭṭhaṁ māṇavakaṁ oloketī” ti mahāsattassa kujjhitvā: “Māṇava, sace so dāso me bhaveyya, taṁ gahetvā gacchā” ti vatvā gāthamāha.

123. Evaṁ {6.286} ce no so vivarettha pañhaṁ, dāsohamasmi na ca khosmi ñāti,
Gaṇhāhi kaccāna varaṁ dhanānaṁ, ādāya yenicchasi tena gacchā ti.

Tattha evaṁ ce no so vivarettha pañhan-ti sace so amhākaṁ pañhaṁ: “Dāsohamasmi, na ca khosmi ñātī” ti evaṁ vivari ettha parisamaṇḍale, atha kiṁ acchasi, sakalaloke dhanānaṁ varaṁ etaṁ gaṇha, gahetvā ca pana yena icchasi, tena gacchāti.

Akkhakaṇḍaṁ niṭṭhitaṁ

Gharāvāsapañhā

Evañca pana vatvā rājā cintesi: “Paṇḍitaṁ gahetvā māṇavo yathāruci gamissati, tassa gatakālato paṭṭhāya mayhaṁ madhuradhammakathā dullabhā bhavissati, yaṁnūnāhaṁ imaṁ attano ṭhāne ṭhapetvā alaṅkatadhammāsane nisīdapetvā gharāvāsapañhaṁ puccheyyan”-ti. Atha naṁ rājā evamāha: “Paṇḍita, tumhākaṁ gatakāle mama madhuradhammakathā dullabhā bhavissati, alaṅkatadhammāsane nisīdāpetvā attano ṭhāne ṭhatvā mayhaṁ gharāvāsapañhaṁ kathethā” ti. So: “Sādhū” ti sampaṭicchitvā alaṅkatadhammāsane nisīditvā raññā pañhaṁ puṭṭho vissajjesi. Tatrāyaṁ pañho:

124. Vidhura vasamānassa, gahaṭṭhassa sakaṁ gharaṁ,
Khemā vutti kathaṁ assa, kathaṁ nu assa saṅgaho.

125. Abyābajjhaṁ kathaṁ assa, saccavādī ca māṇavo,
Asmā lokā paraṁ lokaṁ, kathaṁ pecca na socatī ti.

Tattha khemā vutti kathaṁ assā ti kathaṁ gharāvāsaṁ vasantassa gahaṭṭhassa khemā nibbhayā vutti bhaveyya. Kathaṁ nu assa saṅgaho ti catubbidho saṅgahavatthusaṅkhāto saṅgaho tassa kathaṁ bhaveyya. Abyābajjhan-ti niddukkhatā. Saccavādī cā ti kathaṁ nu māṇavo saccavādī nāma bhaveyya. Peccā ti paralokaṁ gantvā.

Taṁ sutvā paṇḍito rañño pañhaṁ kathesi. Tamatthaṁ pakāsento satthā āha:

126. Taṁ tattha gatimā dhitimā, matimā atthadassimā,
Saṅkhātā sabbadhammānaṁ, vidhuro etadabravi.

127. Na sādhāraṇadārassa, na bhuñje sādumekako,
Na seve lokāyatikaṁ, netaṁ paññāya vaḍḍhanaṁ.

128. Sīlavā vattasampanno, appamatto vicakkhaṇo,
Nivātavutti atthaddho, surato sakhilo mudu.

129. Saṅgahetā {6.287} ca mittānaṁ, saṁvibhāgī vidhānavā,
Tappeyya annapānena, sadā samaṇabrāhmaṇe.

130. Dhammakāmo sutādhāro, bhaveyya paripucchako,
Sakkaccaṁ payirupāseyya, sīlavante bahussute.

131. Gharamāvasamānassa, gahaṭṭhassa sakaṁ gharaṁ,
Khemā vutti siyā evaṁ, evaṁ nu assa saṅgaho.

132. Abyābajjhaṁ siyā evaṁ, saccavādī ca māṇavo,
Asmā lokā paraṁ lokaṁ, evaṁ pecca na socatī ti.

Tattha taṁ tatthā ti bhikkhave, taṁ rājānaṁ tattha dhammasabhāyaṁ ñāṇagatiyā gatimā, abbocchinnavīriyena dhitimā, bhūrisamāya vipulāya paññāya matimā, saṇhasukhumatthadassinā ñāṇena atthadassimā, paricchinditvā jānanañāṇasaṅkhātāya paññāya sabbadhammānaṁ saṅkhātā, vidhurapaṇḍito etaṁ: “Na sādhāraṇadārassā” ti ādivacanaṁ abravi. Tattha yo paresaṁ dāresu aparajjhati, so sādhāraṇadāro nāma, tādiso na assa bhaveyya. Na bhuñje sādumekako ti sādurasaṁ paṇītabhojanaṁ aññesaṁ adatvā ekako va na bhuñjeyya. Lokāyatikan-ti anatthanissitaṁ saggamaggānaṁ adāyakaṁ aniyyānikaṁ vitaṇḍasallāpaṁ lokāyatikavādaṁ na seveyya. Netaṁ paññāya vaḍḍhanan-ti na hi etaṁ lokāyatikaṁ paññāya vaḍḍhanaṁ. Sīlavā ti akhaṇḍehi pañcahi sīlehi samannāgato. Vattasampanno ti gharāvāsavattena vā rājavattena vā samannāgato. Appamatto ti kusaladhammesu appamatto. Nivātavuttī ti atimānaṁ akatvā nīcavutti ovādānusāsanipaṭicchako. Atthaddho ti thaddhamacchariyavirahito. Surato ti soraccena samannāgato. Sakhilo ti pemanīyavacano. Mudū ti kāyavācācittehi apharuso.

Saṅgahetā ca mittānan-ti kalyāṇamittānaṁ saṅgahakaro. Dānādīsu yo yena saṅgahaṁ icchati, tassa teneva saṅgāhako. Saṁvibhāgī ti dhammikasamaṇabrāhmaṇānañceva kapaṇaddhikavaṇibbakayācakādīnañca saṁvibhāgakaro. Vidhānavāti: “Imasmiṁ kāle kasituṁ vaṭṭati, imasmiṁ kāle vapituṁ vaṭṭatī” ti evaṁ sabbakiccesu vidhānasampanno. Tappeyyā ti gahitagahitabhājanāni pūretvā dadamāno tappeyya. Dhammakāmo ti paveṇidhammam-pi sucaritadhammam-pi kāmayamāno patthayamāno. Sutādhāro ti sutassa ādhārabhūto. Paripucchako ti dhammikasamaṇabrāhmaṇe upasaṅkamitvā: “Kiṁ, bhante, kusalan”-ti ādivacanehi paripucchanasīlo. Sakkaccan-ti gāravena. Evaṁ nu assa saṅgaho ti saṅgaho pissa evaṁ kato nāma bhaveyya. Saccavādī ti evaṁ paṭipanno yeva sabhāvavādī nāma siyā.

Evaṁ mahāsatto rañño gharāvāsapañhaṁ kathetvā pallaṅkā oruyha rājānaṁ vandi. Rājāpissa mahāsakkāraṁ katvā ekasatarājūhi parivuto attano nivesanam-eva gato.

Gharāvāsapañhā niṭṭhitā

Lakkhaṇakaṇḍaṁ

Mahāsatto {6.288} pana paṭinivatto. Atha naṁ puṇṇako āha:

133. Ehi dāni gamissāma, dinno no issarena me,
Mamevatthaṁ paṭipajja, esa dhammo sanantano ti.

Tattha dinno no ti ettha no ti nipātamattaṁ, tvaṁ issarena mayhaṁ dinnoti attho. Sanantano ti mama atthaṁ paṭipajjantena hi tayā attano sāmikassa attho paṭipanno hoti. Yañcetaṁ sāmikassa atthakaraṇaṁ nāma, esa dhammo sanantano porāṇakapaṇḍitānaṁ sabhāvoti.

Vidhurapaṇḍito āha:

134. Jānāmi māṇava tayāhamasmi, dinnohamasmi tava issarena,
Tīhañca taṁ vāsayemu agāre, yenaddhunā anusāsemu putte ti.

Tattha tayāhamasmī ti tayā laddhohamasmīti jānāmi, labhantena ca na aññathā laddho. Dinnohamasmi tava issarenā ti mama issarena raññā ahaṁ tava dinno. Tīhaṁ cā ti māṇava, ahaṁ tava bahūpakāro, rājānaṁ anoloketvā saccam-eva kathesiṁ, tenāhaṁ tayā laddho, tvaṁ me mahantaguṇabhāvaṁ jānāhi, mayaṁ tīṇi pi divasāni attano agāre vāsemu, tasmā yenaddhunā yattakena kālena mayaṁ puttādāre anusāsemu, taṁ kālaṁ adhivāsehīti.

Taṁ sutvā puṇṇako: “Saccaṁ paṇḍito āha, bahūpakāro esa mama, ‘sattāham-pi aḍḍhamāsam-pi nisīdāhī’ ti vutte adhivāsetabbamevā” ti cintetvā gāthamāha.

135. Taṁ me tathā hotu vasemu tīhaṁ, kurutaṁ bhavajja gharesu kiccaṁ,
Anusāsataṁ puttadāre bhavajja, yathā tayī pecca sukhī bhaveyyā ti.

Tattha taṁ me ti yaṁ tvaṁ vadesi, sabbaṁ taṁ mama tathā hotu. Bhavajjā ti bhavaṁ ajja paṭṭhāya tīhaṁ anusāsatu. Tayī peccā ti yathā tayi gate pacchā tava puttadāro sukhī bhaveyya, evaṁ anusāsatu.

Evaṁ vatvā puṇṇako mahāsattena saddhiṁ yeva tassa nivesanaṁ pāvisi. Tamatthaṁ {6.289} pakāsento satthā āha:

136. Sādhūti vatvāna pahūtakāmo, pakkāmi yakkho vidhurena saddhiṁ,
Taṁ kuñjarājaññahayānuciṇṇaṁ, pāvekkhi antepuramariyaseṭṭho ti.

Tattha pahūtakāmo ti mahābhogo. Kuñjarājaññahayānuciṇṇan-ti kuñjarehi ca ājaññahayehi ca anuciṇṇaṁ paripuṇṇaṁ. Ariyaseṭṭho ti ācāraariyesu uttamo puṇṇako yakkho paṇḍitassa antepuraṁ pāvisi.

Mahāsattassa pana tiṇṇaṁ utūnaṁ atthāya tayo pāsādā ahesuṁ. Tesu eko koñco nāma, eko mayūro nāma, eko piyaketo nāma. Te sandhāya ayaṁ gāthā vuttā:

137. Koñcaṁ mayūrañca piyañca ketaṁ, upāgamī tattha surammarūpaṁ,
Pahūtabhakkhaṁ bahuannapānaṁ, masakkasāraṁ viya vāsavassā ti.

Tattha tatthā ti tesu tīsu pāsādesu yattha tasmiṁ samaye attanā vasati, taṁ surammarūpaṁ pāsādaṁ puṇṇakaṁ ādāya upāgami.

So upagantvā ca pana alaṅkatapāsādassa sattamāya bhūmiyā sayanagabbhañceva mahātalañca sajjāpetvā sirisayanaṁ paññāpetvā sabbaṁ annapānādividhiṁ upaṭṭhapetvā devakaññāyo viya pañcasatā itthiyo: “Imā te pādaparicārikā hontu, anukkaṇṭhanto idha vasāhī” ti tassa niyyādetvā attano vasanaṭṭhānaṁ gato. Tassa gatakāle tā itthiyo nānātūriyāni gahetvā puṇṇakassa paricariyāya naccādīni paṭṭhapesuṁ. Tamatthaṁ pakāsento satthā āha:

138. Tattha naccanti gāyanti, avhayanti varāvaraṁ,
Accharā viya devesu, nāriyo samalaṅkatā ti.

Tattha avhayanti varāvaran-ti varato varaṁ naccañca gītañca karontiyo pakkosanti.

139. Samaṅgikatvā pamadāhi yakkhaṁ, annena pānena ca dhammapālo,
Atthatthamevānuvicintayanto {6.290}, pāvekkhi bhariyāya tadā sakāse ti.

Tattha pamadāhī ti pamadāhi ceva annapānehi ca samaṅgikatvā. Dhammapālo ti dhammassa pālako gopako. Atthatthamevā ti atthabhūtam-eva atthaṁ. Bhariyāyā ti sabbajeṭṭhikāya bhariyāya.

140. Taṁ candanagandharasānulittaṁ, suvaṇṇajambonadanikkhasādisaṁ,
Bhariyaṁvacā ‘ehi suṇohi bhoti, puttāni āmantaya tambanette ti.

Tattha bhariyaṁvacā ti jeṭṭhabhariyaṁ avaca. Āmantayā ti pakkosa.

141. Sutvāna vākyaṁ patino anujjā, suṇisaṁ vaca tambanakhiṁ sunettaṁ,
Āmantaya vammadharāni cete, puttāni indīvarapupphasāme ti.

Tattha anujjā ti evaṁnāmikā. Suṇisaṁvaca tambanakhiṁ sunettan-ti sā tassa vacanaṁ sutvā assumukhī rodamānā: “Sayaṁ gantvā putte pakkosituṁ ayuttaṁ, suṇisaṁ pesessāmī” ti tassā nivāsaṭṭhānaṁ gantvā tambanakhiṁ sunettaṁ suṇisaṁ avaca. Vammadharānī ti vammadhare sūre, samattheti attho, ābharaṇabhaṇḍam-eva vā idha: “Vamman”-ti adhippetaṁ, tasmā ābharaṇadhareti pi attho. Cete ti taṁ nāmenālapati, puttānī ti mama putte ca dhītaro ca. Indīvarapupphasāme ti taṁ ālapati.

Sā: “Sādhū” ti sampaṭicchitvā pāsādā oruyha anuvicaritvā: “Pitā vo ovādaṁ dātukāmo pakkosati, idaṁ kira vo tassa pacchimadassanan”-ti sabbamevassa suhadajanañca puttadhītaro ca sannipātesi. Dhammapālakumāro pana taṁ vacanaṁ sutvāva rodanto kaniṭṭhabhātikagaṇaparivuto pitu santikaṁ agamāsi. Paṇḍito te disvāva sakabhāvena saṇṭhātuṁ asakkonto assupuṇṇehi nettehi āliṅgitvā sīse cumbitvā jeṭṭhaputtaṁ muhuttaṁ hadaye nipajjāpetvā hadayā otāretvā sirigabbhato nikkhamma mahātale pallaṅkamajjhe nisīditvā puttasahassassa ovādaṁ adāsi. Tamatthaṁ {6.291} pakāsento satthā āha:

142. Te āgate muddhani dhammapālo, cumbitvā putte avikampamāno,
Āmantayitvāna avoca vākyaṁ, dinnāhaṁ raññā idha māṇavassa.

143. Tassajjahaṁ attasukhī vidheyyo, ādāya yenicchati tena gacchati,
Ahañca vo sāsitumāgatosmi, kathaṁ ahaṁ aparittāya gacche.

144. Sace vo rājā kururaṭṭhavāsī, janasandho puccheyya pahūtakāmo,
Kimābhijānātha pure purāṇaṁ, kiṁ vo pitā puratthā.

145. Samāsanā hotha mayāva sabbe, konīdha rañño abbhatiko manusso,
Tamañjaliṁ kariya vadetha evaṁ, mā hevaṁ deva na hi esa dhammo,
Viyaggharājassa nihīnajacco, samāsano deva kathaṁ bhaveyyā ti.

Tattha dhammapālo ti mahāsatto. Dinnāhan-ti ahaṁ jayadhanena khaṇḍetvā raññā dinno. Tassajjahaṁ attasukhī vidheyyo ti ajja paṭṭhāya tīhamattaṁ ahaṁ iminā attano sukhena attasukhī, tato paraṁ pana tassa māṇavassāhaṁ vidheyyo homi. So hi ito catutthe divase ekaṁsena maṁ ādāya yatthicchati, tattha gacchati. Aparittāyā ti tumhākaṁ parittaṁ akatvā kathaṁ gaccheyyanti anusāsituṁ āgatosmi. Janasandho ti mittabandhanena mittajanassa sandhānakaro. Pure purāṇan-ti ito pubbe tumhe kiṁ purāṇakāraṇaṁ abhijānātha. Anusāse ti anusāsi. Evaṁ tumhe raññā puṭṭhā: “Amhākaṁ pitā imañcimañca ovādaṁ adāsī” ti katheyyātha. Samāsanā hothā ti sace vo rājā mayā dinnassa ovādassa kathitakāle: “Etha tumhe, ajja mayā saddhiṁ samāsanā hotha, idha rājakule tumhehi añño ko nu rañño abbhatiko manusso” ti attano āsane nisīdāpeyya, atha tumhe añjaliṁ katvā taṁ rājānaṁ evaṁ vadeyyātha: “Deva, evaṁ mā avaca. Na hi amhākaṁ esapaveṇidhammo. Viyaggharājassa kesarasīhassa nihīnajacco jarasiṅgālo, deva, kathaṁ samāsano bhaveyya. Yathā siṅgālo sīhassa samāsano na hoti, tatheva mayaṁ tumhākan”-ti.

Imaṁ {6.292} panassa kathaṁ sutvā puttadhītaro ca ñātisuhajjādayo ca dāsakammakaraporisā ca te sabbe sakabhāvena saṇṭhātuṁ asakkontā mahāviravaṁ viraviṁsu. Tesaṁ mahāsatto saññāpesi.

Lakkhaṇakaṇḍaṁ niṭṭhitaṁ

Rājavasatikaṇḍa

Atha ne paṇḍito puttadhītaro ca ñātayo ca upasaṅkamitvā tuṇhībhūte disvā: “Tātā, mā cintayittha, sabbe saṅkhārā aniccā, yaso nāma vipattipariyosāno, apica tumhākaṁ rājavasatiṁ nāma yasapaṭilābhakāraṇaṁ kathessāmi, taṁ ekaggacittā suṇāthā” ti buddhalīlāya rājavasatiṁ nāma paṭṭhapesi. Tamatthaṁ pakāsento satthā āha:

146. So ca putte amacce ca, ñātayo suhadajjane,
Alīnamanasaṅkappo, vidhuro etadabravi.

147. Ethayyo rājavasatiṁ, nisīditvā suṇātha me,
Yathā rājakulaṁ patto, yasaṁ poso nigacchatī ti.

Tattha suhadajjane ti suhadayajane. Ethayyo ti etha, ayyo. Piyasamudācārena putte ālapati. Rājavasatin-ti mayā vuccamānaṁ rājapāricariyaṁ suṇātha. Yathā ti yena kāraṇena rājakulaṁ patto upasaṅkamanto rañño santike caranto poso yasaṁ nigacchati labhati, taṁ kāraṇaṁ suṇāthā ti attho.

148. Na hi rājakulaṁ patto, aññāto labhate yasaṁ,
Nāsūro nā pi dummedho, nappamatto kudācanaṁ.

149. Yadāssa sīlaṁ paññañca, soceyyaṁ cādhigacchati,
Atha vissasate tyamhi, guyhañcassa na rakkhatī ti.

Tattha aññāto ti apākaṭaguṇo aviditakammāvadāno. Nāsūro ti na asūro bhīrukajātiko. Yadāssa sīlan-ti yadā assa sevakassa rājā sīlañca paññañca soceyyañca adhigacchati, ācārasampattiñca ñāṇabalañca sucibhāvañca jānāti. Atha vissasate tyamhī ti atha rājā tamhi vissasate vissāsaṁ karoti, attano guyhañcassa na rakkhati na gūhati.

150. Tulā yathā paggahitā, samadaṇḍā sudhāritā,
Ajjhiṭṭho na vikampeyya, sa rājavasatiṁ vase.

151. Tulā yathā paggahitā, samadaṇḍā sudhāritā,
Sabbāni abhisambhonto, sa rājavasatiṁ vase ti.

Tattha tulā {6.293} yathā ti yathā esā vuttappakārā tulā na onamati na unnamati, evam-eva rājasevako kismiñcideva kamme raññā: “Idaṁ nāma karohī” ti ajjhiṭṭho āṇatto chandādiagativasena na vikampeyya, sabbakiccesu paggahitatulā viya samo bhaveyya. Sa rājavasatin-ti so evarūpo sevako rājakule vāsaṁ vaseyya, rājānaṁ paricareyya, evaṁ paricaranto pana yasaṁ labheyyā ti attho. Sabbāni abhisambhonto ti sabbāni rājakiccāni karonto.

152. Divā vā yadi vā rattiṁ, rājakiccesu paṇḍito,
Ajjhiṭṭho na vikampeyya, sa rājavasatiṁ vase.

153. Divā vā yadi vā rattiṁ, rājakiccesu paṇḍito,
Sabbāni abhisambhonto, sa rājavasatiṁ vase.

154. Yo cassa sukato maggo, rañño suppaṭiyādito,
Na tena vutto gaccheyya, sa rājavasatiṁ vase ti.

Tattha na vikampeyyā ti avikampamāno tāni kiccāni kareyya. Yo cassā ti yo ca rañño gamanamaggo sukato assa suppaṭiyādito sumaṇḍito, “iminā maggena gacchā” ti vutto pi tena na gaccheyya.

155. Na rañño sadisaṁ bhuñje, kāmabhoge kudācanaṁ,
Sabbattha pacchato gacche, sa rājavasatiṁ vase.

156. Na rañño sadisaṁ vatthaṁ, na mālaṁ na vilepanaṁ,
Ākappaṁ sarakuttiṁ vā, na rañño sadisamācare,
Aññaṁ kareyya ākappaṁ, sa rājavasatiṁ vase ti.

Tattha na rañño ti rañño kāmabhogena samaṁ kāmabhogaṁ na bhuñjeyya. Tādisassa hi rājā kujjhati. Sabbatthā ti sabbesu rūpādīsu kāmaguṇesu rañño pacchato va gaccheyya, hīnataram-eva seveyyā ti attho. Aññaṁ kareyyā ti rañño ākappato sarakuttito ca aññam-eva ākappaṁ kareyya.

157. Kīḷe rājā amaccehi, bhariyāhi parivārito,
Nāmacco rājabhariyāsu, bhāvaṁ kubbetha paṇḍito.

158. Anuddhato acapalo, nipako saṁvutindriyo,
Manopaṇidhisampanno, sa rājavasatiṁ vase ti.

Tattha bhāvan-ti vissāsavasena adhippāyaṁ. Acapalo ti amaṇḍanasīlo. Nipako ti paripakkañāṇo. Saṁvutindriyo ti pihitachaḷindriyo rañño vā aṅgapaccaṅgāni orodhe vāssa na olokeyya. Manopaṇidhisampanno ti acapalena suṭṭhu ṭhapitena cittena samannāgato.

159. Nāssa {6.294} bhariyāhi kīḷeyya, na manteyya rahogato,
Nāssa kosā dhanaṁ gaṇhe, sa rājavasatiṁ vase.

160. Na niddaṁ bahu maññeyya, na madāya suraṁ pive,
Nāssa dāye mige haññe, sa rājavasatiṁ vase.

161. Nāssa pīṭhaṁ na pallaṅkaṁ, na kocchaṁ na nāvaṁ rathaṁ,
Sammatomhīti ārūhe, sa rājavasatiṁ vase.

162. Nātidūre bhaje rañño, naccāsanne vicakkhaṇo,
Sammukhañcassa tiṭṭheyya, sandissanto sabhattuno.

163. Na ve rājā sakhā hoti, na rājā hoti methuno,
Khippaṁ kujjhanti rājāno, sūkenakkhīva ghaṭṭitaṁ.

164. Na pūjito maññamāno, medhāvī paṇḍito naro,
Pharusaṁ patimanteyya, rājānaṁ parisaṁgatan-ti.

Tattha na manteyyā ti tassa rañño bhariyāhi saddhiṁ neva kīḷeyya, na raho manteyya. Kosā dhanan-ti rañño kosā dhanaṁ thenetvā na gaṇheyya. Na madāyā ti tātā, rājasevako nāma madatthāya suraṁ na piveyya. Nāssa dāye mige ti assa rañño dinnābhaye mige na haññeyya. Kocchan-ti bhaddapīṭhaṁ. Sammatomhī ti ahaṁ sammato hutvā evaṁ karomīti na āruheyya. Sammukhañcassa tiṭṭheyyā ti assa rañño purato khuddakamahantakathāsavanaṭṭhāne tiṭṭheyya. Sandissanto sabhattuno ti yo rājasevako tassa bhattuno dassanaṭṭhāne tiṭṭheyya. Sūkenā ti akkhimhi patitena vīhisūkādinā ghaṭṭitaṁ akkhi pakatisabhāvaṁ jahantaṁ yathā kujjhati nāma, evaṁ kujjhanti, na tesu vissāso kātabbo. Pūjito maññamāno ti ahaṁ rājapūjitomhīti maññamāno. Pharusaṁ patimanteyyā ti yena so kujjhati, tathārūpaṁ na manteyya.

165. Laddhadvāro labhe dvāraṁ, neva rājūsu vissase,
Aggīva saṁyato tiṭṭhe, sa rājavasatiṁ vase.

166. Puttaṁ vā bhātaraṁ vā saṁ, sampaggaṇhāti khattiyo,
Gāmehi nigamehi vā, raṭṭhehi janapadehi vā,
Tuṇhībhūto upekkheyya, na bhaṇe chekapāpakan-ti.

Tattha laddhadvāro {6.295} labhe dvāran-ti ahaṁ nippaṭihāro laddhadvāroti appaṭihāretvā na paviseyya, puna pi dvāraṁ labheyya, paṭihāretvāva paviseyyā ti attho. Saṁyato ti appamatto hutvā. Bhātaraṁ vā san-ti sakaṁ bhātaraṁ vā. Sampaggaṇhātīti: “Asukagāmaṁ vā asukanigamaṁ vā assa demā” ti yadā sevakehi saddhiṁ katheti. Na bhaṇe chekapāpakan-ti tadā guṇaṁ vā aguṇaṁ vā na bhaṇeyya.

167. Hatthārohe anīkaṭṭhe, rathike pattikārake,
Tesaṁ kammāvadānena, rājā vaḍḍheti vetanaṁ,
Na tesaṁ antarā gacche, sa rājavasatiṁ vase.

168. Cāpovūnudaro dhīro, vaṁsovā pi pakampaye,
Paṭilomaṁ na vatteyya, sa rājavasatiṁ vase.

169. Cāpovūnudaro assa, macchovassa ajivhavā,
Appāsī nipako sūro, sa rājavasatiṁ vase ti.

Tattha na tesaṁ antarā gacche ti tesaṁ lābhassa antarā na gacche, antarāyaṁ na kareyya. Vaṁsovāpī ti yathā vaṁsagumbato uggatavaṁso vātena pahaṭakāle pakampati, evaṁ raññā kathitakāle pakampeyya. Cāpovūnudaro ti yathā cāpo mahodaro na hoti, evaṁ mahodaro na siyā. Ajivhavā ti yathā maccho ajivhatāya na katheti, tathā sevako mandakathatāya ajivhavā bhaveyya. Appāsī ti bhojanamattaññū.

170. Na bāḷhaṁ itthiṁ gaccheyya, sampassaṁ tejasaṅkhayaṁ,
Kāsaṁ sāsaṁ daraṁ bālyaṁ, khīṇamedho nigacchati.

171. Nātivelaṁ pabhāseyya, na tuṇhī sabbadā siyā,
Avikiṇṇaṁ mitaṁ vācaṁ, patte kāle udīraye.

172. Akkodhano asaṅghaṭṭo, sacco saṇho apesuṇo,
Samphaṁ giraṁ na bhāseyya, sa rājavasatiṁ vase.

173. Mātāpettibharo assa, kule jeṭṭhāpacāyiko,
Saṇho sakhilasambhāso, sa rājavasatiṁ vase ti.

Tattha na bāḷhan-ti punappunaṁ kilesavasena na gaccheyya. Tejasaṅkhayan-ti evaṁ gacchanto hi puriso tejasaṅkhayaṁ gacchati pāpuṇāti, taṁ sampassanto bāḷhaṁ na gaccheyya. Daran-ti kāyadarathaṁ. Bālyan-ti dubbalabhāvaṁ. Khīṇamedho ti punappunaṁ kilesarativasena khīṇapañño puriso ete kāsādayo nigacchati. Nātivelan-ti tātā rājūnaṁ santike pamāṇātikkantaṁ na bhāseyya. Patte kāle ti attano vacanakāle sampatte. Asaṅghaṭṭo ti paraṁ asaṅghaṭṭento. Samphan-ti niratthakaṁ. Giran-ti vacanaṁ.

174. Vinīto {6.296} sippavā danto, katatto niyato mudu,
Appamatto suci dakkho, sa rājavasatiṁ vase.

175. Nivātavutti vuddhesu, sappatisso sagāravo,
Surato sukhasaṁvāso, sa rājavasatiṁ vase.

176. Ārakā parivajjeyya, sahituṁ pahitaṁ janaṁ,
Bhattāraññevudikkheyya, na ca aññassa rājino ti.

Tattha vinīto ti ācārasampanno. Sippavā ti attano kule sikkhitabbasippena samannāgato. Danto ti chasu dvāresu nibbisevano. Katatto ti sampāditatto. Niyato ti yasādīni nissāya acalasabhāvo. Mudū ti anatimānī. Appamatto ti kattabbakiccesu pamādarahito. Dakkho ti upaṭṭhāne cheko. Nivātavuttī ti nīcavutti. Sukhasaṁvāso ti garusaṁvāsasīlo. Sahituṁ patitan-ti pararājūhi sakarañño santikaṁ guyharakkhaṇavasena vā paṭicchannapākaṭakaraṇavasenavā pesitaṁ. Tathārūpena hi saddhiṁ kathento pi rañño sammukhāva katheyya. Bhattāraññevudikkheyyā ti attano sāmikam-eva olokeyya. Na ca aññassa rājino ti aññassa rañño santako na bhaveyya.

177. Samaṇe brāhmaṇe cā pi, sīlavante bahussute,
Sakkaccaṁ payirupāseyya, sa rājavasatiṁ vase.

178. Samaṇe brāhmaṇe cā pi, sīlavante bahussute,
Sakkaccaṁ anuvāseyya, sa rājavasatiṁ vase.

179. Samaṇe brāhmaṇe cā pi, sīlavante bahussute,
Tappeyya annapānena, sa rājavasatiṁ vase.

180. Samaṇe brāhmaṇe cā pi, sīlavante bahussute,
Āsajja paññe sevetha, ākaṅkhaṁ vuddhimattano ti.

Tattha sakkaccaṁ payirupāseyyā ti gāravena punappunaṁ upasaṅkameyya. Anuvāseyyā ti uposathavāsaṁ vasanto anuvatteyya. Tappeyyā ti yāvadatthaṁ dānena tappeyya. Āsajjā ti upasaṅkamitvā. Paññe ti paṇḍite, āsajjapaññe vā, asajjamānapaññeti attho.

181. Dinnapubbaṁ na hāpeyya, dānaṁ samaṇabrāhmaṇe,
Na ca kiñci nivāreyya, dānakāle vaṇibbake.

182. Paññavā buddhisampanno, vidhānavidhikovido,
Kālaññū samayaññū ca, sa rājavasatiṁ vase.

183. Uṭṭhātā {6.297} kammadheyyesu, appamatto vicakkhaṇo,
Susaṁvihitakammanto, sa rājavasatiṁ vase ti.

Tattha dinnapubban-ti pakatipaṭiyattaṁ dānavattaṁ. Samaṇabrāhmaṇe ti samaṇe vā brāhmaṇe vā. Vaṇibbake ti dānakāle vaṇibbake āgate disvā kiñci na nivāreyya. Paññavā ti vicāraṇapaññāya yutto. Buddhisampanno ti avekallabuddhisampanno. Vidhānavidhikovido ti nānappakāresu dāsakammakaraporisādīnaṁ saṁvidahanakoṭṭhāsesu cheko. Kālaññūti: “Ayaṁ dānaṁ dātuṁ, ayaṁ sīlaṁ rakkhituṁ, ayaṁ uposathakammaṁ kātuṁ kālo” ti jāneyya. Samayaññūti: “Ayaṁ kasanasamayo, ayaṁ vapanasamayo, ayaṁ vohārasamayo, ayaṁ upaṭṭhānasamayo” ti jāneyya. Kammadheyyesū ti attano kattabbakammesu.

184. Khalaṁ sālaṁ pasuṁ khettaṁ, gantā cassa abhikkhaṇaṁ,
Mitaṁ dhaññaṁ nidhāpeyya, mitaṁva pācaye ghare.

185. Puttaṁ vā bhātaraṁ vā saṁ, sīlesu asamāhitaṁ,
Anaṅgavā hi te bālā, yathā petā tatheva te,
Coḷañca nesaṁ piṇḍañca, āsīnānaṁ padāpaye.

186. Dāse kammakare pesse, sīlesu susamāhite,
Dakkhe uṭṭhānasampanne, ādhipaccamhi ṭhāpaye ti.

Tattha pasuṁ khettan-ti gokulañceva sassaṭṭhānañca. Gantā ti gamanasīlo. Mitan-ti minitvā ettakanti ñatvā koṭṭhesu nidhāpeyya. Ghare ti ghare pi parijanaṁ gaṇetvā mitam-eva pacāpeyya. Sīlesu asamāhitan-ti evarūpaṁ dussīlaṁ anācāraṁ kismiñci ādhipaccaṭṭhāne na ṭhapeyyā ti attho. Anaṅgavā hi te bālāti: “Aṅgametaṁ manussānaṁ, bhātā loke pavuccatī” ti (Ja. 315) kiñcā pi jeṭṭhakaniṭṭhabhātaro aṅgasamānatāya: “Aṅgan”-ti vuttā, ime pana dussīlā, tasmā aṅgasamānā na honti. Yathā pana susāne chaḍḍitā petā matā, tatheva te. Tasmā tādisā ādhipaccaṭṭhāne na ṭhapetabbā. Kuṭumbañhi te vināsenti, vinaṭṭhakuṭumbassa ca daliddassa rājavasati nāma na sampajjati. Āsīnānan-ti āgantvā nisinnānaṁ puttabhātānaṁ matasattānaṁ matakabhattaṁ viya dento ghāsacchādanamattam-eva padāpeyya. Uṭṭhānasampanne ti uṭṭhānavīriyena samannāgate.

187. Sīlavā ca alolo ca, anurakkho ca rājino,
Āvī raho hito tassa, sa rājavasatiṁ vase.

188. Chandaññū rājino cassa, cittaṭṭho assa rājino,
Asaṅkusakavuttiṁssa, sa rājavasatiṁ vase.

189. Ucchādaye {6.298} ca nhāpaye, dhove pāde adhosiraṁ,
Āhato pi na kuppeyya, sa rājavasatiṁ vase ti.

Tattha alolo ti aluddho. Cittaṭṭho ti citte ṭhito, rājacittavasikoti attho. Asaṅkusakavuttissā ti appaṭilomavutti assa. Adhosiran-ti pāde dhovanto pi adhosiraṁ katvā heṭṭhāmukho va dhoveyya, na rañño mukhaṁ ullokeyyā ti attho.

190. Kumbhampañjaliṁ kariyā, cāṭañcā pi padakkhiṇaṁ,
Kim-eva sabbakāmānaṁ, dātāraṁ dhīramuttamaṁ.

191. Yo deti sayanaṁ vatthaṁ, yānaṁ āvasathaṁ gharaṁ,
Pajjunnoriva bhūtāni, bhogehi abhivassati.

192. Esayyo rājavasati, vattamāno yathā naro,
Ārādhayati rājānaṁ, pūjaṁ labhati bhattusū ti.

Tattha kumbhampañjaliṁ kariyā, cāṭañcā pi padakkhiṇan-ti vuddhiṁ paccāsīsanto puriso udakapūritaṁ kumbhaṁ disvā tassa añjaliṁ kareyya, cāṭañca sakuṇaṁ padakkhiṇaṁ kareyya. Añjaliṁ vā padakkhiṇaṁ vā karontassa te kiñci dātuṁ na sakkonti. Kimevā ti yo pana sabbakāmānaṁ dātā dhīro ca, taṁ rājānaṁ kiṁkāraṇā na namasseyya. Rājā yeva hi namassitabbo ca ārādhetabbo ca. Pajjunnorivā ti megho viya. Esayyo rājavasatī ti ayyo yā ayaṁ mayā kathitā, esā rājavasati nāma rājasevakānaṁ anusāsanī. Yathā ti yāya rājavasatiyā vattamāno naro rājānaṁ ārādheti, rājūnañca santikā pūjaṁ labhati, sā esāti.

Evaṁ asamadhuro vidhurapaṇḍito buddhalīlāya rājavasatiṁ kathesi.

Rājavasatikaṇḍaṁ niṭṭhitaṁ

Antarapeyyālaṁ

Evaṁ puttadārañātimittasuhajjādayo anusāsantasseva tassa tayo divasā jātā. So divasassa pāripūriṁ ñatvā pāto va nhatvā nānaggarasabhojanaṁ bhuñjitvā: “Rājānaṁ apaloketvā māṇavena saddhiṁ gamissāmī” ti ñātigaṇaparivuto rājanivesanaṁ gantvā rājānaṁ vanditvā ekamantaṁ ṭhito vattabbayuttakaṁ vacanaṁ avoca. Tamatthaṁ pakāsento satthā āha:

193. Evaṁ samanusāsitvā, ñātisaṅghaṁ vicakkhaṇo,
Parikiṇṇo suhadehi, rājānamupasaṅkami.

194. Vanditvā {6.299} sirasā pāde, katvā ca naṁ padakkhiṇaṁ,
Vidhuro avaca rājānaṁ, paggahetvāna añjaliṁ.

195. Ayaṁ maṁ māṇavo neti, kattukāmo yathāmati,
Ñātīnatthaṁ pavakkhāmi, taṁ suṇohi arindama.

196. Putte ca me udikkhesi, yañca maññaṁ ghare dhanaṁ,
Yathā pecca na hāyetha, ñātisaṅgho mayī gate.

197. Yatheva khalatī bhūmyā, bhūmyā yeva patiṭṭhati,
Evetaṁ khalitaṁ mayhaṁ, etaṁ passāmi accayan-ti.

Tattha suhadehī ti suhadayehi ñātimittādīhi. Yañca maññan-ti yañca me aññaṁ tayā ceva aññehi ca rājūhi dinnaṁ ghare aparimāṇaṁ dhanaṁ, taṁ sabbaṁ tvam-eva olokeyyāsi. Peccā ti pacchākāle. Khalatī ti pakkhalati. Evetan-ti evaṁ etaṁ. Ahañhi bhūmiyaṁ khalitvā tattheva patiṭṭhitapuriso viya tumhesu khalitvā tumhesu yeva patiṭṭhahāmi. Etaṁ passāmī ti yo esa: “Kiṁ te rājā hotī” ti māṇavena puṭṭhassa mama tumhe anoloketvā saccaṁ apekkhitvā: “Dāsohamasmī” ti vadantassa accayo, etaṁ accayaṁ passāmi, añño pana me doso natthi, taṁ me accayaṁ tumhe khamatha, etaṁ hadaye katvā pacchā mama puttadāresu mā aparajjhitthāti.

Taṁ sutvā rājā: “Paṇḍita, tava gamanaṁ mayhaṁ na ruccati, māṇavaṁ upāyena pakkosāpetvā ghātetvā kilañjena paṭicchādetuṁ mayhaṁ ruccatī” ti dīpento gāthamāha.

198. Sakkā na gantuṁ iti mayha hoti, chetvā vadhitvā idha kātiyānaṁ,
Idheva hohī iti mayha ruccati, mā tvaṁ agā uttamabhūripaññā ti.

Tattha chetvā ti idheva rājagehe taṁ pothetvā māretvā paṭicchādessāmīti.

Taṁ sutvā mahāsatto: “Deva, tumhākaṁ ajjhāsayo evarūpo hoti, so tumhesu ayutto” ti vatvā āha:

199. Mā hevadhammesu manaṁ paṇīdahi, atthe ca dhamme ca yutto bhavassu,
Dhiratthu kammaṁ akusalaṁ anariyaṁ, yaṁ katvā pacchā nirayaṁ vajeyya.

200. Nevesa {6.300} dhammo na puneta kiccaṁ, ayiro hi dāsassa janinda issaro,
Ghātetuṁ jhāpetuṁ atho pi hantuṁ, na ca mayha kodhatthi vajāmi cāhan-ti.

Tattha mā hevadhammesu manaṁ paṇīdahī ti adhammesu anatthesu ayuttesu tava cittaṁ mā heva paṇidahī ti attho. Pacchā ti yaṁ kammaṁ katvā pi ajarāmaro na hoti, atha kho pacchā nirayam-eva upapajjeyya. Dhiratthu kamman-ti taṁ kammaṁ garahitaṁ atthu assa bhaveyya. Nevesā ti neva esa. Ayiro ti sāmiko. Ghātetun-ti etāni ghātādīni kātuṁ ayiro dāsassa issaro, sabbānetāni kātuṁ labhati, mayhaṁ māṇave appamattako pi kodho natthi, dinnakālato paṭṭhāya tava cittaṁ sandhāretuṁ vaṭṭati, vajāmi ahaṁ narindāti āha.

Evaṁ vatvā mahāsatto rājānaṁ vanditvā rañño orodhe ca puttadāre ca rājaparisañca ovaditvā tesu sakabhāvena saṇṭhātuṁ asakkuṇitvā mahāviravaṁ viravantesu yeva rājanivesanā nikkhami. Sakalanagaravāsino pi: “Paṇḍito kira māṇavena saddhiṁ gamissati, etha, passissāma nan”-ti mantayitvā rājaṅgaṇe yeva naṁ passiṁsu. Atha ne mahāsatto assāsetvā: “Tumhe mā cintayittha, sabbe saṅkhārā aniccā, sarīraṁ addhuvaṁ, yaso nāma vipattipariyosāno, apica tumhe dānādīsu puññesu appamattā hothā” ti tesaṁ ovādaṁ datvā nivattāpetvā attano gehābhimukho pāyāsi. Tasmiṁ khaṇe dhammapālakumāro bhātikagaṇaparivuto: “Pitu paccuggamanaṁ karissāmī” ti nikkhanto nivesanadvāre yeva pitu sammukho ahosi. Mahāsatto taṁ disvā sakabhāvena saṇṭhātuṁ asakkonto upaguyha ure nipajjāpetvā nivesanaṁ pāvisi. Tamatthaṁ pakāsento satthā āha:

201. Jeṭṭhaputtaṁ upaguyha, vineyya hadaye daraṁ,
Assupuṇṇehi nettehi, pāvisī so mahāgharan-ti.

Ghare panassa sahassaputtā, sahassadhītaro, sahassabhariyāyo, ca sattavaṇṇadāsisatāni ca santi, tehi ceva avasesadāsidāsakammakarañātimittasuhajjādīhi ca sakalanivesanaṁ yugantavātābhighātapatitehi sālehi sālavanaṁ viya nirantaraṁ ahosi. Tamatthaṁ pakāsento satthā āha:

202. Sālāva sammapatitā, mālutena pamadditā,
Senti puttā ca dārā ca, vidhurassa nivesane.

203. Itthisahassaṁ {6.301} bhariyānaṁ, dāsisattasatāni ca,
Bāhā paggayha pakkanduṁ, vidhurassa nivesane.

204. Orodhā ca kumārā ca, vesiyānā ca brāhmaṇā,
Bāhā paggayha pakkanduṁ, vidhurassa nivesane.

205. Hatthārohā anīkaṭṭhā, rathikā pattikārakā,
Bāhā paggayha pakkanduṁ, vidhurassa nivesane.

206. Samāgatā jānapadā, negamā ca samāgatā,
Bāhā paggayha pakkanduṁ, vidhurassa nivesane.

207. Itthisahassaṁ bhariyānaṁ, dāsisattasatāni ca,
Bāhā paggayha pakkantuṁ, kasmā no vijahissasi.

208. Orodhā ca kumārā ca, vesiyānā ca brāhmaṇā,
Bāhā paggayha pakkanduṁ, kasmā no vijahissasi.

209. Hatthārohā anīkaṭṭhā, rathikā pattikārakā,
Bāhā paggayha pakkanduṁ, kasmā no vijahissasi.

210. Samāgatā jānapadā, negamā ca samāgatā,
Bāhā paggayha pakkanduṁ, kasmā no vijahissasī ti.

Tattha sentī ti mahātale chinnapādā viya patitā āvattantā parivattantā sayanti. Itthisahassaṁ bhariyānan-ti bhariyānam-eva itthīnaṁ sahassaṁ. Kasmā no vijahissasī ti kena kāraṇena amhe vijahissasīti parideviṁsu.

Mahāsatto sabbaṁ taṁ mahājanaṁ assāsetvā ghare avasesakiccāni katvā antojanañca bahijanañca ovaditvā ācikkhitabbayuttakaṁ sabbaṁ ācikkhitvā puṇṇakassa santikaṁ gantvā attano niṭṭhitakiccataṁ ārocesi. Tamatthaṁ pakāsento satthā āha:

211. Katvā gharesu kiccāni, anusāsitvā sakaṁ janaṁ,
Mittāmacce ca bhacce ca, puttadāre ca bandhave.

212. Kammantaṁ saṁvidhetvāna, ācikkhitvā ghare dhanaṁ,
Nidhiñca iṇadānañca, puṇṇakaṁ etadabravi.

213. Avasī tuvaṁ mayha tīhaṁ agāre, katāni kiccāni gharesu mayhaṁ,
Anusāsitā puttadārā mayā ca, karoma kaccāna yathāmatiṁ te ti.

Tattha kammantaṁ saṁvidhetvānāti: “Evañca kātuṁ vaṭṭatī” ti ghare kattabbayuttakaṁ kammaṁ saṁvidahitvā. Nidhin-ti nidahitvā ṭhapitadhanaṁ. Iṇadānan-ti iṇavasena saṁyojitadhanaṁ. Yathāmatiṁ te ti idāni tava ajjhāsayānurūpaṁ karomāti vadati.

Puṇṇako {6.302} āha:

214. Sace hi katte anusāsitā te, puttā ca dārā anujīvino ca,
Handehi dānī taramānarūpo, dīgho hi addhā pi ayaṁ puratthā.

215. Achambhito va gaṇhāhi, ājāneyyassa vāladhiṁ,
Idaṁ pacchimakaṁ tuyhaṁ, jīvalokassa dassanan-ti.

Tattha katte ti somanassappatto yakkho mahāsattaṁ ālapati. Dīgho hi addhāpī ti gantabbamaggo pi dīgho. “Achambhitovā” ti idaṁ so heṭṭhāpāsādaṁ anotaritvā tato va gantukāmo hutvā avaca.

Atha naṁ mahāsatto āha:

216. Sohaṁ kissa nu bhāyissaṁ, yassa me natthi dukkaṭaṁ,
Kāyena vācā manasā, yena gaccheyya duggatin-ti.

Tattha sohaṁ kissa nu bhāyissan-ti idaṁ mahāsatto: “Achambhito va gaṇhāhī” ti vuttattā evamāha.

Evaṁ mahāsatto sīhanādaṁ naditvā achambhito kesarasīho viya nibbhayo hutvā: “Ayaṁ sāṭako mama aruciyā mā muccatū” ti adhiṭṭhānapāramiṁ purecārikaṁ katvā daḷhaṁ nivāsetvā assassa vāladhiṁ viyūhitvā ubhohi hatthehi daḷhaṁ vāladhiṁ gahetvā dvīhi pādehi assassa ūrūsu paliveṭhetvā: “Māṇava, gahito me vāladhi, yathāruci yāhī” ti āha. Tasmiṁ khaṇe puṇṇako manomayasindhavassa saññaṁ adāsi. So paṇḍitaṁ ādāya ākāse pakkhandi.

Tamatthaṁ pakāsento satthā āha:

217. So assarājā vidhuraṁ vahanto, pakkāmi vehāyasamantalikkhe,
Sākhāsu selesu asajjamāno, kāḷāgiriṁ khippamupāgamāsī ti.

Tattha sākhāsu selesu asajjamāno ti puṇṇako kira cintesi: “Dūraṁ agantvāva imaṁ himavantappadese rukkhesu pabbatesu ca pothetvā māretvā hadayamaṁsaṁ ādāya kaḷevaraṁ pabbatantare {6.303} chaḍḍetvā nāgabhavanam-eva gamissāmī” ti. So rukkhe ca pabbate ca apariharitvā tesaṁ majjheneva assaṁ pesesi. Mahāsattassānubhāvena rukkhā pi pabbatā pi sarīrato ubhosu passesu ratanamattaṁ paṭikkamanti. So: “Mato vā, no vā” ti parivattitvā mahāsattassa mukhaṁ olokento kañcanādāsamiva vippasannaṁ disvā: “Ayaṁ evaṁ na maratī” ti puna pi sakalahimavantappadese rukkhe ca pabbate ca tikkhattuṁ pothento pesesi. Evaṁ pothento pi tatheva rukkhapabbatā dūram-eva paṭikkamanti yeva. Mahāsatto pana kilantakāyo ahosi. Atha puṇṇako: “Ayaṁ neva marati, idāni vātakkhandhe cuṇṇavicuṇṇaṁ karissāmī” ti kodhābhibhūto sattamaṁ vātakkhandhaṁ pakkhandi. Bodhisattassānubhāvena vātakkhandho dvidhā hutvā bodhisattassa okāsaṁ akāsi. Tato verambhavātehi paharāpesi, verambhavātā pi satasahassaasanisaddo viya hutvā bodhisattassa okāsaṁ adaṁsu. So puṇṇako tassa antarāyābhāvaṁ passanto taṁ ādāya kāḷapabbataṁ agamāsi. Tena vuttaṁ:

So assarājā vidhuraṁ vahanto, pakkāmi vehāyasamantalikkhe,
Sākhāsu selesu asajjamāno, kāḷāgiriṁ khippamupāgamāsī ti.

Tattha asajjamāno ti alaggamāno appaṭihaññamāno vidhurapaṇḍitaṁ vahanto kāḷapabbatamatthakaṁ upāgato.

Evaṁ puṇṇakassa mahāsattaṁ gahetvā gatakāle paṇḍitassa puttadārādayo puṇṇakassa vasanaṭṭhānaṁ gantvā tattha mahāsattaṁ adisvā chinnapādā viya patitvā aparāparaṁ parivattamānā mahāsaddena parideviṁsu. Tamatthaṁ pakāsento satthā āha:

218. Itthisahassaṁ bhariyānaṁ, dāsisattasatāni ca,
Bāhā paggayha pakkanduṁ, ‘yakkho brāhmaṇavaṇṇena,
Vidhuraṁ ādāya gacchati’.

Orodhā ca kumārā ca, vesiyānā ca brāhmaṇā,
Bāhā paggayha pakkanduṁ, ‘yakkho brāhmaṇavaṇṇena,
Vidhuraṁ ādāya gacchati’.

Hatthārohā anīkaṭṭhā, rathikā pattikārakā,
Bāhā paggayha pakkanduṁ, ‘yakkho brāhmaṇavaṇṇena,
Vidhuraṁ ādāya gacchati’.

219. Samāgatā jānapadā, negamā ca samāgatā,
Bāhā paggayha pakkanduṁ, ‘yakkho brāhmaṇavaṇṇena,
Vidhuraṁ ādāya gacchati’.

220. Itthisahassaṁ bhariyānaṁ, dāsisattasatāni ca,
Bāhā paggayha pakkanduṁ, ‘paṇḍito so kuhiṁ gato’.

Orodhā ca kumārā ca, vesiyānā ca brāhmaṇā,
Bāhā paggayha pakkanduṁ, ‘paṇḍito so kuhiṁ gato’.

Hatthārohā anīkaṭṭhā, rathikā pattikārakā,
Bāhā paggayha pakkanduṁ, ‘paṇḍito so kuhiṁ gato’.

221. Samāgatā jānapadā, negamā ca samāgatā,
Bāhā paggayha pakkanduṁ, ‘paṇḍito so kuhiṁ gato ti.

Evaṁ pakkanditvā ca pana te sabbe pi sakalanagaravāsīhi saddhiṁ roditvā rājadvāraṁ agamaṁsu. Rājā mahantaṁ paridevasaddaṁ sutvā sīhapañjaraṁ vivaritvā: “Tumhe kasmā paridevathā” ti pucchi. Athassa te: “Deva, so kira māṇavo na brāhmaṇo, yakkho pana brāhmaṇavaṇṇena āgantvā paṇḍitaṁ ādāya gato, tena vinā {6.304} amhākaṁ jīvitaṁ natthi. Sace so ito sattame divase nāgamissati, sakaṭasatehi sakaṭasahassehi ca dārūni saṅkaḍḍhitvā sabbe mayaṁ aggiṁ ujjāletvā pavisissāmā” ti imamatthaṁ ārocentā imaṁ gāthamāhaṁsu:

222. Sace so sattarattena, nāgacchissati paṇḍito,
Sabbe aggiṁ pavekkhāma, natthattho jīvitena no ti.

Sammāsambuddhassa parinibbutakālepi: “Mayaṁ aggiṁ pavisitvā marissāmā” ti vattāro nāma nāhesuṁ. Aho subhāsitaṁ mahāsatte nāgarehīti. Rājā tesaṁ kathaṁ sutvā: “Tumhe mā cintayittha, mā socittha, mā paridevittha, madhurakatho paṇḍito māṇavaṁ dhammakathāya palobhetvā attano pādesu pātetvā sakalanagaravāsīnaṁ assumukhaṁ hāsayanto na cirasseva āgamissatī” ti assāsento gāthamāha.

223. Paṇḍito ca viyatto ca, vibhāvī ca vicakkhaṇo,
Khippaṁ mociya attānaṁ, mā bhāyitthāgamissatī ti.

Tattha viyatto ti veyyattiyā vicāraṇapaññāya samannāgato. Vibhāvī ti atthānatthaṁ kāraṇākāraṇaṁ vibhāvetvā dassetvā kathetuṁ samattho. Vicakkhaṇo ti taṅkhaṇe yeva ṭhānuppattikāya kāraṇacintanapaññāya yutto. Mā bhāyitthā ti mā bhāyatha, attānaṁ mocetvā khippaṁ āgamissatīti assāseti.

Nāgarāpi: “Paṇḍito kira rañño kathetvā gato bhavissatī” ti assāsaṁ paṭilabhitvā attano gehāni pakkamiṁsu.

Antarapeyyālo niṭṭhito

Sādhunaradhammakaṇḍaṁ

Puṇṇako pi mahāsattaṁ kāḷāgirimatthake ṭhapetvā: “Imasmiṁ jīvamāne mayhaṁ vuḍḍhi nāma natthi, imaṁ māretvā hadayamaṁsaṁ gahetvā nāgabhavanaṁ gantvā vimalāya datvā irandhatiṁ gahetvā devalokaṁ gamissāmī” ti cintesi. Tamatthaṁ pakāsento satthā āha:

224. So tattha gantvāna vicintayanto, uccāvacā cetanakā bhavanti,
Nayimassa jīvena mamatthi kiñci, hantvānimaṁ hadayamānayissan-ti.

Tattha so ti so puṇṇako. Tattha gantvānā ti gantvā tattha kāḷāgirimatthake ṭhito. Uccāvacā cetanakā bhavantī ti khaṇe khaṇe uppajjamānā cetanā uccā pi avacā pi uppajjanti. Ṭhānaṁ kho panetaṁ vijjati, yaṁ mametassa jīvitadānacetanā pi uppajjeyyāti. Imassa {6.305} pana jīvitena tahiṁ nāgabhavane mama appamattakam-pi kiñci kiccaṁ natthi, idhevimaṁ māretvā assa hadayaṁ ānayissāmīti sanniṭṭhānamakāsī ti attho.

Tato puna cintesi: “Yaṁnūnāhaṁ imaṁ sahatthena amāretvā bheravarūpadassanena jīvitakkhayaṁ pāpeyyan”-ti. So bheravayakkharūpaṁ nimminitvā mahāsattaṁ tajjento āgantvā taṁ pātetvā dāṭhānaṁ antare katvā khāditukāmo viya ahosi, mahāsattassa lomahaṁsanamattam-pi nāhosi. Tato sīharūpena mattamahāhatthirūpena ca āgantvā dāṭhāhi ceva dantehi ca vijjhitukāmo viya ahosi. Tathā pi abhāyantassa ekadoṇikanāvappamāṇaṁ mahantaṁ sappavaṇṇaṁ nimminitvā assasanto passasanto: “Susū” ti saddaṁ karonto āgantvā mahāsattassa sakalasarīraṁ veṭhetvā matthake phaṇaṁ katvā aṭṭhāsi, tassa sārajjamattam-pi nāhosi. Atha: “Naṁ pabbatamatthake ṭhapetvā pātetvā cuṇṇavicuṇṇaṁ karissāmī” ti mahāvātaṁ samuṭṭhāpesi. So tassa kesaggamattam-pi cāletuṁ nāsakkhi. Atha naṁ tattheva pabbatamatthake ṭhapetvā hatthī viya khajjūrirukkhaṁ pabbataṁ aparāparaṁ cālesi, tathā pi naṁ ṭhitaṭṭhānato kesaggamattam-pi cāletuṁ nāsakkhi.

Tato: “Saddasantāsenassa hadayaphālanaṁ katvā māressāmī” ti antopabbataṁ pavisitvā pathaviñca nabhañca ekaninnādaṁ karonto mahānādaṁ nadi, evampissa sārajjamattam-pi nāhosi. Jānāti hi mahāsatto: “Yakkhasīhahatthināgarājavesehi āgato pi mahāvātavuṭṭhiṁ samuṭṭhāpako pi pabbatacalanaṁ karonto pi antopabbataṁ pavisitvā nādaṁ vissajjento pi māṇavo yeva, na añño” ti. Tato puṇṇako cintesi: “Nāhaṁ imaṁ bāhirupakkamena māretuṁ sakkomi, sahattheneva naṁ māressāmī” ti. Tato yakkho mahāsattaṁ pabbatamuddhani ṭhapetvā pabbatapādaṁ gantvā maṇikkhandhe paṇḍusuttaṁ pavesento viya pabbataṁ pavisitvā tāsento vagganto antopabbatena uggantvā mahāsattaṁ pāde daḷhaṁ gahetvā parivattetvā adhosiraṁ katvā anālambe ākāse vissajjesi. Tena vuttaṁ:

225. So {6.306} tattha gantvā pabbatantarasmiṁ, anto pavisitvāna paduṭṭhacitto,
Asaṁvutasmiṁ jagatippadese, adhosiraṁ dhārayi kātiyāno ti.

Tattha so tattha gantvā ti so puṇṇako pabbatamatthakā pabbatapādaṁ gantvā tattha pabbatantare ṭhatvā tassa anto pavisitvā pabbatamatthake ṭhitassa heṭṭhā paññāyamāno asaṁvute bhūmipadese dhāresīti. Na ādito va dhāresi, tattha pana taṁ khipitvā pannarasayojanamattaṁ bhaṭṭhakāle pabbatamuddhani ṭhito va hatthaṁ vaḍḍhetvā adhosiraṁ bhassantaṁ pādesu gahetvā adhosiram-eva ukkhipitvā mukhaṁ olokento: “Na maratī” ti ñatvā dutiyam-pi khipitvā tiṁsayojanamattaṁ bhaṭṭhakāle tatheva ukkhipitvā puna tassa mukhaṁ olokento jīvantam-eva disvā cintesi: “Sace idāni saṭṭhiyojanamattaṁ bhassitvā na marissati, pādesu naṁ gahetvā pabbatamuddhani pothetvā māressāmī” ti atha naṁ tatiyam-pi khipitvā saṭṭhiyojanamattaṁ bhaṭṭhakāle hatthaṁ vaḍḍhetvā pādesu gahetvā ukkhi pi. Tato mahāsatto cintesi: “Ayaṁ maṁ paṭhamaṁ pannarasayojanaṭṭhānaṁ khi pi, dutiyam-pi tiṁsayojanaṁ, tatiyam-pi saṭṭhiyojanaṁ, idāni puna maṁ na khipissati, ukkhipanto yeva pabbatamuddhani paharitvā māressati, yāva maṁ ukkhipitvā pabbatamuddhani na potheti, tāva naṁ adhosiro hutvā olambanto va māraṇakāraṇaṁ pucchissāmī” ti. Evaṁ cintetvā ca pana so achambhito asantasanto tathā akāsi. Tena vuttaṁ: “Dhārayi kātiyāno” ti, tikkhattuṁ khipitvā dhārayī ti attho.

226. So lambamāno narake papāte, mahabbhaye lomahaṁse vidugge,
Asantasanto kurūnaṁ kattuseṭṭho, iccabravi puṇṇakaṁ nāma yakkhaṁ.

227. Ariyāvakāsosi anariyarūpo, asaññato saññatasannikāso,
Accāhitaṁ kammaṁ karosi ludraṁ, bhāve ca te kusalaṁ natthi kiñci.

228. Yaṁ maṁ papātasmiṁ papātumicchasi, ko nu tavattho maraṇena mayhaṁ,
Amānusasseva tavajja vaṇṇo, ācikkha me tvaṁ katamāsi devatāti.

Tattha so lambamāno ti so kurūnaṁ kattuseṭṭho tatiyavāre lambamāno. Ariyāvakāso ti rūpena ariyasadiso devavaṇṇo hutvā carasi. Asaññato ti kāyādīhi asaññato {6.307} dussīlo. Accāhitan-ti hitātikkantaṁ, atiahitaṁ vā. Bhāve ca te ti tava citte appamattakam-pi kusalaṁ natthi. Amānusasseva tavajja vaṇṇo ti ajja tava idaṁ kāraṇaṁ amānusasseva. Katamāsi devatā ti yakkhānaṁ antare katarayakkho nāma tvaṁ.

Puṇṇako āha:

229. Yadi te suto puṇṇako nāma yakkho, rañño kuverassa hi so sajibbo,
Bhūmindharo varuṇo nāma nāgo, brahā sucī vaṇṇabalūpapanno.

230. Tassānujaṁ dhītaraṁ kāmayāmi, irandhatī nāma sā nāgakaññā,
Tassā sumajjhāya piyāya hetu, patārayiṁ tuyha vadhāya dhīrā ti.

Tattha sajibbo ti sajīvo amacco. Brahā ti ārohapariṇāhasampanno uṭṭhāpitakañcanarūpasadiso. Vaṇṇabalūpapanno ti sarīravaṇṇena ca kāyabalena ca upagato. Tassānujan-ti tassa anujātaṁ dhītaraṁ. Patārayin-ti cittaṁ pavattesiṁ, sanniṭṭhānamakāsinti attho.

Taṁ sutvā mahāsatto: “Ayaṁ loko duggahitena nassati, nāgamāṇavikaṁ patthentassa mama maraṇena kiṁ payojanaṁ, tathato kāraṇaṁ jānissāmī” ti cintetvā gāthamāha.

231. Mā heva tvaṁ yakkha ahosi mūḷho, naṭṭhā bahū duggahītena loke,
Kiṁ te sumajjhāya piyāya kiccaṁ, maraṇena me iṅgha suṇomi sabban-ti.

Taṁ sutvā tassa ācikkhanto puṇṇako āha:

232. Mahānubhāvassa mahoragassa, dhītukāmo ñātibhatohamasmi,
Taṁ yācamānaṁ sasuro avoca, yathā mamaññiṁsu sukāmanītaṁ.

233. Dajjemu kho te sutanuṁ sunettaṁ, sucimhitaṁ candanalittagattaṁ,
Sace tuvaṁ hadayaṁ paṇḍitassa, dhammena laddhā idha māharesi,
Etena {6.308} vittena kumāri labbhā, naññaṁ dhanaṁ uttari patthayāma.

234. Evaṁ na mūḷhosmi suṇohi katte, na cā pi me duggahitatthi kiñci,
Hadayena te dhammaladdhena nāgā, irandhatiṁ nāgakaññaṁ dadanti.

235. Tasmā ahaṁ tuyhaṁ vadhāya yutto, evaṁ mamattho maraṇena tuyhaṁ,
Idheva taṁ narake pātayitvā, hantvāna taṁ hadayamānayissan-ti.

Tattha dhītukāmo ti dhītaraṁ kāmemi patthemi, dhītu atthāya vicarāmi. Ñātibhatohamasmī ti tasmā tassa ñātibhatako nāma ahaṁ amhi. Tan-ti taṁ nāgakaññaṁ. Yācamānan-ti yācantaṁ maṁ. Yathā man-ti yasmā maṁ. Aññiṁsū ti jāniṁsu. Sukāmanītan-ti suṭṭhu esa kāmena nītoti sukāmanīto, taṁ sukāmanītaṁ. Tasmā sasuro ‘dajjemu kho te” ti ādimavoca. Tattha dajjemū ti dadeyyāma. Sutanun-ti sundarasarīraṁ. Idha māharesī ti idha nāgabhavane dhammena laddhā āhareyyāsīti.

Tassa taṁ kathaṁ sutvā mahāsatto cintesi: “Vimalāya mama hadayena kiccaṁ natthi, varuṇanāgarājena mama dhammakathaṁ sutvā maṇinā maṁ pūjetvā tattha gatena mama dhammakathikabhāvo vaṇṇito bhavissati, tato vimalāya mama dhammakathāya dohaḷo uppanno bhavissati, varuṇena duggahitaṁ gahetvā puṇṇako āṇatto bhavissati, svāyaṁ attanā duggahitena maṁ māretuṁ evarūpaṁ dukkhaṁ pāpesi, mama paṇḍitabhāvo ṭhānuppattikāraṇacintanasamatthatā imasmiṁ maṁ mārente kiṁ karissati, handāhaṁ saññāpessāmi nan”-ti. Cintetvā ca pana: “Māṇava, sādhunaradhammaṁ nāma jānāmi, yāvāhaṁ na marāmi, tāva maṁ pabbatamuddhani nisīdāpetvā sādhunaradhammaṁ nāma suṇohi, pacchā yaṁ icchasi, taṁ kareyyāsī” ti vatvā sādhunaradhammaṁ vaṇṇetvā attano jīvitaṁ āharāpento so adhosiro olambanto va gāthamāha.

236. Khippaṁ mamaṁ uddhara kātiyāna, hadayena me yadi te atthi kiccaṁ,
Ye {6.309} kecime sādhunarassa dhammā, sabbeva te pātukaromi ajjā ti.

Taṁ sutvā puṇṇako: “Ayaṁ paṇḍitena devamanussānaṁ akathitapubbo dhammo bhavissati, khippam-eva naṁ uddharitvā sādhunaradhammaṁ suṇissāmī” ti cintetvā mahāsattaṁ ukkhipitvā pabbatamuddhani nisīdāpesi. Tamatthaṁ pakāsento satthā āha:

237. So puṇṇako kurūnaṁ kattuseṭṭhaṁ, nagamuddhani khippaṁ patiṭṭhapetvā,
Assatthamāsīnaṁ samekkhiyāna, paripucchi kattāramanomapaññaṁ.

238. Samuddhaṭo mesi tuvaṁ papātā, hadayena te ajja mamatthi kiccaṁ,
Ye kecime sādhunarassa dhammā, sabbeva me pātukarohi ajjā ti.

Tattha assatthamāsīnan-ti laddhassāsaṁ hutvā nisinnaṁ. Samekkhiyānā ti disvā. Sādhunarassa dhammā ti narassa sādhudhammā, sundaradhammā ti attho.

Taṁ sutvā mahāsatto āha:

239. Samuddhaṭo tyasmi ahaṁ papātā, hadayena me yadi te atthi kiccaṁ,
Ye kecime sādhunarassa dhammā, sabbeva te pātukaromi ajjā ti.

Tattha tyasmī ti tayā asmi.

Atha naṁ mahāsatto: “Kiliṭṭhagattomhi, nhāyāmi tāvā” ti āha. Yakkho pi: “Sādhū” ti nhānodakaṁ āharitvā nhātakāle mahāsattassa dibbadussagandhamālādīni datvā alaṅkatappaṭiyattakāle dibbabhojanaṁ adāsi. Atha mahāsatto bhuttabhojano kāḷāgirimatthakaṁ alaṅkārāpetvā āsanaṁ paññāpetvā alaṅkatadhammāsane nisīditvā buddhalīlāya sādhunaradhammaṁ desento gāthamāha.

240. Yātānuyāyī ca bhavāhi māṇava, allañca pāṇiṁ parivajjayassu,
{6.310} cassu mittesu kadāci dubbhī, mā ca vasaṁ asatīnaṁ nigacche ti.

Tattha allañca pāṇiṁ parivajjayassū ti allaṁ tintaṁ pāṇiṁ mā dahi mā jhāpehi.

Yakkho saṁkhittena bhāsite cattāro sādhunaradhamme bujjhituṁ asakkonto vitthārena pucchanto gāthamāha.

241. Kathaṁ nu yātaṁ anuyāyi hoti, allañca pāṇiṁ dahate kathaṁ so,
Asatī ca kā ko pana mittadubbho, akkhāhi me pucchito etamatthan-ti.

Mahāsatto pissa kathesi:

242. Asanthutaṁ no pi ca diṭṭhapubbaṁ, yo āsanenā pi nimantayeyya,
Tasseva atthaṁ puriso kareyya, yātānuyāyīti tamāhu paṇḍitā.

243. Yassekarattam-pi ghare vaseyya, yatthannapānaṁ puriso labheyya,
Na tassa pāpaṁ manasā pi cintaye, adubbhapāṇiṁ dahate mittadubbho.

244. Yassa rukkhassa chāyāya, nisīdeyya sayeyya vā,
Na tassa sākhaṁ bhañjeyya, mittadubbho hi pāpako.

245. Puṇṇam-pi cemaṁ pathaviṁ dhanena, dajjitthiyā puriso sammatāya,
Laddhā khaṇaṁ atimaññeyya tam pi, tāsaṁ vasaṁ asatīnaṁ na gacche.

246. Evaṁ kho yātaṁ anuyāyi hoti,
Allañca pāṇiṁ dahate punevaṁ,
Asatī ca sā so pana mittadubbho,
So dhammiko hohi jahassu adhamman”-ti.

Tattha {6.311} asanthutan-ti ekāhadvīham-pi ekato avutthapubbaṁ. Yo āsanenāpī ti yo evarūpaṁ puggalaṁ āsanamattena pi nimantayeyya, pageva annapānādīhi. Tassevā ti tassa pubbakārissa atthaṁ puriso karoteva. Yātānuyāyī ti pubbakāritāya yātassa puggalassa anuyāyī. Paṭhamaṁ karonto hi yāyī nāma, pacchā karonto anuyāyī nāmāti evaṁ paṇḍitā kathenti. Ayaṁ devarāja, paṭhamo sādhunaradhammo. Adubbhapāṇin-ti adubbhakaṁ attano bhuñjanahattham-eva dahanto hi mittadubbhī nāma hoti. Iti allahatthassa ajjhāpanaṁ nāma ayaṁ dutiyo sādhunaradhammo. Na tassā ti tassa sākhaṁ vā pattaṁ vā na bhañjeyya. Kiṁkāraṇā? Mittadubbho hi pāpako. Iti paribhuttacchāyassa acetanassa rukkhassa pi pāpaṁ karonto mittadubbhī nāma hoti, kimaṅgaṁ pana manussabhūtassāti. Evaṁ mittesu adubbhanaṁ nāma ayaṁ tatiyo sādhunaradhammo. Dajjitthiyā ti dadeyya itthiyā. Sammatāyāti: “Aham-eva tassā piyo, na añño, maññeva sā icchatī” ti evaṁ suṭṭhu matāya. Laddhā khaṇan-ti aticārassa okāsaṁ labhitvā. Asatīnan-ti asaddhammasamannāgatānaṁ itthīnaṁ. Iti mātugāmaṁ nissāya pāpassa akaraṇaṁ nāma ayaṁ catuttho sādhunaradhammo. So dhammiko hohī ti devarāja, so tvaṁ imehi catūhi sādhunaradhammehi yutto hohīti.

Evaṁ mahāsatto yakkhassa cattāro sādhunaradhamme buddhalīlāya kathesi.

Sādhunaradhammakaṇḍaṁ niṭṭhitaṁ

Kāḷāgirikaṇḍaṁ

Te dhamme suṇanto yeva puṇṇako sallakkhesi: “Catūsu pi ṭhānesu paṇḍito attano jīvitam-eva yācati, ayaṁ kho mayhaṁ pubbe asanthutasseva sakkāramakāsi, ahamassa nivesane tīhaṁ mahantaṁ yasaṁ anubhavanto vasiṁ, ahañcimaṁ pāpakammaṁ karonto mātugāmaṁ nissāya karomi, sabbathā pi aham-eva mittadubbhī. Sace paṇḍitaṁ aparajjhāmi, na sādhunaradhamme vattissāmi nāma, tasmā kiṁ me nāgamāṇavikāya, indapatthanagaravāsīnaṁ assumukhāni hāsento imaṁ vegena tattha netvā dhammasabhāyaṁ otāressāmī” ti cintetvā gāthamāha.

247. Avasiṁ ahaṁ tuyha tīhaṁ agāre, annena pānena upaṭṭhitosmi,
Mitto mamāsī visajjāmahaṁ taṁ, kāmaṁ gharaṁ uttamapañña gaccha.

248. Api {6.312} hāyatu nāgakulā attho, alam-pi me nāgakaññāya hotu,
So tvaṁ sakeneva subhāsitena, muttosi me ajja vadhāya paññā ti.

Tattha upaṭṭhitosmī ti tayā upaṭṭhitosmi. Visajjāmahaṁ tan-ti vissajjemi ahaṁ taṁ. Kāman-ti ekaṁsena. Vadhāyā ti vadhato. Paññā ti paññavanta.

Atha naṁ mahāsatto: “Māṇava, tvaṁ tāva maṁ attano gharaṁ mā pesehi, nāgabhavanam-eva maṁ nehī” ti vadanto gāthamāha.

249. Handa tuvaṁ yakkha mamam-pi nehi, sasuraṁ te atthaṁ mayi carassu,
Mayañca nāgādhipatiṁ vimānaṁ, dakkhemu nāgassa adiṭṭhapubban-ti.

Tattha handā ti vavassaggatthe nipāto. Sasuraṁ te atthaṁ mayi carassū ti tava sasurassa santakaṁ atthaṁ mayi cara mā nāsehi. Nāgādhipatiṁ vimānan-ti aham-pi nāgādhipatiñca vimānañcassa adiṭṭhapubbaṁ passeyyaṁ.

Taṁ sutvā puṇṇako āha:

250. Yaṁ ve narassa ahitāya assa, na taṁ pañño arahati dassanāya,
Atha kena vaṇṇena amittagāmaṁ, tuvamicchasi uttamapañña gantun-ti.

Tattha amittagāman-ti amittassa vasanaṭṭhānaṁ, amittasamāgamanti attho.

Atha naṁ mahāsatto āha:

251. Addhā pajānāmi aham-pi etaṁ, na taṁ pañño arahati dassanāya,
Pāpañca me natthi kataṁ kuhiñci, tasmā na saṅke maraṇāgamāyā ti.

Tattha maraṇāgamāyā ti maraṇassa āgamāya.

Apica {6.313}, devarāja, tādiso yakkho kakkhaḷo mayā dhammakathāya palobhetvā mudukato, idāneva maṁ: “Alaṁ me nāgamāṇavikāya, attano gharaṁ yāhī” ti vadesi, nāgarājassa mudukaraṇaṁ mama bhāro, nehi yeva maṁ tatthāti. Tassa taṁ vacanaṁ sutvā puṇṇako: “Sādhū” ti sampaṭicchitvā tuṭṭhacitto āha:

252. Handa ca ṭhānaṁ atulānubhāvaṁ, mayā saha dakkhasi ehi katte,
Yatthacchati naccagītehi nāgo, rājā yathā vessavaṇo naḷiññaṁ.

253. Naṁ nāgakaññā caritaṁ gaṇena, nikīḷitaṁ niccamaho ca rattiṁ,
Pahūtamālyaṁ bahupupphachannaṁ, obhāsatī vijjurivantalikkhe.

254. Annena pānena upetarūpaṁ, naccehi gītehi ca vāditehi,
Paripūraṁ kaññāhi alaṅkatāhi, upasobhati vatthapilandhanenā ti.

Tattha handa cā ti nipātamattam-eva. Ṭhānan-ti nāgarājassa vasanaṭṭhānaṁ. Naḷiññan-ti naḷiniyaṁ nāma rājadhāniyaṁ. Caritaṁ gaṇenā ti taṁ nāgakaññānaṁ gaṇena caritaṁ. Nikīḷitan-ti niccaṁ aho ca rattiñca nāgakaññāhi kīḷitānukīḷitaṁ.

Evañca pana vatvā puṇṇako mahāsattaṁ assapiṭṭhaṁ āropetvā tattha nesi. Tamatthaṁ pakāsento satthā āha:

255. So puṇṇako kurūnaṁ kattuseṭṭhaṁ, nisīdayī pacchato āsanasmiṁ,
Ādāya kattāramanomapaññaṁ, upānayī bhavanaṁ nāgarañño.

256. Patvāna ṭhānaṁ atulānubhāvaṁ, aṭṭhāsi kattā pacchato puṇṇakassa,
Sāmaggipekkhamāno nāgarājā, pubbeva jāmātaramajjhabhāsathā ti.

Tattha so {6.314} puṇṇako ti bhikkhave, so evaṁ nāgabhavanaṁ vaṇṇetvā paṇḍitaṁ attano ājaññaṁ āropetvā nāgabhavanaṁ nesi. Ṭhānan-ti nāgarājassa vasanaṭṭhānaṁ. Pacchato puṇṇakassā ti puṇṇakassa kira etadahosi: “Sace nāgarājā paṇḍitaṁ disvā muducitto bhavissati, iccetaṁ kusalaṁ. No ce, tassa taṁ apassantasseva sindhavaṁ āropetvā ādāya gamissāmī” ti. Atha naṁ pacchato ṭhapesi. Tena vuttaṁ: “Pacchato puṇṇakassā” ti. Sāmaggipekkhamāno ti sāmaggiṁ apekkhamāno. “Sāmaṁ apekkhī” ti pi pāṭho, attano jāmātaraṁ passitvā paṭhamataraṁ sayam-eva ajjhabhāsathā ti attho.

Nāgarājā āha:

257. Yannu tuvaṁ agamā maccalokaṁ, anvesamāno hadayaṁ paṇḍitassa,
Kacci samiddhena idhānupatto, ādāya kattāramanomapaññan-ti.

Tattha kacci samiddhenā ti kacci te manorathena samiddhena nipphannena idhāgatosīti pucchati.

Puṇṇako āha:

258. Ayañhi so āgato yaṁ tvamicchasi, dhammena laddho mama dhammapālo,
Taṁ passatha sammukhā bhāsamānaṁ, sukho have sappurisehi saṅgamo ti.

Tattha yaṁ tvamicchasī ti yaṁ tvaṁ icchasi. “Yantu micchasī” ti pi pāṭho. Sammukhā bhāsamānan-ti taṁ lokasakkataṁ dhammapālaṁ idāni madhurena sarena dhammaṁ bhāsamānaṁ sammukhāva passatha, sappurisehi ekaṭṭhāne samāgamo hi nāma sukho hotīti.

Kāḷāgirikaṇḍaṁ niṭṭhitaṁ

Tato nāgarājā mahāsattaṁ disvā gāthamāha.

259. Adiṭṭhapubbaṁ disvāna, macco maccubhayaṭṭito,
Byamhito nābhivādesi, nayidaṁ paññavatāmivā ti.

Tattha byamhito ti bhīto. Idaṁ vuttaṁ hoti: paṇḍita, tvaṁ adiṭṭhapubbaṁ nāgabhavanaṁ disvā maraṇabhayena aṭṭito bhīto hutvā yaṁ maṁ nābhivādesi, idaṁ kāraṇaṁ paññavantānaṁ na hotīti.

Evaṁ vandanaṁ paccāsīsantaṁ nāgarājānaṁ mahāsatto: “Na tvaṁ mayā vanditabbo” ti avatvāva attano ñāṇavantatāya upāyakosallena: “Ahaṁ vajjhappattabhāvena naṁ taṁ vandāmī” ti vadanto gāthādvayamāha:

260. Na {6.315} camhi byamhito nāga, na ca maccubhayaṭṭito,
Na vajjho abhivādeyya, vajjhaṁ vā nābhivādaye.

261. Kathaṁ no abhivādeyya, abhivādāpayetha ve,
Yaṁ naro hantumiccheyya, taṁ kammaṁ nupapajjatī ti.

Tassattho: nevāhaṁ, nāgarāja, adiṭṭhapubbaṁ nāgabhavanaṁ disvā bhīto, na maraṇabhayaṭṭito. Mādisassa hi maraṇabhayaṁ nāma natthi, vajjho pana abhivādetuṁ, vajjhaṁ vā avajjho pi abhivādāpetuṁ na labhati. Yañhi naro hantumiccheyya, so taṁ kathaṁ nu abhivādeyya, kathaṁ vā tena attānaṁ abhivādāpayetha ve. Tassa hi taṁ kammaṁ na upapajjati. Tvañca kira maṁ mārāpetuṁ imaṁ āṇāpesi, kathāhaṁ taṁ vandādhīti.

Taṁ sutvā nāgarājā mahāsattassa thutiṁ karonto dve gāthā abhāsi:

262. Evametaṁ yathā brūsi, saccaṁ bhāsasi paṇḍita,
Na vajjho abhivādeyya, vajjhaṁ vā nābhivādaye.

263. Kathaṁ no abhivādeyya, abhivādāpayetha ve,
Yaṁ naro hantumiccheyya, taṁ kammaṁ nupapajjatī ti.

Idāni mahāsatto nāgarājena saddhiṁ paṭisanthāraṁ karonto āha:

264. Asassataṁ sassataṁ nu tavayidaṁ, iddhī jutī balavīriyūpapatti,
Pucchāmi taṁ nāgarājetamatthaṁ, kathaṁ nu te laddhamidaṁ vimānaṁ.

265. Adhiccaladdhaṁ pariṇāmajaṁ te, sayaṁkataṁ udāhu devehi dinnaṁ,
Akkhāhi me nāgarājetamatthaṁ, yatheva te laddhamidaṁ vimānan-ti.

Tattha tavayidan-ti idaṁ tava yasajātaṁ, vimānaṁ vā asassataṁ sassatasadisaṁ, “mā kho yasaṁ nissāya pāpamakāsī” ti iminā padena attano jīvitaṁ yācati. Iddhī ti nāgaiddhi ca nāgajuti ca kāyabalañca cetasikavīriyañca nāgabhavane upapatti ca {6.316} yañca te idaṁ vimānaṁ, pucchāmi taṁ nāgarāja, etamatthaṁ, kathaṁ nu te idaṁ sabbaṁ laddhanti. Adhiccaladdhan-ti kiṁ nu tayā idaṁ vimānaṁ evaṁ sampannaṁ adhicca akāraṇena laddhaṁ, udāhu utupariṇāmajaṁ te idaṁ, udāhu sayaṁ sahattheneva kataṁ, udāhu devehi te dinnaṁ, yatheva te idaṁ laddhaṁ, etaṁ me atthaṁ akkhāhīti.

Taṁ sutvā nāgarājā āha:

266. Nādhiccaladdhaṁ na pariṇāmajaṁ me, na sayaṁkataṁ nā pi devehi dinnaṁ,
Sakehi kammehi apāpakehi, puññehi me laddhamidaṁ vimānan-ti.

Tattha apāpakehī ti alāmakehi.

Tato mahāsatto āha:

267. Kiṁ te vataṁ kiṁ pana brahmacariyaṁ, kissa suciṇṇassa ayaṁ vipāko,
Iddhī jutī balavīriyūpapatti, idañca te nāga mahāvimānan-ti.

Tattha kiṁ te vatan-ti nāgarāja, purimabhave tava kiṁ vataṁ ahosi, ko pana brahmacariyavāso, katarassa sucaritassevesa iddhi-ādiko vipākoti.

Taṁ sutvā nāgarājā āha:

268. Ahañca bhariyā ca manussaloke, saddhā ubho dānapatī ahumhā,
Opānabhūtaṁ me gharaṁ tadāsi, santappitā samaṇabrāhmaṇā ca.

269. Mālañca gandhañca vilepanañca, padīpiyaṁ seyyamupassayañca,
Acchādanaṁ sāyanamannapānaṁ, sakkacca dānāni adamha tattha.

270. Taṁ me vataṁ taṁ pana brahmacariyaṁ, tassa suciṇṇassa ayaṁ vipāko,
Iddhī jutī balavīriyūpapatti, idañca me dhīra mahāvimānan-ti.

Tattha {6.317} manussaloke ti aṅgaraṭṭhe kālacampānagare. Taṁ me vatan-ti taṁ sakkaccaṁ dinnadānam-eva mayhaṁ vattasamādānañca brahmacariyañca ahosi, tasseva sucaritassa ayaṁ iddhādiko vipākoti.

Mahāsatto āha:

271. Evaṁ ce te laddhamidaṁ vimānaṁ, jānāsi puññānaṁ phalūpapattiṁ,
Tasmā hi dhammaṁ cara appamatto, yathā vimānaṁ puna māvasesī ti.

Tattha jānāsī ti sace tayā dānānubhāvena taṁ laddhaṁ, evaṁ sante jānāsi nāma puññānaṁ phalañca puññaphalena nibbattaṁ upapattiñca. Tasmā hī ti yasmā puññehi tayā idaṁ laddhaṁ, tasmā. Puna māvasesī ti puna pi yathā imaṁ nāgabhavanaṁ ajjhāvasasi, evaṁ dhammaṁ cara.

Taṁ sutvā nāgarājā āha:

272. Nayidha santi samaṇabrāhmaṇā ca, yesannapānāni dademu katte,
Akkhāhi me pucchito etamatthaṁ, yathā vimānaṁ puna māvasemā ti.

Mahāsatto āha:

273. Bhogī hi te santi idhūpapannā, puttā ca dārā anujīvino ca,
Tesu tuvaṁ vacasā kammunā ca, asampaduṭṭho ca bhavāhi niccaṁ.

274. Evaṁ tuvaṁ nāga asampadosaṁ, anupālaya vacasā kammunā ca,
Ṭhatvā idha yāvatāyukaṁ vimāne, uddhaṁ ito gacchasi devalokan-ti.

Tattha bhogī ti bhogino, nāgā ti attho. Tesū ti tesu puttadārādīsu bhogīsu vācāya kammena ca niccaṁ asampaduṭṭho bhava. Anupālayā ti evaṁ puttādīsu ceva sesasattesu ca mettacittasaṅkhātaṁ asampadosaṁ anurakkha. Uddhaṁ ito ti ito nāgabhavanato cuto uparidevalokaṁ gamissati. Mettacittañhi dānato atirekataraṁ puññanti.

Tato nāgarājā {6.318} mahāsattassa dhammakathaṁ sutvā: “Na sakkā paṇḍitena bahi papañcaṁ kātuṁ, vimalāya dassetvā subhāsitaṁ sāvetvā dohaḷaṁ paṭippassambhetvā dhanañcayarājānaṁ hāsento paṇḍitaṁ pesetuṁ vaṭṭatī” ti cintetvā gāthamāha.

275. Addhā hi so socati rājaseṭṭho, tayā vinā yassa tuvaṁ sajibbo,
Dukkhūpanīto pi tayā samecca, vindeyya poso sukhamāturopī ti.

Tattha sajibbo ti sajīvo amacco. Sameccā ti tayā saha samāgantvā. Āturopī ti bāḷhagilāno pi samāno.

Taṁ sutvā mahāsatto nāgarājassa thutiṁ karonto itaraṁ gāthamāha.

276. Addhā sataṁ bhāsasi nāga dhammaṁ, anuttaraṁ atthapadaṁ suciṇṇaṁ,
Etādisiyāsu hi āpadāsu, paññāyate mādisānaṁ viseso ti.

Tattha addhā satan-ti ekaṁsena santānaṁ paṇḍitānaṁ dhammaṁ bhāsasi. Atthapadan-ti hitakoṭṭhāsaṁ. Etādisiyāsū ti evarūpāsu āpadāsu etādise bhaye upaṭṭhite mādisānaṁ paññavantānaṁ viseso paññāyati.

Taṁ sutvā nāgarājā atirekataraṁ tuṭṭho tam-eva pucchanto gāthamāha.

277. Akkhāhi no tāyaṁ mudhā nu laddho, akkhehi no tāyaṁ ajesi jūte,
Dhammena laddho iti tāyamāha, kathaṁ nu tvaṁ hatthamimassa māgato ti.

Tattha akkhāhi no ti ācikkha amhākaṁ. Tāyan-ti taṁ ayaṁ. Mudhā nu laddho ti kiṁ nu kho mudhā amūlakeneva labhi, udāhu jūte ajesi. Iti tāyamāhā ti ayaṁ puṇṇako: “Dhammena me paṇḍito laddho” ti vadati. Kathaṁ nu tvaṁ hatthamimassa māgato ti tvaṁ kathaṁ imassa hatthaṁ āgatosi.

Mahāsatto āha:

278. Yo missaro tattha ahosi rājā, tamāyamakkhehi ajesi jūte,
So {6.319} maṁ jito rājā imassadāsi, dhammena laddhosmi asāhasenā ti.

Tattha yo missaro ti yo maṁ issaro. Imassadāsī ti imassa puṇṇakassa adāsi.

Taṁ sutvā nāgarājā tuṭṭho ahosi. Tamatthaṁ pakāsento satthā āha:

279. Mahorago attamano udaggo, sutvāna dhīrassa subhāsitāni,
Hatthe gahetvāna anomapaññaṁ, pāvekkhi bhariyāya tadā sakāse.

280. Yena tvaṁ vimale paṇḍu, yena bhattaṁ na ruccati,
Na ca metādiso vaṇṇo, ayameso tamonudo.

281. Yassa te hadayenattho, āgatāyaṁ pabhaṅkaro,
Tassa vākyaṁ nisāmehi, dullabhaṁ dassanaṁ punā ti.

Tattha pāvekkhī ti paviṭṭho. Yenā ti bhadde vimale, yena kāraṇena tvaṁ paṇḍu ceva, na ca te bhattaṁ ruccati. Na ca metādiso vaṇṇo ti pathavitale vā devaloke vā na ca tādiso vaṇṇo aññassa kassaci atthi, yādiso etassa guṇavaṇṇo patthaṭo. Ayameso tamonudo ti yaṁ nissāya tava dohaḷo uppanno, ayam-eva so sabbalokassa tamonudo. Punā ti puna etassa dassanaṁ nāma dullabhanti vadati.

Vimalā pi taṁ disvā paṭisanthāraṁ akāsi. Tamatthaṁ pakāsento satthā āha:

282. Disvāna taṁ vimalā bhūripaññaṁ, dasaṅgulī añjaliṁ paggahetvā,
Haṭṭhena bhāvena patītarūpā, iccabravi kurūnaṁ kattuseṭṭhan-ti.

Tattha haṭṭhena bhāvenā ti pahaṭṭhena cittena. Patītarūpā ti somanassajātā.

Ito paraṁ vimalāya ca mahāsattassa ca vacanappaṭivacanagāthā:

283. Adiṭṭhapubbaṁ disvāna, macco maccubhayaṭṭito,
Byamhito nābhivādesi, nayidaṁ paññavatāmiva.

284. Na camhi byamhito nāgi, na ca maccubhayaṭṭito,
Na vajjho abhivādeyya, vajjhaṁ vā nābhivādaye.

285. Kathaṁ no abhivādeyya, abhivādāpayetha ve,
Yaṁ naro hantumiccheyya, taṁ kammaṁ nupapajjati.

286. Evametaṁ yathā brūsi, saccaṁ bhāsasi paṇḍita,
Na vajjho abhivādeyya, vajjhaṁ vā nābhivādaye.

287. Kathaṁ {6.320} no abhivādeyya, abhivādāpayetha ve,
Yaṁ naro hantumiccheyya, taṁ kammaṁ nupapajjati.

288. Asassataṁ sassataṁ nu tavayidaṁ, iddhī jutī balavīriyūpapatti,
Pucchāmi taṁ nāgakaññetamatthaṁ, kathaṁ nu te laddhamidaṁ vimānaṁ.

289. Adhiccaladdhaṁ pariṇāmajaṁ te, sayaṁkataṁ udāhu devehi dinnaṁ,
Akkhāhi me nāgakaññetamatthaṁ, yatheva te laddhamidaṁ vimānaṁ.

290. Nādhiccaladdhaṁ na pariṇāmajaṁ me, na sayaṁkathaṁ nā pi devehi dinnaṁ,
Sakehi kammehi apāpakehi, puññehi me laddhamidaṁ vimānaṁ.

291. Kiṁ te vataṁ kiṁ pana brahmacariyaṁ, kissa suciṇṇassa ayaṁ vipāko,
Iddhī jutī balavīriyūpapatti, idañca te nāgi mahāvimānaṁ.

292. Ahañca kho sāmiko cā pi mayhaṁ, saddhā ubho dānapatī ahumhā,
Opānabhūtaṁ me gharaṁ tadāsi, santappitā samaṇabrāhmaṇā ca.

293. Mālañca gandhañca vilepanañca, padīpiyaṁ seyyamupassayañca,
Acchādanaṁ sāyanamannapānaṁ, sakkacca dānāni adamha tattha.

294. Taṁ me vataṁ taṁ pana brahmacariyaṁ, tassa suciṇṇassa ayaṁ vipāko,
Iddhī jutī balavīriyūpapatti, idañca me dhīra mahāvimānaṁ.

295. Evaṁ {6.321} ce te laddhamidaṁ vimānaṁ, jānāsi puññānaṁ phalūpapattiṁ,
Tasmā hi dhammaṁ cara appamattā, yathā vimānaṁ puna māvasesi.

296. Nayidha santi samaṇabrāhmaṇā ca, yesannapānāni dademu katte,
Akkhāhi me pucchito etamatthaṁ, yathā vimānaṁ puna māvasema.

297. Bhogī hi te santi idhūpapannā, puttā ca dārā anujīvino ca,
Tesu tuvaṁ vacasā kammunā ca, asampaduṭṭhā ca bhavāhi niccaṁ.

298. Evaṁ tuvaṁ nāgi asampadosaṁ, anupālaya vacasā kammunā ca,
Ṭhatvā idha yāvatāyukaṁ vimāne, uddhaṁ ito gacchasi devalokaṁ.

299. Addhā hi so socati rājaseṭṭho, tayā vinā yassa tuvaṁ sajibbo,
Dukkhūpanīto pi tayā samecca, vindeyya poso sukhamāturo pi.

300. Addhā sataṁ bhāsasi nāgi dhammaṁ, anuttaraṁ atthapadaṁ suciṇṇaṁ,
Etādisiyāsu hi āpadāsu, paññāyate mādisānaṁ viseso.

301. Akkhāhi no tāyaṁ mudhā nu laddho, akkhehi no tāyaṁ ajesi jūte,
Dhammena laddho iti tāyamāha, kathaṁ nu tvaṁ hatthamimassa māgato.

302. Yo missaro tattha ahosi rājā, tamāyamakkhehi ajesi jūte,
So {6.322} maṁ jito rājā imassadāsi, dhammena laddhosmi asāhasenā ti.

Imāsaṁ gāthānaṁ attho heṭṭhā vuttanayeneva veditabbo.

Mahāsattassa vacanaṁ sutvā atirekataraṁ tuṭṭhā vimalā mahāsattaṁ gahetvā sahassagandhodakaghaṭehi nhāpetvā nhānakāle mahāsattassa dibbadussadibbagandhamālādīni datvā alaṅkatappaṭiyattakāle dibbabhojanaṁ bhojesi. Mahāsatto bhuttabhojano alaṅkatāsanaṁ paññāpetvā alaṅkatadhammāsane nisīditvā buddhalīlāya dhammaṁ desesi. Tamatthaṁ pakāsento satthā āha:

303. Yatheva varuṇo nāgo, pañhaṁ pucchittha paṇḍitaṁ,
Tatheva nāgakaññā pi, pañhaṁ pucchittha paṇḍitaṁ.

304. Yatheva varuṇaṁ nāgaṁ, dhīro tosesi pucchito,
Tatheva nāgakaññam pi, dhīro tosesi pucchito.

305. Ubho pi te attamane viditvā, mahoragaṁ nāgakaññañca dhīro,
Achambhī abhīto alomahaṭṭho, iccabravi varuṇaṁ nāgarājānaṁ.

306. Mā rodhayi nāga āyāhamasmi, yena tavattho idaṁ sarīraṁ,
Hadayena maṁsena karohi kiccaṁ, sayaṁ karissāmi yathāmati te ti.

Tattha achambhī ti nikkampo. Alomahaṭṭho ti bhayena ahaṭṭhalomo. Iccabravī ti vīmaṁsanavasena iti abravi. Mā rodhayīti: “Mittadubbhikammaṁ karomī” ti mā bhāyi, “kathaṁ nu kho imaṁ idāni māressāmī” ti vā mā cintayi. Nāgā ti varuṇaṁ ālapati. Āyāhamasmī ti āyo ahaṁ asmi, ayam-eva vā pāṭho. Sayaṁ karissāmī ti sace tvaṁ: “Imassa santike idāni dhammo me suto” ti maṁ māretuṁ na visahasi, aham-eva yathā tava ajjhāsayo, tathā sayaṁ karissāmīti.

Nāgarājā āha:

307. Paññā have hadayaṁ paṇḍitānaṁ, te tyamha paññāya mayaṁ sutuṭṭhā,
Anūnanāmo labhatajja dāraṁ, ajjeva taṁ kuruyo pāpayātū ti.

Tattha te tyamhā ti te mayaṁ tava paññāya sutuṭṭhā. Anūnanāmo ti sampuṇṇanāmo puṇṇako yakkhasenāpati. Labhatajja dāran-ti labhatu ajja dāraṁ, dadāmi assa dhītaraṁ irandhatiṁ. Pāpayātū ti ajjeva taṁ kururaṭṭhaṁ puṇṇako pāpetu.

Evañca {6.323} pana vatvā varuṇo nāgarājā irandhatiṁ puṇṇakassa adāsi. So taṁ labhitvā tuṭṭhacitto mahāsattena saddhiṁ salla pi. Tamatthaṁ pakāsento satthā āha:

308. Sa puṇṇako attamano udaggo, irandhatiṁ nāgakaññaṁ labhitvā,
Haṭṭhena bhāvena patītarūpo, iccabravi kurūnaṁ kattuseṭṭhaṁ.

309. Bhariyāya maṁ tvaṁ akari samaṅgiṁ, ahañca te vidhura karomi kiccaṁ,
Idañca te maṇiratanaṁ dadāmi, ajjeva taṁ kuruyo pāpayāmī ti.

Tattha maṇiratanan-ti paṇḍita, ahaṁ tava guṇesu pasanno arahāmi tava anucchavikaṁ kiccaṁ kātuṁ, tasmā imañca te cakkavattiparibhogaṁ maṇiratanaṁ demi, ajjeva taṁ indapatthaṁ pāpemīti.

Atha mahāsatto tassa thutiṁ karonto itaraṁ gāthamāha.

310. Ajeyyamesā tava hotu metti, bhariyāya kaccāna piyāya saddhiṁ,
Ānandi vitto sumano patīto, datvā maṇiṁ mañca nayindapatthan-ti.

Tattha ajeyyamesā ti esā tava bhariyāya saddhiṁ piyasaṁvāsametti ajeyyā hotu. “Ānandi vitto” ti ādīhi pītisamaṅgibhāvamevassa vadati. Nayindapatthan-ti naya indapatthaṁ.

Taṁ sutvā puṇṇako tathā akāsi. Tena vuttaṁ:

311. Sa puṇṇako kurūnaṁ kattuseṭṭhaṁ, nisīdayī purato āsanasmiṁ,
Ādāya kattāramanomapaññaṁ, upānayī nagaraṁ indapatthaṁ.

312. Mano manussassa yathā pi gacche, tato pissa khippataraṁ ahosi,
Sa puṇṇako kurūnaṁ kattuseṭṭhaṁ, upānayī nagaraṁ indapatthaṁ.

313. Etindapatthaṁ {6.324} nagaraṁ padissati, rammāni ca ambavanāni bhāgaso,
Ahañca bhariyāya samaṅgibhūto, tuvañca pattosi sakaṁ niketan-ti.

Tattha yathā pi gacche ti mano nāma kiñcā pi na gacchati, dūre ārammaṇaṁ gaṇhanto pana gatoti vuccati, tasmā manassa ārammaṇaggahaṇato pi khippataraṁ tassa manomayasindhavassa gamanaṁ ahosīti evamettha attho daṭṭhabbo. Etindapatthan-ti assapiṭṭhe nisinno yevassa dassento evamāha. Sakaṁ niketan-ti tvañca attano nivesanaṁ sampattoti āha.

Tasmiṁ pana divase paccūsakāle rājā supinaṁ addasa. Evarūpo supino ahosi: rañño nivesanadvāre paññākkhandho sīlamayasākho pañcagorasaphalo alaṅkatahatthigavāssapaṭicchanno mahārukkho ṭhito. Mahājano tassa sakkāraṁ katvā añjaliṁ paggayha namassamāno aṭṭhāsi. Atheko kaṇhapuriso pharuso rattasāṭakanivattho rattapupphakaṇṇadharo āvudhahattho āgantvā mahājanassa paridevantasseva taṁ rukkhaṁ samūlaṁ chinditvā ākaḍḍhanto ādāya gantvā puna taṁ āharitvā pakatiṭṭhāne yeva ṭhapetvā pakkāmīti. Rājā taṁ supinaṁ pariggaṇhanto: “Mahārukkho viya na añño koci, vidhurapaṇḍito. Mahājanassa paridevantasseva taṁ samūlaṁ chinditvā ādāya gatapuriso viya na añño koci, paṇḍitaṁ gahetvā gatamāṇavo. Puna taṁ āharitvā pakatiṭṭhāne yeva ṭhapetvā gato viya so māṇavo puna taṁ paṇḍitaṁ ānetvā dhammasabhāya dvāre ṭhapetvā pakkamissati. Addhā ajja mayaṁ paṇḍitaṁ passissāmā” ti sanniṭṭhānaṁ katvā somanassapatto sakalanagaraṁ alaṅkārāpetvā dhammasabhaṁ sajjāpetvā alaṅkataratanamaṇḍape dhammāsanaṁ paññāpetvā ekasatarājaamaccagaṇanagaravāsijānapadaparivuto: “Ajja tumhe paṇḍitaṁ passissatha, mā socitthā” ti mahājanaṁ assāsetvā paṇḍitassa āgamanaṁ olokento dhammasabhāyaṁ nisīdi. Amaccādayo pi nisīdiṁsu. Tasmiṁ khaṇe puṇṇako pi paṇḍitaṁ otāretvā dhammasabhāya dvāre parisamajjhe yeva ṭhapetvā irandhatiṁ ādāya devanagaram-eva gato. Tamatthaṁ {6.325} pakāsento satthā āha:

314. Na puṇṇako kurūnaṁ kattuseṭṭhaṁ, oro piya dhammasabhāya majjhe,
Ājaññamāruyha anomavaṇṇo, pakkāmi vehāyasamantalikkhe.

315. Taṁ disvā rājā paramappatīto, uṭṭhāya bāhāhi palissajitvā,
Avikampayaṁ dhammasabhāya majjhe, nisīdayī pamukhamāsanasmin-ti.

Tattha anomavaṇṇo ti ahīnavaṇṇo uttamavaṇṇo. Avikampayan-ti bhikkhave, so rājā paṇḍitaṁ palissajitvā mahājanamajjhe avikampanto anolīyanto yeva hatthe gahetvā attano abhimukhaṁ katvā alaṅkatadhammāsane nisīdāpesi.

Atha rājā tena saddhiṁ sammoditvā madhurapaṭisanthāraṁ karonto gāthamāha.

316. Tvaṁ no vinetāsi rathaṁva naddhaṁ, nandanti taṁ kuruyo dassanena,
Akkhāhi me pucchito etamatthaṁ, kathaṁ pamokkho ahu māṇavassā ti.

Tattha naddhan-ti yathā naddhaṁ rathaṁ sārathi vineti, evaṁ tvaṁ amhākaṁ kāraṇena nayena hitakiriyāsu vinetā. Nandanti tan-ti taṁ disvāva ime kururaṭṭhavāsino tava dassanena nandanti. Māṇavassā ti māṇavassa santikā kathaṁ tava pamokkho ahosi? Yo vā taṁ muñcantassa māṇavassa pamokkho, so kena kāraṇena ahosī ti attho.

Mahāsatto āha:

317. Yaṁ māṇavotyābhivadī janinda, na so manusso naravīraseṭṭha,
Yadi te suto puṇṇako nāma yakkho, rañño kuverassa hi so sajibbo.

318. Bhūmindharo varuṇo nāma nāgo, brahā sucī vaṇṇabalūpapanno,
Tassānujaṁ dhītaraṁ kāmayāno, irandhatī nāma sā nāgakaññā.

319. Tassā {6.326} sumajjhāya piyāya hetu, patārayittha maraṇāya mayhaṁ,
So ceva bhariyāya samaṅgibhūto, ahañca anuññāto maṇi ca laddho ti.

Tattha yaṁ māṇavotyābhivadī ti janinda yaṁ tvaṁ: “Māṇavo” ti abhivadasi. Bhūmindharo ti bhūmindharanāgabhavanavāsī. Sā nāgakaññā ti yaṁ nāgakaññaṁ so patthayamāno mama maraṇāya patārayi cittaṁ pavattesi, sā nāgakaññā irandhatī nāma. Piyāya hetū ti mahārāja, so hi nāgarājā catupposathikapañhavissajjane pasanno maṁ maṇinā pūjetvā nāgabhavanaṁ gato vimalāya nāma deviyā taṁ maṇiṁ adisvā: “Deva, kuhiṁ maṇī” ti pucchito mama dhammakathikabhāvaṁ vaṇṇesi.

Sā mayhaṁ dhammakathaṁ sotukāmā hutvā mama hadaye dohaḷaṁ uppādesi. Nāgarājā duggahitena pana dhītaraṁ irandhatiṁ āha: “mātā, te vidhurassa hadayamaṁse dohaḷinī, tassa hadayamaṁsaṁ āharituṁ samatthaṁ sāmikaṁ pariyesāhī” ti. Sā pariyesantī vessavaṇassa bhāgineyyaṁ puṇṇakaṁ nāma yakkhaṁ disvā taṁ attani paṭibaddhacittaṁ ñatvā pitu santikaṁ nesi. Atha naṁ so: “Vidhurapaṇḍitassa hadayamaṁsaṁ āharituṁ sakkonto irandhatiṁ labhissasī” ti āha. Puṇṇako vepullapabbatato cakkavattiparibhogaṁ maṇiratanaṁ āharitvā tumhehi saddhiṁ jūtaṁ kīḷitvā maṁ jinitvā labhi. Ahañca mama nivesane tīhaṁ vasāpetvā mahantaṁ sakkāraṁ akāsiṁ. So pi maṁ assavāladhiṁ gāhāpetvā himavante rukkhesu ca pabbatesu ca pothetvā māretuṁ asakkonto sattame vātakkhandhe verambhavātamukhe ca pakkhanditvā anupubbena saṭṭhiyojanubbedhe kāḷāgirimatthake ṭhapetvā sīhavesādivasena idañcidañca rūpaṁ katvā pi māretuṁ asakkonto mayā attano māraṇakāraṇaṁ puṭṭho ācikkhi. Athassāhaṁ sādhunaradhamme kathesiṁ. Taṁ sutvā pasannacitto maṁ idha ānetukāmo ahosi.

Athāhaṁ taṁ ādāya nāgabhavanaṁ gantvā nāgarañño ca vimalāya ca dhammaṁ desesiṁ. Tato nāgarājā ca vimalā ca sabbanāgaparisā ca pasīdiṁsu. Nāgarājā tattha mayā chāhaṁ vutthakāle irandhatiṁ puṇṇakassa {6.327} adāsi. So taṁ labhitvā pasannacitto hutvā maṁ maṇiratanena pūjetvā nāgarājena āṇatto manomayasindhavaṁ āropetvā sayaṁ majjhimāsane nisīditvā irandhatiṁ pacchimāsane nisīdāpetvā maṁ purimāsane nisīdāpetvā idhāgantvā parisamajjhe otāretvā irandhatiṁ ādāya attano nagaram-eva gato. Evaṁ, mahārāja, so puṇṇako tassā sumajjhāya piyāya hetu patārayittha maraṇāya mayhaṁ. Athevaṁ maṁ nissāya so ceva bhariyāya samaṅgibhūto, mama dhammakathaṁ sutvā pasannena nāgarājena ahañca anuññāto, tassa puṇṇakassa santikā ayaṁ sabbakāmadado cakkavattiparibhogamaṇi ca laddho, gaṇhatha, deva, imaṁ maṇinti rañño ratanaṁ adāsi.

Tato rājā paccūsakāle attanā diṭṭhasupinaṁ nagaravāsīnaṁ kathetukāmo: “Bhonto, nagaravāsino ajja mayā diṭṭhasupinaṁ suṇāthā” ti vatvā āha:

320. Rukkho hi mayhaṁ padvāre sujāto, paññākkhandho sīlamayassa sākhā,
Atthe ca dhamme ca ṭhito nipāko, gavapphalo hatthigavāssachanno.

321. Naccagītatūriyābhinādite, ucchijja senaṁ puriso ahāsi,
So no ayaṁ āgato sanniketaṁ, rukkhassimassāpacitiṁ karotha.

322. Ye keci vittā mama paccayena, sabbeva te pātukarontu ajja,
Tibbāni katvāna upāyanāni, rukkhassimassāpacitiṁ karotha.

323. Ye keci baddhā mama atthi raṭṭhe, sabbeva te bandhanā mocayantu,
Yathevayaṁ bandhanasmā pamutto, evamete muñcare bandhanasmā.

324. Unnaṅgalā {6.328} māsamimaṁ karontu, maṁsodanaṁ brāhmaṇā bhakkhayantu,
Amajjapā majjarahā pivantu, puṇṇāhi thālāhi palissutāhi.

325. Mahāpathaṁ nicca samavhayantu, tibbañca rakkhaṁ vidahantu raṭṭhe,
Yathāññamaññaṁ na viheṭhayeyyuṁ, rukkhassimassāpacitiṁ karothā ti.

Tattha sīlamayassa sākhā ti etassa rukkhassa sīlamayā sākhā. Atthe ca dhammecā ti vaddhiyañca sabhāve ca. Ṭhito nipāko ti so paññāmayarukkho patiṭṭhito. Gavapphalo ti pañcavidhagorasaphalo. Hatthigavāssachanno ti alaṅkatahatthigavāssehi sañchanno. Naccagītatūriyābhinādite ti atha tassa rukkhassa pūjaṁ karontena mahājanena tasmiṁ rukkhe etehi naccādīhi abhinādite. Ucchijja senaṁ puriso ahāsī ti eko kaṇhapuriso āgantvā taṁ rukkhaṁ ucchijja parivāretvā ṭhitaṁ senaṁ palāpetvā ahāsi gahetvā gato. Puna so rukkho āgantvā amhākaṁ nivesanadvāra yeva ṭhito. So no ayaṁ rukkhasadiso paṇḍito sanniketaṁ āgato. Idāni sabbeva tumhe rukkhassa imassa apacitiṁ karotha, mahāsakkāraṁ pavattetha.

Mama paccayenā ti ambho, amaccā ye keci maṁ nissāya laddhena yasena vittā tuṭṭhacittā, te sabbe attano vittaṁ pātukarontu. Tibbānī ti bahalāni mahantāni. Upāyanānī ti paṇṇākāre. Ye kecī ti antamaso kīḷanatthāya baddhe migapakkhino upādāya. Muñcare ti muñcantu. Unnaṅgalā māsamimaṁ karontū ti imaṁ māsaṁ kasananaṅgalāni ussāpetvā ekamante ṭhapetvā nagare bheriṁ carāpetvā sabbeva manussā mahāchaṇaṁ karontu. Bhakkhayantū ti bhuñjantu. Amajjapā ti ettha a-kāro nipātamattaṁ, majjapā purisā majjarahā attano attano āpānaṭṭhānesu nisinnā pivantū ti attho. Puṇṇāhi thālāhī ti puṇṇehi thālehi. Palissutāhī ti atipuṇṇattā paggharamānehi. Mahāpathaṁ nicca samavhayantū ti antonagare alaṅkatamahāpathaṁ rājamaggaṁ nissāya ṭhitā vesiyā niccakālaṁ kilesavasena kilesatthikaṁ janaṁ avhayantū ti attho. Tibban-ti gāḷhaṁ. Yathā ti yathā rakkhassa susaṁvihitattā unnaṅgalā hutvā rukkhassimassa apacitiṁ karontā aññamaññaṁ na viheṭhayeyyuṁ, evaṁ rakkhaṁ saṁvidahantū ti attho.

Evaṁ raññā vutte:

326. Orodhā ca kumārā ca, vesiyānā ca brāhmaṇā,
Bahuṁ annañca pānañca, paṇḍitassābhihārayuṁ.

327. Hatthārohā anīkaṭṭhā, rathikā pattikārakā,
Bahuṁ annañca pānañca, paṇḍitassābhihārayuṁ.

328. Samāgatā {6.329} jānapadā, negamā ca samāgatā,
Bahuṁ annañca pānañca, paṇḍitassābhihārayuṁ.

329. Bahujano pasannosi, disvā paṇḍitamāgate,
Paṇḍitamhi anuppatte, celukkhepo pavattathā ti.

Tattha abhihārayun-ti evaṁ raññā āṇattā mahāchaṇaṁ paṭiyādetvā sabbe satte bandhanā mocetvā ete sabbe orodhādayo nānappakāraṁ paṇṇākāraṁ sajjitvā tena saddhiṁ annañca pānañca paṇḍitassa pesesuṁ. Paṇḍitamāgate ti paṇḍite āgate taṁ paṇḍitaṁ disvā bahujano pasanno ahosi.

Chaṇo māsena osānaṁ agamāsi. Tato mahāsatto buddhakiccaṁ sādhento viya mahājanassa dhammaṁ desento rājānañca anusāsanto dānādīni puññāni katvā yāvatāyukaṁ ṭhatvā āyupariyosāne saggaparāyaṇo ahosi. Rājānaṁ ādiṁ katvā sabbe pi nagaravāsino paṇḍitassovāde ṭhatvā dānādīni puññāni katvā āyupariyosāne saggapuraṁ pūrayiṁsu.

Satthā imaṁ dhammadesanaṁ āharitvā: “Na, bhikkhave, idāneva, pubbe pi tathāgato paññāsampanno upāyakusaloyevā” ti vatvā jātakaṁ samodhānesi: “tadā paṇḍitassa mātāpitaro mahārājakulāni ahesuṁ, jeṭṭhabhariyā rāhulamātā, jeṭṭhaputto rāhulo, vimalā uppalavaṇṇā, varuṇanāgarājā sāriputto, supaṇṇarājā moggallāno, sakko anuruddho, dhanañcayakorabyarājā ānando, puṇṇako channo, parisā buddhaparisā, vidhurapaṇḍito pana aham-eva sammāsambuddho ahosin”-ti.

Vidhurajātakavaṇṇanā navamā