Jātaka-aṭṭhakathā Home PageNext Section
Dutiyo Bhāgo
Namo tassa bhagavato arahato sammāsambuddhassa
Jātaka-aṭṭhakathā
2. Dukanipāto
1. Daḷhavaggo
JA 151: Rājovādajātakavaṇṇanā
Daḷhaṁ
Atīte
Bodhisatto cintesi: “mayi dhammena rajjaṁ kārente vinicchayaṭṭhānaṁ āgacchantā nāma natthi, uparavo pacchijji, vinicchayaṭṭhānaṁ chaḍḍetabbabhāvaṁ pattaṁ, idāni mayā attano aguṇaṁ pariyesituṁ vaṭṭati ‘ayaṁ nāma me aguṇo’ ti sutvā taṁ pahāya guṇesu yeva vattissāmī” ti. Tato paṭṭhāya: “Atthi nu kho me koci aguṇavādī” ti pariggaṇhanto antovaḷañjakānaṁ antare kañci aguṇavādiṁ adisvā attano guṇakatham-eva sutvā: “Ete mayhaṁ bhayenā pi aguṇaṁ avatvā guṇam-eva vadeyyun”-ti bahivaḷañjanake pariggaṇhanto tatthā pi adisvā antonagare pariggaṇhi. Bahinagare catūsu dvāresu catugāmake pariggaṇhi. Tatthā pi kañci aguṇavādiṁ adisvā attano guṇakatham-eva sutvā: “Janapadaṁ pariggaṇhissāmī” ti amacce rajjaṁ paṭicchāpetvā rathaṁ āruyha sārathim-eva gahetvā aññātakavesena nagarā nikkhamitvā janapadaṁ pariggaṇhamāno yāva paccantabhūmiṁ gantvā kañci aguṇavādiṁ
Tasmiṁ pana kāle balliko nāma kosalarājā pi dhammena rajjaṁ kārento aguṇakathaṁ gavesanto hutvā antovaḷañjakādīsu aguṇavādiṁ adisvā attano guṇakatham-eva sutvā janapadaṁ pariggaṇhanto taṁ padesaṁ agamāsi. Te ubho pi ekasmiṁ ninnaṭṭhāne sakaṭamagge abhimukhā ahesuṁ, rathassa ukkamanaṭṭhānaṁ natthi. Atha ballikarañño sārathi bārāṇasirañño sārathiṁ: “Tava rathaṁ ukkamāpehī” ti āha. So pi: “Ambho sārathi, tava rathaṁ ukkamāpehi, imasmiṁ rathe bārāṇasirajjasāmiko brahmadattamahārājā nisinno” ti āha. Itaro pi naṁ: “Ambho sārathi, imasmiṁ rathe kosalarajjasāmiko ballikamahārājā nisinno, tava rathaṁ ukkamāpetvā amhākaṁ rañño rathassa okāsaṁ dehī” ti āha. Bārāṇasirañño sārathi: “Ayam-pi kira rājā yeva, kiṁ nu kho kātabban”-ti cintento: “Attheso upāyo” ti vayaṁ pucchitvā: “Daharassa rathaṁ ukkamāpetvā mahallakassa okāsaṁ dāpessāmī” ti sanniṭṭhānaṁ katvā taṁ sārathiṁ kosalarañño vayaṁ pucchitvā pariggaṇhanto ubhinnam-pi samānavayabhāvaṁ ñatvā rajjaparimāṇaṁ balaṁ dhanaṁ yasaṁ jātiṁ gottaṁ kulapadesanti sabbaṁ pucchitvā: “Ubho pi tiyojanasatikassa rajjassa sāmino samānabaladhanayasajātigottakulapadesā” ti ñatvā: “Sīlavantassa okāsaṁ dassāmī” ti cintetvā: “Bho sārathi, tumhākaṁ rañño sīlācāro kīdiso” ti pucchi. So: “Ayañca ayañca amhākaṁ rañño sīlācāro” ti attano rañño aguṇam-eva guṇato pakāsento paṭhamaṁ gāthamāha.
1. Daḷhaṁ daḷhassa khipati, balliko mudunā muduṁ,
Sādhum-pi sādhunā jeti, asādhum-pi asādhunā,
Etādiso ayaṁ rājā, maggā uyyāhi sārathī ti.
Tattha
Atha naṁ bārāṇasirañño sārathi: “Ambho, kiṁ pana tayā attano rañño guṇakathā kathitā” ti vatvā: “Āmā” ti vutte: “Yadi pana ete guṇāti vadasi, aguṇā pana kīdisī” ti vatvā: “Ete tāva aguṇā hontu, tumhākaṁ pana rañño kīdiso guṇo” ti vutte: “Tena hi suṇāhī” ti dutiyaṁ gāthamāha.
2. Akkodhena jine kodhaṁ, asādhuṁ sādhunā jine,
Jine kadariyaṁ dānena, saccenālikavādinaṁ,
Etādiso ayaṁ rājā, maggā uyyāhi sārathī ti.
Tattha etādiso ti etehi: “Akkodhena jine kodhan”-ti ādivasena vuttehi guṇehi samannāgato. Ayañhi kuddhaṁ puggalaṁ sayaṁ akkodho hutvā akkodhena jināti, asādhuṁ pana sayaṁ sādhu hutvā sādhunāva upāyena jināti, kadariyaṁ thaddhamacchariṁ sayaṁ dāyako hutvā dānena jināti. Saccenālikavādinan-ti musāvādiṁ sayaṁ saccavādī hutvā saccena jināti. Maggā uyyāhi sārathīti, samma sārathi, maggato apagaccha. Evaṁvidhasīlācāraguṇayuttassa amhākaṁ rañño maggaṁ dehi, amhākaṁ rājā maggassa anucchavikoti.
Evaṁ vutte ballikarājā ca sārathi ca ubho pi rathā otaritvā asse mocetvā rathaṁ apanetvā bārāṇasirañño maggaṁ adaṁsu. Bārāṇasirājā ballikarañño: “Raññā nāma idañcidañca kātuṁ
Satthā kosalarājassa ovādatthāya imaṁ dhammadesanaṁ āharitvā jātakaṁ samodhānesi: “tadā ballikarañño sārathi moggallāno ahosi, ballikarājā ānando, bārāṇasirañño sārathi sāriputto, bārāṇasirājā pana aham-eva ahosin”-ti.
Rājovādajātakavaṇṇanā paṭhamā
JA 152: Siṅgālajātakavaṇṇanā
Asamekkhitakammantan-ti idaṁ satthā kūṭāgārasālāyaṁ viharanto vesālivāsikaṁ ekaṁ nhāpitaputtaṁ ārabbha kathesi. Tassa kira pitā rājūnaṁ rājorodhānaṁ rājakumārānaṁ rājakumārikānañca massukaraṇakesasaṇṭhapanaaṭṭhapadaṭṭhapanādīni sabbakiccāni karoti saddho pasanno tisaraṇagato samādinnapañcasīlo, antarantare satthu dhammaṁ suṇanto kālaṁ vītināmeti. So ekasmiṁ divase rājanivesane kammaṁ kātuṁ gacchanto attano puttaṁ gahetvā gato. So tattha ekaṁ devaccharāpaṭibhāgaṁ alaṅkatapaṭiyattaṁ licchavikumārikaṁ disvā kilesavasena paṭibaddhacitto hutvā pitarā saddhiṁ rājanivesanā nikkhamitvā: “Etaṁ kumārikaṁ labhamāno jīvissāmi, alabhamānassa me ettheva maraṇan”-ti āhārupacchedaṁ katvā mañcakaṁ parissajitvā nipajji.
Atha naṁ pitā upasaṅkamitvā: “Tāta, avatthumhi chandarāgaṁ mā kari, hīnajacco tvaṁ nhāpitaputto, licchavikumārikā khattiyadhītā jātisampannā, na sā tuyhaṁ anucchavikā, aññaṁ te jātigottehi sadisaṁ kumārikaṁ ānessāmī” ti āha. So pitu kathaṁ na gaṇhi. Atha naṁ mātā bhātā bhaginī cūḷapitā cūḷamātāti sabbe pi ñātakā ceva mittasuhajjā ca sannipatitvā saññāpentā pi saññāpetuṁ nāsakkhiṁsu. So tattheva sussitvā parisussitvā jīvitakkhayaṁ pāpuṇi. Athassa pitā sarīrakiccapetakiccāni katvā tanusoko
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto himavantapadese sīhayoniyaṁ nibbatti. Tassa cha kaniṭṭhabhātaro ekā ca bhaginī ahosi, sabbe pi kañcanaguhāyaṁ vasanti. Tassā pana guhāya avidūre rajatapabbate ekā phalikaguhā atthi, tattheko siṅgālo vasati. Aparabhāge sīhānaṁ mātāpitaro kālamakaṁsu. Te bhaginiṁ sīhapotikaṁ kañcanaguhāyaṁ ṭhapetvā gocarāya pakkamitvā maṁsaṁ āharitvā tassā denti. So siṅgālo taṁ sīhapotikaṁ disvā paṭibaddhacitto ahosi. Tassā pana mātāpitūnaṁ dharamānakāle okāsaṁ nālattha, so sattannam-pi tesaṁ gocarāya pakkantakāle phalikaguhāya otaritvā kañcanaguhāya dvāraṁ gantvā sīhapotikāya purato lokāmisapaṭisaṁyuttaṁ evarūpaṁ rahassakathaṁ kathesi: “sīhapotike, aham-pi catuppado, tvam-pi catuppadā, tvaṁ me pajāpatī hohi, ahaṁ te pati bhavissāmi, te mayaṁ samaggā sammodamānā vasissāma, tvaṁ ito paṭṭhāya maṁ kilesavasena saṅgaṇhāhī” ti. Sā tassa vacanaṁ sutvā cintesi: “ayaṁ siṅgālo catuppadānaṁ antare hīno paṭikuṭṭho caṇḍālasadiso, mayaṁ uttamarājakulasammatā, esa kho mayā saddhiṁ asabbhiṁ ananucchavikaṁ kathaṁ katheti, ahaṁ evarūpaṁ kathaṁ sutvā jīvitena kiṁ karissāmi, nāsāvātaṁ sannirujjhitvā marissāmī” ti. Athassā etadahosi: “mayhaṁ evam-eva maraṇaṁ ayuttaṁ, bhātikā tāva me āgacchantu, tesaṁ kathetvā
Atheko sīhapotako mahiṁsavāraṇādīsu aññataraṁ vadhitvā maṁsaṁ khāditvā bhaginiyā bhāgaṁ āharitvā: “Amma, maṁsaṁ khādassū” ti āha. “Bhātika, nāhaṁ maṁsaṁ khādāmi, marissāmī” ti. “Kiṁ kāraṇā” ti? Sā taṁ pavattiṁ ācikkhi. “Idāni kahaṁ so siṅgālo” ti ca vutte phalikaguhāyaṁ nipannaṁ siṅgālaṁ: “Ākāse nipanno” ti maññamānā: “Bhātika, kiṁ na passasi, eso rajatapabbate ākāse nipanno” ti. Sīhapotako tassa phalikaguhāyaṁ nipannabhāvaṁ ajānanto: “Ākāse nipanno” ti saññī hutvā: “Māressāmi nan”-ti sīhavegena pakkhanditvā phalikaguhaṁ hadayeneva pahari. So hadayena phalitena tattheva jīvitakkhayaṁ patvā pabbatapāde pati. Athāparo āgacchi, sā tassa pi tatheva kathesi. So pi tatheva katvā jīvitakkhayaṁ patvā pabbatapāde pati.
Evaṁ chasu pi bhātikesu matesu sabbapacchā bodhisatto āgacchi. Sā tassa pi taṁ kāraṇaṁ ārocetvā: “Idāni so kuhin”-ti vutte: “Eso rajatapabbatamatthake ākāse nipanno” ti āha. Bodhisatto cintesi: “siṅgālānaṁ ākāse patiṭṭhā nāma natthi, phalikaguhāyaṁ nipannako bhavissatī” ti. So pabbatapādaṁ otaritvā cha bhātike mate disvā: “Ime attano bālatāya pariggaṇhanapaññāya abhāvena phalikaguhabhāvaṁ ajānitvā hadayena paharitvā matā bhavissanti, asamekkhitvā atituritaṁ karontānaṁ kammaṁ nāma evarūpaṁ hotī” ti vatvā paṭhamaṁ gāthamāha.
3. Asamekkhitakammantaṁ, turitābhinipātinaṁ,
Sāni kammāni tappenti, uṇhaṁvajjhohitaṁ mukhe ti.
Tattha
Iti so sīho imaṁ gāthaṁ vatvā: “Mama bhātikā anupāyakusalatāya ‘siṅgālaṁ māressāmā’ ti ativegena pakkhanditvā sayaṁ matā, ahaṁ pana evarūpaṁ akatvā siṅgālassa phalikaguhāyaṁ nipannasseva hadayaṁ phālessāmī” ti siṅgālassa ārohanaorohanamaggaṁ sallakkhetvā tadabhimukho hutvā tikkhattuṁ sīhanādaṁ nadi, pathaviyā saddhiṁ ākāsaṁ ekaninnādaṁ ahosi. Siṅgālassa phalikaguhāyaṁ nipannasseva sītatasitassa hadayaṁ phali, so tattheva jīvitakkhayaṁ pāpuṇi.
Satthā: “Evaṁ so siṅgālo sīhanādaṁ sutvā jīvitakkhayaṁ patto” ti vatvā abhisambuddho hutvā dutiyaṁ gāthamāha.
4. Sīho ca sīhanādena, daddaraṁ abhinādayi,
Sutvā sīhassa nigghosaṁ, siṅgālo daddare vasaṁ,
Bhīto santāsamāpādi, hadayañcassa apphalī ti.
Tattha sīho ti cattāro sīhā: tiṇasīho, paṇḍusīho, kāḷasīho, surattahatthapādo kesarasīhoti. Tesu kesarasīho idha adhippeto. Daddaraṁ abhinādayī ti tena asanipātasaddasadisena bheravatarena sīhanādena taṁ rajatapabbataṁ abhinādayi ekaninnādaṁ akāsi. Daddare vasan-ti phalikamissake rajatapabbate vasanto. Bhīto santāsamāpādī ti maraṇabhayena bhīto cittutrāsaṁ āpādi. Hadayañcassa apphalī ti tena cassa bhayena hadayaṁ phalīti.
Evaṁ
Satthā imaṁ dhammadesanaṁ āharitvā saccāni pakāsetvā jātakaṁ samodhānesi, saccapariyosāne upāsako sotāpattiphale patiṭṭhahi. “Tadā siṅgālo nhāpitaputto ahosi, sīhapotikā licchavikumārikā, cha kaniṭṭhabhātaro aññataratherā ahesuṁ, jeṭṭhabhātikasīho pana aham-eva ahosin”-ti.
Siṅgālajātakavaṇṇanā dutiyā
JA 153: Sūkarajātakavaṇṇanā
Catuppado ahaṁ, sammā ti idaṁ satthā jetavane viharanto aññataraṁ mahallakattheraṁ ārabbha kathesi. Ekasmiñhi divase rattiṁ dhammassavane vattamāne satthari gandhakuṭidvāre ramaṇīye sopānaphalake ṭhatvā bhikkhusaṅghassa sugatovādaṁ datvā gandhakuṭiṁ paviṭṭhe dhammasenāpati satthāraṁ vanditvā attano pariveṇaṁ agamāsi. Mahāmoggallāno pi pariveṇam-eva gantvā muhuttaṁ vissamitvā therassa santikaṁ āgantvā pañhaṁ pucchi, pucchitapucchitaṁ dhammasenāpati gaganatale puṇṇacandaṁ uṭṭhāpento viya vissajjetvā pākaṭamakāsi. Catasso pi parisā dhammaṁ suṇamānā nisīdiṁsu. Tattheko mahallakatthero cintesi: “sacāhaṁ imissā parisāya majjhe sāriputtaṁ āluḷento pañhaṁ pucchissāmi, ayaṁ me parisā ‘bahussuto ayan’-ti ñatvā sakkārasammānaṁ karissatī” ti parisantarā uṭṭhāya theraṁ upasaṅkamitvā ekamantaṁ ṭhatvā: “Āvuso sāriputta, mayam-pi taṁ ekaṁ pañhaṁ pucchāma, amhākam-pi okāsaṁ karohi, dehi me vinicchayaṁ āvedhikāya vā nivedhikāya vā niggahe vā paggahe vā visese vā paṭivisese vā” ti āha. Thero taṁ oloketvā: “Ayaṁ mahallako icchācāre ṭhito tuccho na kiñci jānātī” ti tena saddhiṁ akathetvāva lajjamāno bījaniṁ ṭhapetvā āsanā otaritvā pariveṇaṁ
Manussā uṭṭhāya: “Gaṇhathetaṁ tucchamahallakaṁ, madhuradhammassavanaṁ no sotuṁ na adāsī” ti anubandhiṁsu. So palāyanto vihārapaccante bhinnapadarāya vaccakuṭiyā patitvā gūthamakkhito aṭṭhāsi. Manussā taṁ disvā vippaṭisārino hutvā satthu santikaṁ agamaṁsu. Satthā te disvā: “Kiṁ upāsakā avelāya āgatatthā” ti pucchi, manussā tamatthaṁ ārocesuṁ. Satthā: “Na kho upāsakā idānevesa mahallako uppilāvito hutvā attano balaṁ ajānitvā mahābalehi saddhiṁ payojetvā gūthamakkhito jāto, pubbepesa uppilāvito hutvā attano balaṁ ajānitvā mahābalehi saddhiṁ payojetvā gūthamakkhito ahosī” ti vatvā tehi yācito atītaṁ āhari.
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto sīho hutvā himavantapadese pabbataguhāya vāsaṁ kappesi. Tassā avidūre ekaṁ saraṁ nissāya bahū sūkarā nivāsaṁ kappesuṁ. Tam-eva saraṁ nissāya tāpasā pi paṇṇasālāsu vāsaṁ kappesuṁ. Athekadivasaṁ sīho mahiṁsavāraṇādīsu aññataraṁ vadhitvā yāvadatthaṁ maṁsaṁ khāditvā taṁ saraṁ otaritvā pānīyaṁ pivitvā uttari. Tasmiṁ khaṇe eko thūlasūkaro taṁ saraṁ nissāya gocaraṁ gaṇhāti. Sīho taṁ disvā: “Aññaṁ ekadivasaṁ imaṁ khādissāmi, maṁ kho pana disvā puna na āgaccheyyā” ti tassa anāgamanabhayena sarato uttaritvā ekena passena gantuṁ ārabhi. Sūkaro oloketvā: “Esa maṁ disvā mama bhayena upagantuṁ asakkonto bhayena palāyati, ajja mayā iminā sīhena saddhiṁ payojetuṁ vaṭṭatī” ti sīsaṁ ukkhipitvā taṁ yuddhatthāya avhayanto paṭhamaṁ gāthamāha.
5. Catuppado ahaṁ samma, tvam-pi samma catuppado,
Ehi samma nivattassu, kiṁ nu bhīto palāyasī ti.
Sīho
6. Asuci pūtilomosi, duggandho vāsi sūkara,
Sace yujjitukāmosi, jayaṁ samma dadāmi te ti.
Tattha pūtilomo ti mīḷhamakkhitattā duggandhalomo. Duggandho vāsī ti aniṭṭhajegucchapaṭikūlagandho hutvā vāyasi. Jayaṁ, samma, dadāmi te ti: “Tuyhaṁ jayaṁ demi, ahaṁ parājito, gaccha tvan”-ti vatvā sīho tato va nivattitvā gocaraṁ gahetvā sare pānīyaṁ pivitvā pabbataguham-eva gato. Sūkaro pi: “Sīho me jito” ti ñātakānaṁ ārocesi
Satthā imaṁ dhammadesanaṁ āharitvā jātakaṁ samodhānesi: “tadā sūkaro mahallako ahosi, sīho pana aham-eva ahosin”-ti.
Sūkarajātakavaṇṇanā tatiyā
JA 154: Uragajātakavaṇṇanā
Idhūragānaṁ pavaro paviṭṭho ti idaṁ satthā jetavane viharanto seṇibhaṇḍanaṁ ārabbha kathesi. Kosalarañño kira sevakā seṇipamukhā dve mahāmattā aññamaññaṁ diṭṭhaṭṭhāne kalahaṁ karonti, tesaṁ veribhāvo sakalanagare pākaṭo jāto. Te neva rājā, na ñātimittā samagge kātuṁ sakkhiṁsu. Athekadivasaṁ satthā paccūsasamaye bodhaneyyabandhave olokento tesaṁ ubhinnam-pi sotāpattimaggassa upanissayaṁ disvā punadivase ekako va sāvatthiyaṁ piṇḍāya pavisitvā tesu ekassa gehadvāre aṭṭhāsi. So nikkhamitvā pattaṁ gahetvā satthāraṁ antonivesanaṁ pavesetvā āsanaṁ paññapetvā nisīdāpesi. Satthā nisīditvā tassa mettābhāvanāya ānisaṁsaṁ kathetvā kallacittataṁ ñatvā saccāni pakāsesi, so saccapariyosāne sotāpattiphale patiṭṭhahi.
Satthā tassa sotāpannabhāvaṁ ñatvā tam-eva pattaṁ gāhāpetvā uṭṭhāya itarassa gehadvāraṁ agamāsi. So pi nikkhamitvā satthāraṁ vanditvā: “Pavisatha, bhante” ti gharaṁ pavesetvā nisīdāpesi. Itaro pi pattaṁ gahetvā satthārā saddhiṁ yeva pāvisi. Satthā tassa ekādasa mettānisaṁse vaṇṇetvā kallacittataṁ ñatvā saccāni pakāsesi, saccapariyosāne so pi sotāpattiphale patiṭṭhahi. Iti te ubho pi sotāpannā hutvā aññamaññaṁ accayaṁ dassetvā khamāpetvā samaggā sammodamānā ekajjhāsayā ahesuṁ. Taṁ divasaññeva ca bhagavato sammukhāva ekato bhuñjiṁsu. Satthā bhattakiccaṁ niṭṭhāpetvā vihāraṁ agamāsi. Te bahūni mālāgandhavilepanāni ceva sappimadhuphāṇitādīni ca ādāya satthārā saddhiṁ yeva nikkhamiṁsu. Satthā bhikkhusaṅghena vatte
Bhikkhū sāyanhasamaye dhammasabhāyaṁ satthu guṇakathaṁ samuṭṭhāpesuṁ: “Āvuso, satthā adantadamako, ye nāma dve mahāmatte ciraṁ vāyamamāno pi neva rājā samagge kātuṁ sakkhi, na ñātimittādayo sakkhiṁsu, te ekadivaseneva tathāgatena damitā” ti. Satthā āgantvā: “Kāya nuttha, bhikkhave, etarahi kathāya sannisinnā” ti pucchitvā: “Imāya nāmā” ti vutte: “Na, bhikkhave, idānevāhaṁ ime dve jane samagge akāsiṁ, pubbepete mayā samaggā katāyevā” ti vatvā atītaṁ āhari.
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bārāṇasiyaṁ ussave ghosite mahāsamajjaṁ ahosi. Bahū manussā ceva devanāgasupaṇṇādayo ca samajjadassanatthaṁ sannipatiṁsu. Tatrekasmiṁ ṭhāne eko nāgo ca supaṇṇo ca samajjaṁ passamānā ekato aṭṭhaṁsu. Nāgo supaṇṇassa supaṇṇabhāvaṁ ajānanto aṁse hatthaṁ ṭhapesi. Supaṇṇo: “Kena me aṁse hattho ṭhapito” ti nivattitvā olokento nāgaṁ sañjāni. Nāgo pi olokento supaṇṇaṁ sañjānitvā maraṇabhayatajjito nagarā nikkhamitvā nadīpiṭṭhena palāyi. Supaṇṇo pi: “Taṁ gahessāmī” ti anubandhi. Tasmiṁ samaye bodhisatto tāpaso hutvā tassā nadiyā tīre paṇṇasālāya vasamāno divā darathapaṭippassambhanatthaṁ udakasāṭikaṁ nivāsetvā vakkalaṁ bahi ṭhapetvā nadiṁ otaritvā nhāyati. Nāgo: “Imaṁ pabbajitaṁ nissāya jīvitaṁ labhissāmī” ti pakativaṇṇaṁ vijahitvā maṇikkhandhavaṇṇaṁ māpetvā vakkalantaraṁ pāvisi. Supaṇṇo anubandhamāno taṁ tattha paviṭṭhaṁ disvā vakkale garubhāvena aggahetvā bodhisattaṁ āmantetvā: “Bhante, ahaṁ chāto, tumhākaṁ vakkalaṁ gaṇhatha, imaṁ nāgaṁ khādissāmī” ti imamatthaṁ pakāsetuṁ paṭhamaṁ gāthamāha.
7. Idhūragānaṁ
Brahmañca vaṇṇaṁ apacāyamāno, bubhukkhito no vitarāmi bhottun-ti.
Tattha idhūragānaṁ pavaro paviṭṭho ti imasmiṁ vakkale uragānaṁ pavaro nāgarājā paviṭṭho. Selassa vaṇṇenā ti maṇivaṇṇena, maṇikkhandho hutvā paviṭṭhoti attho. Pamokkhamicchan-ti mama santikā mokkhaṁ icchamāno. Brahmañca vaṇṇaṁ apacāyamāno ti ahaṁ pana tumhākaṁ brahmavaṇṇaṁ seṭṭhavaṇṇaṁ pūjento garuṁ karonto. Bubhukkhito no vitarāmi bhottun-ti etaṁ nāgaṁ vakkalantaraṁ paviṭṭhaṁ chāto pi samāno bhakkhituṁ na sakkomīti.
Bodhisatto udake ṭhito yeva supaṇṇarājassa thutiṁ katvā dutiyaṁ gāthamāha.
8. So brahmagutto ciram-eva jīva, dibyā ca te pātubhavantu bhakkhā,
Yo brahmavaṇṇaṁ apacāyamāno, bubhukkhito no vitarāsi bhottun-ti.
Tattha so brahmagutto ti so tvaṁ brahmago pito brahmarakkhito hutvā. Dibyā ca te pātubhavantu bhakkhā ti devatānaṁ paribhogārahā bhakkhā ca tava pātubhavantu, mā pāṇātipātaṁ katvā nāgamaṁsakhādako ahosi.
Iti bodhisatto udake ṭhito va anumodanaṁ katvā uttaritvā vakkalaṁ nivāsetvā te ubho pi gahetvā assamapadaṁ gantvā mettābhāvanāya vaṇṇaṁ kathetvā dve pi jane samagge akāsi. Te tato paṭṭhāya samaggā sammodamānā sukhaṁ vasiṁsu.
Satthā imaṁ dhammadesanaṁ āharitvā jātakaṁ samodhānesi: “tadā nāgo ca supaṇṇo ca ime dve mahāmattā ahesuṁ, tāpaso pana aham-eva ahosin”-ti.
Uragajātakavaṇṇanā catutthā
JA 155: Bhaggajātakavaṇṇanā
Jīva
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto kāsiraṭṭhe ekasmiṁ brāhmaṇakule nibbatti. Tassa pitā vohāraṁ katvā jīvikaṁ kappeti, so soḷasavassuddesikaṁ bodhisattaṁ maṇikabhaṇḍaṁ ukkhipāpetvā gāmanigamādīsu caranto bārāṇasiṁ patvā dovārikassa ghare bhattaṁ pacāpetvā bhuñjitvā nivāsaṭṭhānaṁ alabhanto: “Avelāya āgatā āgantukā kattha vasantī” ti pucchi. Atha naṁ manussā: “Bahinagare ekā sālā atthi, sā pana amanussapariggahitā. Sace icchatha, tattha vasathā” ti āhaṁsu. Bodhisatto: “Etha, tāta, gacchāma, mā yakkhassa bhāyittha, ahaṁ taṁ dametvā tumhākaṁ pādesu pātessāmī” ti
9. Jīva vassasataṁ bhagga, aparāni ca vīsatiṁ,
Mā maṁ pisācā khādantu, jīva tvaṁ saradosatan-ti.
Tattha bhaggā ti pitaraṁ nāmenālapati. Aparāni ca vīsatin-ti aparāni ca vīsati vassāni jīva. Mā maṁ pisācā khādantū ti maṁ pisācā mā khādantu. Jīva tvaṁ saradosatan-ti tvaṁ pana vīsuttaraṁ vassasataṁ jīvāti. Saradosatañhi gaṇiyamānaṁ vassasatam-eva hoti, taṁ purimehi vīsāya saddhiṁ vīsuttaraṁ idha adhippetaṁ.
Yakkho bodhisattassa vacanaṁ sutvā: “Imaṁ tāva māṇavaṁ ‘jīvā’ ti vuttattā khādituṁ na sakkā, pitaraṁ panassa khādissāmī” ti pitu santikaṁ agamāsi. So taṁ āgacchantaṁ disvā cintesi: “ayaṁ so ‘paṭijīvā’ ti abhaṇantānaṁ khādakayakkho bhavissati, paṭijīvaṁ karissāmī” ti. So puttaṁ ārabbha dutiyaṁ gāthamāha.
10. Tvam-pi vassasataṁ jīvaṁ, aparāni ca vīsatiṁ,
Visaṁ pisācā khādantu, jīva tvaṁ saradosatan-ti.
Tattha
Yakkho tassa vacanaṁ sutvā: “Ubho pi me na sakkā khāditun”-ti paṭinivatti. Atha naṁ bodhisatto pucchi: “bho yakkha, kasmā tvaṁ imaṁ sālaṁ paviṭṭhamanusse khādasī” ti? “Dvādasa vassāni vessavaṇaṁ upaṭṭhahitvā laddhattā” ti. “Kiṁ pana sabbeva khādituṁ labhasī” ti? “Jīvapaṭijīvabhāṇino ṭhapetvā avasese khādāmī” ti. “Yakkha, tvaṁ pubbe pi akusalaṁ katvā kakkhaḷo pharuso paravihiṁsako hutvā nibbatto, idāni pi tādisaṁ kammaṁ katvā tamo tamaparāyaṇo bhavissati, tasmā ito paṭṭhāya pāṇātipātādīhi viramassū” ti taṁ yakkhaṁ dametvā nirayabhayena tajjetvā pañcasu sīlesu patiṭṭhāpetvā yakkhaṁ pesanakārakaṁ viya akāsi.
Punadivase sañcarantā manussā yakkhaṁ disvā bodhisattena cassa damitabhāvaṁ ñatvā rañño ārocesuṁ: “deva, eko māṇavo taṁ yakkhaṁ dametvā pesanakārakaṁ viya katvā ṭhito” ti. Rājā bodhisattaṁ pakkosāpetvā senāpatiṭṭhāne ṭhapesi, pitu cassa mahantaṁ yasaṁ adāsi. So yakkhaṁ balipaṭiggāhakaṁ katvā bodhisattassa ovāde ṭhatvā dānādīni puññāni katvā saggapuraṁ pūresi.
Satthā imaṁ dhammadesanaṁ āharitvā: “Jīvapaṭijīvaṁ nāma tasmiṁ kāle uppannan”-ti vatvā jātakaṁ samodhānesi: “tadā yakkho aṅgulimālo ahosi, rājā ānando, pitā kassapo, putto pana aham-eva ahosin”-ti.
Bhaggajātakavaṇṇanā pañcamā
JA 156: Alīnacittajātakavaṇṇanā
Alīnacittaṁ nissāyā ti idaṁ satthā jetavane viharanto ekaṁ ossaṭṭhavīriyaṁ bhikkhuṁ ārabbha kathesi. Vatthu ekādasanipāte saṁvarajātake (JA. 462) āvi bhavissati. So pana bhikkhu satthārā: “Saccaṁ kira tvaṁ, bhikkhu, vīriyaṁ ossajī” ti vutte: “Saccaṁ, bhagavā” ti
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bārāṇasito avidūre vaḍḍhakīgāmo ahosi, tattha pañcasatā vaḍḍhakī vasanti. Te nāvāya uparisotaṁ gantvā araññe gehasambhāradārūni koṭṭetvā tattheva ekabhūmikadvibhūmikādibhede gehasambhāre sajjetvā thambhato paṭṭhāya sabbadārūsu saññaṁ katvā nadītīraṁ netvā nāvaṁ āropetvā anusotena nagaraṁ āgantvā ye yādisāni gehāni ākaṅkhanti, tesaṁ tādisāni katvā kahāpaṇe gahetvā puna tattheva gantvā gehasambhāre āharanti. Evaṁ tesaṁ jīvikaṁ kappentānaṁ ekasmiṁ kāle khandhāvāraṁ bandhitvā dārūni koṭṭentānaṁ avidūre eko hatthī khadirakhāṇukaṁ akkami. Tassa so khāṇuko pādaṁ vijjhi, balavavedanā vattanti, pādo uddhumāyitvā pubbaṁ gaṇhi. So vedanāppatto tesaṁ dārukoṭṭanasaddaṁ sutvā: “Ime vaḍḍhakī nissāya mayhaṁ sotthi bhavissatī” ti maññamāno tīhi pādehi tesaṁ santikaṁ gantvā avidūre nipajji, vaḍḍhakī taṁ uddhumātapādaṁ disvā upasaṅkamitvā pāde khāṇukaṁ disvā tikhiṇavāsiyā khāṇukassa samantato odhiṁ datvā rajjuyā bandhitvā ākaḍḍhantā khāṇuṁ nīharitvā pubbaṁ mocetvā uṇhodakena dhovitvā tadanurūpehi bhesajjehi makkhetvā nacirasseva vaṇaṁ phāsukaṁ kariṁsu.
Hatthī arogo hutvā cintesi: “mayā ime vaḍḍhakī nissāya jīvitaṁ laddhaṁ, idāni tesaṁ mayā upakāraṁ kātuṁ vaṭṭatī” ti. So tato paṭṭhāya vaḍḍhakīhi saddhiṁ
Tato paṭṭhāya hatthipotako vaḍḍhakīnaṁ vacanakaro ovādakkhamo hutvā sabbakiccāni karoti. Te pi taṁ pañcahi piṇḍasatehi posenti, so kammaṁ katvā nadiṁ otaritvā nhatvā kīḷitvā āgacchati, vaḍḍhakīdārakā pi taṁ soṇḍādīsu gahetvā udake pi thale pi tena saddhiṁ kīḷanti. Ājānīyā pana hatthino pi assā pi purisā pi udake uccāraṁ vā passāvaṁ vā na karonti, tasmā so pi udake uccārapassāvaṁ akatvā bahinadītīre yeva karoti. Athekasmiṁ divase uparinadiyā devo vassi, atha sukkhaṁ hatthilaṇḍaṁ udakena nadiṁ otaritvā gacchantaṁ bārāṇasīnagaratitthe ekasmiṁ gumbe laggetvā aṭṭhāsi. Atha rañño hatthigopakā: “Hatthī nhāpessāmā” ti pañca hatthisatāni nayiṁsu. Ājānīyalaṇḍassa gandhaṁ ghāyitvā eko pi hatthī nadiṁ otarituṁ na ussahi. Sabbe pi naṅguṭṭhaṁ ukkhipitvā palāyituṁ ārabhiṁsu, hatthigopakā hatthācariyānaṁ ārocesuṁ. Te: “Udake paripanthena bhavitabban”-ti udakaṁ sodhāpetvā tasmiṁ
Hatthācariyā rañño taṁ pavattiṁ ārocetvā: “Taṁ hatthājānīyaṁ pariyesitvā ānetuṁ vaṭṭati, devā” ti āhaṁsu. Rājā nāvāsaṅghāṭehi nadiṁ pakkhanditvā uddhaṁgāmīhi nāvāsaṅghāṭehi vaḍḍhakīnaṁ vasanaṭṭhānaṁ sampāpuṇi. Hatthipotako nadiyaṁ kīḷanto bherisaddaṁ sutvā gantvā vaḍḍhakīnaṁ santike aṭṭhāsi. Vaḍḍhakī rañño paccuggamanaṁ katvā: “Deva, sace dārūhi attho, kiṁ kāraṇā āgatattha, kiṁ pesetvā āharāpetuṁ na vaṭṭatī” ti āhaṁsu. “Nāhaṁ, bhaṇe, dārūnaṁ atthāya āgato, imassa pana hatthissa atthāya āgatomhī” ti. “Gāhāpetvā gacchatha, devā” ti. Hatthipotako gantuṁ na icchi. “Kiṁ kārāpeti, bhaṇe, hatthī” ti? “Vaḍḍhakīnaṁ posāvanikaṁ āharāpeti, devā” ti. “Sādhu, bhaṇe” ti rājā hatthissa catunnaṁ pādānaṁ soṇḍāya naṅguṭṭhassa ca santike satasahassasatasahassakahāpaṇe ṭhapāpesi. Hatthī ettakenā pi agantvā sabbavaḍḍhakīnaṁ dussayugesu vaḍḍhakībhariyānaṁ nivāsanasāṭakesu dinnesu saddhiṁkīḷitānaṁ dārakānañca dārakaparihāre kate nivattitvā vaḍḍhakī ca itthiyo ca dārake ca oloketvā raññā saddhiṁ agamāsi.
Rājā taṁ ādāya nagaraṁ gantvā nagarañca hatthisālañca alaṅkārāpetvā hatthiṁ nagaraṁ padakkhiṇaṁ kāretvā hatthisālaṁ pavesetvā sabbālaṅkārehi alaṅkaritvā abhisekaṁ datvā opavayhaṁ katvā attano sahāyaṭṭhāne ṭhapetvā upaḍḍharajjaṁ hatthissa
Devī sattame divase puttaṁ vijāyi. Tassa nāmaggahaṇadivase pana mahājanassa alīnacittaṁ paggaṇhanto jātoti: “Alīnacittakumāro” tvevassa nāmaṁ akaṁsu. Jātadivasato yeva panassa paṭṭhāya nāgarā kosalaraññā saddhiṁ yujjhiṁsu. Ninnāyakattā saṅgāmassa mahantam-pi balaṁ yujjhamānaṁ thokaṁ thokaṁ osakkati. Amaccā deviyā tamatthaṁ ārocetvā: “Mayaṁ evaṁ osakkamāne bale parājayabhāvassa bhāyāma, amhākaṁ pana rañño kālakatabhāvaṁ, puttassa jātabhāvaṁ, kosalarañño āgantvā yujjhānabhāvañca rañño sahāyako maṅgalahatthī na jānāti, jānāpema nan”-ti pucchiṁsu. Sā: “Sādhū” ti sampaṭicchitvā puttaṁ alaṅkaritvā dukūlacumbaṭake nipajjāpetvā pāsādā oruyha amaccagaṇaparivutā hatthisālaṁ gantvā bodhisattaṁ hatthissa pādamūle
Tasmiṁ kāle hatthī bodhisattaṁ soṇḍāya parāmasitvā ukkhipitvā kumbhe ṭhapetvā roditvā bodhisattaṁ otāretvā deviyā hatthe nipajjāpetvā: “Kosalarājaṁ gaṇhissāmī” ti hatthisālato nikkhami. Athassa amaccā vammaṁ paṭimuñcitvā alaṅkaritvā nagaradvāraṁ avāpuritvā taṁ parivāretvā nikkhamiṁsu. Hatthī nagarā nikkhamitvā koñcanādaṁ katvā mahājanaṁ santāsetvā palāpetvā balakoṭṭhakaṁ bhinditvā kosalarājānaṁ cūḷāya gahetvā ānetvā bodhisattassa pādamūle nipajjāpetvā māraṇatthāyassa uṭṭhite vāretvā: “Ito paṭṭhāya appamatto hohi, ‘kumāro daharo’ ti saññaṁ mā karī” ti ovaditvā uyyojesi. Tato paṭṭhāya sakalajambudīpe rajjaṁ bodhisattassa hatthagatam-eva jātaṁ, añño paṭisattu nāma uṭṭhahituṁ samattho nāhosi. Bodhisatto sattavassikakāle abhisekaṁ katvā alīnacittarājā nāma hutvā dhammena rajjaṁ kāretvā jīvitapariyosāne saggapuraṁ pūresi.
Satthā imaṁ atītaṁ āharitvā abhisambuddho hutvā imaṁ gāthādvayamāha.
11. Alīnacittaṁ nissāya, pahaṭṭhā mahatī camū,
Kosalaṁ senāsantuṭṭhaṁ, jīvaggāhaṁ agāhayi.
12. Evaṁ nissayasampanno, bhikkhu āraddhavīriyo,
Bhāvayaṁ kusalaṁ dhammaṁ, yogakkhemassa pattiyā,
Pāpuṇe anupubbena, sabbasaṁyojanakkhayan-ti.
Tattha
Iti bhagavā amatamahānibbānena dhammadesanāya kūṭaṁ gahetvā uttari pi saccāni pakāsetvā jātakaṁ samodhānesi, saccapariyosāne ossaṭṭhavīriyo bhikkhu arahatte patiṭṭhahi. “Tadā mātā mahāmāyā, pitā suddhodanamahārājā ahosi, rajjaṁ gahetvā dinnahatthī ayaṁ ossaṭṭhavīriyo bhikkhu, hatthissa pitā sāriputto, sāmantakosalarājā moggallāno, alīnacittakumāro pana aham-eva ahosin”-ti.
Alīnacittajātakavaṇṇanā chaṭṭhā
JA 157: Guṇajātakavaṇṇanā
Yena kāmaṁ paṇāmetī ti idaṁ satthā jetavane viharanto ānandattherassa sāṭakasahassalābhaṁ ārabbha kathesi. Therassa kosalarañño antepure dhammavācanavatthu heṭṭhā mahāsārajātake (JA. 92) āgatam-eva. Iti there rañño antepure dhammaṁ vācente rañño
Rājā: “Mayā tumhākaṁ sahassagghanikā sāṭakā dāpitā, kasmā tumhe te apārupitvāva āgatā” ti pucchi. “Deva, amhehi te ānandattherassa dinnā” ti. “Ānandattherena sabbe gahitā” ti? “Āma, devā” ti. “Sammāsambuddhena ticīvaraṁ anuññātaṁ, ānandatthero dussavaṇijjaṁ maññe karissati, atibahū tena sāṭakā gahitā” ti therassa kujjhitvā bhuttapātarāso vihāraṁ gantvā therassa pariveṇaṁ pavisitvā theraṁ vanditvā nisinno pucchi: “a pi, bhante, amhākaṁ ghare itthiyo tumhākaṁ santike dhammaṁ uggaṇhanti vā suṇanti vā” ti? “Āma, mahārāja, gahetabbayuttakaṁ gaṇhanti, sotabbayuttakaṁ suṇantī” ti. “Kiṁ tā suṇanti yeva, udāhu tumhākaṁ nivāsanaṁ vā pārupanaṁ vā dadantī” ti? “Tā ajja, mahārāja, sahassagghanikāni pañca sāṭakasatāni adaṁsū” ti. “Tumhehi gahitāni tāni, bhante” ti? “Āma, mahārājā” ti. “Nanu, bhante, satthārā ticīvaram-eva anuññātan”-ti? “Āma, mahārāja, bhagavatā ekassa bhikkhuno ticīvaram-eva paribhogasīsena anuññātaṁ, paṭiggahaṇaṁ pana avāritaṁ, tasmā mayā pi aññesaṁ jiṇṇacīvarikānaṁ dātuṁ te sāṭakā paṭiggahitā” ti. “Te pana bhikkhū tumhākaṁ santikā sāṭake labhitvā porāṇacīvarāni kiṁ karissantī” ti? “Porāṇasaṅghāṭiṁ uttarāsaṅgaṁ karissantī” ti? “Porāṇauttarāsaṅgaṁ kiṁ karissantī” ti? “Antaravāsakaṁ karissantī” ti. “Porāṇaantaravāsakaṁ kiṁ karissantī” ti? “Paccattharaṇaṁ karissantī” ti. “Porāṇapaccattharaṇaṁ kiṁ karissantī” ti? “Bhummattharaṇaṁ karissantī” ti. “Porāṇabhummattharaṇaṁ
Rājā tuṭṭho somanassappatto hutvā itarāni pi gehe ṭhapitāni pañca sāṭakasatāni āharāpetvā therassa datvā anumodanaṁ sutvā theraṁ vanditvā padakkhiṇaṁ katvā pakkāmi. Thero paṭhamaladdhāni pañca sāṭakasatāni jiṇṇacīvarikānaṁ bhikkhūnaṁ adāsi. Therassa pana pañcamattāni saddhivihārikasatāni, tesu eko daharabhikkhu therassa bahūpakāro pariveṇaṁ sammajjati, pānīyaparibhojanīyaṁ upaṭṭhapeti, dantakaṭṭhaṁ mukhodakaṁ nhānodakaṁ deti, vaccakuṭijantāgharasenāsanāni paṭijaggati, hatthaparikammapādaparikammapiṭṭhiparikammādīni karoti. Thero pacchā laddhāni pañca sāṭakasatāni: “Ayaṁ me bahūpakāro” ti yuttavasena sabbāni tasseva adāsi. So pi sabbe te sāṭake bhājetvā attano samānupajjhāyānaṁ adāsi.
Evaṁ sabbe pi te laddhasāṭakā bhikkhū sāṭake chinditvā rajitvā kaṇikārapupphavaṇṇāni kāsāyāni nivāsetvā ca pārupitvā ca satthāraṁ upasaṅkamitvā vanditvā ekamantaṁ nisīditvā evamāhaṁsu: “bhante, sotāpannassa ariyasāvakassa mukholokanadānaṁ nāma atthī” ti. “Na, bhikkhave, ariyasāvakānaṁ mukholokanadānaṁ nāma atthī” ti. “Bhante, amhākaṁ upajjhāyena dhammabhaṇḍāgārikattherena sahassagghanikānaṁ sāṭakānaṁ pañca satāni ekasseva daharabhikkhuno dinnāni, so pana attanā laddhe bhājetvā amhākaṁ adāsī” ti. “Na, bhikkhave, ānando mukholokanabhikkhaṁ deti
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto sīho hutvā pabbataguhāyaṁ vasati. So ekadivasaṁ guhāya nikkhamitvā pabbatapādaṁ olokesi, taṁ pana pabbatapādaṁ parikkhipitvā mahāsaro ahosi. Tassa ekasmiṁ unnataṭṭhāne uparithaddhakaddamapiṭṭhe mudūni haritatiṇāni jāyiṁsu. Sasakā ceva hariṇādayo ca sallahukamigā kaddamamatthake vicarantā tāni khādanti. Taṁ divasam-pi eko migo tāni khādanto vicarati. Sīho: “Taṁ migaṁ gaṇhissāmī” ti pabbatamatthakā uppatitvā sīhavegena pakkhandi, migo maraṇabhayatajjito viravanto palāyi. Sīho vegaṁ sandhāretuṁ asakkonto kalalapiṭṭhe nipatitvā osīditvā uggantuṁ asakkonto cattāro pādā thambhā viya osīditvā sattāhaṁ nirāhāro aṭṭhāsi.
Atha naṁ eko siṅgālo gocarappasuto taṁ disvā bhayena palāyi. Sīho taṁ pakkositvā: “Bho siṅgāla, mā palāyi, ahaṁ kalale laggo, jīvitaṁ me dehī” ti āha. Siṅgālo tassa santikaṁ gantvā: “Ahaṁ taṁ uddhareyyaṁ, uddhaṭo pana maṁ khādeyyāsīti bhāyāmī” ti āha. “Mā bhāyi, nāhaṁ taṁ khādissāmi, mahantaṁ pana te guṇaṁ karissāmi, ekenupāyena maṁ uddharāhī” ti. Siṅgālo tassa paṭiññaṁ gahetvā catunnaṁ pādānaṁ samantā kalale apanetvā catunnam-pi pādānaṁ catasso mātikā khaṇitvā
Evaṁ kāle gacchante sīhī dve putte vijāyi, siṅgālī pi dve putte vijāyi. Te sabbe pi samaggavāsaṁ vasiṁsu. Athekadivasaṁ sīhiyā etadahosi: “ayaṁ sīho siṅgālañca siṅgāliñca siṅgālapotake ca ativiya piyāyati, nūnamassa siṅgāliyā saddhiṁ santhavo atthi, tasmā evaṁ sinehaṁ karoti, yaṁnūnāhaṁ imaṁ pīḷetvā tajjetvā ito palāpeyyan”-ti. Sā sīhassa siṅgālaṁ gahetvā gocarāya gatakāle siṅgāliṁ pīḷesi tajjesi: “Kiṁkāraṇā imasmiṁ ṭhāne vasati
13. Yena kāmaṁ paṇāmeti, dhammo balavataṁ migī,
Unnadantī vijānāhi, jātaṁ saraṇato bhayan-ti.
Tattha yena kāmaṁ paṇāmeti, dhammo balavatan-ti balavā nāma issaro attano sevakaṁ yena disābhāgena icchati, tena disābhāgena so paṇāmeti nīharati. Esa dhammo balavataṁ ayaṁ issarānaṁ sabhāvo paveṇidhammova, tasmā sace amhākaṁ vāsaṁ na rocetha, ujukam-eva no nīharatha, viheṭhanena ko atthoti dīpento evamāha. Migī ti sīhaṁ ālapati. So hi migarājatāya migā assa atthīti migī. Unnadantīti pi tam-eva ālapati. So hi unnatānaṁ dantānaṁ atthitāya unnatā dantā assa atthīti unnadantī. “Unnatadantī” ti pi pāṭho yeva. Vijānāhīti: “Esa issarānaṁ dhammo” ti evaṁ jānāhi. Jātaṁ saraṇato bhayan-ti amhākaṁ tumhe patiṭṭhānaṭṭhena saraṇaṁ, tumhākaññeva santikā bhayaṁ jātaṁ, tasmā attano vasanaṭṭhānam-eva gamissāmāti dīpeti.
Aparo nayo: tava migī sīhī unnadantīmama puttadāraṁ tajjentī yena kāmaṁ paṇāmeti, yena yenākārena icchati, tena paṇāmeti pavattati, viheṭheti pi
Tassa vacanaṁ sutvā sīho sīhiṁ āha: “bhadde, asukasmiṁ nāma kāle mama gocaratthāya gantvā sattame divase iminā siṅgālena imāya ca siṅgāliyā saddhiṁ āgatabhāvaṁ sarasī” ti. “Āma, sarāmī” ti. “Jānāsi pana mayhaṁ sattāhaṁ anāgamanassa kāraṇan”-ti? “Na jānāmi, sāmī” ti. “Bhadde, ahaṁ ‘ekaṁ migaṁ gaṇhissāmī’ ti virajjhitvā kalale laggo, tato nikkhamituṁ asakkonto sattāhaṁ nirāhāro aṭṭhāsiṁ, svāhaṁ imaṁ siṅgālaṁ nissāya jīvitaṁ labhiṁ, ayaṁ me jīvitadāyako sahāyo. Mittadhamme ṭhātuṁ samattho hi mitto dubbalo nāma natthi, ito paṭṭhāya mayhaṁ sahāyassa ca sahāyikāya ca puttakānañca evarūpaṁ avamānaṁ mā akāsī” ti vatvā sīho dutiyaṁ gāthamāha.
14. Api ce pi dubbalo mitto, mittadhammesu tiṭṭhati,
So ñātako ca bandhu ca, so mitto so ca me sakhā,
Dāṭhini mātimaññittho, siṅgālo mama pāṇado ti.
Tattha a pi cepī ti eko apisaddo anuggahattho, eko sambhāvanattho. Tatrāyaṁ yojanā: dubbalo pi ce mitto mittadhammesu api tiṭṭhati, sace ṭhātuṁ sakkoti, so ñātako ca bandhu ca, so mettacittatāya mitto, so ca me sahāyaṭṭhena sakhā. Dāṭhini mātimaññittho ti, bhadde, dāṭhāsampanne sīhi mā mayhaṁ sahāyaṁ vā sahāyiṁ vā atimaññi, ayañhi siṅgālo mama pāṇado ti.
Sā tassa vacanaṁ sutvā siṅgāliṁ khamāpetvā tato paṭṭhāya saputtāya tāya saddhiṁ samaggavāsaṁ vasi. Sīhapotakā pi siṅgālapotakehi saddhiṁ kīḷamānā sammodamānā mātāpitūnaṁ atikkantakāle pi
Satthā imaṁ dhammadesanaṁ āharitvā saccāni pakāsetvā jātakaṁ samodhānesi: saccapariyosāne keci sotāpannā, keci sakadāgāmino, keci anāgāmino, keci arahanto ahesuṁ. “Tadā siṅgālo ānando ahosi, sīho pana aham-eva ahosin”-ti.
Guṇajātakavaṇṇanā sattamā
JA 158: Suhanujātakavaṇṇanā
Nayidaṁ visamasīlenā ti idaṁ satthā jetavane viharanto dve caṇḍabhikkhū ārabbha kathesi. Tasmiñhi samaye jetavane pi eko bhikkhu caṇḍo ahosi pharuso sāhasiko janapade pi. Athekadivasaṁ jānapado bhikkhu kenacideva karaṇīyena jetavanaṁ agamāsi, sāmaṇerā ceva daharabhikkhū ca tassa caṇḍabhāvaṁ jānanti. “Tesaṁ dvinnaṁ caṇḍānaṁ kalahaṁ passissāmā” ti kutūhalena taṁ bhikkhuṁ jetavanavāsikassa pariveṇaṁ pahiṇiṁsu. Te ubho pi caṇḍā aññamaññaṁ disvāva piyasaṁvāsaṁ saṁsandiṁsu samiṁsu, hatthapādapiṭṭhisambāhanādīni akaṁsu. Dhammasabhāyaṁ bhikkhū kathaṁ samuṭṭhāpesuṁ: “āvuso, caṇḍā bhikkhū aññesaṁ upari caṇḍā pharusā sāhasikā, aññamaññaṁ pana ubho pi samaggā sammodamānā piyasaṁvāsā jātā” ti. Satthā āgantvā: “Kāya nuttha, bhikkhave, etarahi kathāya sannisinnā” ti pucchitvā: “Imāya nāmā” ti vutte: “Na, bhikkhave, idāneva, pubbepete aññesaṁ caṇḍā pharusā sāhasikā, aññamaññaṁ pana samaggā sammodamānā piyasaṁvāsā ca ahesun”-ti vatvā atītaṁ āhari.
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto tassa sabbatthasādhako atthadhammānusāsako amacco ahosi. So pana rājā thokaṁ dhanalobhapakatiko, tassa
Assavāṇijā anattamanā hutvā tena katakiriyaṁ bodhisattassa ārocesuṁ. Bodhisatto: “Kiṁ pana tumhākaṁ nagare kūṭaasso natthī” ti pucchi. “Atthi sāmi, suhanu nāma kūṭaasso caṇḍo pharuso” ti. “Tena hi puna āgacchantā taṁ assaṁ āneyyāthā” ti. Te: “Sādhū” ti paṭissuṇitvā puna āgacchantā taṁ kūṭassaṁ gāhāpetvā āgacchiṁsu. Rājā: “Assavāṇijā āgatā” ti sutvā sīhapañjaraṁ ugghāṭetvā asse oloketvā mahāsoṇaṁ vissajjāpesi. Assavāṇijā pi mahāsoṇaṁ āgacchantaṁ disvā suhanuṁ vissajjāpesuṁ. Te aññamaññaṁ patvā sarīrāni lehantā sammodamānā aṭṭhaṁsu. Rājā bodhisattaṁ pucchi: “passasi ime dve kūṭassā aññesaṁ caṇḍā pharusā sāhasikā, aññe asse ḍaṁsitvā gelaññaṁ pāpenti, idāni aññamaññaṁ pana sarīraṁ lehantā sammodamānā aṭṭhaṁsu, kiṁ nāmetan”-ti? Bodhisatto: “Nayime, mahārāja, visamasīlā, samasīlā samadhātukā ca ete” ti vatvā imaṁ gāthādvayamāha.
15. Nayidaṁ visamasīlena, soṇena suhanū saha,
Suhanū pi tādiso yeva, yo soṇassa sagocaro.
16. Pakkhandinā
Sameti pāpaṁ pāpena, sameti asatā asan-ti.
Tattha nayidaṁ visamasīlena, soṇena suhanū sahā ti yaṁ idaṁ suhanu kūṭasso soṇena saddhiṁ pemaṁ karoti, idaṁ na attano visamasīlena, atha kho attano samasīleneva saddhiṁ karoti. Ubho pi hete attano anācāratāya dussīlatāya samasīlā samadhātukā. Suhanū pi tādiso yeva, yo soṇassa sagocaro ti yādiso soṇo, suhanu pi tādiso yeva, yo soṇassa sagocaro yaṁgocaro soṇo, so pi taṁgocaro yeva. Yatheva hi soṇo assagocaro asse ḍaṁsento va carati, tathā suhanu pi. Iminā nesaṁ samānagocarataṁ dasseti.
Te pana ācāragocare ekato katvā dassetuṁ: “Pakkhandinā” ti ādi vuttaṁ. Tattha pakkhandinā ti assānaṁ upari pakkhandanasīlena pakkhandanagocarena. Pagabbhenā ti kāyapāgabbhiyādisamannāgatena dussīlena. Niccaṁ sandānakhādinā ti sadā attano bandhanayottaṁ khādanasīlena khādanagocarena ca. Sameti pāpaṁ pāpenā ti etesu aññatarena pāpena saddhiṁ aññatarassa pāpaṁ dussīlyaṁ sameti. Asatā asan-ti etesu aññatarena asatā anācāragocarasampannena saha itarassa asaṁ asādhukammaṁ sameti, gūthādīni viya gūthādīhi ekato saṁsandati sadisaṁ nibbisesam-eva hotīti.
Evaṁ vatvā ca pana bodhisatto: “Mahārāja, raññā nāma atiluddhena na bhavitabbaṁ, parassa santakaṁ nāma nāsetuṁ na vaṭṭatī” ti rājānaṁ ovaditvā asse agghāpetvā bhūtam-eva mūlaṁ dāpesi. Assavāṇijā yathāsabhāvam-eva mūlaṁ labhitvā haṭṭhatuṭṭhā agamaṁsu. Rājā pi bodhisattassa ovāde ṭhatvā yathākammaṁ gato.
Satthā imaṁ dhammadesanaṁ āharitvā jātakaṁ samodhānesi: “tadā dve assā ime dve duṭṭhabhikkhū ahesuṁ, rājā ānando, paṇḍitāmacco pana aham-eva ahosin”-ti.
Suhanujātakavaṇṇanā aṭṭhamā
JA 159: Morajātakavaṇṇanā
Udetayaṁ
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto morayoniyaṁ paṭisandhiṁ gahetvā aṇḍakāle pi kaṇikāramakuḷavaṇṇaaṇḍakoso hutvā aṇḍaṁ bhinditvā nikkhanto suvaṇṇavaṇṇo ahosi dassanīyo pāsādiko pakkhānaṁ antare surattarājivirājito, so attano jīvitaṁ rakkhanto tisso pabbatarājiyo atikkamma catutthāya pabbatarājiyā ekasmiṁ daṇḍakahiraññapabbatatale vāsaṁ kappesi. So pabhātāya rattiyā pabbatamatthake nisinno sūriyaṁ uggacchantaṁ oloketvā attano gocarabhūmiyaṁ rakkhāvaraṇatthāya brahmamantaṁ bandhanto: “Udetayan”-ti ādimāha.
17. Udetayaṁ cakkhumā ekarājā,
Harissavaṇṇo pathavippabhāso,
Taṁ taṁ namassāmi harissavaṇṇaṁ pathavippabhāsaṁ,
Tayājja guttā viharemu divasan”-ti.
Tattha
Evaṁ bodhisatto imāya gāthāya sūriyaṁ namassitvā dutiyagāthāya atīte parinibbute buddhe ceva buddhaguṇe ca namassati.
Ye brāhmaṇā vedagū sabbadhamme, te me namo te ca maṁ pālayantu,
Namatthu buddhānaṁ namatthu bodhiyā, namo vimuttānaṁ namo vimuttiyā,
Imaṁ so parittaṁ katvā, moro carati esanā ti.
Tattha ye brāhmaṇā ti ye bāhitapāpā visuddhibrāhmaṇā. Vedagū ti vedānaṁ pāraṁ gatāti pi vedagū, vedehi pāraṁ gatāti pi vedagū. Idha pana sabbe saṅkhatāsaṅkhatadhamme vidite pākaṭe katvā gatāti vedagū. Tenevāha: “Sabbadhamme” ti. Sabbe khandhāyatanadhātudhamme salakkhaṇasāmaññalakkhaṇavasena attano ñāṇassa vidite pākaṭe katvā gatā, tiṇṇaṁ mārānaṁ matthakaṁ madditvā dasasahassilokadhātuṁ unnādetvā bodhitale sammāsambodhiṁ patvā saṁsāraṁ vā atikkantā ti attho. Te me namo ti te mama imaṁ namakkāraṁ paṭicchantu. Te ca maṁ pālayantū ti evaṁ mayā namassitā ca te bhagavanto maṁ pālentu rakkhantu gopentu. Namatthu buddhānaṁ namatthu bodhiyā, namo vimuttānaṁ namo vimuttiyā ti ayaṁ mama namakkāro
Evaṁ divasaṁ caritvā sāyaṁ pabbatamatthake nisīditvā atthaṅgataṁ sūriyaṁ olokento buddhaguṇe āvajjetvā nivāsaṭṭhāne rakkhāvaraṇatthāya puna brahmamantaṁ bandhanto: “Apetayan”-ti ādimāha.
18. Apetayaṁ cakkhumā ekarājā, harissavaṇṇo pathavippabhāso,
Taṁ taṁ namassāmi harissavaṇṇaṁ pathavippabhāsaṁ, tayājja guttā viharemu rattiṁ.
Ye brāhmaṇā vedagū sabbadhamme, te me namo te ca maṁ pālayantu,
Namatthu buddhānaṁ namatthu bodhiyā, namo vimuttānaṁ namo vimuttiyā,
Imaṁ so parittaṁ katvā, moro vāsamakappayī ti.
Tattha apetī ti apayā ti atthaṁ gacchati. Imaṁ so parittaṁ katvā, moro vāsamakappayī ti idam-pi abhisambuddho hutvā āha. Tassattho: bhikkhave, so moro imaṁ parittaṁ imaṁ rakkhaṁ katvā attano nivāsaṭṭhāne vāsaṁ kappayittha, tassa rattiṁ vā divā vā imassa parittassānubhāvena neva bhayaṁ, na lomahaṁso ahosi.
Atheko
Rājā: “Moraṁ me nissāya devī kālakatā” ti kujjhitvā: “Himavantapadese daṇḍakahiraññapabbato nāma atthi, tattha suvaṇṇavaṇṇo moro vasati, ye tassa maṁsaṁ khādanti, te ajarā amarā hontī” ti akkharaṁ suvaṇṇapaṭṭe likhāpetvā suvaṇṇapaṭṭaṁ mañjūsāya nikkhipāpesi. Tasmiṁ kālakate añño rājā rajjaṁ patvā suvaṇṇapaṭṭaṁ vācetvā: “Ajaro amaro bhavissāmī” ti aññaṁ nesādaṁ pesesi. So pi gantvā bodhisattaṁ gahetuṁ asakkonto tattheva kālamakāsi. Eteneva niyāmena cha rājaparivaṭṭā gatā. Atha sattamo rājā rajjaṁ patvā ekaṁ nesādaṁ pahiṇi. So gantvā bodhisattena akkantaṭṭhāne pi pāsassa asañcaraṇabhāvaṁ, attano
Rājā tassa rūpasampattiṁ disvā tuṭṭhamānaso āsanaṁ dāpesi. Bodhisatto paññattāsane nisīditvā: “Mahārāja, kasmā maṁ gaṇhāpesī” ti pucchi. “Ye kira tava maṁsaṁ khādanti, te ajarā amarā honti, svāhaṁ tava maṁsaṁ khāditvā ajaro amaro hotukāmo taṁ gaṇhāpesin”-ti. “Mahārāja, mama tāva maṁsaṁ khādantā ajarā amarā hontu, ahaṁ pana marissāmī” ti? “Āma, marissasī” ti. “Mayi marante pana mama maṁsam-eva khāditvā kinti katvā na marissantī” ti? “Tvaṁ suvaṇṇavaṇṇo, tasmā kira tava maṁsaṁ khādakā ajarā amarā bhavissantī” ti. “Mahārāja, ahaṁ pana na akāraṇā suvaṇṇavaṇṇo jāto, pubbe panāhaṁ imasmiṁ yeva nagare cakkavattī rājā hutvā sayam-pi pañca sīlāni rakkhiṁ, sakalacakkavāḷavāsino pi rakkhāpesiṁ, svāhaṁ kālaṁ karitvā tāvatiṁsabhavane nibbatto, tattha yāvatāyukaṁ ṭhatvā tato cuto aññassa akusalassa nissandena morayoniyaṁ nibbattitvā pi porāṇasīlānubhāvena suvaṇṇavaṇṇo jāto” ti. “‘Tvaṁ cakkavattī rājā hutvā sīlaṁ rakkhitvā sīlaphalena suvaṇṇavaṇṇo jāto’ ti kathamidaṁ amhehi saddhātabbaṁ. Atthi no koci sakkhī” ti
Rājā: “Sādhū” ti paṭissuṇitvā pokkharaṇito udakaṁ harāpetvā rathaṁ nīharāpetvā bodhisattassa saddahi. Bodhisatto: “Mahārāja, ṭhapetvā amatamahānibbānaṁ avasesā sabbe saṅkhatadhammā hutvā abhāvino aniccā khayavayadhammāyevā” ti rañño dhammaṁ desetvā rājānaṁ pañcasu sīlesu patiṭṭhāpesi. Rājā pasanno bodhisattaṁ rajjena pūjetvā mahantaṁ sakkāraṁ akāsi. So rajjaṁ tasseva paṭiniyyādetvā katipāhaṁ vasitvā: “Appamatto hohi, mahārājā” ti ovaditvā ākāse uppatitvā daṇḍakahiraññapabbatam-eva agamāsi. Rājā pi bodhisattassa ovāde ṭhatvā dānādīni puññāni katvā yathākammaṁ gato.
Satthā imaṁ dhammadesanaṁ āharitvā saccāni pakāsetvā jātakaṁ samodhānesi, saccapariyosāne ukkaṇṭhitabhikkhu arahatte patiṭṭhahi. “Tadā rājā ānando ahosi, suvaṇṇamoro pana aham-eva ahosin”-ti.
Morajātakavaṇṇanā navamā
JA 160: Vinīlajātakavaṇṇanā
Evam-eva nūna rājānan-ti idaṁ satthā veḷuvane viharanto devadattassa sugatālayaṁ ārabbha kathesi. Devadatte hi gayāsīsagatānaṁ dvinnaṁ aggasāvakānaṁ sugatālayaṁ dassetvā nipanne ubho pi therā dhammaṁ desetvā attano nissitake ādāya veḷuvanaṁ agamiṁsu. Te satthārā: “Sāriputta, devadatto tumhe disvā kiṁ
Atīte videharaṭṭhe mithilāyaṁ videharāje rajjaṁ kārente bodhisatto tassa aggamahesiyā kucchimhi nibbatti. So vayappatto takkasilāyaṁ sabbasippāni uggaṇhitvā pitu accayena rajje patiṭṭhāsi. Tadā ekassa suvaṇṇahaṁsarājassa gocarabhūmiyaṁ kākiyā saddhiṁ saṁvāso ahosi. Sā puttaṁ vijāyi. So neva mātupatirūpako ahosi, na pitu. Athassa vinīlakadhātukattā: “Vinīlako” tveva nāmaṁ akaṁsu. Haṁsarājā abhiṇhaṁ gantvā puttaṁ passati. Apare panassa dve haṁsapotakā puttā ahesuṁ. Te pitaraṁ abhiṇhaṁ manussapathaṁ gacchantaṁ disvā pucchiṁsu: “tāta, tumhe kasmā abhiṇhaṁ manussapathaṁ gacchathā” ti? “Tātā, ekāya me kākiyā saddhiṁ saṁvāsamanvāya eko putto jāto, ‘vinīlako’ tissa nāmaṁ, tamahaṁ daṭṭhuṁ gacchāmī” ti. “Kahaṁ panete vasantī” ti? “Videharaṭṭhe mithilāya avidūre asukasmiṁ nāma ṭhāne ekasmiṁ tālagge vasantī” ti. “Tāta, manussapatho nāma sāsaṅko sappaṭibhayo, tumhe mā gacchatha, mayaṁ gantvā taṁ ānessāmā” ti dve haṁsapotakā pitarā ācikkhitasaññāya tattha gantvā taṁ vinīlakaṁ ekasmiṁ daṇḍake nisīdāpetvā mukhatuṇḍakena daṇḍakoṭiyaṁ ḍaṁsitvā mithilānagaramatthakena pāyiṁsu. Tasmiṁ khaṇe videharājā sabbasetacatusindhavayuttarathavare nisīditvā nagaraṁ padakkhiṇaṁ karoti. Vinīlako taṁ disvā cintesi: “mayhaṁ videharaññā kiṁ nānākāraṇaṁ, esa catusindhavayuttarathe nisīditvā nagaraṁ anusañcarati, ahaṁ pana haṁsayuttarathe nisīditvā gacchāmī” ti. So ākāsena gacchanto paṭhamaṁ gāthamāha.
19. Evam-eva
Assā vahanti ājaññā, yathā haṁsā vinīlakan-ti.
Tattha evamevā ti evaṁ eva, nūnā ti parivitakke nipāto. Ekaṁse pi vaṭṭati yeva. Vedehan-ti videharaṭṭhasāmikaṁ. Mithilaggahan-ti mithilagehaṁ, mithilāyaṁ gharaṁ pariggahetvā vasamānanti attho. Ājaññā ti kāraṇākāraṇājānanakā. Yathā haṁsā vinīlakan-ti yathā ime haṁsā maṁ vinīlakaṁ vahanti, evam-eva vahantīti.
Haṁsapotakā tassa vacanaṁ sutvā kujjhitvā: “Idheva naṁ pātetvā gamissāmā” ti cittaṁ uppādetvāpi: “Evaṁ kate pitā no kiṁ vakkhatī” ti garahabhayena pitu santikaṁ netvā tena katakiriyaṁ pitu ācikkhiṁsu. Atha naṁ pitā kujjhitvā: “Kiṁ tvaṁ mama puttehi adhikatarosi, yo mama putte abhibhavitvā rathe yuttasindhave viya karosi, attano pamāṇaṁ na jānāsi. Imaṁ ṭhānaṁ tava agocaro, attano mātu vasanaṭṭhānam-eva gacchāhī” ti tajjetvā dutiyaṁ gāthamāha.
20. Vinīla duggaṁ bhajasi, abhūmiṁ tāta sevasi,
Gāmantakāni sevassu, etaṁ mātālayaṁ tavā ti.
Tattha vinīlā ti taṁ nāmenālapati. Duggaṁ bhajasī ti imesaṁ vasena giriduggaṁ bhajasi. Abhūmiṁ, tāta, sevasīti, tāta, girivisamaṁ nāma tava abhūmi, taṁ sevasi upagacchasi. Etaṁ mātālayaṁ tavā ti etaṁ gāmantaṁ ukkāraṭṭhānaṁ āmakasusānaṭṭhānañca tava mātu ālayaṁ gehaṁ vasanaṭṭhānaṁ, tattha gacchāhīti. Evaṁ taṁ tajjetvā: “Gacchatha, naṁ mithilanagarassa ukkārabhūmiyaññeva otāretvā ethā” ti putte āṇāpesi, te tathā akaṁsu.
Satthā imaṁ dhammadesanaṁ āharitvā jātakaṁ samodhānesi: “tadā vinīlako devadatto ahosi, dve haṁsapotakā dve aggasāvakā ahesuṁ, pitā ānando ahosi, videharājā pana aham-eva ahosin”-ti.
Vinīlajātakavaṇṇanā dasamā
Daḷhavaggo paṭhamo
Tassuddānaṁ:
Rājovādañca siṅgālaṁ, sūkaraṁ uragaṁ bhaggaṁ,
Alīnacittaguṇañca, suhanu moravinīlaṁ.
2. Santhavavaggo
JA 161: Indasamānagottajātakavaṇṇanā
Na
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto brāhmaṇakule nibbattitvā vuḍḍhippatto gharāvāsaṁ pahāya isipabbajjaṁ pabbajitvā pañcannaṁ isisatānaṁ gaṇasatthā hutvā himavantapadese vāsaṁ kappesi. Tadā tesu tāpasesu indasamānagotto nāmeko tāpaso ahosi dubbaco anovādako. So ekaṁ hatthipotakaṁ posesi. Bodhisatto sutvā taṁ pakkositvā: “Saccaṁ kira tvaṁ hatthipotakaṁ posesī” ti pucchi. “Saccaṁ, ācariya, matamātikaṁ ekaṁ hatthipotakaṁ posemī” ti. “Hatthino nāma vuḍḍhippattā posake yeva mārenti, mā taṁ posehī” ti. “Tena vinā vattituṁ na sakkomi ācariyā” ti. “Tena hi paññāyissasī” ti. So tena posiyamāno aparabhāge mahāsarīro ahosi.
Athekasmiṁ kāle te isayo vanamūlaphalāphalatthāya dūraṁ gantvā tattheva katipāhaṁ vasiṁsu. Hatthī pi aggadakkhiṇavāte pabhinnamado hutvā tassa paṇṇasālaṁ viddhaṁsetvā pānīyaghaṭaṁ bhinditvā pāsāṇaphalakaṁ khipitvā ālambanaphalakaṁ luñcitvā: “Taṁ tāpasaṁ māretvāva gamissāmī” ti ekaṁ gahanaṭṭhānaṁ pavisitvā tassa āgamanamaggaṁ olokento aṭṭhāsi. Indasamānagotto tassa gocaraṁ
21. Na santhavaṁ kāpurisena kayirā, ariyo anariyena pajānamatthaṁ,
Cirānuvuttho pi karoti pāpaṁ, gajo yathā indasamānagottaṁ.
22. Yaṁ tveva jaññā sadiso mamanti, sīlena paññāya sutena cā pi,
Teneva mettiṁ kayirātha saddhiṁ, sukho have sappurisena saṅgamo ti.
Tattha na santhavaṁ kāpurisena kayirā ti kucchitena kodhapurisena saddhiṁ taṇhāsanthavaṁ vā mittasanthavaṁ vā na kayirātha. Ariyo anariyena pajānamatthan-ti ariyo ti cattāro ariyā ācāraariyo liṅgaariyo dassanaariyo paṭivedhaariyoti. Tesu ācāraariyo idha adhippeto. So pajānamatthaṁ atthaṁ pajānanto atthānatthakusalo ācāre ṭhito ariyapuggalo anariyena nillajjena dussīlena saddhiṁ santhavaṁ na kareyyā ti attho. Kiṁ kāraṇā? Cirānuvuttho pi karoti pāpanti, yasmā anariyo ciraṁ ekato anuvuttho pi taṁ ekato nivāsaṁ agaṇetvā karoti pāpaṁ lāmakakammaṁ karoti yeva. Yathā kiṁ? Gajo yathā indasamānagottanti, yathā so gajo indasamānagottaṁ mārento pāpaṁ akāsī ti attho. Yaṁ tveva jaññā sadiso mamanti ādīsu yaṁ tveva puggalaṁ: “Ayaṁ mama sīlādīhi sadiso” ti jāneyya, teneva saddhiṁ mettiṁ kayirātha, sappurisena saddhiṁ samāgamo sukhāvahoti.
Evaṁ
Satthā imaṁ dhammadesanaṁ āharitvā jātakaṁ samodhānesi: “tadā indasamānagotto ayaṁ dubbaco ahosi, gaṇasatthā pana aham-eva ahosin”-ti.
Indasamānagottajātakavaṇṇanā paṭhamā
JA 162: Santhavajātakavaṇṇanā
Na santhavasmā paramatthi pāpiyo ti idaṁ satthā jetavane viharanto aggijuhanaṁ ārabbha kathesi. Vatthu heṭṭhā naṅguṭṭhajātake (JA. 144) kathitasadisam-eva. Bhikkhū te aggiṁ juhante disvā: “Bhante, jaṭilā nānappakāraṁ micchātapaṁ karonti, atthi nu kho ettha vuḍḍhī” ti bhagavantaṁ pucchiṁsu. “Na, bhikkhave, etthakāci vuḍḍhi nāma atthi, porāṇakapaṇḍitā pi aggijuhane vuḍḍhi atthīti saññāya ciraṁ aggiṁ juhitvā tasmiṁ kamme avuḍḍhim-eva disvā aggiṁ udakena nibbāpetvā sākhādīhi pothetvā puna nivattitvā pi na olokesun”-ti vatvā atītaṁ āhari.
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto brāhmaṇakule nibbatti. Mātāpitaro tassa jātaggiṁ gahetvā taṁ soḷasavassuddese ṭhitaṁ āhaṁsu: “kiṁ, tāta, jātaggiṁ gahetvā araññe aggiṁ paricarissasi, udāhu tayo vede uggaṇhitvā kuṭumbaṁ saṇṭhapetvā gharāvāsaṁ vasissasī” ti. So: “Na me gharāvāsena attho, araññe aggiṁ paricaritvā brahmalokaparāyaṇo bhavissāmī” ti jātaggiṁ gahetvā mātāpitaro vanditvā araññaṁ pavisitvā paṇṇasālāya vāsaṁ kappetvā aggiṁ paricari. So ekadivasaṁ nimantitaṭṭhānaṁ gantvā sappinā pāyāsaṁ labhitvā: “Imaṁ pāyāsaṁ mahābrahmuno yajissāmī” ti taṁ pāyāsaṁ
23. Na santhavasmā paramatthi pāpiyo, yo santhavo kāpurisena hoti,
Santappito sappinā pāyasena, kicchākataṁ paṇṇakuṭiṁ adayhī ti.
Tattha na santhavasmā ti taṇhāsanthavā pi ca mittasanthavā pi cāti duvidhā pi etasmā santhavā paraṁ uttari aññaṁ pāpataraṁ natthi, lāmakataraṁ nāma natthī ti attho. Yo santhavo kāpurisenā ti yo pāpakena kāpurisena saddhiṁ duvidho pi santhavo, tato pāpataraṁ aññaṁ natthi. Kasmā? Santappito . . . pe. . . adayhīti, yasmā sappinā ca pāyāsena ca santappito pi ayaṁ aggi mayā kicchena kataṁ paṇṇasālaṁ jhāpesī ti attho.
So evaṁ vatvā: “Na me tayā mittadubbhinā attho” ti taṁ aggiṁ udakena nibbāpetvā sākhāhi pothetvā antohimavantaṁ pavisitvā ekaṁ sāmamigiṁ sīhassa ca byagghassa ca dīpino ca mukhaṁ lehantiṁ disvā: “Sappurisehi saddhiṁ santhavā paraṁ seyyo nāma natthī” ti cintetvā dutiyaṁ gāthamāha.
24. Na santhavasmā paramatthi seyyo, yo santhavo sappurisena hoti,
Sīhassa
Tattha sāmā mukhaṁ lehati santhavenā ti sāmā nāma migī imesaṁ tiṇṇaṁ janānaṁ santhavena sinehena mukhaṁ lehatīti.
Evaṁ vatvā bodhisatto antohimavantaṁ pavisitvā isipabbajjaṁ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā jīvitapariyosāne brahmalokūpago ahosi.
Satthā imaṁ dhammadesanaṁ āharitvā jātakaṁ samodhānesi: “tena samayena tāpaso aham-eva ahosin”-ti.
Santhavajātakavaṇṇanā dutiyā
JA 163: Susīmajātakavaṇṇanā
Kāḷā migā setadantā tavīme ti idaṁ satthā jetavane viharanto chandakadānaṁ ārabbha kathesi. Sāvatthiyañhi kadāci ekam-eva kulaṁ buddhappamukhassa bhikkhusaṅghassa dānaṁ deti, kadāci aññatitthiyānaṁ deti, kadāci gaṇabandhanena bahū ekato hutvā denti, kadāci vīthisabhāgena, kadāci sakalanagaravāsino chandakaṁ saṁharitvā dānaṁ denti. Imasmiṁ pana kāle sakalanagaravāsino chandakaṁ saṁharitvā sabbaparikkhāradānaṁ sajjetvā dve koṭṭhāsā hutvā ekacce: “Imaṁ sabbaparikkhāradānaṁ aññatitthiyānaṁ dassāmā” ti āhaṁsu, ekacce: “Buddhappamukhassa bhikkhusaṅghassā” ti. Evaṁ punappunaṁ kathāya vattamānāya aññatitthiyasāvakehi aññatitthiyānaññeva, buddhasāvakehi: “‘buddhappamukhassa bhikkhusaṅghassevā’ ti vutte sambahulaṁ karisāmā” ti sambahulāya kathāya: “Buddhappamukhassa bhikkhusaṅghassa dassāmā” ti vadantā yeva bahukā jātā, tesaññeva kathā patiṭṭhāsi. Aññatitthiyasāvakā buddhānaṁ dātabbadānassa antarāyaṁ kātuṁ nāsakkhiṁsu. Nāgarā buddhappamukhaṁ bhikkhusaṅghaṁ nimantetvā sattāhaṁ mahādānaṁ pavattetvā sattame divase sabbaparikkhāre adaṁsu. Satthā anumodanaṁ katvā mahājanaṁ maggaphalehi
Sāyanhasamaye bhikkhū dhammasabhāyaṁ sannipatitvā kathaṁ samuṭṭhāpesuṁ: “āvuso, aññatitthiyasāvakā buddhānaṁ dātabbadānassa antarāyakaraṇatthāya vāyamantā pi antarāyaṁ kātuṁ nāsakkhiṁsu, taṁ sabbaparikkhāradānaṁ buddhānaṁ yeva pādamūlaṁ āgataṁ, aho buddhabalaṁ nāma mahantan”-ti. Satthā āgantvā: “Kāya nuttha, bhikkhave, etarahi kathāya sannisinnā” ti pucchitvā: “Imāya nāmā” ti vutte: “Na, bhikkhave, ete aññatitthiyasāvakā idāneva mayhaṁ dātabbadānassa antarāyakaraṇatthāya vāyamanti, pubbe pi vāyamiṁsu, so pana parikkhāro sabbakāle pi mam-eva pādamūlaṁ āgacchatī” ti vatvā atītaṁ āhari.
Atīte bārāṇasiyaṁ susīmo nāma rājā ahosi. Tadā bodhisatto tassa purohitassa brāhmaṇiyā kucchimhi paṭisandhiṁ gaṇhi, tassa soḷasavassikakāle pitā kālamakāsi. So pana dharamānakāle rañño hatthimaṅgalakārako ahosi. Hatthīnaṁ maṅgalakaraṇaṭṭhāne ābhataupakaraṇabhaṇḍañca hatthālaṅkārañca sabbaṁ so yeva alattha. Evamassa ekekasmiṁ maṅgale koṭimattaṁ dhanaṁ uppajjati. Atha tasmiṁ kāle hatthimaṅgalachaṇo sampāpuṇi. Sesā brāhmaṇā rājānaṁ upasaṅkamitvā: “Mahārāja, hatthimaṅgalachaṇo sampatto, maṅgalaṁ kātuṁ vaṭṭati. Purohitabrāhmaṇassa pana putto atidaharo, neva tayo vede jānāti, na hatthisuttaṁ, mayaṁ hatthimaṅgalaṁ karissāmā” ti āhaṁsu. Rājā: “Sādhū” ti sampaṭicchi. Brāhmaṇā purohitaputtassa hatthimaṅgalaṁ kātuṁ adatvā: “Hatthimaṅgalaṁ katvā mayaṁ dhanaṁ gaṇhissāmā” ti haṭṭhatuṭṭhā vicaranti. Atha: “Catutthe divase hatthimaṅgalaṁ bhavissatī” ti bodhisattassa mātā
Bodhisatto: “Kasmā, amma, rodasī” ti vatvā taṁ kāraṇaṁ sutvā: “Nanu, amma, ahaṁ maṅgalaṁ karissāmī” ti āha. “Tāta, tvaṁ neva tayo vede jānāsi, na hatthisuttaṁ, kathaṁ maṅgalaṁ karissasī” ti. “Amma, kadā pana hatthimaṅgalaṁ karissatī” ti? “Ito catutthe divase, tātā” ti. “Amma, tayo pana vede paguṇe katvā hatthisuttaṁ jānanakaācariyo kahaṁ vasatī” ti? “Tāta, evarūpo disāpāmokkho ācariyo ito vīsayojanasatamatthake gandhāraraṭṭhe takkasilāyaṁ vasatī” ti. “Amma, amhākaṁ vaṁsaṁ na nāsessāmi, ahaṁ sve ekadivaseneva takkasilaṁ gantvā ekaratteneva tayo vede ca hatthisuttañca uggaṇhitvā punadivase āgantvā catutthe divase hatthimaṅgalaṁ karissāmi, mā rodī” ti mātaraṁ samassāsetvā punadivase bodhisatto pāto va bhuñjitvā ekako va nikkhamitvā ekadivaseneva takkasilaṁ gantvā ācariyaṁ vanditvā ekamantaṁ nisīdi.
Atha naṁ ācariyo: “Kuto āgatosi, tātā” ti pucchi. “Bārāṇasito, ācariyā” ti. “Kenatthenā” ti? “Tumhākaṁ santike tayo vede ca hatthisuttañca uggaṇhanatthāyā” ti. “Sādhu, tāta, uggaṇhā” ti. Bodhisatto: “Ācariya, mayhaṁ kammaṁ accāyikan”-ti sabbaṁ pavattiṁ ārocetvā: “Ahaṁ ekadivaseneva vīsayojanasataṁ āgato, ajjevekarattiṁ mayham-eva okāsaṁ karotha, ito tatiyadivase hatthimaṅgalaṁ bhavissati, ahaṁ ekeneva uddesamaggena sabbaṁ uggaṇhissāmī” ti vatvā ācariyaṁ okāsaṁ kāretvā ācariyassa bhuttakāle sayaṁ bhuñjitvā ācariyassa pāde dhovitvā sahassatthavikaṁ purato ṭhapetvā
Punadivase hatthimaṅgalachaṇo paṭiyādiyittha. Satamatte hatthisoṇḍālaṅkāre ca suvaṇṇaddhaje hemajālasañchanne katvā ṭhapesuṁ, rājaṅgaṇaṁ alaṅkariṁsu. Brāhmaṇā: “Mayaṁ hatthimaṅgalaṁ karissāma, mayaṁ karissāmā” ti maṇḍitapasādhitā aṭṭhaṁsu. Susīmo pi rājā sabbālaṅkārapaṭimaṇḍito upakaraṇabhaṇḍaṁ gāhāpetvā maṅgalaṭṭhānaṁ agamāsi. Bodhisatto pi kumāraparihārena alaṅkato attano parisāya purakkhataparivārito rañño santikaṁ gantvā: “Saccaṁ kira, mahārāja, tumhe amhākaṁ vaṁsañca attano vaṁsañca nāsetvā ‘aññehi brāhmaṇehi hatthimaṅgalaṁ kāretvā hatthālaṅkārañca upakaraṇāni ca tesaṁ dassāmā’ ti avacutthā” ti vatvā paṭhamaṁ gāthamāha.
25. Kāḷā migā setadantā tavīme, parosataṁ hemajālābhichannā,
Te te dadāmīti susīma brūsi, anussaraṁ pettipitāmahānan-ti.
Tattha te te dadāmī ti susīma brūsī ti te ete tava santake: “Kāḷā migā setadantā” ti evaṁ gate parosataṁ sabbālaṅkārapaṭimaṇḍite
Susīmo rājā bodhisattassa vacanaṁ sutvā dutiyaṁ gāthamāha.
26. Kāḷā migā setadantā mamīme, parosataṁ hemajālābhichannā,
Te te dadāmīti vadāmi māṇava, anussaraṁ pettipitāmahānan-ti.
Tattha te te dadāmī ti te ete hatthī aññesaṁ brāhmaṇānaṁ dadāmīti saccam-eva māṇava vadāmi, neva hatthī brāhmaṇānaṁ dadāmī ti attho. Anussaran-ti pettipitāmahānaṁ kiriyaṁ anussarāmi yeva, no nānussarāmi, amhākaṁ pettipitāmahānaṁ hatthimaṅgalaṁ tumhākaṁ pettipitāmahā karontīti pana anussaranto pi evaṁ vadāmiyevā ti adhippāyenevamāha.
Atha naṁ bodhisatto etad-avoca: “mahārāja, amhākañca attano ca vaṁsaṁ anussaranto yeva kasmā maṁ ṭhapetvā aññehi hatthimaṅgalaṁ kārāpethā” ti. “Tvaṁ kira, tāta, tayo vede hatthisuttañca na jānāsī” ti mayhaṁ ārocesuṁ, tenāhaṁ aññehi brāhmaṇehi kārāpemīti. “Tena hi, mahārāja, ettakesu brāhmaṇesu ekabrāhmaṇo pi tīsu vedesu vā hatthisuttesu vā ekadesam-pi yadi mayā saddhiṁ kathetuṁ samatto atthi, uṭṭhahatu, tayo pi vede hatthisuttañca saddhiṁ hatthimaṅgalakaraṇena maṁ ṭhapetvā añño sakalajambudīpe pi jānanto nāma
Satthā imaṁ dhammadesanaṁ āharitvā saccāni pakāsetvā jātakaṁ samodhānesi, saccapariyosāne keci sotāpannā ahesuṁ, keci sakadāgāmino, keci anāgāmino, keci arahattaṁ pāpuṇiṁsu. “Tadā mātā mahāmāyā ahosi, pitā suddhodanamahārājā, susīmo rājā ānando, disāpāmokkho ācariyo sāriputto, māṇavo pana aham-eva ahosin”-ti.
Susīmajātakavaṇṇanā tatiyā
JA 164: Gijjhajātakavaṇṇanā
Yaṁ nu gijjho yojanasatan-ti idaṁ satthā jetavane viharanto ekaṁ mātuposakabhikkhuṁ ārabbha kathesi. Vatthu sāmajātake (JA. 540) āvi bhavissati. Satthā pana taṁ bhikkhuṁ: “Saccaṁ kira tvaṁ, bhikkhu, gihī posesī” ti pucchitvā: “Saccan”-ti vutte: “Kiṁ pana te hontī” ti pucchitvā: “Mātāpitaro me, bhante” ti vutte: “Sādhu sādhū” ti tassa sādhukāraṁ datvā: “Mā, bhikkhave, imaṁ bhikkhuṁ ujjhāyittha, porāṇakapaṇḍitā pi guṇavasena aññātakānam-pi upakāraṁ akaṁsu, imassa pana mātāpitūnaṁ upakārakaraṇaṁ bhāroyevā” ti vatvā atītaṁ āhari.
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto gijjhakūṭapabbate gijjhayoniyaṁ nibbattitvā mātāpitaro poseti. Athekasmiṁ kāle mahatī vātavuṭṭhi ahosi. Gijjhā vātavuṭṭhiṁ sahituṁ asakkontā sītabhayena bārāṇasiṁ gantvā pākārasamīpe ca parikhāsamīpe ca sītena kampamānā nisīdiṁsu. Tadā bārāṇasiseṭṭhi nagarā nikkhamitvā nhāyituṁ gacchanto te gijjhe kilamante disvā ekasmiṁ anovassakaṭṭhāne sannipātetvā aggiṁ kārāpetvā gosusānaṁ pesetvā gomaṁsaṁ āharāpetvā tesaṁ dāpetvā ārakkhaṁ ṭhapesi. Gijjhā vūpasantāya vātavuṭṭhiyā
Tato paṭṭhāya gijjhā manussānaṁ vatthābharaṇāni ātape sukkhāpentānaṁ pamādaṁ oloketvā senā viya maṁsapesiṁ sahasā gahetvā bārāṇasiseṭṭhissa gehe ākāsaṅgaṇe pātenti. So gijjhānaṁ āharaṇabhāvaṁ ñatvā sabbāni tāni visuṁ yeva ṭhapesi. “Gijjhā nagaraṁ vilumpantī” ti rañño ārocesuṁ. Rājā: “Ekaṁ gijjham-pi tāva gaṇhatha, sabbaṁ āharāpessāmī” ti tattha tattha pāse ceva jālāni ca oḍḍāpesi. Mātuposakagijjho pāse bajjhi, taṁ gahetvā: “Rañño dassessāmā” ti nenti. Bārāṇasiseṭṭhi rājupaṭṭhānaṁ gacchanto te manusse gijjhaṁ gahetvā gacchante disvā: “Mā imaṁ gijjhaṁ bādhayiṁsū” ti saddhiññeva agamāsi. Gijjhaṁ rañño dassesuṁ. Atha naṁ rājā pucchi: “tumhe nagaraṁ vilumpitvā vatthādīni gaṇhathā” ti. “Āma, mahārājā” ti. “Kassa tāni dinnānī” ti? “Bārāṇasiseṭṭhissā” ti. “Kiṁkāraṇā” ti? “Amhākaṁ tena jīvitaṁ dvinnaṁ, upakārassa nāma paccupakāraṁ kātuṁ vaṭṭati, tasmā adamhā” ti. Atha naṁ rājā: “Gijjhā kira yojanasatamatthake ṭhatvā kuṇapaṁ passanti, kasmā tvaṁ attano oḍḍitaṁ pāsaṁ na passasī” ti vatvā paṭhamaṁ gāthamāha.
27. Yaṁ nu gijjho yojanasataṁ, kuṇapāni avekkhati,
Kasmā jālañca pāsañca, āsajjā pi na bujjhasī ti.
Tattha
Gijjho tassa vacanaṁ sutvā dutiyaṁ gāthamāha.
28. Yadā parābhavo hoti, poso jīvitasaṅkhaye,
Atha jālañca pāsañca, āsajjā pi na bujjhatī ti.
Tattha parābhavo ti vināso. Poso ti satto.
Gijjhassa vacanaṁ sutvā rājā seṭṭhiṁ pucchi: “saccaṁ kira, mahāseṭṭhi, gijjhehi tumhākaṁ gehe vatthādīni ābhatānī” ti. “Saccaṁ, devā” ti. “Kahaṁ tānī” ti? “Deva, mayā tāni sabbāni visuṁ ṭhapitāni, yaṁ yesaṁ santakaṁ, taṁ tesaṁ dassāmi, imaṁ gijjhaṁ vissajjethā” ti gijjhaṁ vissajjāpetvā mahāseṭṭhiṁ sabbesaṁ santakāni dāpesi.
Satthā imaṁ dhammadesanaṁ āharitvā saccāni pakāsetvā jātakaṁ samodhānesi, saccapariyosāne mātuposakabhikkhu sotāpattiphale patiṭṭhahi. “Tadā rājā ānando ahosi, bārāṇasiseṭṭhi sāriputto, mātuposakagijjho pana aham-eva ahosin”-ti.
Gijjhajātakavaṇṇanā catutthā
JA 165: Nakulajātakavaṇṇanā
Saddhiṁ katvā amittenā ti idaṁ satthā jetavane viharanto seṇibhaṇḍanaṁ ārabbha kathesi. Vatthu heṭṭhā uragajātake (JA. 354) kathitasadisam-eva. Idhā pi satthā: “Na, bhikkhave, ime dve mahāmattā idāneva mayā samaggā katā, pubbepāhaṁ ime samagge akāsiṁyevā” ti vatvā atītaṁ āhari.
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto ekasmiṁ gāmake brāhmaṇakule nibbattitvā vayappatto takkasilāyaṁ
29. Sandhiṁ katvā amittena, aṇḍajena jalābuja,
Vivariya dāṭhaṁ sesi, kuto te bhayamāgatan-ti.
Tattha sandhiṁ katvā ti mittabhāvaṁ karitvā. Aṇḍajenā ti aṇḍakose nibbattena nāgena. Jalābujā ti nakulaṁ ālapati. So hi jalābumhi jātattā: “Jalābujo” ti vuccati. Vivariyā ti vivaritvā.
Evaṁ bodhisattena vutto nakulo: “Ayya, paccāmitto nāma na avajānitabbo āsaṅkitabboyevā” ti vatvā dutiyaṁ gāthamāha.
30. Saṅketheva amittasmiṁ, mittasmim-pi na vissase,
Abhayā bhayamuppannaṁ, api mūlāni kantatī ti.
Tattha abhayā bhayamuppannan-ti na ito te bhayamuppannanti abhayo, ko so? Mitto. Yañhi mittasmim-pi vissāse sati tato bhayaṁ uppajjati, taṁ mūlāni pi kantati, mittassa sabbarandhānaṁ viditattā mūlaghaccāya saṁvattatī ti attho.
Atha
Satthā imaṁ dhammadesanaṁ āharitvā jātakaṁ samodhānesi: “tadā sappo ca nakulo ca ime dve mahāmattā ahesuṁ, tāpaso pana aham-eva ahosin”-ti.
Nakulajātakavaṇṇanā pañcamā
JA 166: Upasāḷakajātakavaṇṇanā
Upasāḷakanāmānī ti idaṁ satthā veḷuvane viharanto ekaṁ upasāḷakaṁ nāma susānasuddhikaṁ brāhmaṇaṁ ārabbha kathesi. So kira aḍḍho ahosi mahaddhano, diṭṭhigatikattā pana dhuravihāre vasantānam-pi buddhānaṁ saṅgahaṁ nāma na akāsi. Putto panassa paṇḍito ahosi ñāṇasampanno. So mahallakakāle puttaṁ āha: “mā kho maṁ, tāta, aññassa vasalassa jhāpitasusāne jhāpehi, ekasmiṁ pana anucchiṭṭhasusāne yeva maṁ jhāpeyyāsī” ti. “Tāta, ahaṁ tumhākaṁ jhāpetabbayuttakaṁ ṭhānaṁ na jānāmi, sādhu vata maṁ ādāya gantvā ‘imasmiṁ ṭhāne maṁ jhāpeyyāsī’ ti tumheva ācikkhathā” ti. Brāhmaṇo: “Sādhu, tātā” ti taṁ ādāya nagarā nikkhamitvā gijjhakūṭamatthakaṁ abhiruhitvā: “Tāta, idaṁ aññassa vasalassa ajhāpitaṭṭhānaṁ, ettha maṁ jhāpeyyāsī” ti vatvā puttena saddhiṁ pabbatā otarituṁ ārabhi.
Satthā pana taṁ divasaṁ paccūsakāle bodhaneyyabandhave olokento tesaṁ pitāputtānaṁ sotāpattimaggassa upanissayaṁ addasa. Tasmā maggaṁ gahetvā ṭhitaluddako viya pabbatapādaṁ gantvā tesaṁ pabbatamatthakā otarantānaṁ āgamayamāno nisīdi, te otarantā satthāraṁ addasaṁsu. Satthā paṭisanthāraṁ karonto: “Kahaṁ gamissatha brāhmaṇā” ti pucchi. Māṇavo tamatthaṁ ārocesi. Satthā: “Tena hi ehi, tava pitarā ācikkhitaṭṭhānaṁ gacchāmā” ti ubho pitāputte gahetvā pabbatamatthakaṁ āruyha: “Kataraṁ ṭhānan”-ti pucchi. Māṇavo: “Imesaṁ tiṇṇaṁ pabbatānaṁ antaraṁ ācikkhi, bhante” ti
Atīte imasmiññeva rājagahe ayam-eva upasāḷako brāhmaṇo ayamevassa putto ahosi. Tadā bodhisatto magadharaṭṭhe brāhmaṇakule nibbattitvā paripuṇṇasippo isipabbajjaṁ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā jhānakīḷaṁ kīḷanto himavantapadese ciraṁ vasitvā loṇambilasevanatthāya gijjhakūṭe paṇṇasālāyaṁ vihāsi. Tadā so brāhmaṇo imināva niyāmena puttaṁ vatvā puttena: “Tumhe yeva me tathārūpaṁ ṭhānaṁ ācikkhathā” ti vutte: “Idam-eva ṭhānan”-ti ācikkhitvā puttena saddhiṁ otaranto bodhisattaṁ disvā tassa santikaṁ upasaṅkami. Bodhisatto imināva niyāmena pucchitvā māṇavassa vacanaṁ sutvā: “Ehi, tava pitarā ācikkhitaṭṭhānassa ucchiṭṭhabhāvaṁ vā anucchiṭṭhabhāvaṁ vā jānissāmā” ti tehi saddhiṁ pabbatamatthakaṁ āruyha: “Idaṁ tiṇṇaṁ pabbatānaṁ antaraṁ anucchiṭṭhaṭṭhānan”-ti māṇavena vutte: “Māṇava, imasmiṁ yeva ṭhāne jhāpitakānaṁ pamāṇaṁ natthi, taveva pitā imasmiṁ yeva rājagahe brāhmaṇakule yeva nibbattitvā upasāḷako yeva nāma hutvā imasmiṁ yeva pabbatantare cuddasa jātisahassāni jhāpito. Pathaviyañhi ajhāpitaṭṭhānaṁ vā asusānaṭṭhānaṁ vā sīsānaṁ anivesitaṭṭhānaṁ vā laddhuṁ na sakkā” ti pubbenivāsañāṇena paricchinditvā imaṁ gāthādvayamāha.
31. Upasāḷakanāmāni
Asmiṁ padese daḍḍhāni, natthi loke anāmataṁ.
32. Yamhi saccañca dhammo ca, ahiṁsā saṁyamo damo,
Etaṁ ariyā sevanti, etaṁ loke anāmatan-ti.
Tattha anāmatan-ti mataṭṭhānaṁ. Tañhi upacāravasena: “Amatan”-ti vuccati, taṁ paṭisedhento: “Anāmatan”-ti āha. “Anamatan”-ti pi pāṭho, lokasmiñhi anamataṭṭhānaṁ asusānaṁ nāma natthī ti attho. Yamhi saccañca dhammo cā ti yasmiṁ puggale catusaccavatthukaṁ pubbabhāgasaccañāṇañca lokuttaradhammo ca atthi. Ahiṁsā ti paresaṁ avihesā aviheṭhanā. Saṁyamo ti sīlasaṁyamo. Damo ti indriyadamanaṁ. Idañca guṇajātaṁ yamhi puggale atthi, etaṁ ariyā sevantīti, ariyā buddhā ca paccekabuddhā ca buddhasāvakā ca etaṁ ṭhānaṁ sevanti, evarūpaṁ puggalaṁ upasaṅkamanti bhajantī ti attho. Etaṁ loke anāmatan-ti etaṁ guṇajātaṁ loke amatabhāvasādhanato anāmataṁ nāma.
Evaṁ bodhisatto pitāputtānaṁ dhammaṁ desetvā cattāro brahmavihāre bhāvetvā brahmalokaparāyaṇo ahosi.
Satthā imaṁ dhammaṁ dhammadesanaṁ āharitvā saccāni pakāsetvā jātakaṁ samodhānesi, saccapariyosāne ubho pitāputtā sotāpattiphale patiṭṭhahiṁsu. “Tadā pitāputtāva etarahi pitāputtā ahesuṁ, tāpaso pana aham-eva ahosin”-ti.
Upasāḷakajātakavaṇṇanā chaṭṭhā
JA 167: Samiddhijātakavaṇṇanā
Abhutvā bhikkhasi bhikkhū ti idaṁ satthā rājagahaṁ upanissāya tapodārāme viharanto samiddhitheraṁ ārabbha kathesi. Ekadivasañhi āyasmā samiddhi sabbarattiṁ padhānaṁ padahitvā aruṇuggamanavelāya nhatvā suvaṇṇavaṇṇaṁ attabhāvaṁ sukkhāpayamāno antaravāsakaṁ nivāsetvā uttarāsaṅgaṁ hatthena gahetvā aṭṭhāsi suparikammakatā viya suvaṇṇapaṭimā. Attabhāvasamiddhiyā yeva hissa
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto ekasmiṁ kāsigāmake brāhmaṇakule nibbattitvā vayappatto sabbasippesu nipphattiṁ patvā isipabbajjaṁ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā himavantapadese ekaṁ jātassaraṁ nissāya vāsaṁ kappesi. So sabbarattiṁ padhānaṁ padahitvā aruṇuggamanavelāya nhatvā ekaṁ vakkalaṁ nivāsetvā ekaṁ hatthena gahetvā sarīraṁ vodakaṁ karonto aṭṭhāsi. Athassa rūpasobhaggappattaṁ attabhāvaṁ oloketvā paṭibaddhacittā ekā devadhītā bodhisattaṁ palobhayamānā paṭhamaṁ gāthamāha.
33. Abhutvā bhikkhasi bhikkhu, na hi bhutvāna bhikkhasi,
Bhutvāna bhikkhu bhikkhassu, mā taṁ kālo upaccagā ti.
Tattha abhutvā bhikkhasi bhikkhū ti bhikkhu tvaṁ daharakāle kilesakāmavasena vatthukāme abhutvāva bhikkhāya carasi. Na hi bhutvāna bhikkhasī ti nanu nāma pañca kāmaguṇe bhutvā bhikkhāya caritabbaṁ, kāme abhutvāva bhikkhācariyaṁ upagatosi. Bhutvāna bhikkhu bhikkhassū ti bhikkhu daharakāle tāva kāme bhuñjitvā pacchā mahallakakāle bhikkhassu. Mā taṁ kālo upaccagā ti ayaṁ kāme bhuñjanakālo daharakālo, taṁ mā atikkamatūti.
Bodhisatto
34. Kālaṁ vohaṁ na jānāmi, channo kālo na dissati,
Tasmā abhutvā bhikkhāmi, mā maṁ kālo upaccagā ti.
Tattha kālaṁ vohaṁ na jānāmī ti vo ti nipātamattaṁ. Ahaṁ pana: “Paṭhamavaye vā mayā maritabbaṁ majjhimavaye vā pacchimavaye vā” ti evaṁ attano maraṇakālaṁ na jānāmi. Paṇḍitena hi puggalena:
Jīvitaṁ byādhi kālo ca, dehanikkhepanaṁ gati,
Pañcete jīvalokasmiṁ, animittā na nāyare ti.
Channo kālo na dissatī ti yasmā: “Asukasmiṁ nāma vayakāle hemantādiutukāle vā mayā maritabban”-ti mayhampesa channo hutvā kālo na dissati, suppaṭicchanno hutvā ṭhito na paññāyati. Tasmā abhutvā bhikkhāmī ti tena kāraṇena pañca kāmaguṇe abhutvā bhikkhāmi. Mā maṁ kālo upaccagā ti maṁ samaṇadhammakaraṇakālo mā atikkamatū ti attho. Iminā kāraṇena daharo va samāno pabbajitvā samaṇadhammaṁ karomīti. Devadhītā bodhisattassa vacanaṁ sutvā tattheva antaradhāyi.
Satthā imaṁ dhammadesanaṁ āharitvā jātakaṁ samodhānesi: “tadā devadhītā ayaṁ devadhītā ahosi, aham-eva tena samayena tāpaso ahosin”-ti.
Samiddhijātakavaṇṇanā sattamā
JA 168: Sakuṇagghijātakavaṇṇanā
Seno balasā patamāno ti idaṁ satthā jetavane viharanto attajjhāsayaṁ sakuṇovādasuttaṁ (SN. 5.372) ārabbha kathesi. Ekadivasañhi satthā bhikkhū āmantetvā: “Gocare, bhikkhave, caratha sake pettike visaye” ti (SN. 5.372) imaṁ saṁyuttamahāvagge suttantaṁ kathento
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto lāpasakuṇayoniyaṁ nibbattitvā naṅgalakaṭṭhakaraṇe leḍḍuṭṭhāne vāsaṁ kappesi. So ekadivasaṁ: “Sakavisaye gocaragahaṇaṁ pahāya paravisaye gocaraṁ gaṇhissāmī” ti aṭavipariyantaṁ agamāsi. Atha naṁ tattha gocaraṁ gaṇhantaṁ disvā sakuṇagghi sahasā ajjhappattā aggahesi. So sakuṇagghiyā hariyamāno evaṁ paridevasi: “mayamevamha alakkhikā, mayaṁ appapuññā, ye mayaṁ agocare carimha paravisaye, sacejja mayaṁ gocare careyyāma sake pettike visaye, na myāyaṁ sakuṇagghi alaṁ abhavissa yadidaṁ yuddhāyā” ti. “Ko pana, te lāpa, gocaro sako pettiko visayo” ti? “Yadidaṁ naṅgalakaṭṭhakaraṇaṁ leḍḍuṭṭhānan”-ti. Atha naṁ sakuṇagghi sake bale apatthaddhā amuñci: “gaccha kho, tvaṁ lāpa, tatra pi me gantvā na mokkhasī” ti. So tattha gantvā mahantaṁ leḍḍuṁ abhiruhitvā: “Ehi kho dāni sakuṇagghī” ti senaṁ avhayanto aṭṭhāsi. Sakuṇagghi sake bale apatthaddhā ubho pakkhe sannayha lāpasakuṇaṁ sahasā ajjhappattā. Yadā pana taṁ lāpo: “Bahuāgatā kho myāyaṁ sakuṇagghī” ti aññāsi, atha parivattitvā tasseva leḍḍussa antaraṁ paccāpādi. Sakuṇagghi vegaṁ sandhāretuṁ asakkontī tattheva uraṁ paccatāḷesi. Evaṁ sā bhinnena hadayena nikkhantehi akkhīhi jīvitakkhayaṁ pāpuṇi.
Satthā
35. Seno balasā patamāno, lāpaṁ gocaraṭhāyinaṁ,
Sahasā ajjhappattova, maraṇaṁ tenupāgamī ti.
Tattha balasā patamāno ti: “Lāpaṁ gaṇhissāmī” ti balena thāmena patamāno. Gocaraṭhāyinan-ti sakavisayā nikkhamitvā gocaratthāya aṭavipariyante ṭhitaṁ. Ajjhappatto ti sampatto. Maraṇaṁ tenupāgamī ti tena kāraṇena maraṇaṁ patto.
Tasmiṁ pana maraṇaṁ patte lāpo nikkhamitvā: “Diṭṭhā vata me paccāmittassa piṭṭhī” ti tassa hadaye ṭhatvā udānaṁ udānento dutiyaṁ gāthamāha.
36. Sohaṁ nayena sampanno, pettike gocare rato,
Apetasattu modāmi, sampassaṁ atthamattano ti.
Tattha nayenā ti upāyena. Atthamattano ti attano arogabhāvasaṅkhātaṁ vuḍḍhiṁ.
Satthā imaṁ dhammadesanaṁ āharitvā saccāni pakāsetvā jātakaṁ samodhānesi, saccapariyosāne bahū bhikkhū sotāpattiphalādīni pāpuṇiṁsu. “Tadā seno devadatto ahosi, lāpo pana aham-eva ahosin”-ti.
Sakuṇagghijātakavaṇṇanā aṭṭhamā
JA 169: Arakajātakavaṇṇanā
Yo ve mettena cittenā ti idaṁ satthā jetavane viharanto mettasuttaṁ ārabbha kathesi. Ekasmiñhi samaye satthā bhikkhū āmantesi: “mettāya, bhikkhave, cetovimuttiyā āsevitāya bhāvitāya
Atīte ekasmiṁ kappe bodhisatto brāhmaṇakule nibbattitvā vayappatto kāme pahāya isipabbajjaṁ pabbajitvā catunnaṁ brahmavihārānaṁ lābhī arako nāma satthā hutvā himavantapadese vāsaṁ kappesi, tassa mahā parivāro ahosi. So isigaṇaṁ ovadanto: “Pabbajitena nāma mettā bhāvetabbā, karuṇā muditā upekkhā bhāvetabbā. Mettacittañhi nāmetaṁ appanāppattaṁ brahmalokaparāyaṇataṁ sādhetī” ti mettāya ānisaṁsaṁ pakāsento imā gāthā āha:
37. Yo ve mettena cittena, sabbalokānukampati,
Uddhaṁ adho ca tiriyaṁ, appamāṇena sabbaso.
38. Appamāṇaṁ hitaṁ cittaṁ, paripuṇṇaṁ subhāvitaṁ,
Yaṁ pamāṇakataṁ kammaṁ, na taṁ tatrāvasissatī ti.
Tattha
Appamāṇaṁ hitaṁ cittan-ti appamāṇaṁ katvā bhāvitaṁ sabbasattesu hitacittaṁ. Paripuṇṇan-ti avikalaṁ. Subhāvitan-ti suvaḍḍhitaṁ, appanācittassetaṁ nāmaṁ. Yaṁ pamāṇakataṁ kamman-ti yaṁ: “Appamāṇaṁ appamāṇārammaṇan”-ti evaṁ ārammaṇattikavasena ca vasībhāvappattivasena ca avaḍḍhitvā kataṁ parittaṁ kāmāvacarakammaṁ. Na taṁ tatrāvasissatī ti taṁ parittaṁ kammaṁ yaṁ taṁ: “Appamāṇaṁ hitaṁ cittan”-ti saṅkhagataṁ rūpāvacarakammaṁ, tatra na avasissati. Yathā nāma mahoghena ajjhotthaṭaṁ parittodakaṁ oghassa abbhantare tena asaṁhīramānaṁ nāvasissati na tiṭṭhati, atha kho mahogho va taṁ ajjhottharitvā tiṭṭhati, evam-eva taṁ parittakammaṁ tassa mahaggatakammassa abbhantare tena mahaggatakammena acchinditvā aggahitavipākokāsaṁ hutvā na avasissati na tiṭṭhati, na sakkoti attano vipākaṁ dātuṁ, atha kho mahaggatakammam-eva taṁ ajjhottharitvā tiṭṭhati vipākaṁ detīti.
Evaṁ bodhisatto antevāsikānaṁ mettābhāvanāya ānisaṁsaṁ kathetvā aparihīnajjhāno brahmaloke nibbattitvā satta saṁvaṭṭavivaṭṭakappe na imaṁ lokaṁ puna agamāsi.
Satthā imaṁ dhammadesanaṁ āharitvā jātakaṁ samodhānesi: “tadā isigaṇo buddhaparisā ahosi, arako pana satthā aham-eva ahosin”-ti.
Arakajātakavaṇṇanā navamā
JA 170: Kakaṇṭakajātakavaṇṇanā
Nāyaṁ
Punekadivasaṁ rājā paṇḍitena saddhiṁ uyyānaṁ agamāsi. Tadā
Nāyaṁ pure unnamati, toraṇagge kakaṇṭako,
Mahosadha vijānāhi, kena thaddho kakaṇṭako ti. (JA. 170).
Tattha unnamatī ti yathā ajja anotaritvā toraṇagge yeva sīsaṁ cālento unnamati, evaṁ pure na unnamati. Kena thaddho ti kena kāraṇena thaddhabhāvaṁ āpannoti.
Paṇḍito tassa vacanaṁ sutvā: “Mahārāja, uposathe māghāte maṁsaṁ alabhantena rājapurisena gīvāya baddhaṁ aḍḍhamāsakaṁ nissāya tassa mānena bhavitabban”-ti ñatvā imaṁ gāthamāha.
Aladdhapubbaṁ laddhāna, aḍḍhamāsaṁ kakaṇṭako,
Atimaññati rājānaṁ, vedehaṁ mithilaggahan-ti. (JA. 170).
Rājā
Kakaṇṭakajātakavaṇṇanā dasamā
Santhavavaggo dutiyo
Tassuddānaṁ:
Indasamānagottañca, santhavaṁ susīmaṁ gijjhaṁ,
Nakulaṁ upasāḷakaṁ, samiddhi ca sakuṇagghi,
Arakañca kakaṇṭakaṁ.
3. Kalyāṇavaggo
JA 171: Kalyāṇadhammajātakavaṇṇanā
Kalyāṇadhammo ti idaṁ satthā jetavane viharanto ekaṁ badhirasassuṁ ārabbha kathesi. Sāvatthiyañhi eko kuṭumbiko saddho pasanno tisaraṇagato pañcasīlena samannāgato. So ekadivasaṁ bahūni sappi-ādīni bhesajjāni ceva pupphagandhavatthādīni ca gahetvā: “Jetavane satthu santike dhammaṁ sossāmī” ti agamāsi. Tassa tattha gatakāle sassu khādanīyabhojanīyaṁ gahetvā dhītaraṁ daṭṭhukāmā taṁ gehaṁ agamāsi, sā ca thokaṁ badhiradhātukā hoti. Sā dhītarā saddhiṁ bhuttabhojanā bhattasammadaṁ vinodayamānā dhītaraṁ pucchi: “kiṁ, amma, bhattā te sammodamāno avivadamāno piyasaṁvāsaṁ vasatī” ti. “Kiṁ, amma, kathetha yādiso tumhākaṁ jāmātā sīlena ceva ācārasampadāya ca, tādiso pabbajito pi dullabho” ti. Upāsikā dhītu vacanaṁ sādhukaṁ asallakkhetvā: “Pabbajito” ti padam-eva gahetvā: “Amma, kasmā te bhattā pabbajito” ti mahāsaddaṁ akāsi. Taṁ sutvā sakalagehavāsino: “Amhākaṁ kira kuṭumbiko pabbajito” ti viraviṁsu. Tesaṁ saddaṁ sutvā dvārena sañcarantā: “Kiṁ nāma kiretan”-ti pucchiṁsu. “Imasmiṁ kira gehe kuṭumbiko pabbajito” ti. So pi kho kuṭumbiko dasabalassa dhammaṁ sutvā vihārā nikkhamma nagaraṁ pāvisi.
Atha naṁ antarāmagge yeva eko puriso disvā: “Samma, tvaṁ kira pabbajitoti tava gehe puttadāraparijano paridevatī” ti āha. Athassa
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto seṭṭhikule nibbattitvā vayappatto pitu accayena seṭṭhiṭṭhānaṁ pāpuṇi. So ekadivasaṁ nivesanā nikkhamitvā rājupaṭṭhānaṁ agamāsi. Athassa sassu: “Dhītaraṁ passissāmī” ti taṁ gehaṁ agamāsi, sā thokaṁ badhiradhātukāti sabbaṁ paccuppannavatthusadisam-eva. Taṁ pana rājupaṭṭhānaṁ gantvā attano gharaṁ āgacchantaṁ disvā eko puriso: “Tumhe kira pabbajitāti tumhākaṁ gehe mahāparidevo pavattatī” ti āha. Bodhisatto: “Uppanno kalyāṇasaddo nāma na antaradhāpetuṁ vaṭṭatī” ti tato va nivattitvā rañño santikaṁ gantvā: “Kiṁ, mahāseṭṭhi, idāneva gantvā puna āgatosī” ti vutte: “Deva, gehajano kira maṁ apabbajitam-eva ‘pabbajito’ ti vatvā paridevati, uppanno kho pana kalyāṇasaddo na antaradhāpetabbo, pabbajissāmahaṁ, pabbajjaṁ me anujānāhī” ti etamatthaṁ pakāsetuṁ imā gāthā āha:
41. Kalyāṇadhammoti
Tasmā na hiyyetha naro sapañño, hiriyā pi santo ghuramādiyanti.
42. Sāyaṁ samaññā idha majja pattā, kalyāṇadhammoti janinda loke,
Tāhaṁ samekkhaṁ idha pabbajissaṁ, na hi matthi chando idha kāmabhoge ti.
Tattha kalyāṇadhammo ti sundaradhammo. Samaññaṁ anupāpuṇātī ti yadā sīlavā kalyāṇadhammo pabbajitoti idaṁ paññattivohāraṁ pāpuṇāti. Tasmā na hiyyethā ti tato sāmaññato na parihāyetha. Hiriyā pi santo dhuramādiyantīti, mahārāja, sappurisā nāma ajjhattasamuṭṭhitāya hiriyā bahiddhasamuṭṭhitena ottappena pi etaṁ pabbajitadhuraṁ gaṇhanti. Idha majja pattā ti idha mayā ajja pattā. Tāhaṁ samekkhan-ti taṁ ahaṁ guṇavasena laddhasamaññaṁ samekkhanto passanto. Na hi matthi chando ti na hi me atthi chando. Idha kāmabhoge ti imasmiṁ loke kilesakāmavatthukāmaparibhogehi.
Bodhisatto evaṁ vatvā rājānaṁ pabbajjaṁ anujānāpetvā himavantapadesaṁ gantvā isipabbajjaṁ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā brahmalokaparāyaṇo ahosi.
Satthā imaṁ dhammadesanaṁ āharitvā jātakaṁ samodhānesi: “tadā rājā ānando ahosi, bārāṇasiseṭṭhi pana aham-eva ahosin”-ti.
Kalyāṇadhammajātakavaṇṇanā paṭhamā
JA 172: Daddarajātakavaṇṇanā
Ko nu saddena mahatā ti idaṁ satthā jetavane viharanto kokālikaṁ ārabbha kathesi. Tasmiñhi kāle bahū bahussutā bhikkhū manosilātale nadamānā taruṇasīhā viya ākāsagaṅgaṁ otārentā
Sūriye atthaṅgate dhammassavanakāle ghosite bhikkhusaṅgho sannipati. So kaṇṭakuraṇḍakavaṇṇaṁ kāsāvaṁ nivāsetvā kaṇikārapupphavaṇṇaṁ cīvaraṁ pārupitvā saṅghamajjhaṁ pavisitvā there vanditvā alaṅkataratanamaṇḍape paññattavaradhammāsanaṁ abhiruhitvā citrabījaniṁ gahetvā: “Sarabhāṇaṁ bhaṇissāmī” ti nisīdi, tāvadevassa sarīrā sedā mucciṁsu, sārajjaṁ okkami, pubbagāthāya paṭhamaṁ padaṁ udāharitvā anantaraṁ na passi. So kampamāno āsanā oruyha lajjito saṅghamajjhato apakkamma attano pariveṇaṁ agamāsi. Añño bahussuto bhikkhu sarabhāṇaṁ bhaṇi. Tato paṭṭhāya bhikkhū tassa tucchabhāvaṁ jāniṁsu. Athekadivasaṁ dhammasabhāyaṁ bhikkhū kathaṁ samuṭṭhāpesuṁ: “āvuso, paṭhamaṁ kokālikassa tucchabhāvo dujjāno, idāni panesa sayaṁ naditvā pākaṭo jāto” ti. Satthā āgantvā: “Kāya nuttha, bhikkhave, etarahi kathāya sannisinnā” ti pucchitvā: “Imāya nāmā” ti vutte: “Na, bhikkhave, kokāliko idāneva naditvā pākaṭo jāto, pubbe pi naditvā pākaṭo ahosī” ti vatvā atītaṁ āhari.
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto himavantapadese sīhayoniyaṁ nibbattitvā bahūnaṁ
43. Ko nu saddena mahatā, abhinādeti daddaraṁ,
Taṁ sīhā nappaṭinadanti, ko nāmeso migādhibhū ti.
Tattha abhinādeti daddaran-ti daddaraṁ rajatapabbataṁ ekanādaṁ karoti. Migādhibhū ti pitaraṁ ālapati. Ayañhettha attho: migādhibhū migajeṭṭhaka sīharāja pucchāmi taṁ: “Ko nāmeso” ti.
Athassa vacanaṁ sutvā pitā dutiyaṁ gāthamāha.
44. Adhamo migajātānaṁ, siṅgālo tāta vassati,
Jātimassa jigucchantā, tuṇhī sīhā samaccare ti.
Tattha samaccare ti san-ti upasaggamattaṁ, accantī ti attho, tuṇhī hutvā nisīdantīti vuttaṁ hoti. Potthakesu pana: “Samacchare” ti likhanti.
Satthā: “Na, bhikkhave, kokāliko idāneva attano nādena attānaṁ pākaṭaṁ karoti, pubbe pi akāsiyevā” ti vatvā imaṁ dhammadesanaṁ āharitvā jātakaṁ samodhānesi: “tadā siṅgālo kokāliko ahosi, sīhapotako rāhulo, sīharājā pana aham-eva ahosin”-ti.
Daddarajātakavaṇṇanā dutiyā
JA 173: Makkaṭajātakavaṇṇanā
Tātamāṇavako
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto ekasmiṁ kāsigāmake brāhmaṇakule nibbattitvā vayappatto takkasilāyaṁ sippaṁ uggaṇhitvā gharāvāsaṁ saṇṭhapesi. Athassa brāhmaṇī ekaṁ puttaṁ vijāyitvā puttassa ādhāvitvā paridhāvitvā vicaraṇakāle kālamakāsi. Bodhisatto tassā petakiccaṁ katvā: “Kiṁ me dāni gharāvāsena, puttaṁ gahetvā pabbajissāmī” ti assumukhaṁ ñātimittavaggaṁ pahāya puttaṁ ādāya himavantaṁ pavisitvā isipabbajjaṁ pabbajitvā tattha vanamūlaphalāhāro vāsaṁ kappesi. So ekadivasaṁ vassānakāle deve vassante sāradārūni aggiṁ jāletvā visibbanto phalakatthare nipajji, putto pissa tāpasakumārako pitu pāde sambāhanto va nisīdi.
Atheko vanamakkaṭo sītena pīḷiyamāno tassa paṇṇasālāya taṁ aggiṁ disvā: “Sacāhaṁ ettha pavisissāmi, ‘makkaṭo makkaṭo’ ti maṁ pothetvā nīharissanti, aggiṁ visibbetuṁ na labhissāmi, atthi dāni me upāyo, tāpasavesaṁ gahetvā kohaññaṁ katvā pavisissāmī” ti cintetvā ekassa matatāpasassa vakkalāni nivāsetvā pacchiñca aṅkusayaṭṭhiñca gahetvā paṇṇasāladvāre ekaṁ tālarukkhaṁ nissāya saṁkuṭito aṭṭhāsi. Tāpasakumārako taṁ disvā makkaṭabhāvaṁ ajānanto: “Eko mahallakatāpaso sītena pīḷito aggiṁ visibbetuṁ āgato
45. Tāta māṇavako eso, tālamūlaṁ apassito,
Agārakañcidaṁ atthi, handa demassagārakan-ti.
Tattha māṇavako ti sattādhivacanaṁ. Tena: “Tāta, eso eko māṇavako satto eko tāpaso” ti dīpeti. Tālamūlaṁ apassito ti tālakkhandhaṁ nissāya ṭhito. Agārakañcidaṁ atthī ti idañca amhākaṁ pabbajitāgāraṁ atthi, paṇṇasālaṁ sandhāya vadati. Handā ti vavassaggatthe nipāto. Demassagārakan-ti etassa ekamante vasanatthāya agārakaṁ dema.
Bodhisatto puttassa vacanaṁ sutvā uṭṭhāya paṇṇasāladvāre ṭhatvā olokento tassa makkaṭabhāvaṁ ñatvā: “Tāta, manussānaṁ nāma na evarūpaṁ mukhaṁ hoti, makkaṭo esa, nayidha pakkositabbo” ti vatvā dutiyaṁ gāthamāha.
46. Mā kho tvaṁ tāta pakkosi, dūseyya no agārakaṁ,
Netādisaṁ mukhaṁ hoti, brāhmaṇassa susīlino ti.
Tattha dūseyya no agārakan-ti ayañhi idha paviṭṭho samāno imaṁ kicchena kataṁ paṇṇasālaṁ agginā vā jhāpento uccārādīni vā karonto dūseyya. Netādisanti: “Etādisaṁ brāhmaṇassa susīlino mukhaṁ na hoti, makkaṭo eso” ti vatvā bodhisatto ekaṁ ummukaṁ gahetvā: “Kiṁ ettha tiṭṭhasī” ti khipitvā taṁ palāpesi. Makkaṭo vakkalāni chaḍḍetvā rukkhaṁ abhiruhitvā vanasaṇḍaṁ pāvisi. Bodhisatto cattāro brahmavihāre bhāvetvā brahmalokūpago ahosi.
Satthā imaṁ dhammadesanaṁ āharitvā jātakaṁ samodhānesi: “tadā makkaṭo ayaṁ kuhakabhikkhu ahosi, tāpasakumāro rāhulo, tāpaso pana aham-eva ahosin”-ti.
Makkaṭajātakavaṇṇanā tatiyā
JA 174: Dubbhiyamakkaṭajātakaṇṇanā
Adamha
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto ekasmiṁ kāsigāmake brāhmaṇakule nibbattitvā vayappatto gharāvāsaṁ saṇṭhapesi. Tasmiṁ pana samaye kāsiraṭṭhe vattanimahāmagge eko gambhīro udapāno hoti anotaraṇīyo tiracchānānaṁ, maggappaṭipannā puññatthikā manussā dīgharajjukena vārakena udakaṁ ussiñcitvā ekissā doṇiyā pūretvā tiracchānānaṁ pānīyaṁ denti. Tassa sāmantato mahantaṁ araññaṁ, tattha bahū makkaṭā vasanti. Atha tasmiṁ magge dve tīṇi divasāni manussasañcāro pacchijji, tiracchānā pānīyaṁ na labhiṁsu. Eko makkaṭo pipāsāturo hutvā pānīyaṁ pariyesanto udapānassa santike vicarati. Bodhisatto kenacideva karaṇīyena taṁ maggaṁ paṭipajjitvā tattha gacchanto pānīyaṁ uttāretvā pivitvā hatthapāde dhovitvā ṭhito taṁ makkaṭaṁ addasa. Athassa pipāsitabhāvaṁ ñatvā pānīyaṁ ussiñcitvā doṇiyaṁ ākiritvā adāsi, datvā ca pana: “Vissamissāmī” ti ekasmiṁ rukkhamūle nipajji. Makkaṭo pānīyaṁ pivitvā avidūre nisīditvā mukhamakkaṭikaṁ karonto bodhisattaṁ bhiṁsāpesi. Bodhisatto tassa taṁ kiriyaṁ disvā: “Are duṭṭhamakkaṭa, ahaṁ tava pipāsitassa kilantassa bahuṁ
47. Adamha te vāri pahūtarūpaṁ, ghammābhitattassa pipāsitassa,
So dāni pitvāna kiriṅkarosi, asaṅgamo pāpajanena seyyo ti.
Tattha so dāni pitvāna kiriṅkarosī ti so idāni tvaṁ mayā dinnapānīyaṁ pivitvā mukhamakkaṭikaṁ karonto: “Kiri kirī” ti saddaṁ karosi. Asaṅgamo pāpajanena seyyo ti pāpajanena saddhiṁ saṅgamo na seyyo, asaṅgamo va seyyoti.
Taṁ sutvā so mittadubbhī makkaṭo: “Tvaṁ ‘ettakenavetaṁ niṭṭhitan’-ti saññaṁ karosi, idāni te sīse vaccaṁ pātetvā gamissāmī” ti vatvā dutiyaṁ gāthamāha.
48. Ko te suto vā diṭṭho vā, sīlavā nāma makkaṭo,
Idāni kho taṁ ohacchaṁ, esā asmāka dhammatā ti.
Tatrāyaṁ saṅkhepattho: bho brāhmaṇa, “makkaṭo kataguṇajānanako ācārasampanno sīlavā nāma atthī” ti kahaṁ tayā suto vā diṭṭho vā, idāni kho ahaṁ taṁ ohacchaṁ vaccaṁ te sīse katvā pakkamissāmi, asmākañhi makkaṭānaṁ nāma esā dhammatā ayaṁ jātisabhāvo, yadidaṁ upakārakassa sīse vaccaṁ kātabbanti.
Taṁ sutvā bodhisatto uṭṭhāya gantuṁ ārabhi. Makkaṭo taṅkhaṇaññeva uppatitvā sākhāyaṁ nisīditvā olambakaṁ otaranto viya tassa sīse vaccaṁ pātetvā viravanto vanasaṇḍaṁ pāvisi. Bodhisatto nhatvā agamāsi.
Satthā
Dubbhiyamakkaṭajātakavaṇṇanā catutthā
JA 175: Ādiccupaṭṭhānajātakavaṇṇanā
Sabbesu kira bhūtesū ti idaṁ satthā jetavane viharanto ekaṁ kuhakabhikkhuṁ ārabbha kathesi. Vatthu heṭṭhā kathitasadisam-eva.
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto kāsiraṭṭhe brāhmaṇakule nibbattitvā vayappatto takkasilāyaṁ sabbasippāni uggaṇhitvā isipabbajjaṁ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā mahāparivāro gaṇasatthā hutvā himavante vāsaṁ kappesi. So tattha ciraṁ vasitvā loṇambilasevanatthāya pabbatā oruyha paccante ekaṁ gāmaṁ nissāya paṇṇasālāyaṁ vāsaṁ upagañchi. Atheko lolamakkaṭo isigaṇe bhikkhācāraṁ gate assamapadaṁ āgantvā paṇṇasālā uttiṇṇā karoti, pānīyaghaṭesu udakaṁ chaḍḍeti, kuṇḍikaṁ bhindati, aggisālāyaṁ vaccaṁ karoti. Tāpasā vassaṁ vasitvā: “Idāni himavanto pupphaphalasamiddho ramaṇīyo, tattheva gamissāmā” ti paccantagāmavāsike āpucchiṁsu. Manussā: “Sve, bhante, mayaṁ bhikkhaṁ gahetvā assamapadaṁ āgamissāma, taṁ paribhuñjitvāva gamissathā” ti vatvā dutiyadivase pahūtaṁ khādanīyabhojanīyaṁ gahetvā tattha agamaṁsu. Taṁ disvā so makkaṭo cintesi: “kohaññaṁ katvā manusse ārādhetvā mayham-pi khādanīyabhojanīyaṁ āharāpessāmī” ti. So tāpasacaraṇaṁ caranto viya sīlavā viya ca hutvā tāpasānaṁ
49. Sabbesu kira bhūtesu, santi sīlasamāhitā,
Passa sākhamigaṁ jammaṁ, ādiccamupatiṭṭhatī ti.
Tattha santi sīlasamāhitā ti sīlena samannāgatā saṁvijjanti, sīlavantā ca samāhitā ca ekaggacittā saṁvijjantīti pi attho. Jamman-ti lāmakaṁ. Ādiccamupatiṭṭhatī ti sūriyaṁ namassamāno tiṭṭhati.
Evaṁ te manusse tassa guṇaṁ kathente disvā bodhisatto: “Tumhe imassa lolamakkaṭassa sīlācāraṁ ajānitvā avatthusmiṁ yeva pasannā” ti vatvā dutiyaṁ gāthamāha.
50. Nāssa sīlaṁ vijānātha, anaññāya pasaṁsatha,
Aggihuttañca uhannaṁ, dve ca bhinnā kamaṇḍalū ti.
Tattha anaññāyā ti ajānitvā. Uhannan-ti iminā pāpamakkaṭena ūhadaṁ. Kamaṇḍalū ti kuṇḍikā. “Dve ca kuṇḍikā tena bhinnā” ti evamassa aguṇaṁ kathesi.
Manussā makkaṭassa kuhakabhāvaṁ ñatvā leḍḍuñca yaṭṭhiñca gahetvā pothetvā palāpetvā isigaṇassa bhikkhaṁ adaṁsu. Isayo pi himavantam-eva gantvā aparihīnajjhānā brahmalokaparāyaṇā ahesuṁ.
Satthā imaṁ dhammadesanaṁ āharitvā jātakaṁ samodhānesi: “tadā makkaṭo ayaṁ kuhako bhikkhu ahosi, isigaṇo buddhaparisā, gaṇasatthā pana aham-eva ahosin”-ti.
Ādiccupaṭṭhānajātakavaṇṇanā pañcamā
JA 176: Kaḷāyamuṭṭhijātakavaṇṇanā
Bālo
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto tassa atthadhammānusāsako sabbatthakaamacco ahosi. Atha rañño paccante kupite paccantayodhā paṇṇaṁ pesesuṁ. Rājā vassakāle nikkhamitvā uyyāne khandhāvāraṁ bandhi, bodhisatto rañño santike aṭṭhāsi. Tasmiṁ khaṇe assānaṁ kaḷāye sedetvā āharitvā doṇiyaṁ pakkhipiṁsu. Uyyāne makkaṭesu eko makkaṭo rukkhā otaritvā tato kaḷāye gahetvā mukhaṁ pūretvā hatthehi pi gahetvā uppatitvā rukkhe nisīditvā khādituṁ ārabhi, athassa khādamānassa hatthako eko kaḷāyo bhūmiyaṁ pati. So mukhena ca hatthehi ca gahite sabbe
51. Bālo vatāyaṁ dumasākhagocaro, paññā janinda nayimassa vijjati,
Kaḷāyamuṭṭhiṁ avakiriya kevalaṁ, ekaṁ kaḷāyaṁ patitaṁ gavesatī ti.
Tattha dumasākhagocaro ti makkaṭo. So hi dumasākhāsu gocaraṁ gaṇhāti, sāva assa gocaro sañcaraṇabhūmibhūtā, tasmā: “Dumasākhagocaro” ti vuccati. Janindā ti rājānaṁ ālapati. Rājā hi paramissarabhāvena janassa indoti janindo. Kaḷāyamuṭṭhin-ti caṇakamuṭṭhiṁ. “Kāḷarājamāsamuṭṭhin”-ti pi vadanti yeva. Avakiriyā ti avakiritvā. Kevalan-ti sabbaṁ. Gavesatī ti bhūmiyaṁ patitaṁ ekam-eva pariyesati.
Evaṁ vatvā puna bodhisatto taṁ upasaṅkamitvā rājānaṁ āmantetvā dutiyaṁ gāthamāha.
52. Evam-eva mayaṁ rāja, ye caññe atilobhino,
Appena bahuṁ jiyyāma, kaḷāyeneva vānaro ti.
Tatrāyaṁ saṅkhepattho: mahārāja, evam-eva mayañca ye caññe lobhābhibhūtā janā sabbe pi appena bahuṁ jiyyāma. Mayañhi etarahi akāle vassānasamaye maggaṁ gacchantā appakassa atthassa kāraṇā bahukā atthā parihāyāma. Kaḷāyeneva vānaro ti yathā ayaṁ vānaro ekaṁ kaḷāyaṁ pariyesamāno tenekena kaḷāyena sabbakaḷāyehi parihīno, evaṁ mayam-pi
Rājā tassa kathaṁ sutvā tato nivattitvā bārāṇasim-eva pāvisi. Corāpi: “Rājā kira coramaddanaṁ karissāmīti nagarā nikkhanto” ti sutvā paccantato palāyiṁsu. Paccuppanne pi corā: “Kosalarājā kira nikkhanto” ti sutvā palāyiṁsu. Rājā satthu dhammadesanaṁ sutvā uṭṭhāyāsanā vanditvā padakkhiṇaṁ katvā sāvatthim-eva pāvisi.
Satthā imaṁ dhammadesanaṁ āharitvā jātakaṁ samodhānesi: “tadā rājā ānando ahosi, paṇḍitāmacco pana aham-eva ahosin”-ti.
Kaḷāyamuṭṭhijātakavaṇṇanā chaṭṭhā
JA 177: Tindukajātakavaṇṇanā
Dhanuhatthakalāpehī ti idaṁ satthā jetavane viharanto paññāpāramiṁ ārabbha kathesi. Satthā hi mahābodhijātake (JA. 528) viya umaṅgajātake (JA. 54) viya ca attano paññāya vaṇṇaṁ vaṇṇitaṁ sutvā: “Na, bhikkhave, idāneva tathāgato paññavā, pubbe pi paññavā upāyakusaloyevā” ti vatvā atītaṁ āhari.
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto vānarayoniyaṁ nibbattitvā asītisahassavānaragaṇaparivāro himavantapadese vāsaṁ kappesi. Tassāsanne eko paccantagāmako kadāci vasati, kadāci ubbasati. Tassa pana gāmassa majjhe sākhāviṭapasampanno madhuraphalo eko tindukarukkho atthi, vānaragaṇo ubbasitakāle āgantvā tassa phalāni khādati. Athāparasmiṁ phalavāre so gāmo puna āvāso ahosi daḷhaparikkhitto dvārayutto, so pi rukkho phalabhāranamitasākho
Vānarā tassa phalitabhāvaṁ sutvā: “Madhurāni tindukaphalāni khādissāmā” ti ussāhajātā vānarindassa tamatthaṁ ārocesuṁ. Vānarindo: “Gāmo āvāso anāvāso” ti pucchi. “Āvāso, devā” ti. “Tena hi na gantabbaṁ. Manussā hi bahumāyā hontī” ti. “Deva, manussānaṁ paṭisallānavelāya aḍḍharattasamaye khādissāmā” ti bahū gantvā vānarindaṁ sampaṭicchāpetvā himavantā otaritvā tassa gāmassa avidūre manussānaṁ paṭisallānakālaṁ āgamayamānā mahāpāsāṇapiṭṭhe sayitvā majjhimayāme manussesu niddaṁ okkamantesu rukkhaṁ āruyha phalāni khādiṁsu. Atheko puriso sarīrakiccena gehā nikkhamitvā gāmamajjhagato vānare disvā manussānaṁ ācikkhi. Bahū manussā dhanukalāpaṁ sannayhitvā nānāvudhahatthā leḍḍudaṇḍādīni ādāya: “Pabhātāya rattiyā vānare gaṇhissāmā” ti rukkhaṁ parivāretvā aṭṭhaṁsu. Asītisahassavānarā manusse disvā maraṇabhayatajjitā: “Natthi no aññaṁ paṭissaraṇaṁ aññatra vānarindenā” ti tassa santikaṁ gantvā paṭhamaṁ gāthamāhaṁsu:
53. Dhanuhatthakalāpehi, nettiṁsavaradhāribhi,
Samantā parikiṇṇamha, kathaṁ mokkho bhavissatī ti.
Tattha dhanuhatthakalāpehī ti dhanukalāpahatthehi, dhanūni ceva sarakalāpe ca gahetvā ṭhitehī ti attho. Nettiṁsavaradhāribhī ti nettiṁsā vuccanti khaggā, uttamakhaggadhārīhī ti attho. Parikiṇṇamhā ti parivāritamha. Kathan-ti kena nu kho upāyena amhākaṁ mokkho bhavissatīti.
Tesaṁ
54. Appeva bahukiccānaṁ, attho jāyetha koci naṁ,
Atthi rukkhassa acchinnaṁ, khajjathaññeva tindukan-ti.
Tattha nan-ti nipātamattaṁ, appeva bahukiccānaṁ manussānaṁ añño koci attho uppajjeyyāti ayamevettha attho. Atthi rukkhassa acchinnan-ti imassa rukkhassa phalānaṁ ākaḍḍhanaparikaḍḍhanavasena acchinnaṁ bahu ṭhānaṁ atthi. Khajjathaññeva tindukan-ti tindukaphalaṁ khajjathaññeva. Tumhe hi yāvatakena vo attho atthi, tattakaṁ khādatha, amhākaṁ paharaṇakālaṁ jānissāmāti.
Evaṁ mahāsatto kapigaṇaṁ samassāsesi. Ettakañhi assāsaṁ alabhamānā sabbe pi te phalitena hadayena jīvitakkhayaṁ pāpuṇeyyuṁ. Mahāsatto pana evaṁ vānaragaṇaṁ assāsetvā: “Sabbe vānare samānethā” ti āha. Samānentā tassa bhāgineyyaṁ senakaṁ nāma vānaraṁ adisvā: “Senako nāgato” ti ārocesuṁ. “Sace senako nāgato, tumhe mā bhāyittha, idāni vo so sotthiṁ karissatī” ti. Senako pi kho vānaragaṇassa gamanakāle niddāyitvā pacchā pabuddho kañci adisvā padānupadiko hutvā āgacchanto manusse disvā: “Vānaragaṇassa bhayaṁ uppannan”-ti ñatvā ekasmiṁ pariyante gehe aggiṁ jāletvā suttaṁ kantantiyā mahallakitthiyā santikaṁ gantvā khettaṁ gacchanto gāmadārako viya ekaṁ ummukaṁ gahetvā
Satthā imaṁ dhammadesanaṁ āharitvā jātakaṁ samodhānesi: “tadā bhāgineyyo senako mahānāmo sakko ahosi, vānaragaṇo buddhaparisā, vānarindo pana aham-eva ahosin”-ti.
Tindukajātakavaṇṇanā sattamā
JA 178: Kacchapajātakavaṇṇanā
Janittaṁ me bhavittaṁ me ti idaṁ satthā jetavane viharanto ekaṁ ahivātakarogamuttaṁ ārabbha kathesi. Sāvatthiyaṁ kira ekasmiṁ kule ahivātakarogo uppajji. Mātāpitaro puttaṁ āhaṁsu: “tāta, mā imasmiṁ gehe vasa, bhittiṁ bhinditvā palāyitvā yattha katthaci gantvā jīvitaṁ rakkha, pacchā āgantvā imasmiṁ nāma ṭhāne mahānidhānaṁ atthi, taṁ uddharitvā kuṭumbaṁ saṇṭhapetvā sukhena jīveyyāsī” ti. Putto tesaṁ vacanaṁ sampaṭicchitvā bhittiṁ bhinditvā palāyitvā attano roge vūpasante āgantvā mahānidhānaṁ uddharitvā kuṭumbaṁ saṇṭhapetvā gharāvāsaṁ vasi. So ekadivasaṁ sappitelādīni ceva vatthacchādanādīni ca gāhāpetvā jetavanaṁ gantvā satthāraṁ vanditvā nisīdi. Satthā tena saddhiṁ paṭisanthāraṁ katvā: “Tumhākaṁ gehe ahivātakarogo uppannoti assumha, kinti katvā muttosī” ti pucchi, so taṁ pavattiṁ ācikkhi. Satthā: “Pubbe pi kho, upāsaka, bhaye uppanne attano vasanaṭṭhāne ālayaṁ katvā aññattha agatā jīvitakkhayaṁ pāpuṇiṁsu, anālayaṁ pana katvā aññattha gatā jīvitaṁ labhiṁsū” ti vatvā tena yācito atītaṁ āhari.
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto kāsigāmake kumbhakārakule nibbattitvā kumbhakārakammaṁ katvā puttadāraṁ posesi. Tadā pana bārāṇasiyaṁ mahānadiyā saddhiṁ ekābaddho mahājātassaro ahosi. So bahuudakakāle nadiyā saddhiṁ ekodako hoti, udake mandībhūte visuṁ hoti. Macchakacchapā
55. Janittaṁ me bhavittaṁ me, iti paṅke avassayiṁ,
Taṁ maṁ paṅko ajjhabhavi, yathā dubbalakaṁ tathā,
Taṁ taṁ vadāmi bhaggava, suṇohi vacanaṁ mama.
56. Gāme vā yadi vāraññe, sukhaṁ yatrādhigacchati,
Taṁ janittaṁ bhavittañca, purisassa pajānato,
Yamhi jīve tamhi gacche, na niketahato siyā ti.
Tattha janittaṁ me bhavittaṁ me ti idaṁ mama jātaṭṭhānaṁ, idaṁ mama vaḍḍhitaṭṭhānaṁ. Iti paṅke avassayin-ti iminā kāraṇenāhaṁ imasmiṁ kaddame avassayiṁ nipajjiṁ, vāsaṁ kappesinti attho. Ajjhabhavī ti adhiabhavi vināsaṁ pāpesi. Bhaggavā ti kumbhakāraṁ ālapati. Kumbhakārānañhi nāmagottapaññatti esā, yadidaṁ bhaggavāti. Sukhan-ti kāyikacetasikassādaṁ. Taṁ
Evaṁ so bodhisattena saddhiṁ kathento kālamakāsi. Bodhisatto taṁ gahetvā sakalagāmavāsino sannipātāpetvā te manusse ovadanto evamāha: “passatha imaṁ kacchapaṁ, ayaṁ aññesaṁ macchakacchapānaṁ mahānadiṁ gamanakāle attano vasanaṭṭhāne ālayaṁ chindituṁ asakkonto tehi saddhiṁ agantvā mama mattikagahaṇaṭṭhānaṁ pavisitvā nipajji. Athassāhaṁ mattikaṁ gaṇhanto mahākuddālena piṭṭhiṁ bhinditvā mattikapiṇḍaṁ viya naṁ thale pātesiṁ, ayaṁ attanā katakammaṁ saritvā dvīhi gāthāhi paridevitvā kālamakāsi. Evamesa attano vasanaṭṭhāne ālayaṁ katvā maraṇaṁ patto, tumhe pi mā iminā kacchapena sadisā ahuvattha, ito paṭṭhāya ‘mayhaṁ rūpaṁ mayhaṁ saddo mayhaṁ gandho mayhaṁ raso mayhaṁ phoṭṭhabbo mayhaṁ putto mayhaṁ dhītā mayhaṁ dāsadāsiparicchedo mayhaṁ hiraññasuvaṇṇan’-ti taṇhāvasena upabhogavasena mā gaṇhittha, ekakovesa satto tīsu bhavesu parivattatī” ti. Evaṁ buddhalīlāya mahājanassa ovādamadāsi, so ovādo sakalajambudīpaṁ pattharitvā saṭṭhimattāni vassasahassāni aṭṭhāsi. Mahājano bodhisattassa ovāde ṭhatvā dānādīni puññāni katvā āyupariyosāne saggapuraṁ pūresi, bodhisatto pi tatheva puññāni katvā saggapuraṁ pūresi.
Satthā imaṁ dhammadesanaṁ āharitvā saccāni pakāsetvā jātakaṁ samodhānesi, saccapariyosāne so kulaputto sotāpattiphale patiṭṭhāsi. “Tadā kacchapo ānando ahosi, kumbhakāro pana aham-eva ahosin”-ti.
Kacchapajātakavaṇṇanā aṭṭhamā
JA 179: Satadhammajātakavaṇṇanā
Tañca
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto caṇḍālayoniyaṁ nibbattitvā vayappatto kenacideva karaṇīyena pātheyyataṇḍule ca bhattapuṭañca gahetvā maggaṁ paṭipajji. Tasmiñhi kāle bārāṇasiyaṁ eko māṇavo atthi satadhammo nāma udiccabrāhmaṇamahāsālakule nibbatto. So pi kenacideva karaṇīyena taṇḍule ca bhattapuṭañca agahetvāva maggaṁ paṭipajji, te ubho pi mahāmagge samāgacchiṁsu. Māṇavo bodhisattaṁ: “Kiṁjātikosī” ti pucchi. So: “Ahaṁ caṇḍālo” ti vatvā: “Tvaṁ kiṁjātikosī” ti māṇavaṁ pucchi
Te sakaladivasaṁ gantvā sāyaṁ ubho pi ekasmiṁ udakaphāsukaṭṭhāne nhatvā paccuttariṁsu. Bodhisatto phāsukaṭṭhāne nisīditvā bhattapuṭaṁ mocetvā māṇavaṁ anāpucchitvā bhuñjituṁ ārabhi. Māṇavo sakaladivasaṁ maggagamanena kilanto chātajjhatto: “Sace me bhattaṁ dassati, bhuñjissāmī” ti olokento aṭṭhāsi. Itaro kiñci avatvā bhuñjateva. Māṇavo cintesi: “ayaṁ caṇḍālo mayhaṁ avatvāva sabbaṁ bhuñjati nippīḷetvā pi taṁ gahetvā upari ucchiṭṭhabhattaṁ chaḍḍetvā sesaṁ bhuñjituṁ vaṭṭatī” ti. So tathā katvā ucchiṭṭhabhattaṁ bhuñji. Athassa bhuttamattasseva: “Mayā attano jātigottakulapadesānaṁ ananucchavikaṁ kataṁ, caṇḍālassa nāma me ucchiṭṭhabhattaṁ bhuttan”-ti balavavippaṭisāro uppajji, tāvadevassa salohitaṁ bhattaṁ mukhato uggacchi. So: “Appamattakassa vata me kāraṇā ananucchavikaṁ kammaṁ katan”-ti uppannabalavasokatāya paridevamāno paṭhamaṁ gāthamāha.
57. Tañca
Sohaṁ brāhmaṇajātiko, yaṁ bhuttaṁ tam-pi uggatan-ti.
Tatrāyaṁ saṅkhepattho: yaṁ mayā bhuttaṁ, taṁ appañca ucchiṭṭhañca, tañca so caṇḍālo na attano ruciyā maṁ adāsi, atha kho nippīḷiyamāno kicchena kasirena adāsi, sohaṁ parisuddhabrāhmaṇajātiko, teneva me yaṁ bhuttaṁ, tam-pi saddhiṁ lohitena uggatanti.
Evaṁ māṇavo paridevitvā: “Kiṁ dāni me evarūpaṁ ananucchavikaṁ kammaṁ katvā jīvitenā” ti araññaṁ pavisitvā kassaci attānaṁ adassetvāva anāthamaraṇaṁ patto.
Satthā imaṁ atītaṁ dassetvā: “Seyyathā pi, bhikkhave, satadhammamāṇavassa taṁ caṇḍālucchiṭṭhakaṁ bhuñjitvā attano ayuttabhojanassa bhuttattā neva hāso, na somanassaṁ uppajji, evam-eva yo imasmiṁ sāsane pabbajito anesanāya jīvikaṁ kappento tathāladdhapaccayaṁ paribhuñjati, tassa buddhapaṭikuṭṭhagarahitajīvitabhāvato neva hāso, na somanassaṁ uppajjatī” ti vatvā abhisambuddho hutvā dutiyaṁ gāthamāha.
58. Evaṁ dhammaṁ niraṁkatvā, yo adhammena jīvati,
Satadhammo va lābhena, laddhena pi na nandatī ti.
Tattha dhamman-ti ājīvapārisuddhisīladhammaṁ. Niraṁkatvā ti nīharitvā chaḍḍetvā. Adhammenā ti ekavīsatiyā anesanasaṅkhātena micchājīvena. Satadhammo ti tassa nāmaṁ, “santadhammo” ti pi pāṭho. Na nandatī ti yathā satadhammo māṇavo: “Caṇḍālucchiṭṭhakaṁ me laddhan”-ti tena lābhena na nandati, evaṁ imasmim-pi sāsane pabbajito kulaputto anesanāya laddhalābhaṁ paribhuñjanto na nandati na tussati, “buddhagarahitajīvikāya jīvāmī” ti domanassappatto hoti. Tasmā anesanāya jīvikaṁ kappentassa satadhammamāṇavasseva araññaṁ pavisitvā anāthamaraṇaṁ marituṁ varanti.
Evaṁ
Satadhammajātakavaṇṇanā navamā
JA 180: Duddadajātakavaṇṇanā
Duddadaṁ dadamānānan-ti idaṁ satthā jetavane viharanto gaṇadānaṁ ārabbha kathesi. Sāvatthiyaṁ kira dve sahāyakā kuṭumbiyaputtā chandakaṁ saṁharitvā sabbaparikkhāradānaṁ sajjetvā buddhappamukhaṁ bhikkhusaṅghaṁ nimantetvā sattāhaṁ mahādānaṁ pavattetvā sattame divase sabbaparikkhāre adaṁsu. Tesu gaṇajeṭṭhako satthāraṁ vanditvā ekamantaṁ nisīditvā: “Bhante, imasmiṁ dāne bahudāyakā pi atthi appadāyakā pi, tesaṁ sabbesam-pi ‘idaṁ dānaṁ mahapphalaṁ hotū”‘ ti dānaṁ niyyādesi. Satthā: “Tumhehi kho upāsakā buddhappamukhassa bhikkhusaṅghassa dānaṁ datvā evaṁ niyyādentehi mahākammaṁ kataṁ, porāṇakapaṇḍitā pi dānaṁ datvā evam-eva niyyādiṁsū” ti vatvā tena yācito atītaṁ āhari.
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto kāsiraṭṭhe brāhmaṇakule nibbattitvā vayappatto takkasilāyaṁ sabbasippāni uggaṇhitvā gharāvāsaṁ pahāya isipabbajjaṁ pabbajitvā gaṇasatthā hutvā himavantapadese ciraṁ vasitvā loṇambilasevanatthāya janapadacārikaṁ caramāno bārāṇasiṁ patvā rājuyyāne vasitvā punadivase dvāragāme saparivāro bhikkhāya cari. Manussā bhikkhaṁ adaṁsu. Punadivase bārāṇasiyaṁ cari, manussā sampiyāyamānā bhikkhaṁ datvā gaṇabandhanena chandakaṁ saṁharitvā dānaṁ sajjetvā isigaṇassa mahādānaṁ pavattayiṁsu. Dānapariyosāne gaṇajeṭṭhako evam-eva vatvā imināva niyāmena dānaṁ niyyādesi. Bodhisatto: “Āvuso, cittappasāde sati appakaṁ nāma dānaṁ natthī” ti vatvā anumodanaṁ karonto imā gāthā avoca:
59. Duddadaṁ
Asanto nānukubbanti, sataṁ dhammo durannayo.
60. Tasmā satañca asataṁ, nānā hoti ito gati,
Asanto nirayaṁ yanti, santo saggaparāyaṇā ti.
Tattha duddadan-ti dānaṁ nāma lobhadosavasikehi apaṇḍitehi dātuṁ na sakkā, tasmā: “Duddadan”-ti vuccati. Taṁ dadamānānaṁ. Dukkaraṁ kamma kubbatan-ti tadeva dānakammaṁ sabbehi kātuṁ na sakkāti dukkaraṁ. Taṁ kurumānānaṁ. Asanto ti apaṇḍitā bālā. Nānukubbantī ti taṁ kammaṁ nānukaronti. Sataṁ dhammo ti paṇḍitānaṁ sabhāvo. Dānaṁ sandhāyetaṁ vuttaṁ. Durannayo ti phalasambandhavasena dujjāno, evarūpassa dānassa evarūpo phalavipāko hotīti duranubodho. Apica durannayo ti duradhigamo, apaṇḍitehi dānaṁ datvā dānaphalaṁ nāma laddhuṁ na sakkāti pi attho. Nānā ho ti ito gatī ti ito cavitvā paralokaṁ gacchantānaṁ paṭisandhiggahaṇaṁ nānā hoti. Asanto nirayaṁ yantī ti apaṇḍitā dussīlā dānaṁ adatvā sīlaṁ arakkhitvā nirayaṁ gacchanti. Santo saggaparāyaṇā ti paṇḍitā pana dānaṁ datvā sīlaṁ rakkhitvā uposathakammaṁ karitvā tīṇi sucaritāni pūretvā saggaparāyaṇā honti, mahantaṁ saggasukhasampattiṁ anubhavantīti.
Evaṁ bodhisatto anumodanaṁ katvā cattāro vassike māse tattheva vasitvā vassātikkame himavantaṁ gantvā jhānaṁ nibbattetvā aparihīnajjhāno brahmalokūpago ahosi.
Satthā imaṁ dhammadesanaṁ āharitvā jātakaṁ samodhānesi: “tadā isigaṇo buddhaparisā ahosi, gaṇasatthā pana aham-eva ahosin”-ti.
Duddadajātakavaṇṇanā dasamā
Kalyāṇavaggo tatiyo
Tassuddānaṁ:
Kalyāṇadhammaṁ daddaraṁ, makkaṭi dubbhimakkaṭaṁ,
Ādiccupaṭṭhānañceva, kaḷāyamuṭṭhi tindukaṁ,
Kacchapaṁ satadhammañca, duddadanti ca te dasa.
4. Asadisavaggo
JA 181: Asadisajātakavaṇṇanā
Dhanuggaho asadiso ti idaṁ satthā jetavane viharanto mahābhinikkhamanaṁ ārabbha kathesi. Ekadivasañhi bhikkhū dhammasabhāyaṁ sannisinnā bhagavato mahānikkhamapāramiṁ vaṇṇentā nisīdiṁsu. Satthā āgantvā: “Kāya nuttha, bhikkhave, etarahi kathāya sannisinnā” ti pucchitvā: “Imāya nāmā” ti vutte: “Na, bhikkhave, tathāgato idāneva mahābhinikkhamanaṁ nikkhanto, pubbe pi setacchattaṁ pahāya nikkhantoyevā” ti vatvā atītaṁ āhari.
Atīte
Atheko bodhisattassa atthacarako taṁ kāraṇaṁ bodhisattassa ārocesi. Bodhisatto kaniṭṭhabhātikassa kujjhitvā nagarā nikkhamitvā aññaṁ raṭṭhaṁ gantvā: “Eko dhanuggaho āgantvā rājadvāre ṭhito” ti rañño ārocāpesi. Rājā: “Kittakaṁ bhogaṁ icchasī” ti pucchi. “Ekasaṁvaccharena satasahassan”-ti. “Sādhu āgacchatū” ti. Atha naṁ āgantvā samīpe ṭhitaṁ pucchi: “tvaṁ dhanaggahosī” ti? “Āma, devā” ti. “Sādhu maṁ upaṭṭhahassū” ti. So tato paṭṭhāya rājānaṁ upaṭṭhahi. Tassa paribbayaṁ dīyamānaṁ
Rājā bodhisattaṁ pakkosāpetvā: “Sakkhissasi, tāta, etaṁ pātetun”-ti pucchi. “Āma, mahārāja, ekaṁ okāsaṁ labhamāno sakkhissāmī” ti. “Katarokāsan”-ti? “Tumhākaṁ sayanassa antokāsan”-ti. Rājā sayanaṁ harāpetvā okāsaṁ kāresi. Bodhisattassa hatthe dhanu natthi, nivāsanantare dhanuṁ sannayhitvā vicarati, tasmā: “Sāṇiṁ laddhuṁ vaṭṭatī” ti āha. Rājā: “Sādhū” ti sāṇiṁ āharāpetvā parikkhipāpesi. Bodhisatto antosāṇiṁ pavisitvā uparinivatthaṁ setavatthaṁ haritvā ekaṁ rattapaṭaṁ nivāsetvā kacchaṁ bandhitvā ekaṁ rattapaṭaṁ udare bandhitvā pasibbakato sandhiyuttaṁ khaggaṁ nīharitvā vāmapasse sannayhitvā suvaṇṇakañcukaṁ paṭimuñcitvā cāpanāḷiṁ piṭṭhiyaṁ sannayhitvā sandhiyuttameṇḍakamahādhanuṁ ādāya pavāḷavaṇṇaṁ jiyaṁ āropetvā uṇhīsaṁ sīse paṭimuñcitvā tikhiṇakhurappaṁ nakhehi parivattayamāno sāṇiṁ dvidhā katvā pathaviṁ phāletvā alaṅkatanāgakumāro viya nikkhamitvā sarakhipanaṭṭhānaṁ gantvā khurappaṁ sannayhitvā rājānaṁ āha: “kiṁ, mahārāja, etaṁ ambapiṇḍiṁ uddhaṁ ārohanakaṇḍena pātemi, udāhu adho orohanakaṇḍenā” ti
Atha naṁ puna āha: “mahārāja, idaṁ kaṇḍaṁ pana ārohamānaṁ ambapiṇḍivaṇṭaṁ yāvamajjhaṁ kantamānaṁ ārohissati, orohamānaṁ kesaggamattam-pi ito vā etto vā agantvā ujuññeva patitvā ambapiṇḍiṁ gahetvā otarissati, passa, mahārājā” ti vegaṁ janetvā kaṇḍaṁ khi pi. Taṁ kaṇḍaṁ ambapiṇḍivaṇṭaṁ yāvamajjhaṁ kantamānaṁ abhiruhi. Bodhisatto: “Idāni taṁ kaṇḍaṁ yāva cātumahārājikabhavanaṁ gataṁ bhavissatī” ti ñatvā paṭhamaṁ khittakaṇḍato adhikataraṁ vegaṁ janetvā aññaṁ kaṇḍaṁ khi pi, taṁ gantvā purimakaṇḍapuṅkhe paharitvā nivattitvā sayaṁ tāvatiṁsabhavanaṁ abhiruhi. Tattha naṁ devatā aggahesuṁ, nivattanakaṇḍassa vātachinnasaddo asanisaddo viya ahosi. Mahājanena: “Kiṁ eso saddo” ti vutte bodhisatto: “Nivattanakaṇḍassa saddo” ti vatvā attano attano sarīre kaṇḍassa patanabhāvaṁ ñatvā bhītatasitaṁ mahājanaṁ: “Mā bhāyitthā” ti samassāsetvā: “Kaṇḍassa bhūmiyaṁ patituṁ na dassāmī” ti āha. Kaṇḍaṁ otaramānaṁ kesaggamattam-pi ito vā etto vā agantvā ujuññeva patitvā ambapiṇḍiṁ chindi. Bodhisatto ambapiṇḍiyā ca kaṇḍassa ca bhūmiyaṁ patituṁ adatvā ākāse yeva sampaṭicchanto ekena hatthena ambapiṇḍiṁ, ekena hatthena kaṇḍaṁ aggahesi. Mahājano taṁ acchariyaṁ disvā: “Na no evarūpaṁ diṭṭhapubban”-ti mahāpurisaṁ pasaṁsati
Evaṁ bodhisatte tena raññā sakkate garukate tattha vasante: “Asadisakumāro kira bārāṇasiyaṁ natthī” ti satta rājāno āgantvā bārāṇasinagaraṁ parivāretvā: “Rajjaṁ vā detu yuddhaṁ vā” ti rañño paṇṇaṁ pesesuṁ. Rājā maraṇabhayabhīto: “Kuhiṁ me bhātā vasatī” ti pucchitvā: “Ekaṁ sāmantarājānaṁ upaṭṭhahatī” ti sutvā: “Mama bhātike anāgacchante mayhaṁ jīvitaṁ natthi, gacchatha tassa mama vacanena pāde vanditvā khamāpetvā gaṇhitvā āgacchathā” ti dūte pāhesi. Te gantvā bodhisattassa taṁ pavattiṁ ārocesuṁ. Bodhisatto taṁ rājānaṁ āpucchitvā bārāṇasiṁ paccāgantvā rājānaṁ: “Mā bhāyī” ti samassāsetvā kaṇḍe akkharāni chinditvā: “Ahaṁ asadisakumāro āgato, aññaṁ ekakaṇḍaṁ khipanto sabbesaṁ vo jīvitaṁ harissāmi, jīvitena atthikā palāyantū” ti aṭṭālake ṭhatvā sattannaṁ rājūnaṁ bhuñjantānaṁ kañcanapātimakule yeva kaṇḍaṁ pātesi. Te akkharāni disvā maraṇabhayabhītā sabbeva palāyiṁsu. Evaṁ mahāsatto khuddakamakkhikāya pivanamattam-pi lohitaṁ anuppādetvā satta rājāno palāpetvā kaniṭṭhabhātaraṁ apaloketvā kāme pahāya isipabbajjaṁ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā jīvitapariyosāne brahmalokūpago ahosi.
Satthā
61. Dhanuggaho asadiso, rājaputto mahabbalo,
Dūrepātī akkhaṇavedhī, mahākāyappadālano.
62. Sabbāmitte raṇaṁ katvā, na ca kañci viheṭhayi,
Bhātaraṁ sotthiṁ katvāna, saṁyamaṁ ajjhupāgamī ti.
Tattha asadiso ti na kevalaṁ nāmeneva, balavīriyapaññāhi pi asadiso va. Mahabbalo ti kāyabalena pi paññābalena pi mahabbalo. Dūrepātī ti yāva cātumahārājikabhavanā tāvatiṁsabhavanā ca kaṇḍaṁ pesetuṁ samatthatāya dūrepātī. Akkhaṇavedhī ti avirādhitavedhī. Atha vā akkhaṇā vuccati vijju, yāva ekā vijju niccharati, tāva tenobhāsena sattaṭṭha vāre kaṇḍāni gahetvā vijjhatīti akkhaṇavedhī. Mahākāyappadālano ti mahante kāye padāleti. Cammakāyo, dārukāyo, lohakāyo, ayokāyo, vālikakāyo, udakakāyo, phalakakāyoti ime satta mahākāyā nāma. Tattha añño cammakāyapadālano mahiṁsacammaṁ vinivijjhati, so pana satam-pi mahiṁsacammānaṁ vinivijjhati yeva. Añño aṭṭhaṅgulabahalaṁ udumbarapadaraṁ, caturaṅgulabahalaṁ asanapadaraṁ vinivijjhati, so pana phalakasatam-pi ekato baddhaṁ vinivijjhati, tathā dvaṅgulabahalaṁ tambalohapaṭṭaṁ, aṅgulabahalaṁ ayapaṭṭaṁ. Vālikasakaṭassa badarasakaṭassa palālasakaṭassa vā pacchābhāgena kaṇḍaṁ pavesetvā purebhāgena atipāteti, pakatiyā udake catuusabhaṭṭhānaṁ kaṇḍaṁ peseti, thale aṭṭhausabhanti evaṁ imesaṁ sattannaṁ mahākāyānaṁ padālanato mahākāyappadālano. Sabbāmitte ti sabbe amitte. Raṇaṁ katvā ti yuddhaṁ katvā palāpesī ti attho. Na ca kañci viheṭhayī ti ekam-pi na viheṭhesi. Aviheṭhayanto yeva pana tehi saddhiṁ kaṇḍapesaneneva raṇaṁ katvā. Saṁyamaṁ ajjhupāgamī ti sīlasaṁyamaṁ pabbajjaṁ upagato.
Evaṁ
Asadisajātakavaṇṇanā paṭhamā
JA 182: Saṅgāmāvacarajātakavaṇṇanā
Saṅgāmāvacaro sūro ti idaṁ satthā jetavane viharanto nandattheraṁ ārabbha kathesi. Satthari hi paṭhamagamanena kapilapuraṁ gantvā kaniṭṭhabhātikaṁ nandarājakumāraṁ pabbājetvā kapilapurā nikkhamma anupubbena sāvatthiṁ gantvā viharante āyasmā nando bhagavato pattaṁ ādāya tathāgatena saddhiṁ gehā nikkhamanakāle: “Nandakumāro kira satthārā saddhiṁ gacchatī” ti sutvā aḍḍhullikhitehi kesehi vātapānantarena oloketvā: “Tuvaṭaṁ kho, ayyaputta, āgaccheyyāsī” ti idaṁ janapadakalyāṇiyā vuttavacanaṁ anussaranto ukkaṇṭhito anabhirato uppaṇḍuppaṇḍukajāto dhamanisanthatagatto ahosi. Satthā tassa taṁ pavattiṁ ñatvā: “Yaṁnūnāhaṁ nandaṁ arahatte patiṭṭhāpeyyan”-ti cintetvā tassa vasanapariveṇaṁ gantvā paññattāsane nisinno: “Kacci, nanda, imasmiṁ sāsane abhiramasī” ti pucchi. “Bhante, janapadakalyāṇiyā paṭibaddhacitto hutvā nābhiramāmī” ti. “Himavantacārikaṁ gatapubbosi nandā” ti? “Na gatapubbo, bhante” ti. “Tena hi gacchāmā” ti. “Natthi me, bhante, iddhi, katāhaṁ gamissāmī” ti. Satthā: “Ahaṁ taṁ, nanda, mama iddhibalena nessāmī” ti theraṁ hatthe gahetvā ākāsaṁ pakkhandanto antarāmagge ekasmiṁ jhāmakhette jhāmakhāṇuke nisinnaṁ chinnakaṇṇanāsanaṅguṭṭhaṁ jhāmalomaṁ chinnachaviṁ cammamattaṁ lohitapaliguṇṭhitaṁ ekaṁ paluṭṭhamakkaṭiṁ dassesi: “passasi, nanda, etaṁ makkaṭin”-ti. “Āma, bhante” ti. “Suṭṭhu paccakkhaṁ karohī” ti.
Atha naṁ gahetvā saṭṭhiyojanikaṁ manosilātalaṁ, anotattadahādayo satta mahāsare, pañca mahānadiyo, suvaṇṇapabbatarajatapabbatamaṇipabbatapaṭimaṇḍitaṁ anekasatarāmaṇeyyakaṁ himavantapabbatañca dassetvā: “Tāvatiṁsabhavanaṁ te, nanda, diṭṭhapubban”-ti pucchitvā: “Na
Satthā dhammasenāpatiṁ āmantetvā: “Sāriputta, mayhaṁ kaniṭṭhabhātā nando tāvatiṁsadevaloke devasaṅghassa majjhe devaccharānaṁ kāraṇā maṁ pāṭibhogaṁ aggahesī” ti tassa ācikkhi. Etenupāyena mahāmoggallānattherassa mahākassapattherassa anuruddhattherassa dhammabhaṇḍāgārikaānandattherassāti asītiyā mahāsāvakānaṁ yebhuyyena ca sesabhikkhūnaṁ ācikkhi. Dhammasenāpati sāriputtatthero nandattheraṁ upasaṅkamitvā: “Saccaṁ kira tvaṁ, āvuso nanda, tāvatiṁsadevaloke devasaṅghassa majjhe ‘devaccharā labhanto samaṇadhammaṁ karissāmī’ ti dasabalaṁ pāṭibhogaṁ gaṇhī” ti vatvā: “Nanu evaṁ sante tava brahmacariyavāso mātugāmasannissito kilesasannissito, tassa te itthīnaṁ atthāya samaṇadhammaṁ karontassa bhatiyā kammaṁ karontena kammakārakena saddhiṁ
So: “Ayuttaṁ vata me katan”-ti hiriyā ca ottappena ca vīriyaṁ daḷhaṁ paggaṇhitvā vipassanaṁ vaḍḍhetvā arahattaṁ patvā satthāraṁ upasaṅkamitvā: “Ahaṁ, bhante, bhagavato paṭissavaṁ muñcāmī” ti āha. Satthāpi: “Yadā tvaṁ, nanda, arahattaṁ patto, tadāyevāhaṁ paṭissavā mutto” ti āha. Etamatthaṁ viditvā dhammasabhāyaṁ bhikkhū kathaṁ samuṭṭhāpesuṁ: “yāva ovādakkhamo cāyaṁ, āvuso, nandatthero ekovādeneva hirottappaṁ paccupaṭṭhapetvā samaṇadhammaṁ katvā arahattaṁ patto” ti. Satthā āgantvā: “Kāya nuttha, bhikkhave, etarahi kathāya sannisinnā” ti pucchitvā: “Imāya nāmā” ti vutte: “Na, bhikkhave, idāneva, pubbe pi nando ovādakkhamoyevā” ti vatvā atītaṁ āhari.
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto hatthācariyakule nibbattitvā vayappatto hatthācariyasippe nipphattiṁ patto ekaṁ bārāṇasirañño sapattarājānaṁ upaṭṭhāsi. So tassa maṅgalahatthiṁ susikkhitaṁ katvā sikkhāpesi. So rājā: “Bārāṇasirajjaṁ gaṇhissāmī” ti bodhisattaṁ gahetvā maṅgalahatthiṁ āruyha mahatiyā senāya bārāṇasiṁ gantvā parivāretvā: “Rajjaṁ vā detu yuddhaṁ vā” ti rañño paṇṇaṁ pesesi. Brahmadatto: “Yuddhaṁ dassāmī” ti pākāradvāraṭṭālakagopuresu balakāyaṁ āropetvā yuddhaṁ adāsi. Sapattarājā maṅgalahatthiṁ vammena chādetvā sayam-pi vammaṁ paṭimuñcitvā hattikkhandhavaragato tikhiṇaṁ aṅkusaṁ ādāya: “Nagaraṁ bhinditvā paccāmittaṁ jīvitakkhayaṁ pāpetvā rajjaṁ hatthagataṁ karissāmī” ti hatthiṁ nagarābhimukhaṁ pesesi. So uṇhakalalāni ceva yantapāsāṇe ca nānappakārāni ca paharaṇāni vissajjente disvā maraṇabhayabhīto upasaṅkamituṁ asakkonto paṭikkami. Atha naṁ hatthācariyo upasaṅkamitvā: “Tāta, tvaṁ sūro saṅgāmāvacaro, evarūpe ṭhāne paṭikkamanaṁ
63. Saṅgāmāvacaro sūro, balavā iti vissuto,
Kiṁ nu toraṇamāsajja, paṭikkamasi kuñjara.
64. Omadda khippaṁ palighaṁ, esikāni ca abbaha,
Toraṇāni ca madditvā, khippaṁ pavisa kuñjarā ti.
Tattha iti vissuto ti, tāta, tvaṁ pavattasampahāraṁ saṅgāmaṁ madditvā avacaraṇato saṅgāmāvacaro, thirahadayatāya sūro, thāmasampattiyā balavā ti evaṁ vissuto paññāto pākaṭo. Toraṇamāsajjā ti nagaradvārasaṅkhātaṁ toraṇaṁ patvā. Paṭikkamasī ti kiṁ nu kho osakkasi, kena kāraṇena nivattasīti vadati. Omaddā ti avamadda adho pātaya. Esikāni ca abbahā ti nagaradvāre soḷasaratanaṁ aṭṭharatanaṁ bhūmiyaṁ pavesetvā niccalaṁ katvā nikhātā esikatthambhā honti, te khippaṁ uddhara luñcāhīti āṇāpeti. Toraṇāni ca madditvā ti nagaradvārassa piṭṭhasaṅghāṭe madditvā. Khippaṁ pavisā ti sīghaṁ nagaraṁ pavisa. Kuñjarā ti nāgaṁ ālapati.
Taṁ sutvā nāgo bodhisattassa ekovādeneva nivattitvā esikatthambhe soṇḍāya paliveṭhetvā ahicchattakāni viya luñcitvā toraṇaṁ madditvā palighaṁ otāretvā nagaradvāraṁ bhinditvā nagaraṁ pavisitvā rajjaṁ gahetvā adāsi.
Satthā imaṁ dhammadesanaṁ āharitvā jātakaṁ samodhānesi: “tadā hatthī nando ahosi, rājā ānando, hatthācariyo pana aham-eva ahosin”-ti.
Saṅgāmāvacarajātakavaṇṇanā dutiyā
JA 183: Vālodakajātakavaṇṇanā
Vālodakaṁ apparasaṁ nihīnan-ti idaṁ satthā jetavane viharanto pañcasate vighāsāde ārabbha kathesi. Sāvatthiyaṁ kira pañcasatā upāsakā gharāvāsapalibodhaṁ puttadārassa niyyādetvā satthu
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto amaccakule nibbattitvā vayappatto rañño atthadhammānusāsako ahosi. Athekasmiṁ kāle so rājā: “Paccanto kupito” ti sutvā pañcasate sindhave kappāpetvā caturaṅginiyā senāya gantvā paccantaṁ vūpasametvā bārāṇasim-eva paccāgantvā: “Sindhavā kilantā allarasam-eva nesaṁ muddikapānaṁ dethā” ti āṇāpesi. Sindhavā gandhapānaṁ pivitvā assasālaṁ gantvā attano attano ṭhānesu aṭṭhaṁsu. Tesaṁ pana dinnāvasiṭṭhakaṁ apparasaṁ bahukasaṭaṁ ahosi. Manussā: “Idaṁ kiṁ karomā” ti rājānaṁ pucchiṁsu. Rājā udakena madditvā makacipilotikāhi parissāvetvā: “Ye gadrabhā sindhavānaṁ nivāpaṁ pahiṁsu, tesaṁ dāpethā” ti dāpesi. Gadrabhā kasaṭaudakaṁ pivitvā mattā hutvā viravantā rājaṅgaṇe vicariṁsu. Rājā mahāvātapānaṁ vivaritvā rājaṅgaṇaṁ olokayamāno samīpe ṭhitaṁ bodhisattaṁ āmantetvā: “Passa, ime
65. Vālodakaṁ apparasaṁ nihīnaṁ, pitvā mado jāyati gadrabhānaṁ,
Imañca pitvāna rasaṁ paṇītaṁ, mado na sañjāyati sindhavānan-ti.
Tattha vālodakan-ti makacivālehi parissāvitaudakaṁ. “Vāludakan”-ti pi pāṭho. Nihīnan-ti nihīnarasabhāvena nihīnaṁ. Na sañjāyatī ti sindhavānaṁ mado na jāyati, kiṁ nu kho kāraṇanti pucchi.
Athassa kāraṇaṁ ācikkhanto bodhisatto dutiyaṁ gāthamāha.
66. Appaṁ pivitvāna nihīnajacco, so majjatī tena janinda puṭṭho,
Dhorayhasīlī ca kulamhi jāto, na majjatī aggarasaṁ pivitvā ti.
Tattha tena janinda puṭṭho ti janinda uttamarāja yo nihīnajacco, tena nihīnajaccabhāvena puṭṭho majjati pamajjati. Dhorayhasīlī ti dhorayhasīlo dhuravahanakaācārena sampanno jātisindhavo. Aggarasan-ti sabbapaṭhamaṁ gahitaṁ muddikarasaṁ pivitvā pi na majjati.
Rājā bodhisattassa vacanaṁ sutvā gadrabhe rājaṅgaṇā nīharāpetvā tasseva ovāde ṭhito dānādīni puññāni katvā yathākammaṁ gato.
Satthā imaṁ dhammadesanaṁ āharitvā jātakaṁ samodhānesi: “tadā pañcasatā gadrabhā ime vighāsādā ahesuṁ, pañcasatā sindhavā ime upāsakā, rājā ānando, paṇḍitāmacco pana aham-eva ahosin”-ti.
Vālodakajātakavaṇṇanā tatiyā
JA 184: Giridattajātakavaṇṇanā
Dūsito
Atīte bārāṇasiyaṁ sāmarājā rajjaṁ kāresi. Tadā bodhisatto amaccakule nibbattitvā vayappatto tassa atthadhammānusāsako ahosi. Rañño pana paṇḍavo nāma maṅgalasso, tassa giridatto nāma assabandho, so khañjo ahosi. Asso mukharajjuke gahetvā taṁ purato purato gacchantaṁ disvā: “Maṁ esa sikkhāpetī” ti saññāya tassa anusikkhanto khañjo ahosi. Tassa assassa khañjabhāvaṁ rañño ārocesuṁ, rājā vejje pesesi. Te gantvā assassa sarīre rogaṁ apassantā: “Rogamassa na passāmā” ti rañño kathayiṁsu. Rājā bodhisattaṁ pesesi: “gaccha vayassa, ettha kāraṇaṁ jānāhī” ti. So gantvā khañjaassabandhasaṁsaggena tassa khañjabhūtabhāvaṁ ñatvā rañño tamatthaṁ ārocetvā: “Saṁsaggadosena nāma evaṁ hotī” ti dassento paṭhamaṁ gāthamāha: -
67. Dūsito giridattena, hayo sāmassa paṇḍavo,
Porāṇaṁ pakatiṁ hitvā, tassevānuvidhiyyatī ti.
Tattha hayo sāmassā ti sāmassa rañño maṅgalasso. Porāṇaṁ pakatiṁ hitvā ti attano porāṇapakatiṁ siṅgārabhāvaṁ pahāya. Anuvidhiyyatī ti anusikkhati.
Atha naṁ rājā: “Idāni vayassa kiṁ kattabban”-ti pucchi. Bodhisatto: “Sundaraṁ assabandhaṁ labhitvā yathā porāṇo bhavissatī” ti vatvā dutiyaṁ gāthamāha.
68. Sace
Ānane naṁ gahetvāna, maṇḍale parivattaye,
Khippam-eva pahantvāna, tassevānuvidhiyyatī ti.
Tattha tanujo ti tassa anujo. Anurūpaṁ jāto hi anujo, tassa anujo tanujo. Idaṁ vuttaṁ hoti: sace hi, mahārāja, tassa siṅgārassa ācārasampannassa assassa anurūpaṁ jāto siṅgāro ācārasampanno poso. Sikharākārakappito ti sikharena sundarena ākārena kappitakesamassu taṁ assaṁ ānane gahetvā assamaṇḍale parivatteyya, khippamevesa taṁ khañjabhāvaṁ pahāya: “Ayaṁ siṅgāro ācārasampanno assagopako maṁ sikkhāpetī” ti saññāya khippam-eva tassa anuvidhiyyati anusikkhissati, pakatibhāve yeva ṭhassatī ti attho. Rājā tathā kāresi, asso pakatibhāve patiṭṭhāsi. Rājā: “Tiracchānānam-pi nāma āsayaṁ jānissatī” ti tuṭṭhacitto bodhisattassa mahantaṁ yasaṁ adāsi.
Satthā imaṁ dhammadesanaṁ āharitvā jātakaṁ samodhānesi: “tadā giridatto devadatto ahosi, asso vipakkhasevako bhikkhu, rājā ānando, amaccapaṇḍito pana aham-eva ahosin”-ti.
Giridattajātakavaṇṇanā catutthā
JA 185: Anabhiratijātakavaṇṇanā
Yathodake āvile appasanne ti idaṁ satthā jetavane viharanto aññataraṁ brāhmaṇakumāraṁ ārabbha kathesi. Sāvatthiyaṁ kira eko brāhmaṇakumāro tiṇṇaṁ vedānaṁ pāragū bahū khattiyakumāre ca brāhmaṇakumāre ca mante vācesi. So aparabhāge gharāvāsaṁ saṇṭhapetvā vatthālaṅkāradāsadāsikhettavatthugomahiṁsaputtadārādīnaṁ atthāya cintayamāno rāgadosamohavasiko hutvā āvilacitto ahosi, mante paṭipāṭiyā parivattetuṁ nāsakkhi, ito cito ca mantā na paṭibhaṁsu. So ekadivasaṁ bahuṁ gandhamālādiṁ gahetvā jetavanaṁ gantvā satthāraṁ pūjetvā vanditvā ekamantaṁ nisīdi
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto brāhmaṇamahāsālakule nibbattitvā vayappatto takkasilāyaṁ mante uggaṇhitvā disāpāmokkho ācariyo hutvā bārāṇasiyaṁ bahū khattiyakumāre ca brāhmaṇakumāre ca mante vācesi. Tassa santike eko brāhmaṇamāṇavo tayo vede paguṇe akāsi, ekapade pi nikkaṅkho piṭṭhi-ācariyo hutvā mante vācesi. So aparena samayena gharāvāsaṁ gahetvā gharāvāsacintāya āvilacitto mante parivattetuṁ nāsakkhi. Atha naṁ ācariyo attano santikaṁ āgataṁ: “Kiṁ, māṇava, paguṇā te mantā” ti pucchitvā: “Gharāvāsagahitakālato paṭṭhāya me cittaṁ āvilaṁ jātaṁ, mante parivattetuṁ na sakkomī” ti vutte: “Tāta, āvile cittamhi paguṇā pi mantā na paṭibhanti, anāvile pana citte appaṭibhāṇaṁ nāma natthī” ti vatvā imā gāthā āha:
69. Yathodake āvile appasanne, na passati sippikasambukañca,
Sakkharaṁ vālukaṁ macchagumbaṁ, evaṁ āvilamhi citte,
Na so passati attadatthaṁ paratthaṁ.
70. Yathodake acche vippasanne, so passati sippikasambukañca,
Sakkharaṁ vālukaṁ macchagumbaṁ, evaṁ
So passati atthadatthaṁ paratthan-ti.
Tattha āvile ti kaddamāluḷite. Appasanne ti tā yeva āvilatāya avippasanne. Sippikasambukañcā ti sippikañca sambukañca. Macchagumban-ti macchaghaṭaṁ. Evaṁ āvilamhī ti evam-eva rāgādīhi āvile citte. Attadatthaṁ paratthan-ti neva attadatthaṁ na paratthaṁ passatī ti attho. So passatī ti evam-eva anāvile citte so puriso attadatthaṁ paratthañca passatīti.
Satthā imaṁ atītaṁ āharitvā saccāni pakāsetvā jātakaṁ samodhānesi, saccapariyosāne brāhmaṇakumāro sotāpattiphale patiṭṭhahi. “Tadā māṇavo ayam-eva māṇavo ahosi, ācariyo pana aham-eva ahosin”-ti.
Anabhiratijātakavaṇṇanā pañcamā
JA 186: Dadhivāhanajātakavaṇṇanā
Vaṇṇagandharasūpeto ti idaṁ satthā veḷuvane viharanto vipakkhaseviṁ bhikkhuṁ ārabbha kathesi. Vatthu heṭṭhā kathitam-eva. Satthā pana: “Bhikkhave, asādhusannivāso nāma pāpo anatthakaro, tattha manussabhūtānaṁ tāva pāpasannivāsassa anatthakaratāya kiṁ vattabbaṁ, pubbe pana asātena amadhurena nimbarukkhena saddhiṁ sannivāsamāgamma madhuraraso dibbarasapaṭibhāgo acetano ambarukkho pi amadhuro tittako jāto” ti vatvā atītaṁ āhari.
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente kāsiraṭṭhe cattāro bhātaro brāhmaṇā isipabbajjaṁ pabbajitvā himavantapadese paṭipāṭiyā paṇṇasālā katvā vāsaṁ kappesuṁ. Tesaṁ jeṭṭhakabhātā kālaṁ katvā sakkattaṁ pāpuṇi. So taṁ kāraṇaṁ ñatvā antarantarā sattaṭṭhadivasaccayena tesaṁ upaṭṭhānaṁ gacchanto ekadivasaṁ jeṭṭhakatāpasaṁ vanditvā ekamantaṁ nisīditvā
Tasmiṁ kāle eko sūkaro ekasmiṁ purāṇagāmaṭṭhāne caranto ānubhāvasampannaṁ ekaṁ maṇikkhandhaṁ addasa. So taṁ maṇikkhandhaṁ mukhena ḍaṁsitvā tassānubhāvena ākāse uppatitvā samuddassa majjhe ekaṁ dīpakaṁ gantvā: “Ettha dāni mayā vasituṁ vaṭṭatī” ti otaritvā phāsukaṭṭhāne ekassa udumbararukkhassa heṭṭhā
So puriso otaritvā aggiṁ katvā tassa maṁsaṁ pacitvā khāditvā ākāse uppatitvā himavantamatthakena gacchanto assamapadaṁ disvā jeṭṭhabhātikassa tāpasassa assame otaritvā dvīhatīhaṁ vasitvā tāpasassa vattapaṭivattaṁ akāsi, vāsipharasukassa ānubhāvañca passi. So: “Imaṁ mayā gahetuṁ vaṭṭatī” ti maṇikkhandhassa ānubhāvaṁ tāpasassa dassetvā: “Bhante, imaṁ maṇiṁ gahetvā vāsipharasukaṁ dethā” ti āha. Tāpaso ākāsena caritukāmo taṁ gahetvā vāsipharasukaṁ adāsi. So taṁ gahetvā thokaṁ gantvā vāsipharasukaṁ paharitvā: “Vāsipharasuka tāpasassa sīsaṁ chinditvā maṇikkhandhaṁ me āharā” ti āha. So gantvā tāpasassa sīsaṁ chinditvā maṇikkhandhaṁ āhari. So vāsipharasukaṁ paṭicchannaṭṭhāne ṭhapetvā majjhimatāpasassa santikaṁ
Rājā sāsanaṁ sutvāva: “Coraṁ gaṇhissāmī” ti nikkhami. So ekaṁ bheritalaṁ pahari, caturaṅginī senā parivāresi. Rañño avattharaṇabhāvaṁ ñatvā dadhighaṭaṁ vissajjesi, mahānadī pavatti. Mahājano dadhimhi osīditvā nikkhamituṁ nāsakkhi. Vāsipharasukaṁ paharitvā: “Rañño sīsaṁ āharā” ti āha, vāsipharasuko gantvā rañño sīsaṁ āharitvā pādamūle nikkhi pi. Eko pi āvudhaṁ ukkhipituṁ nāsakkhi. So mahantena balena parivuto nagaraṁ pavisitvā abhisekaṁ kāretvā dadhivāhano nāma rājā hutvā dhammena samena rajjaṁ kāresi.
Tassekadivasaṁ mahānadiyaṁ jālakaraṇḍake kīḷantassa kaṇṇamuṇḍadahato devaparibhogaṁ ekaṁ ambapakkaṁ āgantvā jāle laggi, jālaṁ ukkhipantā taṁ disvā rañño adaṁsu. Taṁ mahantaṁ ghaṭappamāṇaṁ parimaṇḍalaṁ suvaṇṇavaṇṇaṁ ahosi. Rājā: “Kissa phalaṁ nāmetan”-ti vanacarake pucchitvā: “Ambaphalan”-ti sutvā paribhuñjitvā tassa aṭṭhiṁ attano uyyāne ropāpetvā khīrodakena siñcāpesi. Rukkho nibbattitvā tatiye saṁvacchare phalaṁ adāsi. Ambassa sakkāro mahā ahosi, khīrodakena siñcanti, gandhapañcaṅgulikaṁ denti, mālādāmāni parikkhipanti, gandhatelena dīpaṁ jālenti, parikkhepo panassa paṭasāṇiyā ahosi. Phalāni madhurāni suvaṇṇavaṇṇāni ahesuṁ. Dadhivāhanarājā aññesaṁ rājūnaṁ ambaphalaṁ pesento aṭṭhito rukkhanibbattanabhayena
Atheko rājā uyyānapālaṁ pakkositvā: “Dadhivāhanassa ambaphalānaṁ rasaṁ nāsetvā tittakabhāvaṁ kātuṁ sakkhissasī” ti pucchitvā: “Āma, devā” ti vutte: “Tena hi gacchāhī” ti sahassaṁ datvā pesesi. So bārāṇasiṁ gantvā: “Eko uyyānapālo āgato” ti rañño ārocāpetvā tena pakkosāpito pavisitvā rājānaṁ vanditvā: “Tvaṁ uyyānapālo” ti puṭṭho: “Āma, devā” ti vatvā attano ānubhāvaṁ vaṇṇesi. Rājā: “Gaccha amhākaṁ uyyānapālassa santike hohī” ti āha. Te tato paṭṭhāya dve janā uyyānaṁ paṭijagganti. Adhunāgato uyyānapālo akālapupphāni suṭṭhu pupphāpento akālaphalāni gaṇhāpento uyyānaṁ ramaṇīyaṁ akāsi. Rājā tassa pasīditvā porāṇakauyyānapālaṁ nīharitvā tasseva uyyānaṁ adāsi. So uyyānassa attano hatthagatabhāvaṁ ñatvā ambarukkhaṁ parivāretvā nimbe ca phaggavavalliyo ca ropesi, anupubbena nimbā vaḍḍhiṁsu, mūlehi mūlāni, sākhāhi ca sākhā saṁsaṭṭhā onaddhavinaddhā ahesuṁ. Tena asātaamadhurasaṁsaggena tāvamadhuraphalo ambo tittako jāto nimbapaṇṇasadisaraso, ambaphalānaṁ tittakabhāvaṁ ñatvā uyyānapālo palāyi.
Dadhivāhano uyyānaṁ gantvā ambaphalaṁ khādanto mukhe paviṭṭhaṁ ambarasaṁ nimbakasaṭaṁ viya ajjhoharituṁ asakkonto kakkāretvā niṭṭhubhi. Tadā bodhisatto tassa atthadhammānusāsako amacco ahosi. Rājā bodhisattaṁ āmantetvā: “Paṇḍita, imassa rukkhassa porāṇakaparihārato parihīnaṁ natthi, evaṁ santepissa phalaṁ tittakaṁ jātaṁ, kiṁ nu kho kāraṇan”-ti pucchanto paṭhamaṁ gāthamāha.
71. Vaṇṇagandharasūpeto
Tam-eva pūjaṁ labhamāno, kenambo kaṭukapphalo ti.
Athassa kāraṇaṁ ācikkhanto bodhisatto dutiyaṁ gāthamāha.
72. Pucimandaparivāro, ambo te dadhivāhana,
Mūlaṁ mūlena saṁsaṭṭhaṁ, sākhā sākhā nisevare,
Asātasannivāsena, tenambo kaṭukapphalo ti.
Tattha pucimandaparivāro ti nimbarukkhaparivāro. Sākhā sākhā nisevare ti pucimandassa sākhāyo ambarukkhassa sākhāyo nisevanti. Asātasannivāsenā ti amadhurehi pucimandehi saddhiṁ sannivāsena. Tenā ti tena kāraṇena ayaṁ ambo kaṭukapphalo asātaphalo tittakaphalo jātoti.
Rājā tassa vacanaṁ sutvā sabbe pi pucimande ca phaggavavalliyo ca chindāpetvā mūlāni uddharāpetvā samantā amadhurapaṁsuṁ harāpetvā madhurapaṁsuṁ pakkhipāpetvā khīrodakasakkharodakagandhodakehi ambaṁ paṭijaggāpesi. So madhurasaṁsaggena puna madhuro va ahosi. Rājā pakatiuyyānapālasseva uyyānaṁ niyyādetvā yāvatāyukaṁ ṭhatvā yathākammaṁ gato.
Satthā imaṁ dhammadesanaṁ āharitvā jātakaṁ samodhānesi: “tadā aham-eva paṇḍitāmacco ahosin”-ti.
Dadhivāhanajātakavaṇṇanā chaṭṭhā
JA 187: Catumaṭṭhajātakavaṇṇanā
Ucce viṭabhimāruyhā ti idaṁ satthā jetavane viharanto aññataraṁ mahallakabhikkhuṁ ārabbha kathesi. Ekadivasaṁ kira dvīsu aggasāvakesu aññamaññaṁ pañhapucchanavissajjanakathāya nisinnesu eko mahallako bhikkhu tesaṁ santikaṁ gantvā tatiyo hutvā nisīditvā
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto araññāyatane rukkhadevatā ahosi. Atha dve haṁsapotakā cittakūṭapabbatā nikkhamitvā tasmiṁ rukkhe nisīditvā gocarāya gantvā nivattantā pi tasmiṁ yeva vissamitvā cittakūṭaṁ gacchanti. Gacchante gacchante kāle tesaṁ bodhisattena saddhiṁ vissāso ahosi. Gacchantā ca āgacchantā ca aññamaññaṁ sammoditvā dhammakathaṁ kathetvā pakkamiṁsu. Athekadivasaṁ tesu rukkhagge nisīditvā bodhisattena saddhiṁ kathentesu eko siṅgālo tassa rukkhassa heṭṭhā ṭhatvā tehi haṁsapotakehi saddhiṁ mantento paṭhamaṁ gāthamāha.
73. Ucce viṭabhimāruyha, mantayavho rahogatā,
Nīce oruyha mantavho, migarājā pi sossatī ti.
Tattha ucce viṭabhimāruyhā ti pakatiyā ca ucce imasmiṁ rukkhe uccataraṁ ekaṁ viṭapaṁ abhiruhitvā. Mantayavho ti mantetha kathetha. Nīce oruyhā ti otaritvā nīce ṭhāne ṭhatvā mantetha. Migarājā pi sossatī ti attānaṁ migarājānaṁ katvā āha. Haṁsapotakā jigucchitvā uṭṭhāya cittakūṭam-eva gatā.
Tesaṁ gatakāle bodhisatto siṅgālassa dutiyaṁ gāthamāha.
74. Yaṁ suvaṇṇo suvaṇṇena, devo devena mantaye,
Kiṁ tettha catumaṭṭhassa, bilaṁ pavisa jambukā ti.
Tattha suvaṇṇo ti sundaravaṇṇo. Suvaṇṇenā ti dutiyena haṁsapotakena. Devo devenā ti te yeva dve deve katvā katheti. Catumaṭṭhassā ti sarīrena
Satthā imaṁ dhammadesanaṁ āharitvā jātakaṁ samodhānesi: “tadā siṅgālo mahallako ahosi, dve haṁsapotakā sāriputtamoggallānā, rukkhadevatā pana aham-eva ahosin”-ti.
Catumaṭṭhajātakavaṇṇanā sattamā
JA 188: Sīhakotthujātakavaṇṇanā
Sīhaṅgulī sīhanakho ti idaṁ satthā jetavane viharanto kokālikaṁ ārabbha kathesi. Ekadivasaṁ kira kokāliko aññesu bahussutesu dhammaṁ kathentesu sayam-pi kathetukāmo ahosīti sabbaṁ heṭṭhā vuttanayeneva vitthāretabbaṁ. Taṁ pana pavattiṁ sutvā satthā: “Na, bhikkhave, kokāliko idāneva attano saddena pākaṭo jāto, pubbe pi pākaṭo ahosī” ti vatvā atītaṁ āhari.
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto himavantapadese sīho hutvā ekāya siṅgāliyā saddhiṁ saṁvāsamanvāya puttaṁ paṭilabhi. So aṅgulīhi nakhehi kesarena vaṇṇena saṇṭhānenāti imehi ākārehi pitusadiso ahosi, saddena mātusadiso. Athekadivasaṁ deve vassitvā vigate sīhesu naditvā sīhakīḷaṁ kīḷantesu so pi tesaṁ antare naditukāmo hutvā siṅgālikaṁ nādaṁ nadi. Athassa saddaṁ sutvā sīhā tuṇhī ahesuṁ. Tassa saddaṁ sutvā aparo bodhisattassa sajātiputto: “Tāta, ayaṁ sīho vaṇṇādīhi amhehi samāno, saddo panassa aññādiso, ko nāmeso” ti pucchanto paṭhamaṁ gāthamāha.
75. Sīhaṅgulī sīhanakho, sīhapādapatiṭṭhito,
So sīho sīhasaṅghamhi, eko nadati aññathā ti.
Tattha
Taṁ sutvā bodhisatto: “Tāta, esa tava bhātā siṅgāliyā putto, rūpena mayā sadiso, saddena mātarā sadiso” ti vatvā siṅgāliputtaṁ āmantetvā: “Tāta, tvaṁ ito paṭṭhāya idha vasanto appasaddo vasa, sace puna nadissasi, siṅgālabhāvaṁ te jānissantī” ti ovadanto dutiyaṁ gāthamāha.
76. Mā tvaṁ nadi rājaputta, appasaddo vane vasa,
Sarena kho taṁ jāneyyuṁ, na hi te pettiko saro ti.
Tattha rājaputtā ti sīhassa migarañño putta. Imañca pana ovādaṁ sutvā puna so nadituṁ nāma na ussahi.
Satthā imaṁ dhammadesanaṁ āharitvā jātakaṁ samodhānesi: “tadā siṅgālo kokāliko ahosi, sajātiputto rāhulo, migarājā pana aham-eva ahosin”-ti.
Sīhakotthujātakavaṇṇanā aṭṭhamā
JA 189: Sīhacammajātakavaṇṇanā
Netaṁ sīhassa naditan-ti idaṁ satthā jetavane viharanto kokālikaññeva ārabbha kathesi. So imasmiṁ kāle sarabhaññaṁ bhaṇitukāmo ahosi. Satthā taṁ pavattiṁ sutvā atītaṁ āhari.
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto kassakakule nibbattitvā vayappatto kasikammena jīvikaṁ kappesi. Tasmiṁ kāle eko vāṇijo gadrabhabhārakena vohāraṁ karonto vicarati. So gatagataṭṭhāne gadrabhassa piṭṭhito bhaṇḍikaṁ otāretvā gadrabhaṁ sīhacammena pārupitvā sāliyavakhettesu
77. Netaṁ sīhassa naditaṁ, na byagghassa na dīpino,
Pāruto sīhacammena, jammo nadati gadrabho ti.
Tattha jammo ti lāmako. Gāmavāsino pi tassa gadrabhabhāvaṁ ñatvā taṁ aṭṭhīni bhañjantā pothetvā sīhacammaṁ ādāya agamaṁsu.
Atha so vāṇijo āgantvā taṁ byasanabhāvappattaṁ gadrabhaṁ disvā dutiyaṁ gāthamāha.
78. Ciram-pi kho taṁ khādeyya, gadrabho haritaṁ yavaṁ,
Pāruto sīhacammena, ravamāno va dūsayī ti.
Tattha tan-ti nipātamattaṁ, ayaṁ gadrabho attano gadrabhabhāvaṁ ajānāpetvā sīhacammena pāruto ciram-pi kālaṁ haritaṁ yavaṁ khādeyyā ti attho. Ravamāno va dūsayī ti attano pana gadrabharavaṁ ravamānovesa attānaṁ dūsayi, natthettha sīhacammassa dosoti. Tasmiṁ evaṁ kathente yeva gadrabho tattheva nipanno mari, vāṇijo pi taṁ pahāya pakkāmi.
Satthā imaṁ dhammadesanaṁ āharitvā jātakaṁ samodhānesi: “tadā vāṇijo devadatto ahosi, gadrabho kokāliko, paṇḍitakassako pana aham-eva ahosin”-ti.
Sīhacammajātakavaṇṇanā navamā
JA 190: Sīlānisaṁsajātakavaṇṇanā
Passa
Atīte kassapasammāsambuddhakāle sotāpanno ariyasāvako ekena nhāpitakuṭumbikena saddhiṁ nāvaṁ abhiruhi, tassa nhāpitassa bhariyā: “Ayya, imassa sukhadukkhaṁ tava bhāro” ti nhāpitaṁ tassa upāsakassa hatthe nikkhi pi. Atha sā nāvā sattame divase samuddamajjhe bhinnā, te pi dve janā ekasmiṁ phalake nipannā ekaṁ dīpakaṁ pāpuṇiṁsu. Tattha so nhāpito sakuṇe māretvā pacitvā khādanto upāsakassa pi deti. Upāsako: “Alaṁ mayhan”-ti na khādati. So cintesi: “imasmiṁ ṭhāne amhākaṁ ṭhapetvā tīṇi saraṇāni aññā patiṭṭhā natthī” ti. So tiṇṇaṁ ratanānaṁ guṇe anussari. Athassānusarantassa tasmiṁ dīpake nibbatto nāgarājā attano sarīraṁ mahānāvaṁ katvā māpesi, samuddadevatā
Samuddadevatā nāvāya ṭhatvā: “Atthi jambudīpagamikā” ti ghosesi. Upāsako: “Mayaṁ gamissāmā” ti āha. Tena hi ehi, nāvaṁ abhiruhāti. So nāvaṁ abhiruhitvā nhāpitaṁ pakkosi, samuddadevatā: “tuyhaññeva labbhati, na etassā” ti āha. “Kiṁkāraṇā” ti? “Etassa sīlaguṇācāro natthi, taṁ kāraṇaṁ. Ahañhi tuyhaṁ nāvaṁ āhariṁ, na etassā” ti. “Hotu, ahaṁ attanā dinnadānena rakkhitasīlena bhāvitabhāvanāya etassa pattiṁ dammī” ti. Nhāpito: “Anumodāmi, sāmī” ti āha. Devatā: “Idāni gaṇhissāmī” ti tam-pi āropetvā ubho pi jane samuddā nikkhāmetvā nadiyā bārāṇasiṁ gantvā attano ānubhāvena dvinnam-pi tesaṁ gehe dhanaṁ patiṭṭhapetvā: “Paṇḍiteheva saddhiṁ saṁsaggo nāma kātabbo. Sace hi imassa nhāpitassa iminā upāsakena saddhiṁ saṁsaggo nābhavissa, samuddamajjhe yeva nassissā” ti paṇḍitasaṁsaggaguṇaṁ kathayamānā imā gāthā avoca:
79. Passa saddhāya sīlassa, cāgassa ca ayaṁ phalaṁ,
Nāgo nāvāya vaṇṇena, saddhaṁ vahatupāsakaṁ.
80. Sabbhireva samāsetha, sabbhi kubbetha santhavaṁ,
Satañhi sannivāsena, sotthiṁ gacchati nhāpito ti.
Tattha passā ti kañci aniyametvā passathāti ālapati. Saddhāyā ti lokiyalokuttarāya saddhāya. Sīle pi eseva nayo. Cāgassā ti deyyadhammapariccāgassa ceva kilesapariccāgassa ca. Ayaṁ phalan-ti idaṁ phalaṁ, guṇaṁ ānisaṁsanti attho. Atha vā cāgassa ca phalaṁ passa, ayaṁ nāgo nāvāya vaṇṇenāti evampettha attho daṭṭhabbo. Nāvāya vaṇṇenā ti nāvāya saṇṭhānena. Saddhan-ti tīsu ratanesu patiṭṭhitasaddhaṁ. Sabbhirevā ti paṇḍitehi yeva
Evaṁ samuddadevatā ākāse ṭhatvā dhammaṁ desetvā ovaditvā nāgarājānaṁ gaṇhitvā attano vimānam-eva agamāsi.
Satthā imaṁ dhammadesanaṁ āharitvā saccāni pakāsetvā jātakaṁ samodhānesi: saccapariyosāne upāsako sakadāgāmiphale patiṭṭhahi. “Tadā sotāpannaupāsako parinibbāyi, nāgarājā sāriputto ahosi, samuddadevatā pana aham-eva ahosin”-ti.
Sīlānisaṁsajātakavaṇṇanā dasamā
Asadisavaggo catuttho
Tassuddānaṁ:
Asadisañca saṅgāmaṁ, vālodakaṁ giridattaṁ,
Nabhirati dadhivāhaṁ, catumaṭṭhaṁ sīhakoṭṭhaṁ,
Sīhacammaṁ sīlānisaṁsaṁ.
5. Ruhakavaggo
JA 191: Ruhakajātakavaṇṇanā
Api ruhaka chinnāpī ti idaṁ satthā jetavane viharanto purāṇadutiyikāpalobhanaṁ ārabbha kathesi. Vatthu aṭṭhakanipāte indriyajātake (JA. 423) āvi bhavissati. Satthā pana taṁ bhikkhuṁ: “Ayaṁ te bhikkhu itthī anatthakārikā, pubbe pi te esā sarājikāya parisāya majjhe lajjāpetvā gehā nikkhamanākāraṁ kāresī” ti vatvā tena yācito atītaṁ āhari.
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto tassa aggamahesiyā kucchimhi nibbattitvā vayappatto pitu accayena rajje patiṭṭhāya dhammena rajjaṁ kāresi. Tassa ruhako nāma purohito ahosi, tassa purāṇī nāma brāhmaṇī bhariyā. Rājā brāhmaṇassa assabhaṇḍakena alaṅkaritvā assaṁ adāsi. So taṁ assaṁ āruyha rañño upaṭṭhānaṁ gacchati. Atha naṁ alaṅkataassassa piṭṭhe nisīditvā gacchantaṁ āgacchantañca disvā tahiṁ tahiṁ ṭhitā manussā: “Aho assassa rūpaṁ, aho asso sobhatī” ti assam-eva pasaṁsanti. So gehaṁ āgantvā pāsādaṁ abhiruyha bhariyaṁ āmantesi: “bhadde
So ummattakajātiko brāhmaṇo tassā vacanaṁ sutvā: “Iminā nāma kāraṇena sā maṁ vadatī” ti ajānitvā tathāsaññī hutvā tathā akāsi. Ye ye passanti, te te parihāsaṁ karontā: “Sobhati ācariyo” ti vadiṁsu. Rājā pana naṁ: “Kiṁ, ācariya, pittaṁ te kupitaṁ, ummattakosi jāto” ti ādīni vatvā lajjāpesi. Tasmiṁ kāle brāhmaṇo: “Ayuttaṁ mayā katan”-ti lajjito brāhmaṇiyā kujjhitvā: “Tāyamhi sarājikāya parisāya antare lajjāpito, pothetvā taṁ nikkaḍḍhissāmī” ti gehaṁ agamāsi. Dhuttikabrāhmaṇī tassa kujjhitvā āgamanabhāvaṁ ñatvā puretaraññeva cūḷadvārena nikkhamitvā rājanivesanaṁ gantvā catūhapañcāhaṁ tattheva ahosi. Rājā taṁ kāraṇaṁ ñatvā purohitaṁ pakkosāpetvā: “Ācariya, mātugāmassa nāma doso hoti yeva, brāhmaṇiyā khamituṁ vaṭṭatī” ti khamāpanatthāya paṭhamaṁ gāthamāha.
81. Api ruhaka chinnā pi, jiyā sandhīyate puna,
Sandhīyassu purāṇiyā, mā kodhassa vasaṁ gamī ti.
Tatrāyaṁ saṅkhepattho: bho ruhaka, nanu chinnā pi dhanujiyā puna sandhīyati ghaṭīyati, evam-eva tvam-pi purāṇiyā saddhiṁ sandhīyassu, kodhassa vasaṁ mā gamīti.
Taṁ
82. Vijjamānesu vākesu, vijjamānesu kārisu,
Aññaṁ jiyaṁ karissāmi, alaññeva purāṇiyā ti.
Tassattho: mahārāja, dhanukāramuduvākesu ca jiyakārakesu ca manussesu vijjamānesu aññaṁ jiyaṁ karissāmi, imāya chinnāya purāṇiyā jiyāya alaṁ, natthi me koci atthoti. Evañca pana vatvā taṁ nīharitvā aññaṁ brāhmaṇiṁ ānesi.
Satthā imaṁ dhammadesanaṁ āharitvā saccāni pakāsetvā jātakaṁ samodhānesi: saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi. “Tadā, brāhmaṇī, purāṇadutiyikā ahosi, ruhako ukkaṇṭhitabhikkhu, bārāṇasirājā pana aham-eva ahosin”-ti.
Ruhakajātakavaṇṇanā paṭhamā
JA 192: Sirikāḷakaṇṇijātakavaṇṇanā
Itthī siyā rūpavatī ti idaṁ sirikāḷakaṇṇijātakaṁ mahāumaṅgajātake (JA. 542) āvi bhavissati.
Sirikāḷakaṇṇipañho
Atheko mithilavāsī piṅguttaro nāma māṇavo takkasilaṁ gantvā disāpāmokkhācariyassa santike sippaṁ sikkhanto khippam-eva sikkhi. So anuyogaṁ datvā: “Gacchāmahan”-ti ācariyaṁ āpucchi. Tasmiṁ pana kule: “Sace vayappattā dhītā hoti, jeṭṭhantevāsikassa dātabbā” ti vattaṁva, tasmā tassa ācariyassa vayappattā ekā dhītā atthi, sā abhirūpā devaccharāpaṭibhāgā. Atha naṁ ācariyo: “Dhītaraṁ te, tāta, dassāmi, taṁ ādāya gamissasī” ti āha. So pana māṇavo dubbhago kāḷakaṇṇī, kumārikā pana mahāpuññā. Tassa taṁ disvā cittaṁ na allīyati. So taṁ arocento pi: “Ācariyassa vacanaṁ na bhindissāmī” ti sampaṭicchi. Ācariyo dhītaraṁ tassa adāsi. So rattibhāge alaṅkatasirisayane nipanno tāya āgantvā sayanaṁ abhiruḷhamattāya aṭṭīyamāno harāyamāno jigucchamāno pakampamāno otaritvā bhūmiyaṁ nipajji. Sā pi otaritvā tassa santikaṁ gantvā nipajji, so uṭṭhāya sayanaṁ abhiruhi. Sā pi puna sayanaṁ abhiruhi, so puna sayanā otaritvā bhūmiyaṁ nipajji. Kāḷakaṇṇī nāma siriyā saddhiṁ na sameti. Kumārikā sayane yeva nipajji, so bhūmiyaṁ sayi.
Evaṁ sattāhaṁ vītināmetvā taṁ ādāya ācariyaṁ vanditvā nikkhami, antarāmagge ālāpasallāpamattam-pi natthi. Anicchamānāva ubho pi mithilaṁ sampattā. Atha piṅguttaro nagarā avidūre phalasampannaṁ udumbararukkhaṁ disvā khudāya pīḷito taṁ abhiruhitvā phalāni khādi. Sā pi chātajjhattā rukkhamūlaṁ gantvā: “Sāmi, mayham-pi phalāni pātethā” ti āha. Kiṁ tava hatthapādā natthi, sayaṁ abhiruhitvā khādāti. Sā abhiruhitvā khādi. So tassā abhiruḷhabhāvaṁ ñatvā khippaṁ otaritvā rukkhaṁ
Athekadivasaṁ rañño uyyānagamanatthāya dvāragāmavāsikehi maggaṁ paṭijaggāpesuṁ. Piṅguttaro pi bhatiṁ karonto kacchaṁ bandhitvā kuddālena maggaṁ tacchi. Magge aniṭṭhite yeva rājā udumbaradeviyā saddhiṁ rathe nisīditvā nikkhami. Udumbaradevī kāḷakaṇṇiṁ maggaṁ tacchantaṁ disvā: “Evarūpaṁ siriṁ dhāretuṁ nāsakkhi ayaṁ kāḷakaṇṇī” ti taṁ olokentī hasi. Rājā hasamānaṁ disvā kujjhitvā: “Kasmā hasī” ti pucchi. Deva, ayaṁ maggatacchako puriso mayhaṁ porāṇakasāmiko, esa maṁ udumbararukkhaṁ āropetvā kaṇṭakehi parikkhipitvā gato, imāhaṁ oloketvā: “Evarūpaṁ siriṁ dhāretuṁ nāsakkhi kāḷakaṇṇī ayan”-ti cintetvā hasinti. Rājā: “Tvaṁ musāvādaṁ kathesi, aññaṁ kañci purisaṁ disvā tayā hasitaṁ bhavissati, taṁ māressāmī” ti asiṁ aggahesi. Sā bhayappattā: “Deva, paṇḍite tāva pucchathā” ti āha. Rājā senakaṁ pucchi: “Senaka, imissā vacanaṁ tvaṁ saddahasī” ti. “Na saddahāmi, deva, ko nāma evarūpaṁ itthiratanaṁ pahāya gamissatī” ti. Sā tassa kathaṁ sutvā atirekataraṁ bhītā ahosi. Atha rājā: “Senako kiṁ jānāti, paṇḍitaṁ pucchissāmī” ti cintetvā taṁ pucchanto imaṁ gāthamāha.
83. Itthī siyā rūpavatī, sā ca sīlavatī siyā,
Puriso taṁ na iccheyya, saddahāsi mahosadhā ti. (JA. 192).
Tattha
Taṁ sutvā paṇḍito gāthamāha.
84. Saddahāmi mahārāja, puriso dubbhago siyā,
Sirī ca kāḷakaṇṇī ca, na samenti kudācanan-ti.
Tattha na samentī ti samuddassa orimatīrapārimatīrāni viya ca gaganatalapathavitalāni viya ca na samāgacchanti.
Rājā tassa vacanena taṁ kāraṇaṁ sutvā tassā na kujjhi, hadayamassa nibbāyi. So tassa tussitvā: “Sace paṇḍito nābhavissa, ajjāhaṁ bālasenakassa kathāya evarūpaṁ itthiratanaṁ hīno assaṁ, taṁ nissāya mayā esā laddhā” ti satasahassena pūjaṁ kāresi. Devī pi rājānaṁ vanditvā: “Deva, paṇḍitaṁ nissāya mayā jīvitaṁ laddhaṁ, imāhaṁ kaniṭṭhabhātikaṭṭhāne ṭhapetuṁ varaṁ yācāmī” ti āha. “Sādhu, devi, gaṇhāhi, dammi te varan”-ti. “Deva, ajja paṭṭhāya mama kaniṭṭhaṁ vinā kiñci madhurarasaṁ na khādissāmi, ito paṭṭhāya velāya vā avelāya vā dvāraṁ vivarāpetvā imassa madhurarasaṁ pesetuṁ labhanakavaraṁ gaṇhāmī” ti. “Sādhu, bhadde, imañca varaṁ gaṇhāhī” ti.
Sirikāḷakaṇṇipañho niṭṭhito
Sirikāḷakaṇṇijātakavaṇṇanā dutiyā
JA 193: Cūḷapadumajātakavaṇṇanā
Ayam-eva sā ahama pi so anañño ti idaṁ satthā jetavane viharanto ukkaṇṭhitabhikkhuṁ ārabbha kathesi. Vatthu ummadantījātake (JA. 527) āvi bhavissati. So pana bhikkhu satthārā: “Saccaṁ kira tvaṁ, bhikkhu, ukkaṇṭhito” ti vutte: “Saccaṁ, bhagavā” ti vatvā: “Kena pana tvaṁ ukkaṇṭhāpito” ti vutte: “Ahaṁ, bhante, ekaṁ alaṅkatapaṭiyattaṁ mātugāmaṁ disvā kilesānuvattako hutvā ukkaṇṭhitomhī” ti āha. Atha naṁ satthā: “Bhikkhu, mātugāmo nāma akataññū mittadubbhī bahumāyā, porāṇakapaṇḍitā pi attano dakkhiṇajāṇulohitaṁ pāyetvā yāvajīvitadānam-pi datvā mātugāmassa cittaṁ na labhiṁsū” ti vatvā atītaṁ āhari.
Atīte
Bodhisatto pana divase divase ekekaṁ ṭhapetvā cha koṭṭhāse ṭhapesi. Sattame divase: “Bodhisattassa bhariyaṁ māressāmā” ti vutte bodhisatto te cha koṭṭhāse tesaṁ datvā: “Ajja tāva ime cha koṭṭhāse khādatha, sve jānissāmā” ti vatvā tesaṁ maṁsaṁ khāditvā niddāyanakāle bhariyaṁ gahetvā palāyi. Sā thokaṁ gantvā: “Gantuṁ na sakkomi, sāmī” ti āha. Atha naṁ bodhisatto khandhenādāya aruṇuggamanavelāya kantārā nikkhami. Sā sūriye uggate: “Pipāsitāmhi, sāmī” ti āha. Bodhisatto: “Udakaṁ natthi, bhadde” ti vatvā punappunaṁ kathite khaggena dakkhiṇajāṇukaṁ paharitvā: “bhadde, pānīyaṁ natthi, idaṁ pana me dakkhiṇajāṇulohitaṁ pivamānā nisīdāhī” ti āha. Sā tathā akāsi. Te anupubbena mahāgaṅgaṁ patvā pivitvā ca nhatvā ca phalāphalaṁ khāditvā phāsukaṭṭhāne vissamitvā ekasmiṁ gaṅgānivattane assamapadaṁ māpetvā vāsaṁ kappesuṁ.
Athekadivasaṁ uparigaṅgāya rājāparādhikaṁ coraṁ hatthapāde ca kaṇṇanāsañca chinditvā ekasmiṁ ambaṇake nipajjāpetvā mahāgaṅgāya pavāhesuṁ. So mahantaṁ aṭṭassaraṁ karonto taṁ ṭhānaṁ pāpuṇi. Bodhisatto tassa karuṇaṁ paridevitasaddaṁ sutvā: “Dukkhappatto satto mayi ṭhite mā nassī” ti gaṅgātīraṁ gantvā taṁ uttāretvā assamapadaṁ ānetvā kāsāvadhovanalepanādīhi vaṇapaṭikammaṁ akāsi. Bhariyā panassa: “Evarūpaṁ nāma dussīlaṁ kuṇṭhaṁ gaṅgāya āvāhetvā paṭijagganto vicaratī” ti vatvā taṁ kuṇṭhaṁ jigucchamānā niṭṭhubhantī vicarati. Bodhisatto tassa vaṇesu saṁviruḷhesu bhariyāya saddhiṁ taṁ assamapade yeva ṭhapetvā aṭavito phalāphalāni āharitvā tañca bhariyañca posesi. Tesu evaṁ vasantesu sā itthī etasmiṁ kuṇṭhe paṭibaddhacittā hutvā tena saddhiṁ anācāraṁ caritvā ekenupāyena bodhisattaṁ māretukāmā hutvā evamāha: “sāmi, ahaṁ tumhākaṁ aṁse nisīditvā kantārā nikkhamamānā ekaṁ pabbataṁ oloketvā ayye pabbatamhi nibbattadevate ‘sace ahaṁ sāmikena saddhiṁ arogā jīvitaṁ labhissāmi, balikammaṁ te karissāmī’ ti āyāciṁ, sā maṁ idāni uttāseti, karomassā balikamman”-ti. Bodhisatto taṁ māyaṁ ajānanto: “Sādhū” ti sampaṭicchitvā balikammaṁ sajjetvā tāya balibhājanaṁ gāhāpetvā pabbatamatthakaṁ abhiruhi. Atha naṁ
Bodhisatto pi papātānusārena pabbatā patanto udumbararukkhamatthake ekasmiṁ akaṇṭake pattasañchanne gumbe laggi, heṭṭhāpabbataṁ pana orohituṁ na sakkā. So udumbaraphalāni khāditvā sākhantare nisīdi. Atheko mahāsarīro godharājā heṭṭhāpabbatapādato abhiruhitvā tasmiṁ udumbaraphalāni khādati. So taṁ divasaṁ bodhisattaṁ disvā palāyi, punadivase āgantvā ekasmiṁ passe phalāni khāditvā pakkāmi. So evaṁ punappunaṁ āgacchanto bodhisattena saddhiṁ vissāsaṁ āpajjitvā: “Tvaṁ imaṁ ṭhānaṁ kena kāraṇena āgatosī” ti pucchitvā: “Iminā nāma kāraṇenā” ti vutte: “Tena hi mā bhāyī” ti vatvā bodhisattaṁ attano piṭṭhiyaṁ nipajjāpetvā otāretvā araññato nikkhamitvā mahāmagge ṭhapetvā: “Tvaṁ iminā maggena gacchāhī” ti uyyojetvā araññam-eva pāvisi. Bodhisatto ekaṁ gāmakaṁ gantvā tattheva vasanto pitu kālakatabhāvaṁ sutvā bārāṇasiṁ gantvā kulasantake rajje patiṭṭhāya padumarājā nāma hutvā dasa rājadhamme akopetvā dhammena rajjaṁ kārento catūsu nagaradvāresu nagaramajjhe nivesanadvāreti cha dānasālāyo kāretvā devasikaṁ cha satasahassāni vissajjetvā dānaṁ adāsi.
Sā pi kho itthī taṁ kuṇṭhaṁ khandhe nisīdāpetvā araññā nikkhamitvā manussapathe bhikkhaṁ caramānā yāgubhattaṁ saṁharitvā taṁ kuṇṭhaṁ posesi. Manussā: “Ayaṁ te kiṁ hotī” ti
Rājā disvā: “Kiṁ etan”-ti pucchi. “Ekā, deva, patibbatā” ti. Atha naṁ pakkosāpetvā sañjānitvā kuṇṭhaṁ pacchiyā nīharāpetvā: “Ayaṁ te kiṁ hotī” ti pucchi. Sā: “Pitucchāputto me, deva, kuladattiko sāmiko” ti āha. Manussā taṁ antaraṁ ajānantā: “Aho patibbatā” ti ādīni vatvā taṁ anācāritthiṁ vaṇṇayiṁsu. Puna rājā: “Ayaṁ te kuṇṭho kuladattiko sāmiko” ti pucchi. Sā rājānaṁ asañjānantī: “Āma, devā” ti sūrā hutvā kathesi. Atha naṁ rājā: “Kiṁ esa bārāṇasirañño putto, nanu tvaṁ padumakumārassa bhariyā asukarañño dhītā, asukā nāma mama jāṇulohitaṁ pivitvā imasmiṁ kuṇṭhe paṭibaddhacittā maṁ papāte pātesi. Sā idāni tvaṁ nalāṭena maccuṁ gahetvā maṁ ‘mato’ ti maññamānā imaṁ ṭhānaṁ āgatā, nanu ahaṁ jīvāmī” ti
85. Ayam-eva sā ahama pi so anañño, ayam-eva so hatthacchinno anañño,
Yamāha ‘komārapatī mama’nti, vajjhitthiyo natthi itthīsu saccaṁ.
86. Imañca jammaṁ musalena hantvā, luddaṁ chavaṁ paradārūpaseviṁ,
Imissā ca naṁ pāpapatibbatāya, jīvantiyā chindatha kaṇṇanāsan-ti.
Tattha yamāha komārapatī maman-ti yaṁ esā: “Ayaṁ me, komārapati, kuladattiko sāmiko” ti āha, ayam-eva so, na añño. “Yamāhu, komārapatī” ti pi pāṭho. Ayam-eva hi potthakesu likhito, tassā pi ayamevattho, vacanavipallāso panettha veditabbo. Yañhi raññā vuttaṁ, tadeva idha āgataṁ. Vajjhitthiyo ti itthiyo nāma vajjhā vadhitabbā eva. Natthi itthīsu saccan-ti etāsu sabhāvo nāmeko natthi. “Imañca jamman”-ti ādi dvinnam-pi tesaṁ daṇḍāṇāpanavasena vuttaṁ. Tattha jamman-ti lāmakaṁ. Musalena hantvā ti musalena hanitvā pothetvā aṭṭhīni bhañjitvā cuṇṇavicuṇṇaṁ katvā. Luddan-ti dāruṇaṁ. Chavan-ti guṇābhāvena nijjīvaṁ matasadisaṁ. Imissā
Bodhisatto kodhaṁ adhivāsetuṁ asakkonto evaṁ tesaṁ daṇḍaṁ āṇāpetvā pi na tathā kāresi. Kopaṁ pana mandaṁ katvā yathā sā pacchiṁ sīsato oropetuṁ na sakkoti, evaṁ gāḷhataraṁ bandhāpetvā kuṇṭhaṁ tattha pakkhipāpetvā attano vijitā nīharāpesi.
Satthā imaṁ dhammadesanaṁ āharitvā saccāni pakāsetvā jātakaṁ samodhānesi: saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi. “Tadā cha bhātaro aññatarā therā ahesuṁ, bhariyā ciñcamāṇavikā, kuṇṭho devadatto, godharājā ānando, padumarājā pana aham-eva ahosin”-ti.
Cūḷapadumajātakavaṇṇanā tatiyā
JA 194: Maṇicorajātakavaṇṇanā
Na santi devā pavasanti nūnā ti idaṁ satthā veḷuvane viharanto vadhāya parisakkantaṁ devadattaṁ ārabbha kathesi. Tadā pana satthā: “Devadatto vadhāya parisakkatī” ti sutvā: “Na, bhikkhave, idāneva, pubbe pi devadatto mayhaṁ vadhāya parisakkati yeva, parisakkanto pi pana maṁ vadhituṁ nāsakkhī” ti vatvā atītaṁ āhari.
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto bārāṇasito avidūre gāmake gahapatikule nibbatti. Athassa vayappattassa bārāṇasito kuladhītaraṁ ānesuṁ, sā suvaṇṇavaṇṇā ahosi abhirūpā dassanīyā devaccharā viya pupphalatā viya laḷamānā mattakinnarī viya ca sujātāti nāmena patibbatā sīlācārasampannā vattasampannā. Niccakālampissā pativattaṁ sassuvattaṁ sasuravattañca katam-eva hoti, sā bodhisattassa piyā ahosi manāpā. Iti ubho pi
Athekadivasaṁ sujātā: “Mātāpitaro daṭṭhukāmāmhī” ti bodhisattassa ārocesi. “Sādhu, bhadde, maggapātheyyaṁ pahonakaṁ paṭiyādehī” ti khajjavikatiṁ pacāpetvā khajjakādīni yānake ṭhapetvā yānakaṁ pājento yānakassa purato ahosi, itarā pacchato. Te nagarasamīpaṁ gantvā yānakaṁ mocetvā nhatvā bhuñjiṁsu. Puna bodhisatto yānakaṁ yojetvā purato nisīdi, sujātā vatthāni parivattetvā alaṅkaritvā pacchato nisīdi. Yānakassa antonagaraṁ paviṭṭhakāle bārāṇasirājā hatthikkhandhavaragato nagaraṁ padakkhiṇaṁ karonto taṁ padesaṁ agamāsi. Sujātā otaritvā yānakassa pacchato padasā pāyāsi. Rājā taṁ disvā tassā rūpasampattiyā ākaḍḍhiyamānalocano paṭibaddhacitto hutvā ekaṁ amaccaṁ āṇāpesi: “gaccha tvaṁ etissā sassāmikabhāvaṁ vā assāmikabhāvaṁ vā jānāhī” ti. So gantvā tassā sassāmikabhāvaṁ ñatvā: “Sassāmikā kira, deva, yānake nisinno puriso etissā sāmiko” ti āha.
Rājā paṭibaddhacittaṁ vinodetuṁ asakkonto kilesāturo hutvā: “Ekena naṁ upāyena mārāpetvā itthiṁ gaṇhissāmī” ti cintetvā ekaṁ purisaṁ āmantetvā: “Gaccha, bho, imaṁ cūḷāmaṇiṁ vīthiṁ gacchanto viya hutvā etassa purisassa yānake pakkhipitvā ehī” ti cūḷāmaṇiṁ datvā uyyojesi. So: “Sādhū” ti taṁ gahetvā gantvā yānake ṭhapetvā: “Ṭhapito me, devā” ti āgantvā ārocesi. Rājā: “Cūḷāmaṇi me naṭṭho” ti āha, manussā ekakolāhalaṁ akaṁsu. Rājā: “Sabbadvārāni pidahitvā sañcāraṁ chinditvā coraṁ pariyesathā” ti āha, rājapurisā tathā akaṁsu, nagaraṁ ekasaṅkhobhaṁ ahosi. Itaro puriso manusse gahetvā bodhisattassa santikaṁ gantvā: “Bho, yānakaṁ ṭhapehi, rañño cūḷāmaṇi
Atha naṁ rājapurisā catukke catukke kasāhi tāḷentā dakkhiṇadvārena nagarā nikkhamāpesuṁ. Sujātā pi yānakaṁ pahāya bāhā paggayha paridevamānā: “Sāmi, maṁ nissāya imaṁ dukkhaṁ pattosī” ti paridevamānā pacchato pacchato agamāsi. Rājapurisā: “Sīsamassa chindissāmā” ti bodhisattaṁ uttānaṁ nipajjāpesuṁ. Taṁ disvā sujātā attano sīlaguṇaṁ āvajjetvā: “Natthi vata maññe imasmiṁ loke sīlavantānaṁ viheṭhake pāpasāhasikamanusse nisedhetuṁ samatthā devatā nāmā” ti ādīni vatvā paṭhamaṁ gāthamāha.
87. Na santi devā pavasanti nūna, na hi nūna santi idha lokapālā,
Sahasā karontānamasaññatānaṁ, na hi nūna santi paṭisedhitāro ti.
Tattha na santi, devā ti imasmiṁ loke sīlavantānaṁ olokanakā pāpānañca nisedhakā na santi nūna devā. Pavasanti nūnā ti evarūpesu vā kiccesu uppannesu nūna pavasanti pavāsaṁ gacchanti. Idha, lokapālā ti imasmiṁ loke lokapālasammatā samaṇabrāhmaṇā pi sīlavantānaṁ anuggāhakā na hi nūna santi. Sahasā karontānamasaññatānan-ti sahasā avīmaṁsitvā sāhasikaṁ dāruṇaṁ kammaṁ karontānaṁ dussīlānaṁ. Paṭisedhitāro ti evarūpaṁ kammaṁ mā karittha, na labbhā etaṁ kātunti paṭisedhentā natthī ti attho.
Evaṁ tāya sīlasampannāya paridevamānāya sakkassa devarañño nisinnāsanaṁ uṇhākāraṁ dassesi, sakko: “Ko nu kho maṁ
Sakko pi ākāse ṭhatvā: “Ayaṁ vo sakkadattiko rājā, ito paṭṭhāya dhammena rajjaṁ kāressati. Sace hi rājā adhammiko hoti, devo akāle vassati, kāle na vassati, chātabhayaṁ rogabhayaṁ satthabhayanti imāni tīṇi bhayāni upagatāneva hontī” ti ovadanto dutiyaṁ gāthamāha.
88. Akāle vassatī tassa, kāle tassa na vassati,
Saggā ca cavati ṭhānā, nanu so tāvatā hato ti.
Tattha akāle ti adhammikarañño rajje ayuttakāle sassānaṁ pakkakāle vā lāyanamaddanādikāle vā devo vassati. Kāle ti yuttapayuttakāle vapanakāle taruṇasassakāle gabbhaggahaṇakāle ca na vassati. Saggā ca cavati ṭhānā ti saggasaṅkhātā ṭhānā devalokā cavatī ti attho. Adhammikarājā hi appaṭilābhavasena devalokā cavati nāma, sagge pi vā rajjaṁ kārento adhammikarājā tato cavatīti pi attho. Nanu so tāvatā hato ti nanu so adhammiko rājā ettakena hato hoti. Atha
Evaṁ sakko mahājanassa ovādaṁ datvā attano devaṭṭhānam-eva agamāsi. Bodhisatto pi dhammena rajjaṁ kāretvā saggapuraṁ pūresi.
Satthā imaṁ dhammadesanaṁ āharitvā saccāni pakāsetvā jātakaṁ samodhānesi: “tadā adhammikarājā devadatto ahosi, sakko anuruddho, sujātā rāhulamātā, sakkadattiyarājā pana aham-eva ahosin”-ti.
Maṇicorajātakavaṇṇanā catutthā
JA 195: Pabbatūpattharajātakavaṇṇanā
Pabbatūpatthare ramme ti idaṁ satthā jetavane viharanto kosalarājānaṁ ārabbha kathesi. Kosalarañño kira eko amacco antepure padussi. Rājā pi parivīmaṁsamāno taṁ tathato ñatvā: “Satthu ārocessāmī” ti jetavanaṁ gantvā satthāraṁ vanditvā: “Bhante, amhākaṁ antepure eko amacco padussi, tassa kiṁ kātuṁ vaṭṭatī” ti pucchi. Atha naṁ satthā: “Upakārako te, mahārāja, so ca amacco sā ca itthī piyā” ti pucchitvā: “Āma, bhante, ativiya upakārako sakalaṁ rājakulaṁ sandhāreti, sā pi me itthī piyā” ti vutte: “Mahārāja, ‘attano upakārakesu sevakesu piyāsu ca itthīsu dubbhituṁ na sakkā’ ti pubbe pi rājāno paṇḍitānaṁ kathaṁ sutvā majjhattāva ahesun”-ti vatvā tena yācito atītaṁ āhari.
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto amaccakule nibbattitvā vayappatto tassa atthadhammānusāsako ahosi. Athassa rañño eko amacco antepure padussi. Rājā naṁ tathato ñatvā: “Amacco pi me bahūpakāro, ayaṁ itthī pi me piyā, dve pi ime nāsetuṁ na sakkā
89. Pabbatūpatthare ramme, jātā pokkharaṇī sivā,
Taṁ siṅgālo apāpāyi, jānaṁ sīhena rakkhitan-ti.
Tattha pabbatūpatthare ramme ti himavantapabbatapāde pattharitvā ṭhite aṅgaṇaṭṭhāneti attho. Jātā pokkharaṇī sivā ti sivā sītalā madhurodakā pokkharaṇī nibbattā, apica kho pokkharasañchannā nadī pi pokkharaṇī yeva. Apāpāyī ti apa-iti upasaggo, apāyī ti attho. Jānaṁ sīhena rakkhitan-ti sā pokkharaṇī sīhaparibhogā sīhena rakkhitā, so pi naṁ siṅgālo: “Sīhena rakkhitā ayan”-ti jānanto va apāyi. Taṁ kiṁ maññati, bālo siṅgālo sīhassa abhāyitvā piveyya evarūpaṁ pokkharaṇinti ayametthādhippāyo.
Bodhisatto: “Addhā etassa antepure eko amacco paduṭṭho bhavissatī” ti ñatvā dutiyaṁ gāthamāha.
90. Pivanti ce mahārāja, sāpadāni mahānadiṁ,
Na tena anadī hoti, khamassu yadi te piyā ti.
Tattha sāpadānī ti na kevalaṁ siṅgālova, avasesāni sunakhapasadabiḷāramigādīni sabbasāpadāni taṁ pokkharasañchannattā: “Pokkharaṇī” ti laddhanāmaṁ nadiṁ pivanti ce. Na tena anadī hotī ti nadiyañhi dvipadacatuppadā pi ahimacchā pi sabbe pipāsitā pānīyaṁ pivanti, na sā tena kāraṇena anadī nāma hoti, nā pi ucchiṭṭhanadī. Kasmā? Sabbesaṁ sādhāraṇattā. Yathā nadī yena kenaci pītā na dussati, evaṁ itthī pi kilesavasena sāmikaṁ atikkamitvā aññena saddhiṁ saṁvāsaṁ gatā neva anitthī hoti. Kasmā? Sabbesaṁ sādhāraṇabhāvena. Nā pi ucchiṭṭhitthī. Kasmā? Odakantikatāya suddhabhāvena. Khamassu yadi te piyā ti yadi pana te sā itthī piyā, so ca amacco bahūpakāro, tesaṁ ubhinnam-pi khamassu majjhattabhāvena tiṭṭhāhīti.
Evaṁ
Satthā imaṁ dhammadesanaṁ āharitvā jātakaṁ samodhānesi: “tadā rājā ānando ahosi, paṇḍitāmacco pana aham-eva ahosin”-ti.
Pabbatūpattharajātakavaṇṇanā pañcamā
JA 196: Valāhakassajātakavaṇṇanā
Ye na kāhanti ovādan-ti idaṁ satthā jetavane viharanto ekaṁ ukkaṇṭhitabhikkhuṁ ārabbha kathesi. So hi bhikkhu satthārā: “Saccaṁ kira tvaṁ, bhikkhu, ukkaṇṭhitosī” ti puṭṭho: “Saccan”-ti vatvā: “Kiṁ kāraṇā” ti vutte: “Ekaṁ alaṅkataṁ mātugāmaṁ disvā kilesavasenā” ti āha. Atha naṁ satthā: “Itthiyo nāmetā bhikkhu attano rūpasaddagandharasaphoṭṭhabbehi ceva itthikuttavilāsehi ca purise palobhetvā attano vase katvā vasaṁ upagatabhāvaṁ ñatvā sīlavināsañceva dhanavināsañca pāpanaṭṭhena ‘yakkhiniyo’ ti vuccanti. Pubbe pi hi yakkhiniyo itthikuttena ekaṁ purisasatthaṁ upasaṅkamitvā vāṇije palobhetvā attano vase katvā puna aññe purise disvā te sabbe pi jīvitakkhayaṁ pāpetvā ubhohi hanukapassehi lohitena paggharantena mukhaṁ pūrāpetvā khādiṁsū” ti vatvā atītaṁ āhari.
Atīte tambapaṇṇidīpe sirīsavatthu nāma yakkhanagaraṁ ahosi, tattha yakkhiniyo vasiṁsu. Tā bhinnanāvānaṁ vāṇijānaṁ āgatakāle alaṅkatapaṭiyattā khādanīyabhojanīyaṁ gāhāpetvā dāsigaṇaparivutā dārake aṅkenādāya vāṇije upasaṅkamanti. Tesaṁ
Athekadivasaṁ pañcasatā bhinnanāvā vāṇijā tāsaṁ nagarasamīpe uttariṁsu. Tā tesaṁ santikaṁ gantvā palobhetvā yakkhanagaraṁ netvā paṭhamaṁ gahite manusse devasaṅkhalikāya bandhitvā kāraṇaghare pakkhipitvā jeṭṭhayakkhinī jeṭṭhakavāṇijaṁ, sesā seseti tā pañcasatā yakkhiniyo te pañcasate vāṇije attano sāmike akaṁsu. Atha sā jeṭṭhayakkhinī rattibhāge vāṇije niddaṁ upagate uṭṭhāya gantvā kāraṇaghare manusse māretvā maṁsaṁ khāditvā āgacchati, sesā pi tatheva karonti. Jeṭṭhayakkhiniyā manussamaṁsaṁ khāditvā āgatakāle sarīraṁ sītalaṁ hoti. Jeṭṭhavāṇijo pariggaṇhanto tassā yakkhinibhāvaṁ ñatvā: “Imā pañcasatā yakkhiniyo
Tasmiṁ pana kāle bodhisatto valāhakassayoniyaṁ nibbatti, sabbaseto kāḷasīso muñjakeso iddhimā vehāsaṅgamo ahosi. So himavantato ākāse uppatitvā tambapaṇṇidīpaṁ gantvā tattha tambapaṇṇisare pallale sayaṁjātasāliṁ khāditvā gacchati. Evaṁ gacchanto ca: “Janapadaṁ gantukāmā atthī” ti tikkhattuṁ karuṇāparibhāvitaṁ mānusiṁ vācaṁ bhāsati. Te bodhisattassa vacanaṁ sutvā upasaṅkamitvā añjaliṁ paggayha: “Sāmi, mayaṁ janapadaṁ gamissāmā” ti āhaṁsu. Tena hi mayhaṁ piṭṭhiṁ abhiruhathāti. Appekacce abhiruhiṁsu, tesu ekacce vāladhiṁ gaṇhiṁsu, ekacce añjaliṁ paggahetvā aṭṭhaṁsu yeva. Bodhisatto antamaso añjaliṁ paggahetvā ṭhite sabbe pi te aḍḍhateyyasate vāṇije attano ānubhāvena janapadaṁ netvā sakasakaṭṭhānesu patiṭṭhapetvā attano vasanaṭṭhānaṁ āgamāsi. Tā pi kho yakkhiniyo aññesaṁ āgatakāle tattha ohīnake aḍḍhateyyasate manusse vadhitvā khādiṁsu.
Satthā bhikkhū āmantetvā: “Bhikkhave, yathā te yakkhinīnaṁ vasaṁ gatā vāṇijā jīvitakkhayaṁ pattā, valāhakassarājassa vacanakarā vāṇijā sakasakaṭṭhānesu patiṭṭhitā, evam-eva buddhānaṁ ovādaṁ akarontā bhikkhū pi bhikkhuniyo pi upāsakā pi upāsikāyo pi catūsu apāyesu
91. Ye na kāhanti ovādaṁ, narā buddhena desitaṁ,
Byasanaṁ te gamissanti, rakkhasīhiva vāṇijā.
92. Ye ca kāhanti ovādaṁ, narā buddhena desitaṁ,
Sotthiṁ pāraṁ gamissanti, valāheneva vāṇijā ti.
Tattha ye na kāhantī ti ye na karissanti. Byasanaṁ te gamissantī ti te mahāvināsaṁ pāpuṇissanti. Rakkhasīhiva vāṇijā ti rakkhasīhi palobhitavāṇijā viya. Sotthiṁ pāraṁ gamissantī ti anantarāyena nibbānaṁ pāpuṇissanti. Valāheneva vāṇijā ti valāheneva: “Āgacchathā” ti vuttā tassa vacanakarā vāṇijā viya. Yathā hi te samuddapāraṁ gantvā sakasakaṭṭhānaṁ agamaṁsu, evaṁ buddhānaṁ ovādakarā saṁsārapāraṁ nibbānaṁ gacchantīti amatamahānibbānena dhammadesanāya kūṭaṁ gaṇhi.
Satthā imaṁ dhammadesanaṁ āharitvā saccāni pakāsetvā jātakaṁ samodhānesi: saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi, aññe pi bahū sotāpattiphalasakadāgāmiphalaanāgāmiphalaarahattaphalāni pāpuṇiṁsu. “Tadā valāhakassarājassa vacanakarā aḍḍhateyyasatā vāṇijā buddhaparisā ahesuṁ, valāhakassarājā pana aham-eva ahosin”-ti.
Valāhakassajātakavaṇṇanā chaṭṭhā
JA 197: Mittāmittajātakavaṇṇanā
Na naṁ umhayate disvā ti idaṁ satthā jetavane viharanto aññataraṁ bhikkhuṁ ārabbha kathesi. Aññataro bhikkhu: “Mayā gahite mayhaṁ upajjhāyo na kujjhissatī” ti upajjhāyena ṭhapitaṁ vissāsena ekaṁ vatthakhaṇḍaṁ gahetvā upāhanatthavikaṁ katvā pacchā upajjhāyaṁ āpucchi. Atha taṁ upajjhāyo: “Kiṁkāraṇā gaṇhī” ti
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto kāsiraṭṭhe brāhmaṇakule nibbattitvā vayappatto isipabbajjaṁ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā gaṇasatthā hutvā himavantapadese vāsaṁ kappesi. Tasmiṁ isigaṇe eko tāpaso bodhisattassa vacanaṁ akatvā ekaṁ matamātikaṁ hatthipotakaṁ paṭijaggi. Atha naṁ so vuddhippatto māretvā araññaṁ pāvisi. Tassa sarīrakiccaṁ katvā isigaṇo bodhisattaṁ parivāretvā: “bhante, kena nu ko kāraṇena mittabhāvo vā amittabhāvo vā sakkā jānitun”-ti pucchi. Bodhisatto: “Iminā ca iminā ca kāraṇenā” ti ācikkhanto imā gāthā avoca:
93. Na naṁ umhayate disvā, na ca naṁ paṭinandati,
Cakkhūni cassa na dadāti, paṭilomañca vattati.
94. Ete bhavanti ākārā, amittasmiṁ patiṭṭhitā,
Yehi amittaṁ jāneyya, disvā sutvā ca paṇḍito ti.
Tattha na naṁ umhayate disvā ti yo hi yassa amitto hoti, so taṁ puggalaṁ disvā na umhayate, hasitaṁ na karoti, pahaṭṭhākāraṁ na dasseti. Na
Evaṁ bodhisatto mittāmittabhāvakāraṇāni ācikkhitvā brahmavihāre bhāvetvā brahmalokūpago ahosi.
Satthā imaṁ dhammadesanaṁ āharitvā jātakaṁ samodhānesi: “tadā hatthiposakatāpaso saddhivihāriko ahosi, hatthī upajjhāyo, isigaṇo buddhaparisā, gaṇasatthā pana aham-eva ahosin”-ti.
Mittāmittajātakavaṇṇanā sattamā
JA 198: Rādhajātakavaṇṇanā
Pavāsā āgato tātā ti idaṁ satthā jetavane viharanto ekaṁ ukkaṇṭhitabhikkhuṁ ārabbha kathesi. So kira satthārā: “Saccaṁ kira, tvaṁ bhikkhu, ukkaṇṭhito” ti puṭṭho: “Saccaṁ, bhante” ti vatvā: “Kiṁkāraṇā” ti vutte: “Ekaṁ alaṅkataitthiṁ disvā kilesavasenā” ti āha. Atha naṁ satthā: “Mātugāmo nāma bhikkhu na sakkā rakkhituṁ, pubbe pi dovārike ṭhapetvā rakkhantā pi rakkhituṁ na sakkhiṁsu, kiṁ te itthiyā, laddhā pi sā rakkhituṁ na sakkā” ti vatvā atītaṁ āhari.
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto suvayoniyaṁ nibbatti, “rādho” tissa nāmaṁ, kaniṭṭhabhātā panassa poṭṭhapādo nāma. Te ubho pi taruṇakāle yeva eko luddako gahetvā bārāṇasiyaṁ aññatarassa brāhmaṇassa adāsi, brāhmaṇo te puttaṭṭhāne ṭhapetvā paṭijaggi. Brāhmaṇassa
Taṁ disvā poṭṭhapādo rādhaṁ pucchi: “brāhmaṇo imaṁ brāhmaṇiṁ amhākaṁ niyyādetvā gato, ayañca pāpakammaṁ karoti, vadāmi nan”-ti. Rādho: “Mā vadāhī” ti āha. So tassa vacanaṁ aggahetvā: “Amma, kiṁkāraṇā pāpakammaṁ karosī” ti āha. Sā taṁ māretukāmā hutvā: “Tāta, tvaṁ nāma mayhaṁ putto, ito paṭṭhāya na karissāmi, ehi, tāta, tāvā” ti piyāyamānā viya pakkositvā āgataṁ gahetvā: “Tvaṁ maṁ ovadasi, attano pamāṇaṁ na jānāsī” ti gīvaṁ parivattetvā māretvā uddhanantaresu pakkhi pi. Brāhmaṇo āgantvā vissamitvā bodhisattaṁ: “Kiṁ, tāta rādha, mātā te anācāraṁ karoti, na karotī” ti pucchanto paṭhamaṁ gāthamāha.
95. Pavāsā āgato tāta, idāni nacirāgato,
Kaccinnu tāta te mātā, na aññamupasevatī ti.
Tassattho: ahaṁ, tāta rādha, pavāsā āgato, so camhi idāneva āgato nacirāgato, tena pavattiṁ ajānanto taṁ pucchāmi: “kacci nu te, tāta, mātā aññaṁ purisaṁ na upasevatī” ti.
Rādho: “Tāta, paṇḍitā nāma bhūtaṁ vā abhūtaṁ vā aniyyānikaṁ nāma na kathesun”-ti ñāpento dutiyaṁ gāthamāha.
96. Na
Sayetha poṭṭhapādova, mummure upakūthito ti.
Tattha giran-ti vacanaṁ. Tañhi yathā idāni girā, evaṁ tadā: “Giran”-ti vuccati, so suvapotako liṅgaṁ anādiyitvā evamāha. Ayaṁ panettha attho: tāta, paṇḍitena nāma saccupasaṁhitaṁ yathābhūtaṁ atthayuttaṁ sabhāvavacanam-pi aniyyānikaṁ na subhaṇaṁ. Aniyyānikañca saccaṁ bhaṇanto sayetha poṭṭhapādova, mummure upakūthito, yathā poṭṭhapādo kukkuḷe jhāmo sayati, evaṁ sayeyyāti. “Upakūdhito” ti pi pāṭho, ayamevattho.
Evaṁ bodhisatto brāhmaṇassa dhammaṁ desetvā: “Mayā pi imasmiṁ ṭhāne vasituṁ na sakkā” ti brāhmaṇaṁ āpucchitvā araññam-eva pāvisi.
Satthā imaṁ dhammadesanaṁ āharitvā saccāni pakāsetvā jātakaṁ samodhānesi, saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi. “Tadā poṭṭhapādo ānando ahosi, rādho pana aham-eva ahosin”-ti.
Rādhajātakavaṇṇanā aṭṭhamā
JA 199: Gahapatijātakavaṇṇanā
Ubhayaṁ me na khamatī ti idaṁ satthā jetavane viharanto ukkaṇṭhitam-eva bhikkhuṁ ārabbha kathesi. Kathento ca: “Mātugāmo nāma arakkhito, pāpakammaṁ katvā yena kenaci upāyena sāmikaṁ vañcetiyevā” ti vatvā atītaṁ āhari.
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto kāsiraṭṭhe gahapatikule nibbattitvā vayappatto gharāvāsaṁ gaṇhi. Tassa bhariyā dussīlā gāmabhojakena saddhiṁ anācāraṁ carati. Bodhisatto taṁ ñatvā pariggaṇhanto carati
Athekadivasaṁ gāmabhājako khaṇaṁ oloketvā bodhisattassa bahigatavelāyaṁ gehaṁ pāvisi. Tesaṁ sukhanipannakkhaṇe yeva bodhisatto gāmadvārena pavisitvā gehābhimukho pāyāsi. Sā itthī gāmadvārābhimukhī taṁ disvā: “Ko nu kho eso” ti ummāre ṭhatvā olokentī: “Soyevā” ti ñatvā gāmabhojakassa ācikkhi, gāmabhojako bhīto pakam pi. Atha naṁ sā: “Mā bhāyi, attheko upāyo, amhehi tava hatthato goṇamaṁsaṁ khāditaṁ, tvaṁ maṁsamūlaṁ sodhento viya hohi, ahaṁ koṭṭhaṁ āruyha koṭṭhadvāre ṭhatvā ‘vīhi natthī’ ti vakkhāmi. Tvaṁ gehamajjhe ṭhatvā ‘amhākaṁ ghare dārakā chātā, maṁsamūlaṁ me dehī’ ti punappunaṁ codeyyāsī” ti vatvā koṭṭhaṁ āruyha koṭṭhadvāre nisīdi. Itaro gehamajjhe ṭhatvā: “Maṁsamūlaṁ dehī” ti vadati. Sā koṭṭhadvāre nisinnā: “Koṭṭhe vīhi natthi, sasse uddharante dassāmi gacchāhī” ti āha.
Bodhisatto gehaṁ pavisitvā tesaṁ kiriyaṁ disvā: “Imāya pāpāya kataupāyo esa bhavissatī” ti ñatvā gāmabhojakaṁ āmantetvā: “So gāmabhojaka amhe tava jaragoṇassa maṁsaṁ khādantā ‘ito māsadvayena vīhiṁ dassāmā’ ti khādimha, tvaṁ aḍḍhamāsam-pi anatikkamitvā idāneva kasmā āharāpesi, na tvaṁ iminā kāraṇena āgato, aññena kāraṇena āgato bhavissasi, mayhaṁ tava kiriyā na ruccati, ayam-pi anācārā pāpadhammā koṭṭhe vīhīnaṁ abhāvaṁ jānāti, sā dāni koṭṭhaṁ āruyha ‘vīhi natthī’ ti
97. Ubhayaṁ me na khamati, ubhayaṁ me na ruccati,
Yācāyaṁ koṭṭhamotiṇṇā, nadassaṁ iti bhāsati.
98. Taṁ taṁ gāmapati brūmi, kadare appasmi jīvite,
Dve māse saṅgaraṁ katvā, maṁsaṁ jaraggavaṁ kisaṁ,
Appattakāle codesi, tam-pi mayhaṁ na ruccatī ti.
Tattha taṁ taṁ gāmapati brūmīti, ambho gāmajeṭṭhaka, tena kāraṇena taṁ vadāmi. Kadare appasmi jīvite ti amhākaṁ jīvitaṁ nāma kadarañceva thaddhaṁ lūkhaṁ kasiraṁ appañca mandaṁ parittaṁ, tasmiṁ no evarūpe jīvite vattamāne. Dve māse saṅgaraṁ katvā, maṁsaṁ jaraggavaṁ kisan-ti amhākaṁ maṁsaṁ gaṇhantānaṁ jaraggavaṁ kisaṁ dubbalaṁ jaragoṇaṁ dadamāno tvaṁ: “Dvīhi māsehi mūlaṁ dātabban”-ti evaṁ dve māse saṅgaraṁ paricchedaṁ katvā. Appattakāle codesī ti tasmiṁ kāle asampatte antarāva codesi. Tam-pi mayhaṁ na ruccatī ti yā cāyaṁ pāpadhammā dussīlā antokoṭṭhe vīhīnaṁ natthibhāvaṁ jānamānāva ajānantī viya hutvā koṭṭhamotiṇṇā koṭṭhadvāre ṭhatvā na dassaṁ iti bhāsati, yañca tvaṁ akāle codesi, tampīti idaṁ ubhayam-pi mama neva khamati na ruccatīti.
Evaṁ so kathento va gāmabhojakaṁ cūḷāya gahetvā kaḍḍhitvā gehamajjhe pātetvā: “Gāmabhojakomhīti parassa rakkhitago pitabhaṇḍe aparajjhasī” ti ādīhi paribhāsitvā pothetvā dubbalaṁ katvā gīvāya gahetvā gehā nikkaḍḍhitvā tam-pi duṭṭhaitthiṁ kesesu gahetvā koṭṭhā otāretvā nippothetvā: “Sace puna evarūpaṁ karosi, jānissasī” ti santajjesi. Tato paṭṭhāya gāmabhojako taṁ gehaṁ oloketum-pi na visahi, sā pi pāpā puna manasā pi aticarituṁ nāsakkhi.
Satthā
Gahapatijātakavaṇṇanā navamā
JA 200: Sādhusīlajātakavaṇṇanā
Sarīradabyan-ti idaṁ satthā jetavane viharanto aññataraṁ brāhmaṇaṁ ārabbha kathesi. Tassa kira catasso dhītaro ahesuṁ. Tā cattāro janā patthenti, tesu eko abhirūpo sarīrasampanno, eko vayappatto mahallako, eko jātisampanno, eko sīlavā. Brāhmaṇo cintesi: “dhītaro nivesentena patiṭṭhāpentena kassa nu kho dātabbā, kiṁ rūpasampannassa, udāhu vayappattassa, jātisampannasīlavantānaṁ aññatarassā” ti. So cintento pi ajānitvā: “Imaṁ kāraṇaṁ sammāsambuddho jānissati, taṁ pucchitvā etesaṁ antare anucchavikassa dassāmī” ti gandhamālādīni gāhāpetvā vihāraṁ gantvā satthāraṁ vanditvā ekamantaṁ nisinno ādito paṭṭhāya tamatthaṁ ārocetvā: “Bhante, imesu catūsu janesu kassa dātuṁ vaṭṭatī” ti pucchi. Satthā: “Pubbe pi paṇḍitā etaṁ pañhaṁ kathayiṁsu, bhavasaṅkhepagatattā pana sallakkhetuṁ na sakkosī” ti vatvā tena yācito atītaṁ āhari.
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto brāhmaṇakule nibbattitvā vayappatto takkasilāyaṁ sippaṁ uggaṇhitvā āgantvā bārāṇasiyaṁ disāpāmokkho ācariyo ahosi. Athekassa brāhmaṇassa catasso dhītaro ahesuṁ, tā evam-eva cattāro janā patthayiṁsu. Brāhmaṇo: “Kassa nu kho dātabbā” ti ajānanto: “Ācariyaṁ pucchitvā dātabbayuttakassa dassāmī” ti tassa santikaṁ gantvā tamatthaṁ pucchanto paṭhamaṁ gāthamāha.
99. Sarīradabyaṁ vuḍḍhabyaṁ, sojaccaṁ sādhusīliyaṁ,
Brāhmaṇaṁ teva pucchāma, kannu tesaṁ vanimhase ti.
Tattha
Taṁ sutvā ācariyo: “Rūpasampadādīsu vijjamānāsu pi vipannasīlo gārayho, tasmā taṁ nappamāṇaṁ, amhākaṁ sīlavantabhāvo ruccatī” ti imamatthaṁ pakāsento dutiyaṁ gāthamāha.
100. Attho atthi sarīrasmiṁ, vuḍḍhabyassa namo kare,
Attho atthi sujātasmiṁ, sīlaṁ asmāka ruccatī ti.
Tattha attho atthi sarīrasmin-ti rūpasampanne sarīre pi attho viseso vuddhi atthi yeva, “natthī” ti na vadāmi. Vuḍḍhabyassa namo kare ti vuḍḍhabhāvassa pana namakkāram-eva karomi. Vuḍḍhabhāvo hi vandanamānanaṁ labhati. Attho atthi sujātasmin-ti sujāte pi purise vuḍḍhi atthi, jātisampatti pi icchitabbā yeva. Sīlaṁ asmāka ruccatī ti amhākaṁ pana sīlam-eva ruccati. Sīlavā hi ācārasampanno sarīradabyavirahito pi pujjo pāsaṁsoti. Brāhmaṇo tassa vacanaṁ sutvā sīlavantasseva dhītaro adāsi.
Satthā imaṁ dhammadesanaṁ āharitvā saccāni pakāsetvā jātakaṁ samodhānesi: saccapariyosāne brāhmaṇo sotāpattiphale patiṭṭhahi. “Tadā brāhmaṇo ayam-eva brāhmaṇo ahosi, disāpāmokkho ācariyo pana aham-eva ahosin”-ti.
Sādhusīlajātakavaṇṇanā dasamā
Ruhakavaggo pañcamo
Tassuddānaṁ:
Ruhakaṁ sirikāḷakaṁ, padumaṁ maṇicorakaṁ,
Pabbatūpattharavalāhaṁ, mittāmittañca rādhañca,
Gahapati sādhusīlaṁ.
6. Nataṁdaḷhavaggo
JA 201: Bandhanāgārajātakavaṇṇanā
Na
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto ekasmiṁ duggatagahapatikule nibbatti, tassa vayappattassa pitā kālamakāsi. So bhatiṁ katvā mātaraṁ posesi, athassa mātā anicchamānasseva ekaṁ kuladhītaraṁ gehe katvā aparabhāge kālamakāsi. Bhariyāyapissa kucchiyaṁ gabbho patiṭṭhāsi. So gabbhassa patiṭṭhitabhāvaṁ ajānanto: “Bhadde, tvaṁ bhatiṁ katvā jīvāhi, ahaṁ pabbajissāmī” ti āha. Sāpi: “Gabbho me patiṭṭhito, mayi
So cintesi: “imaṁ sampaṭicchāpetvā gantuṁ na sakkā, imissā anācikkhitvāva palāyitvā pabbajissāmī” ti. So tassā anācikkhitvā ratthibhāge uṭṭhāya palāyi. Atha naṁ nagaraguttikā aggahesuṁ. So: “Ahaṁ, sāmi, mātuposako nāma, vissajjetha man”-ti tehi attānaṁ vissajjāpetvā ekasmiṁ ṭhāne vasitvā aggadvāreneva nikkhamitvā himavantaṁ pavisitvā isipabbajjaṁ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā jhānakīḷaṁ kīḷanto vihāsi. So tattha vasanto: “Evarūpam-pi nāma me ducchindaniyaṁ puttadārabandhanaṁ kilesabandhanaṁ chinditan”-ti udānaṁ udānento imā gāthā avoca:
101. Na taṁ daḷhaṁ bandhanamāhu dhīrā, yadāyasaṁ dārujapabbajañca,
Sārattarattā maṇikuṇḍalesu, puttesu dāresu ca yā apekkhā.
102. Etaṁ daḷhaṁ bandhanamāhu dhīrā, ohārinaṁ sīthilaṁ duppamuñcaṁ,
Etam-pi chetvāna vajanti dhīrā, anapekkhino kāmasukhaṁ pahāyā ti.
Tattha dhīrā ti dhitimantā, dhikkatapāpāti dhīrā. Atha vā dhī vuccati paññā, tāya paññāya samannāgatāti dhīrā, buddhā paccekabuddhā buddhasāvakā
Etaṁ daḷhan-ti ye maṇikuṇḍalesu sārattarattā, tesaṁ yo ca sārāgo, yā ca tesaṁ puttadāresu apekkhā taṇhā, etaṁ kilesamayaṁ bandhanaṁ daḷhaṁ thiranti dhīrā āhu. Ohārinan-ti ākaḍḍhitvā catūsu apāyesu pātanato avaharati heṭṭhā haratīti ohārinaṁ. Sithilan-ti bandhanaṭṭhāne chavicammamaṁsāni na chindati, lohitaṁ na nīharati, bandhanabhāvam-pi na jānāpeti, thalapathajalapathādīsu kammāni kātuṁ detīti sithilaṁ. Duppamuñcan-ti taṇhālobhavasena hi ekavāram-pi uppannaṁ kilesabandhanaṁ daṭṭhaṭṭhānato kacchapo viya dummocayaṁ hotīti duppamuñcaṁ. Etam-pi chetvānā ti etaṁ evaṁ daḷham-pi kilesabandhanaṁ ñāṇakhaggena chinditvā ayadāmāni chinditvā mattavaravāraṇā viya pañjare chinditvā sīhapotakā viya ca dhīrā vatthukāmakilesakāme ukkārabhūmiṁ viya jigucchamānā anapekkhino hutvā kāmasukhaṁ pahāya vajanti pakkamanti, pakkamitvā ca pana himavantaṁ pavisitvā isipabbajjaṁ pabbajitvā jhānasukhena vītināmentīti.
Evaṁ bodhisatto imaṁ udānaṁ udānetvā aparihīnajjhāno brahmalokaparāyaṇo ahosi.
Satthā imaṁ dhammadesanaṁ āharitvā saccāni pakāsetvā jātakaṁ samodhānesi, saccapariyosāne keci sotāpannā, keci sakadāgāmino, keci anāgāmino, keci arahanto ahesuṁ. “Tadā mātā mahāmāyā ahosi, pitā suddhodanamahārājā, bhariyā rāhulamātā, putto rāhulo, puttadāraṁ pahāya nikkhamitvā pabbajito puriso pana aham-eva ahosin”-ti.
Bandhanāgārajātakavaṇṇanā paṭhamā
JA 202: Keḷisīlajātakavaṇṇanā
Haṁsā
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto sakko devarājā ahosi. Tadā brahmadattassa jiṇṇaṁ jarāppattaṁ hatthiṁ vā assaṁ vā goṇaṁ vā dassetuṁ na sakkā, keḷisīlo hutvā tathārūpaṁ disvāva anubandhāpeti, jiṇṇasakaṭam-pi disvā bhindāpeti, jiṇṇamātugāme disvā pakkosāpetvā udare paharāpetvā pātāpetvā puna uṭṭhāpetvā bhāyāpeti, jiṇṇapurise disvā laṅghake viya bhūmiyaṁ saṁparivattakādikīḷaṁ kīḷāpeti, apassanto: “Asukaghare kira mahallako atthī” ti sutvā pi
Sakko abhinave devaputte apassanto: “Kiṁ nu kho kāraṇan”-ti āvajjento taṁ kāraṇaṁ ñatvā: “Damessāmi nan”-ti mahallakavaṇṇaṁ abhinimminitvā jiṇṇayānake dve takkacāṭiyo āropetvā dve jaragoṇe yojetvā ekasmiṁ chaṇadivase alaṅkatahatthiṁ abhiruhitvā brahmadatte alaṅkatanagaraṁ padakkhiṇaṁ karonte pilotikanivattho taṁ yānakaṁ pājento rañño abhimukho agamāsi. Rājā jiṇṇayānakaṁ disvā: “Etaṁ yānakaṁ apanethā” ti vadati. Manussā: “Kahaṁ, deva, na passāmā” ti āhaṁsu. Sakko attano ānubhāvena rañño yeva dassesi. Atha naṁ bahusampatte tasmiṁ tassa uparibhāgena pājento rañño matthake ekaṁ cāṭiṁ bhinditvā nivattāpento dutiyaṁ bhindi. Athassa sīsato paṭṭhāya ito cito ca takkaṁ paggharati, so tena aṭṭīyati harāyati jigucchati. Athassa taṁ upaddutabhāvaṁ ñatvā sakko yānakaṁ antaradhāpetvā sakkattabhāvaṁ māpetvā vajirahattho ākāse ṭhatvā: “Pāpa adhammikarāja, kiṁ tvaṁ mahallako na bhavissasi, tava sarīraṁ jarā na paharissati, keḷisīlo hutvā vuḍḍhe viheṭhanakammaṁ karosi, ekakaṁ taṁ nissāya etaṁ kammaṁ katvā matamatā apāye paripūrenti, manussā mātāpitaro paṭijaggituṁ na labhanti. Sace imamhā kammā na viramissasi, vajirena te sīsaṁ padālessāmi, mā ito paṭṭhāyetaṁ kammaṁ akatthā” ti santajjetvā mātāpitūnaṁ guṇaṁ kathetvā vuḍḍhāpacāyikakammassa ānisaṁsaṁ pakāsetvā ovaditvā sakaṭṭhānam-eva agamāsi. Rājā tato paṭṭhāya tathārūpaṁ kammaṁ kātuṁ cittam-pi na uppādesi.
Satthā
103. Haṁsā koñcā mayūrā ca, hatthayo pasadā migā,
Sabbe sīhassa bhāyanti, natthi kāyasmi tulyatā.
104. Evam-eva manussesu, daharo ce pi paññavā,
So hi tattha mahā hoti, neva bālo sarīravā ti.
Tattha pasadā migā ti pasadasaṅkhātā migā, pasadā migā ca avasesā migā cāti pi attho. “Pasadamigā” ti pi pāṭho, pasadā migā ti attho. Natthi kāyasmi tulyatā ti sarīre pamāṇaṁ nāma natthi. Yadi bhaveyya, mahāsarīrā hatthino ceva pasadamigā ca sīhaṁ māreyyuṁ, sīho haṁsādayo khuddakasarīre yeva māreyya, khuddakā yeva sīhassa bhāyeyyuṁ, na mahantā. Yasmā panetaṁ natthi, tasmā sabbe pi te sīhassa bhāyanti. Sarīravā ti bālo mahāsarīro pi mahā nāma na hoti, tasmā lakuṇḍakabhaddiyo sarīrena khuddako pi mā taṁ ñāṇena pi khuddakoti maññitthā ti attho.
Satthā imaṁ dhammadesanaṁ āharitvā saccāni pakāsetvā jātakaṁ samodhānesi, saccapariyosāne tesu bhikkhūsu keci sotāpannā, keci sakadāgāmino, keci anāgāmino, keci arahanto ahesuṁ. “Tadā rājā lakuṇḍakabhaddiyo ahosi, so tāya keḷisīlatāya paresaṁ keḷinissayo jāto, sakko pana aham-eva ahosin”-ti.
Keḷisīlajātakavaṇṇanā dutiyā
JA 203: Khandhajātakavaṇṇanā
Virūpakkhehi me mettan-ti idaṁ satthā jetavane viharanto aññataraṁ bhikkhuṁ ārabbha kathesi. Taṁ kira jantāgharadvāre kaṭṭhāni phālentaṁ pūtirukkhantarā nikkhamitvā eko sappo pādaṅguliyaṁ ḍaṁsi, so tattheva mato. Tassa matabhāvo sakalavihāre pākaṭo ahosi. Dhammasabhāyaṁ bhikkhū kathaṁ samuṭṭhāpesuṁ: “āvuso, asuko kira bhikkhu jantāgharadvāre kaṭṭhāni phālento sappena daṭṭho tattheva mato” ti. Satthā āgantvā: “Kāya
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto kāsiraṭṭhe brāhmaṇakule nibbattitvā vayappatto kāme pahāya isipabbajjaṁ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā himavantapadese ekasmiṁ gaṅgānivattane assamapadaṁ māpetvā jhānakīḷaṁ kīḷanto isigaṇaparivuto vihāsi. Tadā gaṅgātīre nānappakārā dīghajātikā isīnaṁ paripanthaṁ karonti, yebhuyyena isayo jīvitakkhayaṁ pāpuṇanti. Tāpasā tamatthaṁ bodhisattassa ārocesuṁ. Bodhisatto sabbe tāpase sannipātāpetvā: “Sace tumhe catūsu ahirājakulesu mettaṁ bhāveyyātha, na vo sappā ḍaṁseyyuṁ, tasmā ito paṭṭhāya catūsu ahirājakulesu evaṁ mettaṁ bhāvethā” ti vatvā imaṁ gāthamāha.
105. Virūpakkhehi me mettaṁ, mettaṁ erāpathehi me,
Chabyāputtehi me mettaṁ, mettaṁ kaṇhāgotamakehi cā ti.
Tattha virūpakkhehi me mettan-ti virūpakkhanāgarājakulehi saddhiṁ mayhaṁ mettaṁ. Erāpathādīsu pi eseva nayo. Etāni pi hi erāpathanāgarājakulaṁ chabyāputtanāgarājakulaṁ kaṇhāgotamakanāgarājakulanti nāgarājakulāneva.
Evaṁ cattāri nāgarājakulāni dassetvā: “Sace tumhe etesu mettaṁ bhāvetuṁ sakkhissatha, dīghajātikā vo na ḍaṁsissanti na viheṭhessantī” ti vatvā dutiyaṁ gāthamāha.
Apādakehi
Catuppadehi me mettaṁ, mettaṁ bahuppadehi me ti.
Tattha paṭhamapadena odissakaṁ katvā sabbesu apādakesu dīghajātikesu ceva macchesu ca mettābhāvanā dassitā, dutiyapadena manussesu ceva pakkhijātesu ca, tatiyapadena hatthiassādīsu sabbacatuppadesu, catutthapadena vicchikasatapadiuccāliṅgapāṇakamakkaṭakādīsu.
Evaṁ sarūpena mettābhāvanaṁ dassetvā idāni āyācanavasena dassento imaṁ gāthamāha.
Mā maṁ apādako hiṁsi, mā maṁ hiṁsi dvipādako,
Mā maṁ catuppado hiṁsi, mā maṁ hiṁsi bahuppado ti.
Tattha mā man-ti etesu apādakādīsu koci eko pi mā maṁ hiṁsatu, mā viheṭhetūti evaṁ āyācantā mettaṁ bhāvethā ti attho.
Idāni anodissakavasena mettābhāvanaṁ dassento imaṁ gāthamāha.
Sabbe sattā sabbe pāṇā, sabbe bhūtā ca kevalā,
Sabbe bhadrāni passantu, mā kañci pāpamāgamā ti.
Tattha taṇhādiṭṭhivasena vaṭṭe pañcasu khandhesu āsattā visattā laggā laggitāti sattā, assāsapassāsapavattanasaṅkhātena pāṇanavasena pāṇā, bhūtabhāvitanibbattanavasena bhūtā ti evaṁ vacanamattaviseso veditabbo. Avisesena pana sabbānipetāni padāni sabbasattasaṅgāhakāneva. Kevalā ti sakalā. Idaṁ sabbasaddasseva hi pariyāyavacanaṁ. Bhadrāni passantū ti sabbepete sattā bhadrāni sādhūni kalyāṇāneva passantu. Mā kañci pāpamāgamā ti etesu kañci ekaṁ sattam-pi pāpaṁ lāmakaṁ dukkhaṁ mā āgamā, mā āgacchatu mā pāpuṇātu, sabbe averā abyāpajjā sukhī niddukkhā hontūti.
Evaṁ
106. Appamāṇo buddho, appamāṇo dhammo,
Appamāṇo saṅgho ti āha.
Tattha pamāṇakarānaṁ kilesānaṁ abhāvena guṇānañca pamāṇābhāvena buddharatanaṁ appamāṇaṁ. Dhammo ti navavidho lokuttaradhammo. Tassa pi pamāṇaṁ kātuṁ na sakkāti appamāṇo. Tena appamāṇena dhammena samannāgatattā saṅgho pi appamāṇo.
Iti bodhisatto: “Imesaṁ tiṇṇaṁ ratanānaṁ guṇe anussarathā” ti vatvā tiṇṇaṁ ratanānaṁ appamāṇaguṇataṁ dassetvā sappamāṇe satte dassetuṁ:
Pamāṇavantāni sarīsapāni, ahi vicchika satapadī,
Uṇṇanābhi sarabū mūsikā ti āha.
Tattha sarīsapānī ti sappadīghajātikānaṁ nāmaṁ. Te hi sarantā gacchanti, sirena vā sapantīti sarīsapā. “Ahī” ti ādi tesaṁ sarūpato nidassanaṁ. Tattha uṇṇanābhī ti makkaṭako. Tassa hi nābhito uṇṇāsadisaṁ suttaṁ nikkhamati, tasmā: “Uṇṇanābhī” ti vuccati. Sarabū ti gharagoḷikā.
Iti bodhisatto: “Yasmā etesaṁ antorāgādayo pamāṇakarā dhammā atthi, tasmā tāni sarīsapādīni pamāṇavantānī” ti dassetvā: “Appamāṇānaṁ tiṇṇaṁ ratanānaṁ ānubhāvena ime pamāṇavantā sattā rattindivaṁ parittakammaṁ karontūti evaṁ tiṇṇaṁ ratanānaṁ guṇe anussarathā” ti vatvā tato uttari kattabbaṁ dassetuṁ imaṁ gāthamāha.
Katā me rakkhā katā me parittā, paṭikkamantu bhūtāni,
Sohaṁ namo bhagavato, namo sattannaṁ sammāsambuddhānan-ti.
Tattha
Evaṁ: “Namakkāraṁ karontā pi satta buddhe anussarathā” ti bodhisatto isigaṇassa imaṁ parittaṁ bandhitvā adāsi. Ādito pana paṭṭhāya dvīhi gāthāhi catūsu ahirājakulesu mettāya dīpitattā odissakānodissakavasena vā dvinnaṁ mettābhāvanānaṁ dīpitattā idaṁ parittaṁ idha vuttanti veditabbaṁ, aññaṁ vā kāraṇaṁ pariyesitabbaṁ. Tato paṭṭhāya isigaṇo bodhisattassa ovāde ṭhatvā mettaṁ bhāvesi, buddhaguṇe anussari. Evametesu buddhaguṇe anussarantesu yeva sabbe dīghajātikā paṭikkamiṁsu. Bodhisatto pi brahmavihāre bhāvetvā brahmalokaparāyaṇo ahosi.
Satthā imaṁ dhammadesanaṁ āharitvā jātakaṁ samodhānesi: “tadā isigaṇo buddhaparisā ahosi, gaṇasatthā pana aham-eva ahosin”-ti.
Khandhajātakavaṇṇanā tatiyā
JA 204: Vīrakajātakavaṇṇanā
Api vīraka passesī ti idaṁ satthā jetavane viharanto sugatālayaṁ ārabbha kathesi. Devadattassa parisaṁ gahetvā āgatesu hi theresu satthā: “Sāriputta, devadatto tumhe disvā kiṁ akāsī” ti pucchitvā: “Sugatālayaṁ, bhante, dassesī” ti vutte: “Na kho, sāriputta, idāneva devadatto mama anukiriyaṁ karonto vināsaṁ patto, pubbe pi vināsaṁ pāpuṇī” ti vatvā therena yācito atītaṁ āhari.
Atīte
Tassa aparabhāge māno uppajji: “ayam-pi udakakāko kāḷako, aham-pi kāḷako, akkhituṇḍapādehi pi etassa ca mayhañca nānākaraṇaṁ natthi, ito paṭṭhāya iminā gahitamacchehi mayhaṁ kammaṁ natthi, aham-eva gaṇhissāmī” ti. So vīrakaṁ upasaṅkamitvā: “Samma, ito paṭṭhāya aham-eva saraṁ otaritvā macche gaṇhissāmī” ti vatvā: “Na tvaṁ, samma, udakaṁ otaritvā macche gaṇhanakakule nibbatto, mā nassī” ti tena vāriyamāno pi vacanaṁ anādiyitvā saraṁ oruyha udakaṁ pavisitvā ummujjamāno sevālaṁ chinditvā nikkhamituṁ nāsakkhi, sevālantare laggi, aggatuṇḍam-eva paññāyi. So nirassāso antoudake yeva
107. Api vīraka passesi, sakuṇaṁ mañjubhāṇakaṁ,
Mayūragīvasaṅkāsaṁ, patiṁ mayhaṁ saviṭṭhakan-ti.
Tattha a pi, vīraka, passesīti, sāmi vīraka, api passasi. Mañjubhāṇakan-ti mañjubhāṇinaṁ. Sā hi rāgavasena: “Madhurassaro me patī” ti maññati, tasmā evamāha. Mayūragīvasaṅkāsan-ti moragīvasamānavaṇṇaṁ.
Taṁ sutvā vīrako: “Āma, jānāmi te sāmikassa gataṭṭhānan”-ti vatvā dutiyaṁ gāthamāha.
108. Udakathalacarassa pakkhino, niccaṁ āmakamacchabhojino,
Tassānukaraṁ saviṭṭhako, sevāle paliguṇṭhito mato ti.
Tattha udakathalacarassā ti udake ca thale ca carituṁ samatthassa. Pakkhino ti attānaṁ sandhāya vadati. Tassānukaran-ti tassa anukaronto. Sevāle paliguṇṭhito mato ti udakaṁ pavisitvā sevālaṁ chinditvā nikkhamituṁ asakkonto sevālapariyonaddho antoudake yeva mato, passa, etassa tuṇḍaṁ dissatīti. Taṁ sutvā kākī paridevitvā bārāṇasim-eva agamāsi.
Satthā imaṁ dhammadesanaṁ āharitvā jātakaṁ samodhānesi: “tadā saviṭṭhako devadatto ahosi, vīrako pana aham-eva ahosin”-ti.
Vīrakajātakavaṇṇanā catutthā
JA 205: Gaṅgeyyajātakavaṇṇanā
Sobhati
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto gaṅgātīre rukkhadevatā ahosi. Tadā gaṅgāyamunānaṁ samāgamaṭṭhāne gaṅgeyyo ca yāmuneyyo ca dve macchā: “Ahaṁ sobhāmi, tvaṁ na sobhasī” ti rūpaṁ nissāya vivadamānā avidūre gaṅgātīre kacchapaṁ nipannaṁ disvā: “Eso amhākaṁ sobhanabhāvaṁ vā asobhanabhāvaṁ vā jānissatī” ti taṁ upasaṅkamitvā: “Kiṁ nu kho, samma kacchapa, gaṅgeyyo sobhati, udāhu yāmuneyyo” ti pucchiṁsu. Kacchapo: “Gaṅgeyyo pi sobhati, yāmuneyyo pi sobhati, tumhehi pana dvīhi aham-eva atirekataraṁ sobhāmī” ti imamatthaṁ pakāsento paṭhamaṁ gāthamāha.
109. Sobhati
Catuppadoyaṁ puriso, nigrodhaparimaṇḍalo,
Īsakāyatagīvo ca, sabbeva atirocatī ti.
Tattha catuppadoyan-ti catuppado ayaṁ. Puriso ti attānaṁ sandhāya vadati. Nigrodhaparimaṇḍalo ti sujāto nigrodho viya parimaṇḍalo. Īsakāyatagīvo ti rathīsā viya āyatagīvo. Sabbeva atirocatī ti evaṁ saṇṭhānasampanno kacchapo sabbeva atirocati, aham-eva sabbe tumhe atikkamitvā sobhāmīti vadati.
Macchā tassa kathaṁ hutvā: “Ambho! Pāpakacchapa amhehi pucchitaṁ akathetvā aññam-eva kathesī” ti vatvā dutiyaṁ gāthamāha.
110. Yaṁ pucchito na taṁ akkhāsi, aññaṁ akkhāsi pucchito,
Atthappasaṁsako poso, nāyaṁ asmāka ruccatī ti.
Tattha attappasaṁsako ti attānaṁ pasaṁsanasīlo attukkaṁsako poso. Nāyaṁ asmāka ruccatī ti ayaṁ pāpakacchapo amhākaṁ na ruccati na khamatīti kacchapassa upari udakaṁ khipitvā sakaṭṭhānam-eva gamiṁsu.
Satthā imaṁ dhammadesanaṁ āharitvā jātakaṁ samodhānesi: “tadā dve macchā dve daharabhikkhū ahesuṁ, kacchapo mahallako, imassa kāraṇassa paccakkhakārikā gaṅgātīre nibbattarukkhadevatā pana aham-eva ahosin”-ti.
Gaṅgeyyajātakavaṇṇanā pañcamā
JA 206: Kuruṅgamigajātakavaṇṇanā
Iṅgha vaṭṭamayaṁ pāsan-ti idaṁ satthā veḷuvane viharanto devadattaṁ ārabbha kathesi. Tadā hi satthā: “Devadatto vadhāya parisakkatī” ti sutvā: “Na, bhikkhave, devadatto idāneva mayhaṁ vadhāya parisakkati, pubbe pi parisakkiyevā” ti vatvā atītaṁ āhari.
Atīte
111. Iṅgha vaṭṭamayaṁ pāsaṁ, chinda dantehi kacchapa,
Ahaṁ tathā karissāmi, yathā nehiti luddako ti.
Atha kacchapo cammavarattaṁ khādituṁ ārabhi, satapatto luddakassa vasanagāmaṁ gato avidūre rukkhe nisīdi. Luddako paccūsakāle yeva sattiṁ gahetvā nikkhami. Sakuṇo tassa nikkhamanabhāvaṁ ñatvā vassitvā pakkhe papphoṭetvā taṁ purimadvārena nikkhamantaṁ mukhe pahari. Luddo: “Kāḷakaṇṇinā sakuṇenamhi pahaṭo” ti nivattitvā thokaṁ sayitvā puna sattiṁ gahetvā uṭṭhāsi. Sakuṇo: “Ayaṁ paṭhamaṁ purimadvārena nikkhanto idāni pacchimadvārena nikkhamissatī” ti ñatvā gantvā pacchimagehe nisīdi. Luddo pi
Tasmiṁ khaṇe kacchapena ekam-eva cammavaddhaṁ ṭhapetvā sesavarattā khāditā honti. Dantā panassa patanākārappattā jātā, mukhato lohitaṁ paggharati. Bodhisatto luddaputtaṁ sattiṁ gahetvā asanivegena āgacchantaṁ disvā taṁ vaddhaṁ chinditvā vanaṁ pāvisi, sakuṇo rukkhagge nisīdi, kacchapo pana dubbalattā tattheva nipajji. Luddo kacchapaṁ gahetvā pasibbake pakkhipitvā ekasmiṁ khāṇuke laggesi. Bodhisatto nivattitvā olokento kacchapassa gahitabhāvaṁ ñatvā: “Sahāyassa jīvitadānaṁ dassāmī” ti dubbalo viya hutvā luddassa attānaṁ dassesi. So: “Dubbalo esa bhavissati, māressāmi nan”-ti sattiṁ ādāya anubandhi. Bodhisatto nātidūre nāccāsanne gacchanto taṁ ādāya araññaṁ pāvisi, dūraṁ gatabhāvaṁ ñatvā padaṁ vañcetvā aññena maggena vātavegena gantvā siṅgena pasibbakaṁ ukkhipitvā bhūmiyaṁ pātetvā phāletvā kacchapaṁ nīhari. Satapatto pi rukkhā otari. Bodhisatto dvinnam-pi ovādaṁ dadamāno: “Ahaṁ tumhe nissāya jīvitaṁ labhiṁ, tumhehi sahāyakassa kattabbaṁ mayhaṁ kataṁ, idāni luddo āgantvā tumhe gaṇheyya, tasmā, samma satapatta, tvaṁ attano puttake gahetvā aññattha yāhi, tvam pi, samma kacchapa, udakaṁ pavisāhī” ti āha. Te tathā akaṁsu.
Satthā abhisambuddho hutvā dutiyaṁ gāthamāha.
112. Kacchapo
Satapatto dumaggamhā, dūre putte apānayī ti.
Tattha apānayīti ānayi, gahetvā agamāsī ti attho,
Luddo pi taṁ ṭhānaṁ āgantvā kañci apassitvā chinnapasibbakaṁ gahetvā domanassappatto attano gehaṁ agamāsi. Te tayo pi sahāyā yāvajīvaṁ vissāsaṁ acchinditvā yathākammaṁ gatā.
Satthā imaṁ dhammadesanaṁ āharitvā jātakaṁ samodhānesi: “tadā luddako devadatto ahosi, satapatto sāriputto, kacchapo moggallāno, kuruṅgamigo pana aham-eva ahosin”-ti.
Kuruṅgamigajātakavaṇṇanā chaṭṭhā
JA 207: Assakajātakavaṇṇanā
Ayamassakarājenā ti idaṁ satthā jetavane viharanto purāṇadutiyikāpalobhanaṁ ārabbha kathesi. So hi bhikkhu satthārā: “Saccaṁ kira, tvaṁ bhikkhu, ukkaṇṭhitosī” ti puṭṭho: “Saccan”-ti vatvā: “Kena ukkaṇṭhāpitosī” ti vutte: “Purāṇadutiyikāyā” ti āha. Atha naṁ satthā: “Na idāneva tassā bhikkhu itthiyā tayi sineho atthi, pubbe pi tvaṁ taṁ nissāya mahādukkhaṁ patto” ti vatvā atītaṁ āhari.
Atīte kāsiraṭṭhe pāṭalinagare assako nāma rājā rajjaṁ kāresi. Tassa uparī nāma aggamahesī piyā ahosi manāpā abhirūpā dassanīyā pāsādikā atikkantā mānusavaṇṇaṁ, apattā dibbavaṇṇaṁ. Sā kālamakāsi, tassā kālakiriyāya rājā sokābhibhūto ahosi dukkhī dummano. So tassā sarīraṁ doṇiyaṁ nipajjāpetvā telakalalaṁ pakkhipāpetvā heṭṭhāmañce ṭhapāpetvā nirāhāro rodamāno paridevamāno nipajji. Mātāpitaro
Atheko pāṭalinagaravāsī brāhmaṇamāṇavo uyyānaṁ gato bodhisattaṁ disvā vanditvā nisīdi. Bodhisatto tena saddhiṁ paṭisanthāraṁ katvā: “Kiṁ, māṇava, rājā dhammiko” ti pucchi. “Āma, bhante, dhammiko rājā, bhariyā panassa kālakatā, so tassā sarīraṁ doṇiyaṁ pakkhipāpetvā vilapamāno nipanno, ajja sattamo divaso, kissa tumhe rājānaṁ evarūpā dukkhā na mocetha, yuttaṁ nu kho tumhādisesu sīlavantesu saṁvijjamānesu rañño evarūpaṁ dukkhaṁ anubhavitun”-ti. “Na kho ahaṁ, māṇava, rājānaṁ jānāmi, sace pana so āgantvā maṁ puccheyya, ahamevassa tassā nibbattaṭṭhānaṁ ācikkhitvā rañño santike yeva taṁ kathāpeyyan”-ti. “Tena hi, bhante, yāva rājānaṁ ānemi, tāva im-eva nisīdathā” ti māṇavo bodhisattassa paṭiññaṁ gahetvā rañño santikaṁ gantvā tamatthaṁ ārocetvā: “Tassa dibbacakkhukassa santikaṁ gantuṁ vaṭṭatī” ti āha.
Rājā: “Upariṁ kira daṭṭhuṁ labhissāmī” ti tuṭṭhamānaso rathaṁ abhiruhitvā tattha gantvā bodhisattaṁ vanditvā ekamantaṁ nisinno: “saccaṁ kira tumhe deviyā nibbattaṭṭhānaṁ jānāthā” ti pucchi. “Āma, mahārājā” ti. “Kattha nibbattā” ti? “Sā kho, mahārāja, rūpasmiṁ yeva mattā pamādamāgamma kalyāṇakammaṁ akatvā imasmiṁ yeva uyyāne gomayapāṇakayoniyaṁ nibbattā” ti
Bodhisatto attano ānubhāvena taṁ kathāpento: “Uparī” ti āha. Sā manussabhāsāya: “Kiṁ, bhante” ti āha. “Tvaṁ atītabhave kā nāma ahosī” ti? “Bhante, assakarañño aggamahesī uparī nāma ahosin”-ti. “Kiṁ pana te idāni assakarājā piyo, udāhu gomayapāṇako” ti? “Bhante, so mayhaṁ purimajātiyā sāmiko, tadā ahaṁ imasmiṁ uyyāne tena saddhiṁ rūpasaddagandharasaphoṭṭhabbe anubhavamānā vicariṁ. Idāni pana me bhavasaṅkhepagatakālato paṭṭhāya so kiṁ hoti, ahañhi idāni assakarājānaṁ māretvā tassa galalohitena mayhaṁ sāmikassa gomayapāṇakassa pāde makkheyyan”-ti vatvā parisamajjhe manussabhāsāya imā gāthā avoca:
113. Ayamassakarājena, deso vicarito mayā,
Anukāmaya kāmena, piyena patinā saha.
114. Navena sukhadukkhena, porāṇaṁ apidhīyati,
Tasmā assakaraññāva, kīṭo piyataro mamā ti.
Tattha ayamassakarājena, deso vicarito mayā ti ayaṁ ramaṇīyo uyyānapadeso pubbe mayā assakarājena saddhiṁ vicarito. Anukāmaya kāmenā ti anū ti nipātamattaṁ, mayā taṁ kāmayamānāya tena maṁ kāmayamānena
Taṁ sutvā assakarājā vippaṭisārī hutvā tattha ṭhito va kuṇapaṁ nīharāpetvā sīsaṁ nhatvā bodhisattaṁ vanditvā nagaraṁ pavisitvā aññaṁ aggamahesiṁ katvā dhammena rajjaṁ kāresi. Bodhisatto pi rājānaṁ ovaditvā nissokaṁ katvā himavantam-eva agamāsi.
Satthā imaṁ dhammadesanaṁ āharitvā saccāni pakāsetvā jātakaṁ samodhānesi, saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi. “Tadā uparī purāṇadutiyikā ahosi, assakarājā ukkaṇṭhito bhikkhu, māṇavo sāriputto, tāpaso pana aham-eva ahosin”-ti.
Assakajātakavaṇṇanā sattamā
JA 208: Susumārajātakavaṇṇanā
Alaṁ metehi ambehī ti idaṁ satthā jetavane viharanto devadattassa vadhāya parisakkanaṁ ārabbha kathesi. Tadā hi satthā: “Devadatto vadhāya parisakkatī” ti sutvā: “Na, bhikkhave, idāneva devadatto mayhaṁ vadhāya parisakkati, pubbe pi parisakki yeva, santāsamattam-pi pana kātuṁ na sakkhī” ti vatvā atītaṁ āhari.
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente himavantapadese bodhisatto kapiyoniyaṁ nibbattitvā nāgabalo thāmasampanno mahāsarīro sobhaggappatto hutvā gaṅgānivattane araññāyatane vāsaṁ kappesi. Tadā gaṅgāya eko susumāro vasi. Athassa bhariyā bodhisattassa sarīraṁ disvā
Bodhisatto: “Samma, udake maṁ osīdāpesi, kiṁ nu kho etan”-ti āha. “Nāhaṁ taṁ dhammasudhammatāya gahetvā gacchāmi, bhariyāya pana me tava hadayamaṁse dohaḷo uppanno, tamahaṁ tava hadayaṁ khādāpetukāmo” ti. “Samma, kathentena te sundaraṁ kataṁ. Sace hi amhākaṁ udare hadayaṁ bhaveyya, sākhaggesu carantānaṁ cuṇṇavicuṇṇaṁ bhaveyyā” ti. “Kahaṁ pana tumhe ṭhapethā” ti? Bodhisatto avidūre ekaṁ udumbaraṁ pakkaphalapiṇḍisañchannaṁ dassento: “Passetāni amhākaṁ hadayāni etasmiṁ udumbare olambantī” ti āha. “Sace me hadayaṁ
115. Alaṁ metehi ambehi, jambūhi panasehi ca,
Yāni pāraṁ samuddassa, varaṁ mayhaṁ udumbaro.
116. Mahatī vata te bondi, na ca paññā tadūpikā,
Susumāra vañcito mesi, gaccha dāni yathāsukhan-ti.
Tattha alaṁ metehī ti yāni tayā dīpake niddiṭṭhāni, etehi mayhaṁ alaṁ. Varaṁ mayhaṁ udumbaro ti mayhaṁ ayam-eva udumbararukkho varaṁ. Bondī ti sarīraṁ. Tadūpikā ti paññā pana te tadūpikā tassa sarīrassa anucchavikā natthi. Gaccha dāni yathāsukhan-ti idāni yathāsukhaṁ gaccha, natthi te hadayamaṁsagahaṇūpāyoti attho. Susumāro sahassaṁ parājito viya dukkhī dummano pajjhāyanto va attano nivāsaṭṭhānam-eva gato.
Satthā imaṁ dhammadesanaṁ āharitvā jātakaṁ samodhānesi: “tadā susumāro devadatto ahosi, susumārī ciñcamāṇavikā, kapirājā pana aham-eva ahosin”-ti.
Susumārajātakavaṇṇanā aṭṭhamā
JA 209: Kukkuṭajātakavaṇṇanā
Diṭṭhā mayā vane rukkhā ti idaṁ satthā jetavane viharanto dhammasenāpatisāriputtattherassa saddhivihārikaṁ daharabhikkhuṁ ārabbha kathesi. So kira attano sarīrassa guttikamme cheko
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto araññāyatane rukkhadevatā ahosi. Atheko sakuṇaluddako ekaṁ dīpakakukkuṭamādāya vālarajjuñca yaṭṭhiñca gahetvā araññe kukkuṭe bandhanto ekaṁ palāyitvā araññaṁ paviṭṭhaṁ porāṇakukkuṭaṁ bandhituṁ ārabhi. So vālapāse kusalatāya attānaṁ bandhituṁ na deti, uṭṭhāyuṭṭhāya nilīyati. Luddako attānaṁ sākhāpallavehi paṭicchādetvā punappunaṁ yaṭṭhiñca pāsañca oḍḍeti. Kukkuṭo taṁ lajjāpetukāmo mānusiṁ vācaṁ nicchāretvā paṭhamaṁ gāthamāha.
117. Diṭṭhā mayā vane rukkhā, assakaṇṇā vibhīṭakā,
Na tāni evaṁ sakkanti, yathā tvaṁ rukkha sakkasī ti.
Tassattho: samma luddaka, mayā imasmiṁ vane jātā bahū assakaṇṇā ca vibhīṭakā ca rukkhā diṭṭhapubbā, tāni pana rukkhāni yathā tvaṁ sakkasi saṅkamasi ito cito ca vicarasi, evaṁ na sakkanti na saṅkamanti na vicarantīti.
Evaṁ vatvā ca pana so kukkuṭo palāyitvā aññattha agamāsi. Tassa palāyitvā gatakāle luddako dutiyaṁ gāthamāha.
118. Porāṇakukkuṭo
Kusalo vālapāsānaṁ, apakkamati bhāsatī ti.
Tattha kusalo vālapāsānan-ti vālamayesu pāsesu kusalo attānaṁ bandhituṁ adatvā apakkamati ceva bhāsati ca, bhāsitvā ca pana palātoti evaṁ vatvā luddako araññe caritvā yathāladdhamādāya geham-eva gato.
Satthā imaṁ dhammadesanaṁ āharitvā jātakaṁ samodhānesi: “tadā luddako devadatto ahosi, kukkuṭo kāyaguttikusalo daharabhikkhu, tassa pana kāraṇassa paccakkhakārikā rukkhadevatā pana aham-eva ahosin”-ti.
Kukkuṭajātakavaṇṇanā navamā
JA 210: Kandagalakajātakavaṇṇanā
Ambho ko nāmayaṁ rukkho ti idaṁ satthā veḷuvane viharanto sugatālayaṁ ārabbha kathesi. Tadā hi satthā: “Devadatto sugatālayaṁ akāsī” ti sutvā: “Na, bhikkhave, idāneva devadatto mayhaṁ anukiriyaṁ karonto vināsaṁ patto, pubbe pi pāpuṇiyevā” ti vatvā atītaṁ āhari.
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto himavantapadese rukkhakoṭṭakasakuṇayoniyaṁ nibbatti, “khadiravaniyo” tissa nāmaṁ ahosi. So khadiravane yeva gocaraṁ gaṇhi, tasseko kandagalako nāma sahāyo ahosi, so simbalipālibhaddakavane gocaraṁ gaṇhāti. So ekadivasaṁ khadiravaniyassa santikaṁ agamāsi. Khadiravaniyo: “Sahāyo me āgato” ti kandagalakaṁ gahetvā khadiravanaṁ pavisitvā khadirakhandhaṁ tuṇḍena paharitvā rukkhato pāṇake nīharitvā adāsi. Kandagalako dinne dinne madhurapūve viya chinditvā chinditvā khādi. Tassa khādantasseva māno uppajji: “ayam-pi
Atha naṁ so: “Handa tvaṁ samma, simbalipālibhaddakādivane nissāre gocaraggahaṇakule jāto, khadirā nāma jātasārā thaddhā, mā te etaṁ ruccī” ti āha. Kandagalako: “Kiṁ dānāhaṁ na rukkhakoṭṭakayoniyaṁ nibbatto” ti tassa vacanaṁ anādiyitvā vegena gantvā khadirarukkhaṁ tuṇḍena pahari. Tāvadevassa tuṇḍaṁ bhijji, akkhīni nikkhamanākārappattāni jātāni, sīsaṁ phalitaṁ. So khandhe patiṭṭhātuṁ asakkonto bhūmiyaṁ patitvā paṭhamaṁ gāthamāha.
119. Ambho ko nāmayaṁ rukkho, sinnapatto sakaṇṭako,
Yattha ekappahārena, uttamaṅgaṁ vibhijjitan-ti.
Tattha ambho ko nāmayaṁ rukkho ti, bho khadiravaniya, ko nāma ayaṁ rukkho. “Ko nāma so” ti pi pāṭho. Sinnapatto ti sukhumapatto. Yattha ekappahārenā ti yasmiṁ rukkhe ekeneva pahārena. Uttamaṅgaṁ vibhijjitan-ti sīsaṁ bhinnaṁ, na kevalañca sīsaṁ, tuṇḍam-pi bhinnaṁ. So vedanāppattatāya khadirarukkhaṁ: “Kiṁ rukkho nāmeso” ti jānituṁ asakkonto vedanāppatto hutvā imāya gāthāya vippala pi.
Taṁ vacanaṁ sutvā khadiravaniyo dutiyaṁ gāthamāha.
120. Acāri vatāyaṁ vitudaṁ vanāni, kaṭṭhaṅgarukkhesu asārakesu,
Athāsadā khadiraṁ jātasāraṁ, yatthabbhidā garuḷo uttamaṅgan-ti.
Tattha
Iti naṁ khadiravaniyo vatvā: “Bho kandagalaka, yattha tvaṁ uttamaṅgaṁ abhindi, khadiro nāmeso sārarukkho” ti āha. So tattheva jīvitakkhayaṁ pāpuṇi.
Satthā imaṁ dhammadesanaṁ āharitvā jātakaṁ samodhānesi: “tadā kandagalako devadatto ahosi, khadiravaniyo pana aham-eva ahosin”-ti.
Kandagalakajātakavaṇṇanā dasamā
Nataṁdaḷhavaggo chaṭṭho
Tassuddānaṁ:
Bandhanāgāraṁ keḷisīlaṁ, khaṇḍaṁ vīrakagaṅgeyyaṁ,
Kuruṅgamassakañceva, susumārañca kukkuṭaṁ,
Kandagalakanti te dasa.
7. Bīraṇathambhavaggo
JA 211: Somadattajātakavaṇṇanā
Akāsi yoggan-ti idaṁ satthā jetavane viharanto lāḷudāyittheraṁ ārabbha kathesi. So hi dvinnaṁ tiṇṇaṁ janānaṁ antare ekavacanam-pi sampādetvā kathesuṁ na sakkoti, sārajjabahulo: “Aññaṁ kathessāmī” ti aññam-eva kathesi. Tassa taṁ pavattiṁ bhikkhū dhammasabhāyaṁ kathentā nisīdiṁsu. Satthā āgantvā: “Kāya nuttha
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto kāsiraṭṭhe aññatarasmiṁ brāhmaṇakule nibbattitvā vayappatto takkasilāyaṁ sippaṁ uggaṇhitvā puna gehaṁ āgantvā mātāpitūnaṁ duggatabhāvaṁ ñatvā: “Parihīnakulato seṭṭhikulaṁ patiṭṭhapessāmī” ti mātāpitaro āpucchitvā bārāṇasiṁ gantvā rājānaṁ upaṭṭhāsi. So raññā piyo ahosi manāpo. Athassa pituno: “Dvīhi yeva goṇehi kasiṁ katvā jīvikaṁ kappentassa eko goṇo mato. So bodhisattaṁ upasaṅkamitvā: “Tāta, eko goṇo mato, kasikammaṁ na pavattati, rājānaṁ ekaṁ goṇaṁ yācāhī” ti āha. “Tāta, nacirasseva me rājā diṭṭho, idāneva goṇaṁ yācituṁ na yuttaṁ, tumhe yācathā” ti. “Tāta, tvaṁ mayhaṁ sārajjabahulabhāvaṁ na jānāsi, ahañhi dvinnaṁ tiṇṇaṁ sammukhe kathaṁ sampādetuṁ na sakkomi. Sace ahaṁ rañño santikaṁ goṇaṁ yācituṁ gamissāmi, imam-pi datvā āgamissāmī” ti. “Tāta, yaṁ hoti, taṁ hotu, na sakkā mayā rājānaṁ yācituṁ, apica kho panāhaṁ tumhe yoggaṁ kāressāmī” ti. “Tena hi sādhu maṁ yoggaṁ kārehī” ti.
Bodhisatto pitaraṁ ādāya bīraṇatthambhakasusānaṁ gantvā tattha tattha tiṇakalāpe bandhitvā: “Ayaṁ rājā, ayaṁ uparājā, ayaṁ senāpatī” ti nāmāni katvā paṭipāṭiyā pitu dassetvā: “Tāta, tvaṁ rañño santikaṁ gantvā ‘jayatu, mahārājā’ ti evaṁ imaṁ gāthaṁ vatvā goṇaṁ yāceyyāsī” ti gāthaṁ uggaṇhāpesi:
Dve me goṇā mahārāja, yehi khettaṁ kasāmase,
Tesu eko mato deva, dutiyaṁ dehi khattiyā ti.
Brāhmaṇo
Dve me goṇā mahārāja, yehi khettaṁ kasāmase,
Tesu eko mato deva, dutiyaṁ gaṇha khattiyā ti.
āha,
Rājā brāhmaṇena virajjhitvā kathitabhāvaṁ ñatvā sitaṁ katvā: “Somadatta, tumhākaṁ gehe bahū maññe goṇā” ti āha. “Tumhehi dinnā bhavissanti, mahārājā” ti. Rājā bodhisattassa tussitvā brāhmaṇassa soḷasa goṇe alaṅkārabhaṇḍake nivāsanagāmañcassa brahmadeyyaṁ datvā mahantena yasena brāhmaṇaṁ uyyojesi. Brāhmaṇo sabbasetasindhavayuttaṁ rathaṁ abhiruyha mahantena parivārena gāmaṁ agamāsi. Bodhisatto pitarā saddhiṁ rathe nisīditvā gacchanto: “Tāta, ahaṁ tumhe sakalasaṁvaccharaṁ yoggaṁ kāresiṁ, sanniṭṭhānakāle pana tumhākaṁ goṇaṁ rañño adatthā” ti vatvā paṭhamaṁ gāthamāha.
121. Akāsi yoggaṁ dhuvamappamatto, saṁvaccharaṁ bīraṇathambhakasmiṁ,
Byākāsi saññaṁ parisaṁ vigayha, na niyyamo tāyati appapaññan-ti.
Tattha akāsi yoggaṁ dhuvamappamatto, saṁvaccharaṁ bīraṇathambhakasminti, tāta, tvaṁ niccaṁ appamatto bīraṇatthambhamaye susāne yoggaṁ akāsi
Athassa vacanaṁ sutvā brāhmaṇo dutiyaṁ gāthamāha.
122. Dvayaṁ yācanako tāta, somadatta nigacchati,
Alābhaṁ dhanalābhaṁ vā, evaṁdhammā hi yācanā ti.
Tattha evaṁdhammā hi yācanā ti yācanā hi evaṁsabhāvāti.
Satthā: “Na, bhikkhave, lāḷudāyī idāneva sārajjabahulo, pubbe pi sārajjabahuloyevā” ti vatvā imaṁ dhammadesanaṁ āharitvā jātakaṁ samodhānesi: “tadā rājā ānando, somadattassa pitā lāḷudāyī ahosi, somadatto pana aham-eva ahosin”-ti.
Somadattajātakavaṇṇanā paṭhamā
JA 212: Ucchiṭṭhabhattajātakavaṇṇanā
Añño uparimo vaṇṇo ti idaṁ satthā jetavane viharanto purāṇadutiyikāpalobhanaṁ ārabbha kathesi. So hi bhikkhu satthārā: “Saccaṁ kira, tvaṁ bhikkhu, ukkaṇṭhitosī” ti puṭṭho: “Saccan”-ti vatvā: “Ko taṁ ukkaṇṭhāpesī” ti vutte: “Purāṇadutiyikā” ti āha. Atha naṁ satthā: “Bhikkhu ayaṁ te itthī anatthakārikā, pubbe pi attano jārassa ucchiṭṭhakaṁ bhojesī” ti vatvā atītaṁ āhari.
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto ekasmiṁ ṭhāne bhikkhaṁ caritvā jīvikakappake kapaṇe naṭakakule nibbattitvā vayappatto duggato durūpako hutvā bhikkhaṁ caritvā jīvikaṁ kappesi. Tadā kāsiraṭṭhe ekasmiṁ gāmake ekassa brāhmaṇassa brāhmaṇī dussīlā pāpadhammā aticāraṁ carati. Athekadivasaṁ brāhmaṇe kenacideva karaṇīyena
Tasmiṁ khaṇe brāhmaṇo gehābhimukho āgacchati. Brāhmaṇī taṁ āgacchantaṁ disvā vegena pavisitvā: “Uṭṭhehi, brāhmaṇo āgacchatī” ti jāraṁ koṭṭhe otāretvā brāhmaṇassa pavisitvā nisinnakāle phalakaṁ upanetvā hatthadhovanaṁ datvā itarena bhuttāvasiṭṭhassa sītabhattassa upari uṇhabhattaṁ vaḍḍhetvā brāhmaṇassa adāsi. So bhatte hatthaṁ otāretvā upari uṇhaṁ heṭṭhā ca bhattaṁ sītalaṁ disvā cintesi: “iminā aññassa bhuttādhikena ucchiṭṭhabhattena bhavitabban”-ti. So brāhmaṇiṁ pucchanto paṭhamaṁ gāthamāha.
123. Añño uparimo vaṇṇo, añño vaṇṇo ca heṭṭhimo,
Brāhmaṇī tveva pucchāmi, kiṁ heṭṭhā kiñca upparī ti.
Tattha vaṇṇo ti ākāro. Ayañhi uparimassa uṇhabhāvaṁ heṭṭhimassa ca sītabhāvaṁ pucchanto evamāha. Kiṁ heṭṭhā kiñca upparī ti vuḍḍhitabhattena nāma upari sītalena, heṭṭhā uṇhena bhavitabbaṁ, idañca pana na tādisaṁ, tena taṁ pucchāmi: “kena kāraṇena upari bhattaṁ uṇhaṁ, heṭṭhimaṁ sītalan”-ti.
Brāhmaṇī attanā katakammassa uttānabhāvabhayena brāhmaṇe punappunaṁ kathente pi tuṇhī yeva ahosi. Tasmiṁ khaṇe naṭaputtassa etadahosi: “koṭṭhe nisīdāpitapāpapurisena jārena bhavitabbaṁ, iminā gehassāmikena, brāhmaṇī pana attanā katakammassa pākaṭabhāvabhayena kiñci na katheti, handāhaṁ imissā katakammaṁ pakāsetvā jārassa koṭṭhake nisīdāpitabhāvaṁ brāhmaṇassa kathemī” ti. So brāhmaṇassa gehā nikkhantakālato
124. Ahaṁ naṭosmi bhaddante, bhikkhakosmi idhāgato,
Ayañhi koṭṭhamotiṇṇo, ayaṁ so yaṁ gavesasī ti.
Tattha ahaṁ naṭosmi, bhaddante ti, sāmi, ahaṁ naṭajātiko. Bhikkhakosmi idhāgato ti svāhaṁ imaṁ ṭhānaṁ bhikkhako bhikkhaṁ pariyesamāno āgatosmi. Ayañhi koṭṭhamotiṇṇo ti ayaṁ pana etissā jāro imaṁ bhattaṁ bhuñjanto tava bhayena koṭṭhaṁ otiṇṇo. Ayaṁ so yaṁ gavesasī ti yaṁ tvaṁ kassa nu kho iminā ucchiṭṭhakena bhavitabbanti gavesasi, ayaṁ so. Cūḷāya naṁ gahetvā koṭṭhā nīharitvā yathā na punevarūpaṁ pāpaṁ karoti, tathā assa satiṁ janehīti vatvā pakkāmi. Brāhmaṇo ubho pi te yathā naṁ na punevarūpaṁ pāpaṁ karonti, tajjanapothanehi tathā sikkhāpetvā yathākammaṁ gato.
Satthā imaṁ dhammadesanaṁ āharitvā saccāni pakāsetvā jātakaṁ samodhānesi, saccapariyosāne ukkaṇṭhito bhikkhu sotāpattiphale patiṭṭhahi. “Tadā brāhmaṇī purāṇadutiyikā ahosi, brāhmaṇo ukkaṇṭhito bhikkhu, naṭaputto pana aham-eva ahosin”-ti.
Ucchiṭṭhabhattajātakavaṇṇanā dutiyā
JA 213: Bharujātakavaṇṇanā
Isīnamantaraṁ katvā ti idaṁ satthā jetavane viharanto kosalarājānaṁ ārabbha kathesi. Bhagavato hi bhikkhusaṅghassa ca lābhasakkāro mahā ahosi. Yathāha:
“Tena kho pana samayena bhagavā sakkato hoti garukato mānito pūjito apacito lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṁ. Bhikkhusaṅgho pi kho sakkato hoti . . . pe. . . parikkhārānaṁ. Aññatitthiyā pana paribbājakā asakkatā honti . . . pe. . . parikkhārānan”-ti (Ud. 14).
Te evaṁ parihīnalābhasakkārā ahorattaṁ guḷhasannipātaṁ katvā mantayanti: “Samaṇassa gotamassa uppannakālato paṭṭhāya mayaṁ hatalābhasakkārā jātā
Titthiyā rājānaṁ saṅgaṇhitvā vaḍḍhakiṁ pakkosāpetvā kammaṁ paṭṭhapesuṁ, mahāsaddo ahosi. Satthā: “Ke panete, ānanda, uccāsaddamahāsaddā” ti pucchi. “Aññatitthiyā, bhante, jetavanapiṭṭhiyaṁ titthiyārāmaṁ kārenti, tattheso saddo” ti. “Ānanda, netaṁ ṭhānaṁ titthiyārāmassa anucchavikaṁ, titthiyā uccāsaddakāmā, na sakkā tehi saddhiṁ vasitun”-ti vatvā bhikkhusaṅghaṁ sannipātetvā: “Gacchatha, bhikkhave, rañño ācikkhitvā titthiyārāmakaraṇaṁ nivārethā” ti āha. Bhikkhusaṅgho gantvā rañño nivesanadvāre aṭṭhāsi. Rājā saṅghassa āgatabhāvaṁ sutvāpi: “Titthiyārāmaṁ nissāya āgatā bhavissantī” ti lañjassa gahitattā: “Rājā gehe natthī” ti vadāpesi. Bhikkhū gantvā satthu ārocesuṁ. Satthā: “Lañjaṁ nissāya evaṁ karotī” ti dve aggasāvake pesesi. Rājā tesam-pi āgatabhāvaṁ sutvā tatheva vadāpesi. Te pi āgantvā satthu ārācesuṁ. Satthā: “Na idāni, sāriputta, rājā gehe nisīdituṁ labhissati, bahi nikkhamissatī” ti punadivase pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya pañcahi bhikkhusatehi saddhiṁ rañño nivesanadvāraṁ agamāsi. Rājā sutvā pāsādā otaritvā pattaṁ gahetvā satthāraṁ pavesetvā buddhappamukhassa saṅghassa yāgukhajjakaṁ datvā satthāraṁ vanditvā ekamantaṁ nisīdi. Satthā rañño ekaṁ pariyāyadhammadesanaṁ ārabhanto: “Mahārāja, porāṇakarājāno lañjaṁ gahetvā sīlavante aññamaññaṁ kalahaṁ kāretvā attano raṭṭhassa assāmino hutvā mahāvināsaṁ pāpuṇiṁsū” ti vatvā tena yācito atītaṁ āhari.
Atīte
Tesaṁ gatakāle dakkhiṇadvāre vaṭarukkho sukkho. Punavāre tesu āgacchantesu dakkhiṇadvāre vaṭarukkhavāsino paṭhamataraṁ āgantvā attano vaṭarukkhassa sukkhabhāvaṁ ñatvā bhikkhāya caritvā nagarā nikkhamitvā uttaradvāre vaṭarukkhamūlaṁ gantvā bhattakiccaṁ katvā tattha vāsaṁ kappesuṁ. Itare pana isayo pacchā āgantvā nagare bhikkhāya caritvā attano rukkhamūlam-eva gantvā bhattakiccaṁ katvā vāsaṁ kappesuṁ. Te: “Na so tumhākaṁ rukkho, amhākaṁ rukkho” ti rukkhaṁ nissāya aññamaññaṁ kalahaṁ kariṁsu, kalaho mahā ahosi. Eke: “Amhākaṁ paṭhamaṁ vasitaṭṭhānaṁ tumhe na labhissathā” ti vadanti. Eke: “Mayaṁ imasmiṁ vāre paṭhamataraṁ idhāgatā, tumhe na labhissathā” ti vadanti. Iti te: “Mayaṁ sāmino, mayaṁ sāmino” ti kalahaṁ karontā rukkhamūlassatthāya rājakulaṁ agamaṁsu. Rājā paṭhamaṁ vutthaisigaṇaññeva sāmikaṁ akāsi
Rājā lañjaṁ gahetvā: “Dve pi gaṇā vasantū” ti dve pi sāmike akāsi. Itare isayo tassa rathapañjarassa rathacakkāni nīharitvā lañjaṁ datvā: “Mahārāja, amhe yeva sāmike karohī” ti āhaṁsu. Rājā tathā akāsi. Isigaṇā: “Amhehi vatthukāme ca kilesakāme ca pahāya pabbajitehi rukkhamūlassa kāraṇā kalahaṁ karontehi lañjaṁ dadantehi ayuttaṁ katan”-ti vippaṭisārino hutvā vegena palāyitvā himavantam-eva agamaṁsu. Sakalabharuraṭṭhavāsino devatā ekato hutvā: “Sīlavante kalahaṁ karontena raññā ayuttaṁ katan”-ti bharurañño kujjhitvā tiyojanasatikaṁ bharuraṭṭhaṁ samuddaṁ ubbattetvā araṭṭhamakaṁsu. Iti ekaṁ bharurājānaṁ nissāya sakalaraṭṭhavāsino pi vināsaṁ pattāti.
Satthā imaṁ atītaṁ āharitvā abhisambuddho hutvā imā gāthā avoca:
125. Isīnamantaraṁ katvā, bharurājāti me sutaṁ,
Ucchinno saha raṭṭhehi, sa rājā vibhavaṅgato.
126. Tasmā hi chandāgamanaṁ, nappasaṁsanti paṇḍitā,
Aduṭṭhacitto bhāseyya, giraṁ saccupasaṁhitan-ti.
Tattha antaraṁ katvā ti chandāgativasena vivaraṁ katvā. Bharurājā ti bharuraṭṭhe rājā. Iti me sutan-ti iti mayā pubbe etaṁ sutaṁ. Tasmā hi chandāgamanan-ti yasmā hi chandāgamanaṁ gantvā bharurājā saha raṭṭhena ucchinno, tasmā chandāgamanaṁ paṇḍitā nappasaṁsanti. Aduṭṭhacitto ti kilesehi adūsitacitto hutvā. Bhāseyya giraṁ saccupasaṁhitan-ti sabhāvanissitaṁ
Satthā imaṁ dhammadesanaṁ āharitvā: “Mahārāja, chandavasikena nāma na bhavitabbaṁ, dve pabbajitagaṇe kalahaṁ kāretuṁ na vaṭṭatī” ti vatvā jātakaṁ samodhānesi: “ahaṁ tena samayena jeṭṭhakaisi ahosin”-ti, rājā tathāgatassa bhattakiccaṁ katvā gatakāle manusse pesetvā titthiyārāmaṁ viddhaṁsāpesi, titthiyā appatiṭṭhā ahesuṁ.
Bharujātakavaṇṇanā tatiyā
JA 214: Puṇṇanadījātakavaṇṇanā
Puṇṇaṁ nadin-ti idaṁ satthā jetavane viharanto paññāpāramiṁ ārabbha kathesi. Ekasmiñhi divase dhammasabhāyaṁ bhikkhū tathāgatassa paññaṁ ārabbha kathaṁ samuṭṭhāpesuṁ: “āvuso, sammāsambuddho mahāpañño puthupañño hāsapañño javanapañño tikkhapañño gambhīrapañño nibbedhikapañño upāyapaññāya samannāgato” ti. Satthā āgantvā: “Kāya nuttha, bhikkhave, etarahi kathāya sannisinnā” ti pucchitvā: “Imāya nāmā” ti vutte: “Na, bhikkhave, idāneva, pubbe pi tathāgato paññavā upāyakusaloyevā” ti vatvā atītaṁ āhari.
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto purohitakule nibbattitvā vayappatto takkasilāyaṁ sabbasippāni uggaṇhitvā pitu accayena purohitaṭṭhānaṁ labhitvā bārāṇasirañño atthadhammānusāsako ahosi. Aparabhāge rājā paribhedakānaṁ kathaṁ gahetvā bodhisattassa kuddho: “Mā mama santike vasī” ti bodhisattaṁ bārāṇasito pabbājesi. Bodhisatto puttadāraṁ gahetvā ekasmiṁ kāsikagāmake vāsaṁ kappesi. Aparabhāge rājā tassa guṇaṁ saritvā: “Mayhaṁ kañci pesetvā ācariyaṁ pakkosituṁ na yuttaṁ, ekaṁ pana gāthaṁ bandhitvā paṇṇaṁ
127. Puṇṇaṁ nadiṁ yena ca peyyamāhu, jātaṁ yavaṁ yena ca guyhamāhu,
Dūraṁ gataṁ yena ca avhayanti, so tyāgato handa ca bhuñja brāhmaṇā ti.
Tattha puṇṇaṁ nadiṁ yena ca peyyamāhū ti kākapeyyā nadīhi vadantā yena puṇṇaṁ nadiṁ kākapeyyamāhu, na hi apuṇṇā nadī: “Kākapeyyā” ti vuccati. Yadā pi nadītīre ṭhatvā gīvaṁ pasāretvā kākena pātuṁ sakkā hoti, tadā naṁ: “Kākapeyyā” ti vadanti. Jātaṁ yavaṁ yena ca guyhamāhū ti yavan-ti desanāsīsamattaṁ, idha pana sabbam-pi jātaṁ uggataṁ sampannataruṇasassaṁ adhippetaṁ. Tañhi yadā anto paviṭṭhakākaṁ paṭicchādetuṁ sakkoti, tadā guyhatīti guyhaṁ. Kiṁ guyhati? Kākaṁ. Iti kākassa guyhaṁ kākaguyhanti taṁ vadamānā kākena guyhavacanassa kāraṇabhūtena: “Guyhan”-ti vadanti. Tena vuttaṁ: “Yena ca guyhamāhū” ti. Dūraṁ gataṁ yena ca avhayantī ti dūraṁ gataṁ vippavutthaṁ piyapuggalaṁ yaṁ āgantvā nisinnaṁ disvā sace itthannāmo āgacchati, vassa kākāti vā vassantaññeva vā sutvā: “Yathā kāko vassati, itthannāmo āgamissatī” ti evaṁ vadantā yena ca avhayanti kathenti mantenti, udāharantī ti attho. So tyāgato ti so te ānīto. Handa ca bhuñja, brāhmaṇā ti gaṇha, brāhmaṇa, bhuñjassu naṁ, khāda idaṁ kākamaṁsanti attho.
Iti rājā imaṁ gāthaṁ paṇṇe likhitvā bodhisattassa pesesi. So paṇṇaṁ vācetvā: “Rājā maṁ daṭṭhukāmo” ti ñatvā dutiyaṁ gāthamāha.
128. Yato
Haṁsā koñcā mayūrā ca, asatī yeva pāpiyā ti.
Tattha yato maṁ saratī rājā, vāyasam-pi pahetave ti yadā rājā vāyasamaṁsaṁ labhitvā tam-pi pahetuṁ maṁ sarati. Haṁsā koñcā mayūrā cā ti yadā panassa ete haṁsādayo upanītā bhavissanti, ekāni haṁsamaṁsādīni lacchati, tadā maṁ kasmā na sarissatī ti attho? Aṭṭhakathāyaṁ pana: “Haṁsakoñcamayūrānan”-ti pāṭho. So sundaratarā, imesaṁ haṁsādīnaṁ maṁsaṁ labhitvā kasmā maṁ na sarissati, sarissatiyevā ti attho. Asatī yeva pāpiyā ti yaṁ vā taṁ vā labhitvā saraṇaṁ nāma sundaraṁ, lokasmiṁ pana asati yeva pāpiyā, asatikaraṇaṁ yeva hīnaṁ lāmakaṁ, tañca amhākaṁ rañño natthi. Sarati maṁ rājā, āgamanaṁ me paccāsīsati, tasmā gamissāmīti yānaṁ yojāpetvā gantvā rājānaṁ passi, rājā tussitvā purohitaṭṭhāne yeva patiṭṭhāpesi.
Satthā imaṁ dhammadesanaṁ āharitvā jātakaṁ samodhānesi: “tadā rājā ānando ahosi, purohito pana aham-eva ahosin”-ti.
Puṇṇanadījātakavaṇṇanā catutthā
JA 215: Kacchapajātakavaṇṇanā
Avadhī vata attānan-ti idaṁ satthā jetavane viharanto kokālikaṁ ārabbha kathesi. Vatthu mahātakkārijātake (JA. 481 aka takkārijātakaṁ) āvi-bhavissati. Tadā pana satthā: “Na, bhikkhave, kokāliko idāneva vācāya hato, pubbe pi vācāya hatoyevā” ti vatvā atītaṁ āhari.
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto amaccakule nibbattitvā vayappatto tassa atthadhammānusāsako ahosi. So pana rājā bahubhāṇī ahosi, tasmiṁ kathente aññesaṁ vacanassa okāso nāma natthi. Bodhisatto
Kacchapo: “Yadi maṁ sahāyakā nenti, tumhākaṁ ettha kiṁ duṭṭhaceṭakā” ti vattukāmo haṁsānaṁ sīghavegatāya bārāṇasinagare rājanivesanassa uparibhāgaṁ sampattakāle daṭṭhaṭṭhānato daṇḍakaṁ vissajjetvā ākāsaṅgaṇe patitvā dvebhāgo ahosi, “kacchapo ākāsato patitvā dvedhā bhinno” ti ekakolāhalaṁ ahosi. Rājā bodhisattaṁ ādāya amaccagaṇaparivuto taṁ ṭhānaṁ gantvā kacchapaṁ disvā bodhisattaṁ pucchi: “paṇḍita, kinti katvā esa patito” ti? Bodhisatto: “Cirapaṭikaṅkhohaṁ rājānaṁ ovaditukāmo upāyaṁ upadhārento carāmi, iminā kacchapena haṁsehi saddhiṁ vissāso kato bhavissati, tehi imaṁ ‘himavantaṁ nesssāmā’ ti daṇḍakaṁ ḍaṁsāpetvā ākāsaṁ pakkhantehi bhavitabbaṁ, atha iminā kassaci vacanaṁ sutvā arakkhitamukhatāya kiñci vattukāmena daṇḍakā vissaṭṭho bhavissati, evaṁ
129. Avadhī vata attānaṁ, kacchapo byāharaṁ giraṁ,
Suggahītasmiṁ kaṭṭhasmiṁ, vācāya sakiyāvadhi.
130. Etam-pi disvā naravīriyaseṭṭha, vācaṁ pamuñce kusalaṁ nātivelaṁ,
Passasi bahubhāṇena, kacchapaṁ byasanaṁ gatan-ti.
Tattha avadhī vatā ti ghātesi vata. Byāharan-ti byāharanto. Suggahītasmiṁ kaṭṭhasmin-ti mukhena suṭṭhu ḍaṁsitvā gahite daṇḍake. Vācāya sakiyāvadhī ti atimukharatāya akāle vācaṁ nicchārento daṭṭhaṭṭhānaṁ vissajjetvā tāya sakāya vācāya attānaṁ avadhi ghātesi. Evamesa jīvitakkhayaṁ patto, na aññathāti. Etam-pi disvā ti etam-pi kāraṇaṁ disvā. Naravīriyaseṭṭhā ti naresu vīriyena seṭṭha uttamavīriya rājavara. Vācaṁ pamuñce kusalaṁ nātivelan-ti saccādipaṭisaṁyuttaṁ kusalam-eva paṇḍito puriso muñceyya nicchāreyya, tam-pi hitaṁ kālayuttaṁ, na ativelaṁ, atikkantakālaṁ apariyantavācaṁ na bhāseyya. Passasī ti nanu paccakkhato passasi. Bahubhāṇenā ti bahubhaṇanena. Kacchapaṁ byasanaṁ gatan-ti etaṁ kacchapaṁ jīvitakkhayaṁ pattanti.
Rājā: “Maṁ sandhāya bhāsatī” ti ñatvā: “Amhe sandhāya kathesi, paṇḍitā” ti āha. Bodhisatto: “Mahārāja, tvaṁ vā hohi añño vā, yo koci pamāṇātikkantaṁ bhāsanto evarūpaṁ byasanaṁ pāpuṇātī” ti pākaṭaṁ katvā kathesi. Rājā tato paṭṭhāya viramitvā mandabhāṇī ahosi.
Satthā
Kacchapajātakavaṇṇanā pañcamā
JA 216: Macchajātakavaṇṇanā
Na māyamaggi tapatī ti idaṁ satthā jetavane viharanto purāṇadutiyikāpalobhanaṁ ārabbha kathesi. Tañhi bhikkhuṁ satthā: “Saccaṁ kira tvaṁ, bhikkhu, ukkaṇṭhitosī” ti pucchi. “Saccaṁ, bhante” ti vutte: “Kena ukkaṇṭhāpitosī” ti puṭṭho: “Purāṇadutiyikāyā” ti āha. Atha naṁ satthā: “Ayaṁ te bhikkhu itthī anatthakārikā, pubbe pi tvaṁ etaṁ nissāya sūlena vijjhitvā aṅgāresu pacitvā khāditabbataṁ patto paṇḍite nissāya jīvitaṁ alatthā” ti vatvā atītaṁ āhari.
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto tassa purohito ahosi. Athekadivasaṁ kevaṭṭā jāle laggaṁ macchaṁ uddharitvā uṇhavālukāpiṭṭhe ṭhapetvā: “Aṅgāresu naṁ pacitvā khādissāmā” ti sūlaṁ tacchiṁsu. Maccho macchiṁ ārabbha paridevamāno imā gāthā avoca:
131. Na māyamaggi tapati, na sūlo sādhutacchito,
Yañca maṁ maññate macchī, aññaṁ so ratiyā gato.
132. So maṁ dahati rāgaggi, cittaṁ cūpatapeti maṁ,
Jālino muñcathāyirā maṁ, na kāme haññate kvacī ti.
Tattha na māyamaggi tapatī ti na maṁ ayaṁ aggi tapati, na tāpaṁ janeti, na socayatī ti attho. Na sūlo ti ayaṁ sūlo pi sādhutacchito maṁ na tapati, na me sokaṁ uppādeti. Yañca maṁ maññate ti yaṁ pana maṁ macchī evaṁ maññati: “Aññaṁ macchiṁ so pañcakāmaguṇaratiyā gato” ti, tadeva
Satthā imaṁ dhammadesanaṁ āharitvā saccāni pakāsetvā jātakaṁ samodhānesi, saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi. “Tadā macchī purāṇadutiyikā ahosi, maccho ukkaṇṭhitabhikkhu, purohito pana aham-eva ahosin”-ti.
Macchajātakavaṇṇanā chaṭṭhā
JA 217: Seggujātakavaṇṇanā
Sabbo loko ti idaṁ satthā jetavane viharanto ekaṁ paṇṇikaupāsakaṁ ārabbha kathesi. Vatthu ekakanipāte vitthāritam-eva. Idhā pi satthā taṁ: “Kiṁ, upāsaka, cirassaṁ āgatosī” ti pucchi. Paṇṇikaupāsako: “Dhītā me, bhante, niccaṁ pahaṁsitamukhī, tamahaṁ vīmaṁsitvā ekassa kuladārakassa adāsiṁ, tattha itikattabbatāya tumhākaṁ dassanāya āgantuṁ okāsaṁ na labhin”-ti āha. Atha naṁ satthā: “Na kho, upāsaka, idānevesā sīlavatī, pubbe pi sīlavatī, tvañca na idānevetaṁ vīmaṁsasi, pubbe pi vīmaṁsiyevā” ti vatvā tena yācito atītaṁ āhari.
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto rukkhadevatā ahosi. Tadā ayam-eva paṇṇikaupāsako: “Dhītaraṁ vīmaṁsissāmī” ti araññaṁ netvā kilesavasena icchanto
133. Sabbo loko attamano ahosi, akovidā gāmadhammassa seggu,
Komāri ko nāma tavajja dhammo, yaṁ tvaṁ gahitā pavane parodasī ti.
Tattha sabbo loko attamano ahosīti, amma, sakalo pi sattaloko etissā kāmasevanāya attamano jāto. Akovidā gāmadhammassa seggū ti seggū ti tassā nāmaṁ. Tena tvaṁ pana, amma, seggu akovidā gāmadhammassa, imasmiṁ gāmadhamme vasaladhamme akusalāsīti vuttaṁ hoti. Komāri ko nāma tavajja dhammo ti, amma, kumāri ko nāmesa tava ajja sabhāvo. Yaṁ tvaṁ gahitā pavane parodasī ti tvaṁ mayā imasmiṁ pavane santhavavasena hatthe gahitā parodasi na sampaṭicchasi, ko esa tava sabhāvo, kiṁ kumārikā yeva tvanti pucchati.
Taṁ sutvā kumārikā: “Āma, tāta, kumārikāyevāhaṁ, nāhaṁ methunadhammaṁ nāma jānāmī” ti vatvā paridevamānā dutiyaṁ gāthamāha.
134. Yo dukkhaphuṭṭhāya bhaveyya tāṇaṁ, so me pitā dubbhi vane karoti,
Sā kassa kandāmi vanassa majjhe, yo tāyitā so sahasaṁ karotī ti.
Sā heṭṭhā kathitā yeva. Iti so paṇṇiko tadā dhītaraṁ vīmaṁsitvā gehaṁ netvā kuladārakassa datvā yathākammaṁ gato.
Satthā imaṁ dhammadesanaṁ āharitvā saccāni pakāsetvā jātakaṁ samodhānesi, saccapariyosāne paṇṇikaupāsako sotāpattiphale patiṭṭhahi. “Tadā dhītā dhītā yeva, pitā pitā yeva ahosi, tassa kāraṇassa paccakkhakārikā rukkhadevatā pana aham-eva ahosin”-ti.
Seggujātakavaṇṇanā sattamā
JA 218: Kūṭavāṇijajātakavaṇṇanā
Saṭhassa
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto amaccakule nibbattitvā vayappatto tassa vinicchayāmacco ahosi. Tadā gāmavāsī ca nagaravāsī ca dve vāṇijā mittā ahesuṁ. Gāmavāsī nagaravāsissa santike pañca phālasatāni ṭhapesi. So te phāle vikkiṇitvā mūlaṁ gahetvā phālānaṁ ṭhapitaṭṭhāne mūsikavaccaṁ ākiritvā ṭhapesi. Aparabhāge gāmavāsī āgantvā: “Phāle me dehī” ti āha. Kūṭavāṇijo: “Phālā te mūsikāhi khāditā” ti mūsikavaccaṁ dassesi. Itaro: “Khāditāva hontu, mūsikāhi khādite kiṁ sakkā kātun”-ti nhānatthāya tassa puttaṁ ādāya gacchanto ekassa sahāyakassa gehe: “Imassa katthaci gantuṁ mā adatthā” ti vatvā antogabbhe
Kūṭavāṇijo bodhisattaṁ āha: “ayaṁ, sāmi, mama puttaṁ gahetvā nhāyituṁ gato, ‘kahaṁ me putto’ ti vutte ‘kulalena haṭo’ ti āha, vinicchinatha me aḍḍan”-ti. Bodhisatto: “Saccaṁ bhaṇe” ti itaraṁ pucchi. So āha: “āma, sāmi, ahaṁ taṁ ādāya gato, senena pahaṭabhāvo saccam-eva, sāmī” ti. “Kiṁ pana loke kulalā nāma dārake harantī” ti? “Sāmi, aham-pi tumhe pucchāmi: “kulalā dārake gahetvā ākāse gantuṁ na sakkonti, mūsikā pana ayaphāle khādantī” ti. “Idaṁ kiṁ nāmā” ti? “Sāmi, mayā etassa ghare pañca phālasatāni ṭhapitāni, svāyaṁ ‘phālā te mūsikāhi khāditā’ ti vatvā ‘idaṁ te phāle khāditamūsikānaṁ vaccan’-ti vaccaṁ dasseti, sāmi, mūsikā ce phāle khādanti, kulalā pi dārake harissanti. Sace na khādanti, senā pi taṁ na harissanti. Eso pana ‘phālā te mūsikāhi khāditā’ ti vadati, tesaṁ khāditabhāvaṁ vā akhāditabhāvaṁ vā jānātha, aḍḍaṁ
135. Saṭhassa sāṭheyyamiṁda sucintitaṁ, paccoḍḍitaṁ paṭikūṭassa kūṭaṁ,
Phālaṁ ce khādeyyuṁ mūsikā, kasmā kumāraṁ kulalā na hareyyuṁ.
136. Kūṭassa hi santi kūṭakūṭā, bhavati cā pi nikatino nikatyā,
Dehi puttanaṭṭha phālanaṭṭhassa phālaṁ, mā te puttamahāsi phālanaṭṭho ti.
Tattha saṭhassā ti saṭhabhāvena kerāṭikena: “Ekaṁ upāyaṁ katvā parasantakaṁ khādituṁ vaṭṭatī” ti saṭhassa. Sāṭheyyamidaṁ sucintitan-ti idaṁ paṭisāṭheyyaṁ cintentena tayā suṭṭhu cintitaṁ. Paccoḍḍitaṁ paṭikūṭassa kūṭan-ti kūṭassa puggalassa tayā paṭikūṭaṁ suṭṭhu paccoḍḍitaṁ, paṭibhāgaṁ katvā oḍḍitasadisam-eva katanti attho. Phālaṁ ce khādeyyuṁ mūsikā ti yadi mūsikā phālaṁ khādeyyuṁ. Kasmā kumāraṁ kulalā na hareyyun-ti mūsikāsu phāle khādantīsu kulalā kiṁ kāraṇā kumāraṁ no hareyyuṁ.
Kūṭassa hi santi kūṭakūṭā ti tvaṁ: “Aham-eva mūsikāhi phāle khādāpitapuriso kūṭo” ti maññasi, tādisassa pana kūṭassa imasmiṁ loke bahū kūṭā santi, kūṭassa kūṭāti kūṭapaṭikūṭānaṁ etaṁ nāmaṁ, kūṭassa paṭikūṭā nāma santīti vuttaṁ hoti. Bhavati cā pi nikatino nikatyā ti nikatino nekatikassa vañcanakapuggalassa nikatyā aparo nikatikārako vañcanakapuriso bhavati yeva. Dehi puttanaṭṭha phālanaṭṭhassa phālan-ti ambho naṭṭhaputta purisa, etassa naṭṭhaphālassa phālaṁ dehi. Mā te puttamahāsi phālanaṭṭho ti sace hissa phālaṁ na dassasi, puttaṁ te harissati, taṁ te esa mā haratu, phālamassa dehīti. “Demi, sāmi, sace me puttaṁ detī” ti. “Demi, sāmi, sace me phāle detī” ti. Evaṁ
Satthā imaṁ dhammadesanaṁ āharitvā jātakaṁ samodhānesi: “tadā kūṭavāṇijo idāni kūṭavāṇijova, paṇḍitavāṇijo paṇḍitavāṇijo yeva, vinicchayāmacco pana aham-eva ahosin”-ti.
Kūṭavāṇijajātakavaṇṇanā aṭṭhamā
JA 219: Garahitajātakavaṇṇanā
Hiraññaṁ me suvaṇṇaṁ me ti idaṁ satthā jetavane viharanto ekaṁ anabhiratiyā ukkaṇṭhitabhikkhuṁ ārabbha kathesi. Etassa hi paccekaṁ gahitaṁ ārammaṇaṁ nāma natthi, anabhirativāsaṁ vasantaṁ pana taṁ satthu santikaṁ ānesuṁ. So satthārā: “Saccaṁ kira tvaṁ, bhikkhu, ukkaṇṭhitosī” ti puṭṭho: “Saccan”-ti vatvā: “Kiṁkāraṇā” ti vutte: “Kilesavasenā” ti āha. Atha naṁ satthā: “Ayaṁ, bhikkhu, kileso nāma pubbe tiracchānehi pi garahito, tvaṁ evarūpe sāsane pabbajito kasmā tiracchānehi pi garahitakilesavasena ukkaṇṭhito” ti vatvā atītaṁ āhari.
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto himavantapadese vānarayoniyaṁ nibbatti. Tamenaṁ eko vanacarako gahetvā ānetvā rañño adāsi. So ciraṁ rājagehe vasamāno vattasampanno ahosi, manussaloke vattamānaṁ kiriyaṁ yebhuyyena aññāsi. Rājā tassa vatte pasīditvā vanacarakaṁ pakkosāpetvā: “Imaṁ vānaraṁ gahitaṭṭhāne yeva vissajjehī” ti āṇāpesi, so tathā akāsi. Vānaragaṇo bodhisattassa āgatabhāvaṁ ñatvā tassa dassanatthāya mahante pāsāṇapiṭṭhe sannipatitvā bodhisattena saddhiṁ sammodanīyaṁ kathaṁ katvā: “Samma, kahaṁ ettakaṁ kālaṁ vutthosī” ti āha. “Bārāṇasiyaṁ rājanivesane” ti. “Atha kathaṁ muttosī” ti? “Rājā maṁ keḷimakkaṭaṁ katvā mama vatte pasanno maṁ vissajjesī” ti.
Atha naṁ te vānarā: “Manussaloke vattamānakiriyaṁ nāma tumhe jānissatha
137. Hiraññaṁ me suvaṇṇaṁ me, esā rattiṁ divā kathā,
Dummedhānaṁ manussānaṁ, ariyadhammaṁ apassataṁ.
138. Dve dve gahapatayo gehe, eko tattha amassuko,
Lambatthano veṇikato, atho aṅkitakaṇṇako,
Kīto dhanena bahunā, so taṁ vitudate janan-ti.
Tattha hiraññaṁ me suvaṇṇaṁ me ti desanāsīsamattametaṁ, iminā pana padadvayena dasavidham-pi ratanaṁ sabbaṁ, pubbaṇṇāparaṇṇaṁ khettavatthuṁ dvipadacatuppadañca sabbaṁ dassento: “Idaṁ me idaṁ me” ti āha. Esā rattiṁ divā kathā ti esā manussānaṁ rattiñca divā ca niccakālaṁ kathā. Aññaṁ pana te: “Pañcakkhandhā aniccā” ti vā: “Hutvā na bhavantī” ti vā na jānanti, evam-eva paridevantā vicaranti. Dummedhānan-ti appapaññānaṁ. Ariyadhammaṁ apassatan-ti ariyānaṁ buddhādīnaṁ dhammaṁ, ariyaṁ vā niddosaṁ navavidhaṁ lokuttaradhammaṁ apassantānaṁ esāva kathā. Aññā pana: “Aniccaṁ vā dukkhaṁ vā” ti tesaṁ kathā nāma natthi.
Gahapatayo ti gehe adhipatibhūtā. Eko tatthā ti tesu dvīsu gharasāmikesu: “Eko” ti mātugāmaṁ sandhāya vadati. Tattha veṇikato ti kataveṇī, nānappakārena saṇṭhāpitakesakalāpoti attho. Atho aṅkitakaṇṇako ti atha sveva viddhakaṇṇo chiddakaṇṇoti lambakaṇṇataṁ sandhāyāha. Kīto dhanena bahunā ti so panesa amassuko lambatthano veṇikato aṅkitakaṇṇo mātāpitūnaṁ bahuṁ dhanaṁ datvā kīto, maṇḍetvā pasādhetvā yānaṁ āropetvā mahantena parivārena gharaṁ ānīto. So taṁ vitudate janan-ti so gahapati āgatakālato paṭṭhāya
Taṁ sutvā sabbe vānarā: “Mā kathetha, mā kathetha, asotabbayuttakaṁ assumhā” ti ubhohi hatthehi kaṇṇe daḷhaṁ pidahiṁsu. “Imasmiṁ ṭhāne amhehi idaṁ ayuttaṁ sutan”-ti taṁ ṭhānam-pi garahitvā aññattha agamaṁsu. So piṭṭhipāsāṇo garahitapiṭṭhipāsāṇo yeva kira nāma jāto.
Satthā imaṁ dhammadesanaṁ āharitvā saccāni pakāsetvā jātakaṁ samodhānesi, saccapariyosāne so bhikkhu sotāpattiphale patiṭṭhahi. “Tadā vānaragaṇo buddhaparisā ahosi, vānarindo pana aham-eva ahosin”-ti.
Garahitajātakavaṇṇanā navamā
JA 220: Dhammadhajajātakavaṇṇanā
Sukhaṁ jīvitarūposī ti idaṁ satthā veḷuvane viharanto devadattassa vadhāya parisakkanaṁ ārabbha kathesi. Tadā hi satthā: “Na, bhikkhave, idāneva, pubbe pi devadatto mayhaṁ vadhāya parisakki yeva, santāsamattam-pi pana kātuṁ nāsakkhī” ti vatvā atītaṁ āhari.
Atīte bārāṇasiyaṁ yasapāṇi nāma rājā rajjaṁ kāresi, kāḷako nāmassa senāpati ahosi. Tadā bodhisatto tasseva purohito ahosi nāmena dhammadhajo nāma, rañño pana sīsappasādhanakappako chattapāṇi nāma. Rājā dhammena rajjaṁ kāreti, senāpati panassa vinicchayaṁ karonto lañjaṁ khādati parapiṭṭhimaṁsiko, lañjaṁ gahetvā assāmike sāmike karoti. Athekadivasaṁ vinicchaye parājito manusso bāhā paggayha kandanto vinicchayā nikkhanto rājupaṭṭhānaṁ gacchantaṁ
Mahājano sādhukāraṁ adāsi, so saddo mahā ahosi. Rājā taṁ sutvā: “Kiṁ saddo nāmeso” ti pucchi. “Deva, dhammadhajapaṇḍitena dubbinicchito aḍḍo suvinicchito, tatresa sādhukārasaddo” ti. Rājā tuṭṭho bodhisattaṁ pakkosāpetvā: “Aḍḍo kira te ācariya vinicchito” ti pucchi. “Āma, mahārāja, kāḷakena dubbinicchitaṁ aḍḍaṁ vinicchinin”-ti vutte: “Ito dāni paṭṭhāya tumheva aḍḍaṁ vinicchinatha, mayhañca kaṇṇasukhaṁ bhavissati lokassa ca vuḍḍhī” ti vatvā anicchantam-pi taṁ: “Sattānuddayāya vinicchaye nisīdathā” ti yācitvā sampaṭicchāpesi. Tato paṭṭhāya bodhisatto vinicchaye nisīdati, sāmike yeva sāmike karoti.
Kāḷako tato paṭṭhāya lañjaṁ alabhanto lābhato parihāyitvā bodhisattassa āghātaṁ bandhitvā: “Mahārāja, dhammadhajapaṇḍito tava rajjaṁ patthetī” ti bodhisattaṁ rañño antare paribhindi. Rājā asaddahanto: “Mā evaṁ avacā” ti paṭikkhipitvā puna tena: “Sace me na saddahatha, tassāgamanakāle vātapānena oloketha. Athānena sakalanagarassa attano hatthe katabhāvaṁ passissathā” ti vutte rājā tassa aḍḍakārakaparisaṁ disvā: “Etasseva parisā” ti saññāya bhijjitvā: “Kiṁ karoma senāpatī” ti pucchi. “Deva, etaṁ māretuṁ vaṭṭatī” ti
Rājā bodhisattaṁ āmantetvā: “Paṇḍita, mayhaṁ purāṇauyyāne ciraṁ kīḷimha, idāni navauyyāne kīḷitukāmamha, sve kīḷissāma, uyyānaṁ no māpehi, sace māpetuṁ na sakkhissasi, jīvitaṁ te natthī” ti. Bodhisatto: “Kāḷakena lañjaṁ alabhamānena rājā antare paribhinno bhavissatī” ti ñatvā: “Sakkonto jānissāmi, mahārājā” ti vatvā gehaṁ gantvā subhojanaṁ bhuñjitvā cintayamāno sayane nipajji, sakkassa bhavanaṁ uṇhākāraṁ dassesi. Sakko āvajjento bodhisattassa cittaṁ ñatvā vegenāgantvā sirigabbhaṁ pavisitvā ākāse ṭhatvā: “Kiṁ cintesi paṇḍitā” ti pucchi. “Kosi tvan”-ti? “Sakkohamasmī” ti. “Rājā maṁ ‘uyyānaṁ māpehī’ ti āha, taṁ cintemī” ti. “Paṇḍita, mā cintayi, ahaṁ te nandanavanacittalatāvanasadisaṁ uyyānaṁ māpessāmi, katarasmiṁ ṭhāne māpemī” ti? “Asukaṭṭhāne māpehī” ti. Sakko māpetvā devapuram-eva gato.
Punadivase bodhisatto uyyānaṁ paccakkhato disvā gantvā rañño ārocesi: “niṭṭhitaṁ te, mahārāja, uyyānaṁ, kīḷassū” ti. Rājā gantvā aṭṭhārasahatthena manosilāvaṇṇena pākārena parikkhittaṁ dvāraṭṭālakasampannaṁ pupphaphalabhārabharitanānārukkhapaṭimaṇḍitaṁ
Punadivase bodhisatto tam-pi paccakkhaṁ katvā rañño ārocesi: “māpitā, deva, pokkharaṇī” ti. Rājā tam-pi disvā: “Idāni kiṁ karomā” ti kāḷakaṁ pucchi. “Uyyānassa anucchavikaṁ gehaṁ māpetuṁ āṇāpehi, devā” ti. Rājā bodhisattaṁ āmantetvā: “Idāni, ācariya, imassa uyyānassa ceva pokkharaṇiyā ca anucchavikaṁ sabbadantamayaṁ gehaṁ māpehi, no ce māpessasi, jīvitaṁ te natthī” ti āha. Athassa sakko geham-pi māpesi. Bodhisatto punadivase tam-pi paccakkhaṁ katvā rañño ārocesi. Rājā tam-pi disvā: “Idāni kiṁ karomā” ti kāḷakaṁ pucchi. “Gehassa anucchavikaṁ maṇiṁ māpetuṁ āṇāpehi, mahārājā” ti āha. Rājā bodhisattaṁ āmantetvā: “Paṇḍita, imassa dantamayagehassa anucchavikaṁ maṇiṁ māpehi, maṇi-ālokena vicarissāma. Sace māpetuṁ na sakkosi, jīvitaṁ te natthī” ti āha. Athassa sakko maṇim-pi māpesi.
Bodhisatto punadivase taṁ paccakkhaṁ katvā rañño ārocesi
Sakko taṁ kāraṇaṁ ñatvā vanacarako viya hutvā bodhisattaṁ upasaṅkamitvā: “Brāhmaṇa, tvaṁ sukhumālo, adiṭṭhapubbadukkharūpo viya imaṁ araññaṁ pavisitvā kiṁ karonto nisinnosī” ti imamatthaṁ pucchanto paṭhamaṁ gāthamāha.
136. Sukhaṁ jīvitarūposi, raṭṭhā vivanamāgato,
So ekako rukkhamūle, kapaṇo viya jhāyasī ti.
Tattha sukhaṁ jīvitarūposī ti tvaṁ sukhena jīvitasadiso sukhedhito sukhaparihato viya. Raṭṭhā ti ākiṇṇamanussaṭṭhānā. Vivanamāgato ti nirudakaṭṭhānaṁ araññaṁ paviṭṭho. Rukkhamūle ti rukkhasamīpe. Kapaṇo viya
Taṁ sutvā bodhisatto dutiyaṁ gāthamāha.
140. Sukhaṁ jīvitarūposmi, raṭṭhā vivanamāgato,
So ekako rukkhamūle, kapaṇo viya jhāyāmi,
Sataṁ dhammaṁ anussaran-ti.
Tattha sataṁ dhammaṁ anussaranti, samma, saccametaṁ, ahaṁ sukhaṁ jīvitarūpo raṭṭhā ca vivanamāgato, sohaṁ ekako va imasmiṁ rukkhamūle nisīditvā kapaṇo viya jhāyāmi. Yaṁ pana vadesi: “Kiṁ nāmetaṁ cintesī” ti, taṁ te pavedemi: “Sataṁ dhamman”-ti. Ahañhi sataṁ dhammaṁ anussaranto idha nisinno. Sataṁ dhamman-ti buddhapaccekabuddhabuddhasāvakānaṁ sataṁ sappurisānaṁ paṇḍitānaṁ dhammaṁ. Lābho alābho yaso ayaso nindā pasaṁsā sukhaṁ dukkhanti ayañhi aṭṭhavidho lokadhammo. Iminā pana abbhāhatā santo na kampanti na pavedhenti, ayamettha akampanasaṅkhāto sataṁ dhammo imaṁ anussaranto nisinnomhīti dīpeti.
Atha naṁ sakko: “Evaṁ sante, brāhmaṇa, imasmiṁ ṭhāne kasmā nisinnosī” ti. “Rājā caturaṅgasamannāgataṁ uyyānapālaṁ āharāpeti, tādisaṁ na sakkomi laddhuṁ, sohaṁ ‘kiṁ me parassa hatthe maraṇena, araññaṁ pavisitvā anāthamaraṇaṁ marissāmī’ ti cintetvā idhāgantvā nisinno” ti. “Brāhmaṇa, ahaṁ sakko devarājā, mayā te uyyānādīni māpitāni, caturaṅgasamannāgataṁ uyyānapālaṁ māpetuṁ na sakkā, tumhākaṁ rañño sīsappasādhanakappako chattapāṇi nāma, so caturaṅgasamannāgato, caturaṅgasamannāgatena uyyānapālena atthe sati etaṁ kappakaṁ uyyānapālaṁ kātuṁ vadehī” ti. Iti sakko bodhisattassa ovādaṁ datvā: “Mā bhāyī” ti samassāsetvā attano devapuram-eva gato.
Bodhisatto gehaṁ
Anusūyako ahaṁ deva, amajjapāyako ahaṁ,
Nisnehako ahaṁ deva, akkodhanaṁ adhiṭṭhito ti.
“Mayhañhi, mahārāja, usūyā nāma natthi, majjaṁ me na pivitapubbaṁ, paresu me sneho vā kodho vā na bhūtapūbbo. Imehi catūhi aṅgehi samannāgatomhī” ti.
Atha naṁ rājā, bho chattapāṇi, “anusūyakosmī” ti vadasīti. “Āma, deva, anusūyakomhī” ti. “Kiṁ ārammaṇaṁ disvā anusūyako jātosī” ti? “Suṇāhi devā” ti attano anusūyakakāraṇaṁ kathento imaṁ gāthamāha.
Itthiyā kāraṇā rāja, bandhāpesiṁ purohitaṁ,
So maṁ atthe nivedesi, tasmāhaṁ anusūyako ti.
Tassattho: ahaṁ, deva, pubbe imasmiṁ yeva bārāṇasinagare tādiso va rājā hutvā itthiyā kāraṇā purohitaṁ bandhāpesiṁ.
Abaddhā tattha bajjhanti, yattha bālā pabhāsare,
Baddhā pi tattha muccanti, yattha dhīrā pabhāsare ti. (JA. 120).
Imasmiñhi
Itthiyā kāraṇā rāja, bandhāpesiṁ purohitaṁ,
So maṁ atthe nivedesi, tasmāhaṁ anusūyako ti.
Tadā pana sohaṁ cintesiṁ: “ahaṁ soḷasa sahassaitthiyo pahāya etaṁ ekam-eva kilesavasena saṅgaṇhanto pi santappetuṁ nāsakkhiṁ, evaṁ duppūraṇīyānaṁ itthīnaṁ kujjhanaṁ nāma nivatthavatthe kilissante ‘kasmā kilissasī’ ti kujjhanasadisaṁ hoti, bhuttabhatte gūthabhāvaṁ āpajjante ‘kasmā etaṁ sabhāvaṁ āpajjasī’ ti kujjhanasadisaṁ hoti. ‘Ito dāni paṭṭhāya yāva arahattaṁ na pāpuṇāmi, tāva kilesaṁ nissāya mayi usūyā mā uppajjatū”‘ ti adhiṭṭhahiṁ. Tato paṭṭhāya anusūyako jāto. Idaṁ sandhāya: “tasmāhaṁ anusūyako” ti āha.
Atha naṁ rājā: “Samma chattapāṇi, kiṁ ārammaṇaṁ disvā amajjapo jātosī” ti pucchi. So taṁ kāraṇaṁ ācikkhanto imaṁ gāthamāha.
Matto ahaṁ mahārāja, puttamaṁsāni khādayiṁ,
Tassa sokenahaṁ phuṭṭho, majjapānaṁ vivajjayin-ti.
Ahaṁ, mahārāja, pubbe tādiso bārāṇasirājā hutvā majjena vinā vattituṁ nāsakkhiṁ, amaṁsakabhattam-pi bhuñjituṁ nāsakkhiṁ. Nagare uposathadivasesu māghāto hoti, bhattakārako pakkhassa terasiyaññeva maṁsaṁ gahetvā ṭhapesi, taṁ dunnikkhittaṁ sunakhā khādiṁsu. Bhattakārako uposathadivase maṁsaṁ alabhitvā rañño nānaggarasabhojanaṁ pacitvā pāsādaṁ āropetvā upanāmetuṁ asakkonto deviṁ upasaṅkamitvā: “Devi, ajja me maṁsaṁ na laddhaṁ, amaṁsakabhojanaṁ nāma upanāmetuṁ na sakkomi, kinti karomī” ti āha. “Tāta, mayhaṁ putto raññā piyo manāpo, puttaṁ me disvā rājā tam-eva cumbanto parissajanto attano
Rājā bhuñjitvā sayanapiṭṭhe niddaṁ upagantvā paccūsakāle pabujjhitvā vigatamado: “Puttaṁ me ānethā” ti āha. Tasmiṁ kāle devī kandamānā pādamūle pati. “Kiṁ, bhadde” ti ca vutte, “deva, hiyyo te puttaṁ māretvā puttamaṁsena bhattaṁ bhuttan”-ti āha. Rājā puttasokena roditvā kanditvā: “Idaṁ me dukkhaṁ surāpānaṁ nissāya uppannan”-ti surāpāne dosaṁ disvā: “Ito paṭṭhāya yāva arahattaṁ na pāpuṇāmi, tāva evarūpaṁ vināsakārakaṁ suraṁ nāma na pivissāmī” ti paṁsuṁ gahetvā mukhaṁ puñchitvā adhiṭṭhāsi. Tato paṭṭhāya majjaṁ nāma na piviṁ. Imamatthaṁ sandhāya: “matto ahaṁ, mahārājā” ti imaṁ gāthamāha.
Atha naṁ rājā: “Kiṁ pana, samma chattapāṇi, ārammaṇaṁ disvā nisneho jātosī” ti pucchi. So taṁ kāraṇaṁ ācikkhanto imaṁ gāthamāha.
Kitavāso nāmahaṁ rāja, putto paccekabodhi me,
Pattaṁ bhinditvā cavito, nisneho tassa kāraṇā ti.
Mahārāja, pubbe ahaṁ bārāṇasiyaṁ yeva kitavāso nāma rājā. Tassa me putto vijāyi. Lakkhaṇapāṭhakā taṁ disvā: “Mahārāja, ayaṁ kumāro pānīyaṁ alabhitvā marissatī” ti āhaṁsu. “Duṭṭhakumāro” tissa nāmaṁ ahosi. So viññutaṁ patto oparajjaṁ kāresi, rājā kumāraṁ purato vā pacchato vā katvā vicari, pānīyaṁ alabhitvā maraṇabhayena cassa catūsu dvāresu antonagaresu ca tattha tattha pokkharaṇiyo kāresi, catukkādīsu maṇḍape kāretvā pānīyacāṭiyo ṭhapāpesi. So ekadivase alaṅkatapaṭiyatto pāto va uyyānaṁ gacchanto antarāmagge paccekabuddhaṁ passi. Mahājano pi paccekabuddhaṁ disvā tam-eva vandati
Kumāro cintesi: “mādisena saddhiṁ gacchantā imaṁ muṇḍakaṁ vandanti pasaṁsanti, añjaliñcassa paggaṇhantī” ti. So kupito hatthikkhandhato oruyha paccekabuddhaṁ upasaṅkamitvā: “Laddhaṁ te, samaṇa, bhattan”-ti vatvā: “Āma, kumārā” ti vutte tassa hatthato pattaṁ gahetvā bhūmiyaṁ pātetvā saddhiṁ bhattena madditvā pādappahārena cuṇṇavicuṇṇaṁ akāsi. Paccekabuddho: “Naṭṭho vatāyaṁ satto” ti tassa mukhaṁ olokesi. Kumāro: “Ahaṁ, samaṇa, kitavāsarañño putto, nāmena duṭṭhakumāro nāma, tvaṁ me kuddho akkhīni ummīletvā olokento kiṁ karissasī” ti āha.
Paccekabuddho chinnabhatto hutvā vehāsaṁ abbhuggantvā uttarahimavante nandanamūlapabbhāram-eva gato. Kumārassā pi taṅkhaṇaññeva pāpakammaṁ paripacci. So: “Ḍayhāmi ḍayhāmī” ti samuggatasarīraḍāho tattheva pati. Tattha tattheva yattakaṁ pānīyaṁ, tattakaṁ pānīyaṁ sabbaṁ chijji, mātikā sussiṁsu, tattheva jīvitakkhayaṁ patvā avīcimhi nibbatti. Rājā taṁ pavattiṁ sutvā puttasokena abhibhūto cintesi: “ayaṁ me soko piyavatthuto uppajji, sace me sneho nābhavissa, soko na uppajjissa, ito dāni me paṭṭhāya saviññāṇake vā aviññāṇake vā kismiñci vatthusmiṁ sneho nāma mā uppajjatū” ti adhiṭṭhāsi, tato paṭṭhāya sneho nāma natthi. Taṁ sandhāya: “Kitavāso nāmāhan”-ti gāthamāha.
Tattha putto paccekabodhi me. Pattaṁ bhinditvā cavito ti mama putto paccekabodhipattaṁ bhinditvā cavitoti attho. Nisneho tassa kāraṇā ti tadā uppannasnehavatthussa kāraṇā ahaṁ nisneho jātoti attho.
Atha naṁ rājā: “Kiṁ pana, samma, ārammaṇaṁ disvā nikkodho jātosī” ti pucchi. So taṁ kāraṇaṁ ācikkhanto imaṁ gāthamāha.
Arako hutvā mettacittaṁ, satta vassāni bhāvayiṁ,
Satta kappe brahmaloke, tasmā akkodhano ahan-ti.
Tassattho: ahaṁ, mahārāja, arako nāma tāpaso hutvā satta vassāni mettacittaṁ bhāvetvā satta saṁvaṭṭavivaṭṭakappe brahmaloke vasiṁ, tasmā ahaṁ dīgharattaṁ mettābhāvanāya āciṇṇapariciṇṇattā akkodhano jātoti.
Evaṁ chattapāṇinā attano catūsu aṅgesu kathitesu rājā parisāya iṅgitasaññaṁ adāsi. Taṅkhaṇaññeva amaccā ca brāhmaṇagahapatikādayo
Satthā imaṁ dhammadesanaṁ āharitvā jātakaṁ samodhānesi: “tadā kāḷakasenāpati devadatto ahosi, chattapāṇikappako sāriputto, sakko anuruddho, dhammadhajo pana aham-eva ahosin”-ti.
Dhammadhajajātakavaṇṇanā dasamā
Bīraṇathambhavaggo sattamo
Tassuddānaṁ:
Somadattañca ucchiṭṭhaṁ, kuru puṇṇanadī pi ca,
Kacchapamacchaseggu ca, kūṭavāṇijagarahi,
Dhammadhajanti te dasa.
8. Kāsāvavaggo
JA 221: Kāsāvajātakavaṇṇanā
Anikkasāvo kāsāvan-ti idaṁ satthā jetavane viharanto devadattaṁ ārabbha kathesi. Vatthu pana rājagahe samuṭṭhitaṁ. Ekasmiṁ samaye dhammasenāpati pañcahi bhikkhusatehi saddhiṁ veḷuvane viharati. Devadatto pi attano anurūpāya dussīlaparisāya parivuto gayāsīse viharati. Tasmiṁ samaye rājagahavāsino chandakaṁ saṅgharitvā dānaṁ sajjayiṁsu. Atheko vohāratthāya āgatavāṇijo imaṁ sāṭakaṁ vissajjetvā: “Mam-pi pattikaṁ karothā” ti mahagghaṁ gandhakāsāvaṁ adāsi. Nāgarā mahādānaṁ pavattayiṁsu, sabbaṁ chandakena saṅkaḍḍhitaṁ kahāpaṇeheva niṭṭhāsi. So sāṭako atireko ahosi. Mahājano sannipatitvā: “Ayaṁ gandhakāsāvasāṭako atireko. Kassa naṁ dema, kiṁ sāriputtattherassa, udāhu devadattassā” ti mantayiṁsu.
Tattheke: “Sāriputtattherassā” ti āhaṁsu. Apare: “Sāriputtatthero katipāhaṁ vasitvā yathāruci pakkamissati
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto himavantapadese hatthikule nibbattitvā vayappatto asītisahassamattavāraṇaparivāro yūthapati hutvā araññāyatane vasati. Atheko duggatamanusso bārāṇasiyaṁ viharanto dantakāravīthiyaṁ dantakāre dantavalayādīni karonte disvā: “Hatthidante labhitvā gaṇhissathā” ti pucchi. Te: “Āma gaṇhissāmā” ti āhaṁsu. So āvudhaṁ ādāya kāsāvavatthavasano paccekabuddhavesaṁ gaṇhitvā paṭisīsakaṁ paṭimuñcitvā hatthivīthiyaṁ ṭhatvā āvudhena hatthiṁ māretvā dante ādāya bārāṇasiyaṁ vikkiṇanto jīvikaṁ kappesi. So aparabhāge bodhisattassa parivārahatthīnaṁ sabbapacchimaṁ hatthiṁ māretuṁ ārabhi. Hatthino devasikaṁ hatthīsu parihāyantesu: “Kena nu kho kāraṇena hatthino parihāyantī” ti bodhisattassa ārocesuṁ.
Bodhisatto pariggaṇhanto: “Paccekabuddhavesaṁ gahetvā hatthivīthipariyante eko puriso tiṭṭhati, kacci nu kho so māreti, pariggaṇhissāmi nan”-ti ekadivasaṁ hatthī purato katvā sayaṁ
141. Anikkasāvo kāsāvaṁ, yo vatthaṁ paridahissati,
Apeto damasaccena, na so kāsāvamarahati.
142. Yo ca vantakasāvassa, sīlesu susamāhito,
Upeto damasaccena, sa ve kāsāvamarahatī ti.
Tattha anikkasāvo ti kasāvo vuccati rāgo doso moho makkho paḷāso issā macchariyaṁ māyā sāṭheyyaṁ thambho sārambho māno atimāno mado pamādo, sabbe akusalā dhammā sabbe duccaritā sabbaṁ bhavagāmikammaṁ diyaḍḍhakilesasahassaṁ, eso kasāvo nāma. So yassa puggalassa appahīno santānato anissaṭṭho anikkhanto, so anikkasāvo nāma. Kāsāvan-ti kasāyarasapītaṁ arahaddhajabhūtaṁ. Yo vatthaṁ paridahissatī ti yo evarūpo hutvā evarūpaṁ vatthaṁ paridahissati nivāseti ceva pārupati ca. Apeto damasaccenā ti indriyadamasaṅkhātena damena ca nibbānasaṅkhātena ca paramatthasaccena apeto parivajjito. Nissakkatthe vā karaṇavacanaṁ, etasmā damasaccā apetoti attho. “Saccan”-ti cettha vacīsaccaṁ catusaccam-pi vaṭṭati yeva. Na so kāsāvamarahatī ti so puggalo anikkasāvattā arahaddhajaṁ kāsāvaṁ na arahati ananucchaviko etassa.
Yo ca vantakasāvassā ti yo pana puggalo yathāvuttasseva kasāvassa vantattā vantakasāvo assa. Sīlesu susamāhito ti maggasīlesu ceva phalasīlesu ca sammā āhito, ānetvā ṭhapito viya tesu patiṭṭhito. Tehi sīlehi samaṅgībhūtassetaṁ adhivacanaṁ. Upeto ti samannāgato. Damasaccenā ti vuttappakārena damena ca saccena ca. Sa ve kāsāvamarahatī ti so evarūpo puggalo imaṁ arahaddhajaṁ kāsāvaṁ arahati.
Evaṁ
Satthā imaṁ dhammadesanaṁ āharitvā jātakaṁ samodhānesi: “tadā hatthimārakapuriso devadatto ahosi, yūthapati pana aham-eva ahosin”-ti.
Kāsāvajātakavaṇṇanā paṭhamā
JA 222: Cūḷanandiyajātakavaṇṇanā
Idaṁ tadācariyavaco ti idaṁ satthā veḷuvane viharanto devadattaṁ ārabbha kathesi. Ekadivasañhi bhikkhū dhammasabhāyaṁ kathaṁ samuṭṭhāpesuṁ: “āvuso, devadatto nāma kakkhaḷo pharuso sāhasiko sammāsambuddhe abhimāre payojesi, silaṁ pavijjhi, nāḷāgiriṁ payojesi, khantimettānuddayamattampissa tathāgate natthī” ti. Satthā āgantvā: “Kāya nuttha, bhikkhave, etarahi kathāya sannisinnā” ti pucchitvā: “Imāya nāmā” ti vutte: “Na, bhikkhave, idāneva, pubbe pi devadatto kakkhaḷo pharuso nikkāruṇikoyevā” ti vatvā atītaṁ āhari.
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto himavantapadese mahānandiyo nāma vānaro ahosi, kaniṭṭhabhātiko panassa cūḷanandiyo nāma. Te ubho pi asītisahassavānaraparivārā himavantapadese andhamātaraṁ paṭijaggantā vāsaṁ kappesuṁ. Te mātaraṁ sayanagumbe ṭhapetvā araññaṁ pavisitvā madhurāni phalāphalāni mātuyā pesenti. Āharaṇakavānarā tassā na denti, sā khudāpīḷitā aṭṭhicammāvasesā kisā ahosi. Atha naṁ bodhisatto āha: “mayaṁ, amma, tumhākaṁ madhuraphalāphalāni pesema, tumhe kasmā milāyathā” ti. “Tāta, nāhaṁ labhāmī” ti. Bodhisatto cintesi
Atheko bārāṇasivāsī brāhmaṇamāṇavo takkasilāyaṁ disāpāmokkhassa ācariyassa santike sabbasippāni uggaṇhitvā: “Gamissāmī” ti ācariyaṁ āpucchi. Ācariyo aṅgavijjānubhāvena tassa kakkhaḷapharusasāhasikabhāvaṁ ñatvā: “Tāta, tvaṁ kakkhaḷo pharuso sāhasiko, evarūpānaṁ na sabbakālaṁ ekasadisam-eva ijjhati, mahāvināsaṁ mahādukkhaṁ pāpuṇissasi, mā tvaṁ kakkhaḷo hohi, pacchānutāpanakāraṇaṁ kammaṁ mā karī” ti ovaditvā uyyojesi. So ācariyaṁ vanditvā bārāṇasiṁ gantvā gharāvāsaṁ gahetvā aññehi sippehi jīvikaṁ kappetuṁ asakkonto: “Dhanukoṭiṁ nissāya jīvissāmi, luddakammaṁ katvā jīvikaṁ kappessāmī” ti bārāṇasito nikkhamitvā paccantagāmake vasanto dhanukalāpasannaddho araññaṁ pavisitvā nānāmige māretvā maṁsavikkayena jīvikaṁ kappesi. So ekadivasaṁ araññe kiñci alabhitvā āgacchanto aṅgaṇapariyante ṭhitaṁ nigrodharukkhaṁ disvā: “Api nāmettha kiñci bhaveyyā” ti nigrodharukkhābhimukho pāyāsi.
Tasmiṁ khaṇe ubho pi te bhātaro mātaraṁ phalāni khādāpetvā purato katvā viṭapabbhantare nisinnā taṁ āgacchantaṁ disvā: “Kiṁ no mātaraṁ karissatī” ti sākhantare nilīyiṁsu. So pi kho sāhasikapuriso rukkhamūlaṁ āgantvā taṁ tesaṁ mātaraṁ jarādubbalaṁ andhaṁ disvā cintesi: “kiṁ me tucchahatthagamanena imaṁ makkaṭiṁ vijjhitvā gahetvā gamissāmī” ti. So
Athassa pāpapurisassa gehe asani patitvā bhariyañca dve dārake ca geheneva saddhiṁ jhāpesi, piṭṭhivaṁsathūṇamattaṁ avasissi. Athassa naṁ gāmadvāre yeva eko puriso disvā taṁ pavattiṁ ārocesi. So puttadārasokena abhibhūto tasmiṁ yeva ṭhāne maṁsakājañja dhanuñca chaḍḍetvā vatthaṁ pahāya naggo bāhā paggayha paridevamāno gantvā gharaṁ pāvisi. Athassa sā thūṇā bhijjitvā sīse patitvā sīsaṁ bhindi, pathavī vivaraṁ adāsi, avīcito jālā uṭṭhahi. So pathaviyā giliyamāno ācariyassa ovādaṁ saritvā: “Imaṁ vata
143. Idaṁ tadācariyavaco, pārāsariyo yadabravi,
Māsu tvaṁ akari pāpaṁ, yaṁ tvaṁ pacchā kataṁ tape.
144. Yāni karoti puriso, tāni attani passati,
Kalyāṇakārī kalyāṇaṁ, pāpakārī ca pāpakaṁ,
Yādisaṁ vapate bījaṁ, tādisaṁ harate phalan-ti.
Tassattho: yaṁ pārāsariyo brāhmaṇo abravi: “māsu tvaṁ pāpaṁ akarī, yaṁ kataṁ pacchā tvaññeva tapeyyā” ti, idaṁ taṁ ācariyassa vacanaṁ. Yāni kāyavacīmanodvārehi kammāni puriso karoti, tesaṁ vipākaṁ paṭilabhanto tāni yeva attani passati. Kalyāṇakammakārī kalyāṇaṁ phalamanubhoti, pāpakārī ca pāpakam-eva hīnaṁ lāmakaṁ aniṭṭhaphalaṁ anubhoti. Lokasmim-pi hi yādisaṁ vapate bījaṁ, tādisaṁ harate phalaṁ, bījānurūpaṁ bījānucchavikam-eva phalaṁ harati gaṇhāti anubhavatīti. Iti so paridevanto pathaviṁ pavisitvā avīcimahāniraye nibbatti.
Satthā: “Na, bhikkhave, devadatto idāneva, pubbe pi kakkhaḷo pharuso nikkāruṇikoyevā” ti vatvā imaṁ dhammadesanaṁ āharitvā jātakaṁ samodhānesi: “tadā luddakapuriso devadatto ahosi, disāpāmokkho ācariyo sāriputto, cūḷanandiyo ānando, mātā mahāpajāpatigotamī, mahānandiyo pana aham-eva ahosin”-ti.
Cūḷanandiyajātakavaṇṇanā dutiyā
JA 223: Puṭabhattajātakavaṇṇanā
Name namantassa bhaje bhajantan-ti idaṁ satthā jetavane viharanto ekaṁ kuṭumbikaṁ ārabbha kathesi. Sāvatthinagaravāsī kireko kuṭumbiko ekena janapadakuṭumbikena saddhiṁ vohāraṁ akāsi. So
Satthā pi tesaññeva āgamanaṁ olokento maggaṁ gahetvā ṭhitaluddako viya gandhakuṭichāyāya nisīdi, te satthāraṁ disvā upasaṅkamitvā vanditvā nisīdiṁsu. Satthā tehi saddhiṁ paṭisanthāraṁ katvā: “Kiṁ, upāsike, ayaṁ te bhattā hitakāmo sasneho” ti pucchi. “Bhante, ahaṁ etassa sasnehā, ayaṁ pana mayhaṁ nisneho, tiṭṭhantu aññe pi divasā, ajjevesa antarāmagge puṭabhattaṁ labhitvā mayhaṁ adatvā attanāva bhuñjī” ti. “Upāsike, niccakālam-pi tvaṁ etassa hitakāmā sasnehā, ayaṁ pana nisneho va. Yadā pana paṇḍite nissāya tava guṇe jānāti, tadā te sabbissariyaṁ niyyādetī” ti vatvā tāya yācito atītaṁ āhari.
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto amaccakule nibbattitvā vayappatto tassa atthadhammānusāsako ahosi. Atha rājā: “Padubbheyyā pi me ayan”-ti attano puttaṁ āsaṅkanto nīhari. So attano bhariyaṁ gahetvā nagarā nikkhamma ekasmiṁ kāsikagāmake vāsaṁ kappesi. So aparabhāge pitu kālakatabhāvaṁ sutvā: “Kulasantakaṁ rajjaṁ gaṇhissāmī” ti bārāṇasiṁ paccāgacchanto antarāmagge: “Bhariyāya pi datvā bhuñjāhī” ti bhattapuṭaṁ labhitvā tassā adatvā sayam-eva taṁ bhuñji. Sā: “Kakkhaḷo
Bodhisatto cintesi: “ayaṁ devī rañño bahūpakārā sasnehā, rājā panetaṁ kismiñci na maññati, sakkārasammānamassā kāressāmī” ti taṁ upasaṅkamitvā upacāraṁ katvā ekamantaṁ ṭhatvā: “Kiṁ, tātā” ti vutte: “Kathaṁ samuṭṭhāpetuṁ mayaṁ, devi, tumhe upaṭṭhahāma, kiṁ nāma mahallakānaṁ pitūnaṁ vatthakhaṇḍaṁ vā bhattapiṇḍaṁ vā dātuṁ na vaṭṭatī” ti āha. “Tāta, ahaṁ attanāva kiñci na labhāmi, tumhākaṁ kiṁ dassāmi, nanu labhanakāle adāsiṁ, idāni pana me rājā na kiñci deti. Tiṭṭhatu aññaṁ dānaṁ, rajjaṁ gaṇhituṁ āgacchanto antarāmagge bhattapuṭaṁ labhitvā bhattamattam-pi me adatvā attanāva bhuñjī” ti. “Kiṁ pana, amma, rañño santike evaṁ kathetuṁ sakkhissathā” ti? “Sakkhissāmi, tātā” ti. “Tena hi ajjeva mama rañño santike ṭhitakāle mayi pucchante evaṁ kathetha ajjeva vo guṇaṁ jānāpessāmī” ti evaṁ vatvā bodhisatto purimataraṁ gantvā rañño santike aṭṭhāsi. Sā pi gantvā rañño samīpe aṭṭhāsi.
Atha naṁ bodhisatto: “Amma, tumhe ativiya kakkhaḷā, kiṁ nāma pitūnaṁ vatthakhaṇḍaṁ vā bhattapiṇḍamattaṁ vā dātuṁ na vaṭṭatī” ti āha. “Tāta, aham-eva rañño santikā kiñci na labhāmi, tumhākaṁ kiṁ dassāmī” ti? “Nanu aggamahesiṭṭhānaṁ te laddhan”-ti? “Tāta, kismiñci sammāne asati aggamahesiṭṭhānaṁ kiṁ karissati, idāni me tumhākaṁ rājā kiṁ dassati, so antarāmagge bhattapuṭaṁ labhitvā tato kiñci adatvā
145. Name namantassa bhaje bhajantaṁ, kiccānukubbassa kareyya kiccaṁ,
Nānatthakāmassa kareyya atthaṁ, asambhajantam-pi na sambhajeyya.
146. Caje cajantaṁ vanathaṁ na kayirā, apetacittena na sambhajeyya,
Dijo dumaṁ khīṇaphalanti ñatvā, aññaṁ samekkheyya mahā hi loko ti.
Tattha name namantassa bhaje bhajantan-ti yo attano namati, tasseva paṭinameyya. Yo ca bhajati, tam-eva bhajeyya. Kiccānukubbassa kareyya kiccan-ti attano uppannakiccaṁ anukubbantasseva tassa pi uppannakiccaṁ paṭikareyya. Caje cajantaṁ vanathaṁ na kayirā ti attānaṁ jahantaṁ jahey yeva, tasmiṁ taṇhāsaṅkhātaṁ vanathaṁ na kareyya. Apetacittenā ti vigatacittena vipallatthacittena. Na sambhajeyyā ti tathārūpena saddhiṁ na samāgaccheyya. Dijo duman-ti yathā sakuṇo pubbe phalitam-pi rukkhaṁ phale khīṇe: “Khīṇaphalo ayan”-ti ñatvā taṁ chaḍḍetvā aññaṁ samekkhati pariyesati, evaṁ aññaṁ samekkheyya. Mahā hi esa loko, atha tumhe sasnehaṁ ekaṁ purisaṁ labhissathāti.
Taṁ sutvā bārāṇasirājā deviyā sabbissariyaṁ adāsi. Tato paṭṭhāya samaggā sammodamānā vasiṁsu.
Satthā
Puṭabhattajātakavaṇṇanā tatiyā
JA 224: Kumbhilajātakavaṇṇanā
Yassete caturo dhammā ti idaṁ satthā veḷuvane viharanto devadattaṁ ārabbha kathesi.
The story is drawn from JA 57, Vānarindajātakavaṇṇanā.
Yassete caturo dhammā ti idaṁ satthā veḷuvane viharanto devadattassa vadhāya parisakkanaṁ ārabbha kathesi. Tasmiñhi samaye satthā: “Devadatto vadhāya parisakkatī” ti sutvā: “Na, bhikkhave, idāneva devadatto mayhaṁ vadhāya parisakkati, pubbe pi parisakki yeva, tāsamattam-pi pana kātuṁ nāsakkhī” ti vatvā atītaṁ āhari.
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto kapiyoniyaṁ nibbattitvā vuḍḍhimanvāya assapotakappamāṇo thāmasampanno ekacaro hutvā nadītīre viharati. Tassā pana nadiyā vemajjhe eko dīpako nānappakārehi ambapanasādīhi phalarukkhehi sampanno. Bodhisatto nāgabalo thāmasampanno nadiyā orimatīrato uppatitvā dīpakassa orato nadīmajjhe eko piṭṭhipāsāṇo atthi, tasmiṁ nipatati, tato uppatitvā tasmiṁ dīpake patati. Tattha nānappakārāni phalāni khāditvā sāyaṁ teneva upāyena paccāgantvā attano vasanaṭṭhāne vasitvā punadivase pi tatheva karoti. Iminā niyāmena tattha vāsaṁ kappeti.
Tasmiṁ pana kāle eko kumbhīlo sapajāpatiko tassā nadiyā vasati. Tassa bhariyā bodhisattaṁ aparāparaṁ gacchantaṁ disvā bodhisattassa hadayamaṁse dohaḷaṁ
Bodhisatto divasaṁ caritvā sāyanhasamaye dīpake ṭhito va pāsāṇaṁ oloketvā: “ayaṁ pāsāṇo idāni uccataro khāyati, kiṁ nu kho kāraṇan”-ti cintesi. Tassa kira udakappamāṇañca pāsāṇappamāṇañca suvavatthāpitam-eva hoti. Tenassa etadahosi: “Ajja imissā nadiyā udakaṁ neva hāyati, na ca vaḍḍhati, atha ca panāyaṁ pāsāṇo mahā hutvā paññāyati, kacci nu kho ettha mayhaṁ gahaṇatthāya kumbhīlo nipanno” ti. So: “Vīmaṁsāmi tāva nan”-ti tattheva ṭhatvā pāsāṇena saddhiṁ kathento viya: “Bho pāsāṇā” ti vatvā paṭivacanaṁ alabhanto yāvatatiyaṁ: “Bho pāsāṇā” ti āha. Pāsāṇo kiṁ paṭivacanaṁ dassati. Puna pi vānaro: “Kiṁ bho pāsāṇa, ajja mayhaṁ paṭivacanaṁ na desī” ti āha. Kumbhīlo: “Addhā aññesu divasesu ayaṁ pāsāṇo vānarindassa paṭivacanaṁ adāsi, dassāmi dānissa paṭivacanan”-ti cintetvā: “Kiṁ, bho vānarindā” ti āha. “Kosi tvan”-ti? “Ahaṁ kumbhīlo” ti. “Kimatthaṁ ettha nipannosī” ti? “Tava hadayamaṁsaṁ patthayamāno” ti. Bodhisatto cintesi: “Añño me gamanamaggo natthi, ajja mayā esa kumbhīlo vañcetabbo” ti. Atha naṁ evamāha: “Samma kumbhīla, ahaṁ attānaṁ tuyhaṁ pariccajissāmi, tvaṁ mukhaṁ vivaritvā maṁ tava santikaṁ āgatakāle gaṇhāhī” ti. Kumbhīlānañhi mukhe vivaṭe akkhīni nimmīlanti. So taṁ kāraṇaṁ asallakkhetvā mukhaṁ vivari, athassa akkhīni pithīyiṁsu. So mukhaṁ vivaritvā akkhīni nimmīletvā nipajji. Bodhisatto tathābhāvaṁ ñatvā dīpakā uppatito gantvā kumbhīlassa matthake akkamitvā tato uppatito vijjulatā viya vijjotamāno paratīre aṭṭhāsi.
Kumbhīlo taṁ acchariyaṁ disvā: “Iminā vānarindena atiaccherakaṁ katan”-ti cintetvā: “Bho vānarinda, imasmiṁ loke catūhi dhammehi samannāgato
57. Yassete caturo dhammā, vānarinda yathā tava,
Saccaṁ dhammo dhiti cāgo, diṭṭhaṁ so ativattatī ti.
Tattha yassā ti yassa kassaci puggalassa. Ete ti idāni vattabbe paccakkhato niddisati. Caturo dhammā ti cattāro guṇā. Saccan-ti vacīsaccaṁ, “mama santikaṁ āgamissāmī” ti vatvā musāvādaṁ akatvā āgatoyevā ti etaṁ te vacīsaccaṁ. Dhammo ti vicāraṇapaññā, “evaṁ kate idaṁ nāma bhavissatī” ti esā te vicāraṇapaññā atthi. Dhitī ti abbocchinnaṁ vīriyaṁ vuccati, etam-pi te atthi. Cāgo ti attapariccāgo, tvaṁ attānaṁ pariccajitvā mama santikaṁ āgato. Yaṁ panāhaṁ gaṇhituṁ nāsakkhiṁ, mayhamevesa doso. Diṭṭhan-ti paccāmittaṁ. So ativattatī ti yassa puggalassa yathā tava, evaṁ ete cattāro dhammā atthi, so yathā maṁ ajja tvaṁ atikkanto, tatheva attano paccāmittaṁ atikkamati abhibhavatīti. Evaṁ kumbhīlo bodhisattaṁ pasaṁsitvā attano vasaṭṭhānaṁ gato.
Satthāpi: “Na, bhikkhave, devadatto idāneva mayhaṁ vadhāya parisakkati, pubbe pi parisakkiyevā” ti imaṁ dhammadesanaṁ āharitvā anusandhiṁ ghaṭetvā jātakaṁ samodhānesi: “tadā kumbhīlo devadatto ahosi, bhariyāssa ciñcamāṇavikā, vānarindo pana aham-eva ahosin”-ti.
147. Yassete caturo dhammā, vānarinda yathā tava,
Saccaṁ dhammo dhiti cāgo, diṭṭhaṁ so ativattati.
148. Yassa cete na vijjanti, guṇā paramabhaddakā,
Saccaṁ dhammo dhiti cāgo, diṭṭhaṁ so nātivattatī ti.
Tattha guṇā paramabhaddakā ti yassa ete paramabhaddakā cattāro rāsaṭṭhena piṇḍaṭṭhena guṇā na vijjanti, so paccāmittaṁ atikkamituṁ na sakkotīti. Sesamettha sabbaṁ heṭṭhā kumbhilajātake (JA. 208) vuttanayam-eva saddhiṁ samodhānenāti.
Kumbhilajātakavaṇṇanā catutthā
JA 225: Khantivaṇṇajātakavaṇṇanā
Atthi me puriso, devā ti idaṁ satthā jetavane viharanto kosalarājānaṁ ārabbha kathesi. Tassa kireko bahūpakāro amacco antepure padussi. Rājā: “Upakārako me” ti ñatvā pi adhivāsetvā satthu ārocesi. Satthā: “Porāṇakarājāno pi, mahārāja, evaṁ adhivāsesuṁyevā” ti vatvā tena yācito atītaṁ āhari.
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente eko amacco tassa antepure padussi, amaccassā pi sevako tassa gehe padussi. So tassa aparādhaṁ adhivāsetuṁ asakkonto taṁ ādāya rañño santikaṁ gantvā: “Deva, eko me upaṭṭhāko sabbakiccakārako
149. Atthi me puriso deva, sabbakiccesu byāvaṭo,
Tassa cekoparādhatthi, tattha tvaṁ kinti maññasī ti.
Tattha tassa cekoparādhatthī ti tassa ca purisassa eko aparādho atthi. Tattha tvaṁ kinti maññasī ti tattha tassa purisassa aparādhe tvaṁ: “Kiṁ kātabban”-ti maññasi, yathā te cittaṁ uppajjati, tadanurūpamassa daṇḍaṁ paṇehīti dīpeti.
Taṁ sutvā rājā dutiyaṁ gāthamāha.
150. Amhākampatthi puriso, ediso idha vijjati,
Dullabho aṅgasampanno, khantirasmāka ruccatī ti.
Tassattho: amhākam-pi rājūnaṁ sataṁ ediso bahūpakāro agāre dussanakapuriso atthi, so ca kho idha vijjati, idāni pi idheva saṁvijjati, mayaṁ rājāno pi samānā tassa bahūpakārataṁ sandhāya adhivāsema, tuyhaṁ pana arañño pi sato adhivāsanabhāro jāto. Aṅgasampanno hi sabbehi guṇakoṭṭhāsehi samannāgato puriso nāma dullabho, tena kāraṇena asmākaṁ evarūpesu ṭhānesu adhivāsanakhanti yeva ruccatīti.
Amacco attānaṁ sandhāya rañño vuttabhāvaṁ ñatvā tato paṭṭhāya antepure padussituṁ na visahi, so pissa sevako rañño ārocitabhāvaṁ ñatvā tato paṭṭhāya taṁ kammaṁ kātuṁ na visahi.
Satthā imaṁ dhammadesanaṁ āharitvā jātakaṁ samodhānesi: “tadā aham-eva bārāṇasirājā ahosin”-ti. So pi amacco rañño satthu kathitabhāvaṁ ñatvā tato paṭṭhāya taṁ kammaṁ kātuṁ nāsakkhīti.
Khantivaṇṇajātakavaṇṇanā pañcamā
JA 226: Kosiyajātakavaṇṇanā
Kāle
Satthā pana atītaṁ āharitvā āha: “mahārāja, atīte bārāṇasirājā akāle nikkhamitvā uyyāne khandhāvāraṁ nivesayi. Tasmiṁ kāle eko ulūkasakuṇo veḷugumbaṁ pavisitvā nilīyi. Kākasenā āgantvā ‘nikkhantam-eva taṁ gaṇhissām┑ ti parivāresi. So sūriyatthaṅgamanaṁ anoloketvā akāle yeva nikkhamitvā palāyituṁ ārabhi. Atha naṁ kākā parivāretvā tuṇḍehi koṭṭentā paripātesuṁ. Rājā bodhisattaṁ āmantetvā: “Kiṁ nu kho, paṇḍita, ime kākā kosiyaṁ paripātentī” ti pucchi. Bodhisatto: “Akāle, mahārāja, attano vasanaṭṭhānā nikkhamantā evarūpaṁ dukkhaṁ paṭilabhanti yeva, tasmā akāle attano vasanaṭṭhānā nikkhamituṁ na vaṭṭatī” ti imamatthaṁ pakāsento imaṁ gāthādvayamāha.
151. Kāle nikkhamanā sādhu, nākāle sādhu nikkhamo,
Akālena hi nikkhamma, ekakam-pi bahujjano,
Na kiñci atthaṁ joteti, dhaṅkasenāva kosiyaṁ.
152. Dhīro ca vidhividhānaññū, paresaṁ vivarānugū,
Sabbāmitte vasīkatvā, kosiyo va sukhī siyā ti.
Tattha kāle nikkhamanā sādhūti, mahārāja, nikkhamanā nāma nikkhamanaṁ vā parakkamanaṁ vā yuttapayuttakāle sādhu. Nākāle sādhu nikkhamo ti akāle pana attano vasanaṭṭhānato aññattha gantuṁ nikkhamo nāma nikkhamanaṁ vā parakkamanaṁ vā na sādhu. “Akālena hī” ti ādīsu catūsu padesu paṭhamena saddhiṁ tatiyaṁ, dutiyena catutthaṁ yojetvā evaṁ attho veditabbo. Attano vasanaṭṭhānato hi koci puriso akālena nikkhamitvā vā parakkamitvā vā na kiñci
Dutiyagāthāya dhīro ti paṇḍito. Vidhī ti porāṇakapaṇḍitehi ṭhapitapaveṇī. Vidhānan-ti koṭṭhāso vā saṁvidahanaṁ vā. Vivarānugū ti vivaraṁ anugacchanto jānanto. Sabbāmitte ti sabbe amitte. Vasīkatvā ti attano vase katvā. Kosiyovā ti imamhā bālakosiyā añño paṇḍitakosiyo viya. Idaṁ vuttaṁ hoti: yo ca kho paṇḍito: “Imasmiṁ kāle nikkhamitabbaṁ parakkamitabbaṁ, imasmiṁ na nikkhamitabbaṁ na parakkamitabban”-ti porāṇakapaṇḍitehi ṭhapitassa paveṇisaṅkhātassa vidhino koṭṭhāsasaṅkhātaṁ vidhānaṁ vā tassa vā vidhino vidhānaṁ saṁvidahanaṁ anuṭṭhānaṁ jānāti, so vidhividhānaññū paresaṁ attano paccāmittānaṁ vivaraṁ ñatvā yathā nāma paṇḍito kosiyo rattisaṅkhāte attano kāle nikkhamitvā ca parakkamitvā ca tattha tattha sayitānaññeva kākānaṁ sīsāni chindamāno te sabbe amitte vasīkatvā sukhī siyā, evaṁ dhīro pi kāle nikkhamitvā parakkamitvā attano paccāmitte vasīkatvā sukhī niddukkho bhaveyyāti. Rājā bodhisattassa vacanaṁ sutvā nivatti.
Satthā imaṁ dhammadesanaṁ āharitvā jātakaṁ samodhānesi: “tadā rājā ānando ahosi, paṇḍitāmacco pana aham-eva ahosin”-ti.
Kosiyajātakavaṇṇanā chaṭṭhā
JA 227: Gūthapāṇajātakavaṇṇanā
Sūro sūrena saṅgammā ti idaṁ satthā jetavane viharanto aññataraṁ bhikkhuṁ ārabbha kathesi. Tasmiṁ kira kāle jetavanato tigāvutaḍḍhayojanamatte eko nigamagāmo, tattha bahūni salākabhattapakkhiyabhattāni atthi. Tatreko pañhapucchako koṇḍo vasati. So salākabhattapakkhiyabhattānaṁ atthāya āgate dahare ca
So tattha gantvā gāmadvāre cīvaraṁ pāru pi. Taṁ disvā koṇḍo caṇḍameṇḍako viya vegena upagantvā: “Pañhaṁ me, samaṇa, kathehī” ti āha. “Upāsaka, gāme caritvā yāguṁ ādāya āsanasālaṁ tāva me āgantuṁ dehī” ti. So yāguṁ ādāya āsanasālaṁ āgate pi tasmiṁ tatheva āha. So pi naṁ bhikkhu: “Yāguṁ tāva me pātuṁ dehi, āsanasālaṁ tāva sammajjituṁ dehi, salākabhattaṁ tāva me āharituṁ dehī” ti vatvā salākabhattaṁ āharitvā tam-eva pattaṁ gāhāpetvā: “Ehi, pañhaṁ te kathessāmī” ti bahigāmaṁ netvā cīvaraṁ saṁharitvā aṁse ṭhapetvā tassa hatthato pattaṁ gahetvā aṭṭhāsi. Tatrā pi naṁ so: “Samaṇa, pañhaṁ me kathehī” ti āha. Atha naṁ: “Kathemi te pañhan”-ti ekappahāreneva pātetvā aṭṭhīni saṁcuṇṇento viya pothetvā gūthaṁ mukhe pakkhipitvā: “Ito dāni paṭṭhāya imaṁ gāmaṁ āgataṁ kañci bhikkhuṁ pañhaṁ pucchitakāle jānissāmī” ti santajjetvā pakkāmi. So tato paṭṭhāya bhikkhū disvāva palāyati. Aparabhāge tassa bhikkhuno sā kiriyā bhikkhusaṅghe pākaṭā jātā. Athekadivasaṁ dhammasabhāyaṁ bhikkhū kathaṁ samuṭṭhāpesuṁ: “āvuso, asukabhikkhu kira koṇḍassa mukhe gūthaṁ pakkhipitvā gato” ti. Satthā āgantvā: “Kāya nuttha, bhikkhave, etarahi kathāya sannisinnā” ti pucchitvā: “Imāya nāmā” ti vutte: “Na, bhikkhave, so bhikkhu idāneva taṁ mīḷhena āsādeti, pubbe pi āsādesiyevā” ti vatvā atītaṁ āhari.
Atīte
153. Sūro sūrena saṅgamma, vikkantena pahārinā,
Ehi nāga nivattassu, kiṁ nu bhīto palāyasi,
Passantu aṅgamagadhā, mama tuyhañca vikkaman-ti.
Tassattho: tvaṁ sūro mayā sūrena saddhiṁ samāgantvā vīriyavikkamena vikkantena pahāradānasamatthatāya pahārinā kiṁkāraṇā asaṅgāmetvāva gacchasi, nanu nāma ekasampahāro pi dātabbo siyā, tasmā ehi nāga nivattassu, ettakeneva maraṇabhayatajjito hutvā kiṁ nu bhīto palāyasi, ime imaṁ sīmaṁ antaraṁ katvā vasantā passantu, aṅgamagadhā mama tuyhañca vikkamaṁ ubhinnam-pi amhākaṁ parakkamaṁ passantūti.
So hatthī kaṇṇaṁ datvā tassa vacanaṁ sutvā nivattitvā tassa santikaṁ gantvā taṁ apasādento dutiyaṁ gāthamāha.
154. Na taṁ pādā vadhissāmi, na dantehi na soṇḍiyā,
Mīḷhena taṁ vadhissāmi, pūti haññatu pūtinā ti.
Tassattho
Evañca pana vatvā: “Pūtigūthapāṇako pūtināva haññatū” ti tassa matthake mahantaṁ laṇḍaṁ pātetvā udakaṁ vissajjetvā tattheva taṁ jīvitakkhayaṁ pāpetvā koñcanādaṁ nadanto araññam-eva pāvisi.
Satthā imaṁ dhammadesanaṁ āharitvā jātakaṁ samodhānesi: “tadā gūthapāṇako koṇḍo ahosi, vāraṇo so bhikkhu, taṁ kāraṇaṁ paccakkhato disvā tasmiṁ vanasaṇḍe nivutthadevatā pana aham-eva ahosin”-ti.
Gūthapāṇajātakavaṇṇanā sattamā
JA 228: Kāmanītajātakavaṇṇanā
Tayo girin-ti idaṁ satthā jetavane viharanto kāmanītabrāhmaṇaṁ nāma ārabbha kathesi. Vatthu paccuppannañca atītañca dvādasakanipāte kāmajātake (JA. 467) āvi bhavissati.
Kāmaṁ
Satthā paccūsasamaye sokābhibhūtaṁ brāhmaṇaṁ disvā: “Brāhmaṇassāvassayo bhavissāmī” ti punadivase sāvatthiyaṁ piṇḍāya caritvā piṇḍapātapaṭikkanto bhikkhū vihāraṁ pesetvā pacchāsamaṇena saddhiṁ tassa gehadvāraṁ agamāsi. Brāhmaṇo satthu āgatabhāvaṁ
Tesu pana dvīsu rājaputtesu jeṭṭhako āgantvā bārāṇasiyaṁ rājā ahosi, kaniṭṭho uparājā. Tesu rājā vatthukāmakilesakāmesu atitto dhanalolo ahosi. Tadā bodhisatto sakko devarājā hutvā jambudīpaṁ olokento tassa rañño dvīsu pi kāmesu atittabhāvaṁ ñatvā: “Imaṁ rājānaṁ niggaṇhitvā lajjāpessāmī” ti brāhmaṇamāṇavavaṇṇena āgantvā rājānaṁ passi, raññā ca: “Kenatthena āgatosi māṇavā” ti vutte: “Ahaṁ, mahārāja, tīṇi nagarāni passāmi khemāni subhikkhāni pahūtahatthiassarathapattīni hiraññasuvaṇṇālaṅkārabharitāni, sakkā ca pana tāni appakeneva balena gaṇhituṁ, ahaṁ te tāni gahetvā dātuṁ āgato” ti āha. “Kadā gacchāma, māṇavā” ti vutte: “Sve mahārājā” ti. “Tena hi gaccha, pāto va āgaccheyyāsī” ti. “Sādhu, mahārāja, vegena balaṁ sajjehī” ti vatvā sakko sakaṭṭhānam-eva
Rājā punadivase bheriṁ carāpetvā balasajjaṁ kāretvā amacce pakkosāpetvā hiyyo eko brāhmaṇamāṇavo: “Uttarapañcāle indapatte kekaketi imesu tīsu nagaresu rajjaṁ gahetvā dassāmī” ti āha, taṁ māṇavaṁ ādāya tīsu nagaresu rajjaṁ gaṇhissāma, vegena naṁ pakkosathāti. “Katthassa, deva, nivāso dāpito” ti? “Na me tassa nivāsagehaṁ dāpitan”-ti. “Nivāsaparibbayo pana dinno” ti? “So pi na dinno” ti. Atha: “Kahaṁ naṁ passissāmā” ti? “Nagaravīthīsu olokethā” ti. Te olokentā adisvā: “Na passāma, mahārājā” ti āhaṁsu. Rañño māṇavaṁ apassantassa: “Evaṁ mahantā nāma issariyā parihīnomhī” ti mahāsoko udapādi, hadayavatthu uṇhaṁ ahosi, vatthulohitaṁ kup pi, lohitapakkhandikā udapādi, vejjā tikicchituṁ nāsakkhiṁsu.
Tato tīhacatūhaccayena sakko āvajjamāno tassa taṁ ābādhaṁ ñatvā: “Tikicchissāmi nan”-ti brāhmaṇavaṇṇena āgantvā dvāre ṭhatvā: “Vejjabrāhmaṇo tumhākaṁ tikicchanatthāya āgato” ti ārocāpesi. Rājā taṁ sutvā: “Mahantamahantā rājavejjā maṁ tikicchituṁ nāsakkhiṁsu, paribbayamassa dāpetvā uyyojethā” ti āha. Sakko taṁ sutvā: “Mayhaṁ neva nivāsaparibbayena attho, vejjalābham-pi na gaṇhissāmi, tikicchissāmi naṁ, puna rājā maṁ passatū” ti āha. Rājā taṁ sutvā: “Tena hi āgacchatū” ti āha. Sakko pavisitvā jayāpetvā ekamantaṁ aṭṭhāsi, rājā: “Tvaṁ maṁ tikicchasī” ti āha. “Āma, devā” ti. “Tena hi tikicchassū” ti. “Sādhu, mahārāja, byādhino me lakkhaṇaṁ kathetha, kena kāraṇena uppanno, kiṁ khāditaṁ vā pītaṁ vā nissāya, udāhu diṭṭhaṁ vā sutaṁ vā” ti? “Tāta, mayhaṁ byādhi sutaṁ nissāya uppanno” ti. “Kiṁ te sutan”-ti. “Tāta eko māṇavo
155. Tayo giriṁ antaraṁ kāmayāmi, pañcālā kuruyo kekake ca,
Tatuttariṁ brāhmaṇa kāmayāmi, tikiccha maṁ brāhmaṇa kāmanītan-ti.
Tattha tayo girin-ti tayo girī, ayam-eva vā pāṭho. Yathā: “Sudassanassa girino, dvārañhetaṁ pakāsatī” ti ettha sudassanaṁ devanagaraṁ yujjhitvā duggaṇhatāya duccalanatāya: “Sudassanagirī” ti vuttaṁ, evamidhā pi tīṇi nagarāni: “Tayo girin”-ti adhippetāni. Tasmā ayamettha attho: tīṇi ca nagarāni tesañca antaraṁ tividham-pi raṭṭhaṁ kāmayāmi. “Pañcālā kuruyo kekake cā” ti imāni tesaṁ raṭṭhānaṁ nāmāni. Tesu pañcālā ti uttarapañcālā, tattha kapilaṁ nāma nagaraṁ. Kuruyo ti kururaṭṭhaṁ, tattha indapattaṁ nāma nagaraṁ. Kekake cā ti paccatte upayogavacanaṁ, tena kekakaraṭṭhaṁ dasseti. Tattha kekakarājadhānī yeva nagaraṁ. Tatuttarin-ti taṁ ahaṁ ito paṭiladdhā bārāṇasirajjā tatuttariṁ tividhaṁ rajjaṁ kāmayāmi. Tikiccha maṁ, brāhmaṇa, kāmanītan-ti imehi vatthukāmehi ca kilesakāmehi ca nītaṁ hataṁ pahataṁ sace sakkosi, tikiccha maṁ brāhmaṇāti.
Atha naṁ sakko: “Mahārāja, tvaṁ mūlosadhādīhi atekiccho. Ñāṇosadheneva tikicchitabbo” ti vatvā dutiyaṁ gāthamāha.
156. Kaṇhāhidaṭṭhassa
Na kāmanītassa karoti koci, okkantasukkassa hi kā tikicchā ti.
Tattha kaṇhāhidaṭṭhassa karonti heke ti ekacce hi tikicchakā ghoravisena kāḷasappena daṭṭhassa mantehi ceva osadhehi ca tikicchaṁ karonti. Amanussapaviṭṭhassa karonti paṇḍitā ti apare paṇḍitā bhūtavejjā bhūtayakkhādīhi amanussehi paviṭṭhassa abhibhūtassa gahitassa balikammaparittakaraṇaosadhaparibhāvitādīhi tikicchaṁ karonti. Na kāmanītassa karoti kocī ti kāmehi pana nītassa kāmavasikassa puggalassa aññatra paṇḍitehi añño koci tikicchaṁ na karoti, karonto pi kātuṁ samattho nāma natthi. Kiṁkāraṇā? Okkantasukkassa hi kā tikicchāti, okkantasukkassa avakkantassa kusaladhammamariyādaṁ atikkantassa akusaladhamme patiṭṭhitassa puggalassa mantosadhādīhi kā nāma tikicchā, na sakkā osadhehi tikicchitunti.
Itissa mahāsatto imaṁ kāraṇaṁ dassetvā uttari evamāha: “mahārāja, sace tvaṁ tāni tīṇi rajjāni lacchasi, api nu kho imesu catūsu nagaresu rajjaṁ karonto ekappahāreneva cattāri sāṭakayugāni paridaheyyāsi, catūsu vā suvaṇṇapātīsu bhuñjeyyāsi, catūsu vā sayanesu sayeyyāsi, mahārāja, taṇhāvasikena nāma bhavituṁ na vaṭṭati, taṇhā hi nāmesā vipattimūlā. Sā vaḍḍhamānā yo taṁ vaḍḍheti, taṁ puggalaṁ aṭṭhasu mahānirayesu soḷasasu ussadanirayesu nānappakārabhedesu ca avasesesu apāyesu khipatī” ti. Evaṁ rājānaṁ nirayādibhayena tajjetvā mahāsatto dhammaṁ desesi. Rājāpissa dhammaṁ sutvā vigatasoko hutvā tāvadeva nibyādhitaṁ pāpuṇi
Satthā imaṁ dhammadesanaṁ āharitvā saccāni pakāsetvā jātakaṁ samodhānesi: “tadā rājā kāmanītabrāhmaṇo ahosi, sakko pana aham-eva ahosin”-ti.
Kāmanītajātakavaṇṇanā aṭṭhamā
JA 229: Palāyitajātakavaṇṇanā
Gajaggameghehī ti idaṁ satthā jetavane viharanto palāyitaparibbājakaṁ ārabbha kathesi. So kira vādatthāya sakalajambudīpaṁ vicaritvā kañci paṭivādiṁ alabhitvā anupubbena sāvatthiṁ gantvā: “Atthi nu kho koci mayā saddhiṁ vādaṁ kātuṁ samattho” ti manusse pucchi. Manussā: “Tādisānaṁ sahassena pi saddhiṁ vādaṁ kātuṁ samattho sabbaññū dvipadānaṁ aggo mahāgotamo dhammissaro parappavādamaddano, sakale pi jambudīpe uppanno parappavādo taṁ bhagavantaṁ atikkamituṁ samattho nāma natthi. Velantaṁ patvā samuddaūmiyo viya hi sabbavādā tassa pādamūlaṁ patvā cuṇṇavicuṇṇā hontī” ti buddhaguṇe kathesuṁ. Paribbājako: “Kahaṁ pana so etarahī” ti pucchitvā: “Jetavane” ti sutvā: “Idānissa vādaṁ āropessāmī” ti mahājanaparivuto jetavanaṁ gacchanto jetena rājakumārena navakoṭidhanaṁ vissajjetvā kāritaṁ jetavanadvārakoṭṭhakaṁ disvā: “Ayaṁ samaṇassa gotamassa vasanapāsādo” ti pucchitvā: “Dvārakoṭṭhako ayan”-ti sutvā: “Dvārakoṭṭhako tāva evarūpo, vasanagehaṁ kīdisaṁ bhavissatī” ti vatvā: “Gandhakuṭi nāma appameyyā” ti vutte: “Evarūpena samaṇena saddhiṁ ko vādaṁ karissatī” ti tato va palāyi. Manussā unnādino hutvā jetavanaṁ pavisitvā satthārā: “Kiṁ akāle āgatatthā” ti vuttā taṁ pavattiṁ kathayiṁsu. Satthā: “Na kho upāsakā idāneva, pubbepesa mama vasanaṭṭhānassa dvārakoṭṭhakaṁ disvā palāyatevā” ti vatvā tehi yācito atītaṁ āhari.
Atīte
157. Gajaggameghehi hayaggamālibhi, rathūmijātehi sarābhivassebhi,
Tharuggahāvaṭṭadaḷhappahāribhi, parivāritā takkasilā samantato.
158. Abhidhāvatha cūpadhāvatha ca, vividhā vināditā vadantibhi,
Vattatajja tumulo ghoso yathā, vijjulatā jaladharassa gajjato ti.
Tattha gajaggameghehī ti aggagajameghehi, koñcanādaṁ gajjantehi mattavaravāraṇavalāhakehī ti attho. Hayaggamālibhī ti aggahayamālīhi, varasindhavavalāhakakulehi assānīkehī ti attho. Rathūmijātehī ti sañjātaūmivegehi sāgarasalilehi viya sañjātarathūmīhi, rathānīkehī ti attho. Sarābhivassebhī ti tehi yeva rathānīkehi ghanavassamegho viya saravassaṁ vassantehi
Abhidhāvatha cūpadhāvatha cā ti vegena dhāvatha ceva upadhāvatha ca. Vividhā vināditā vadantibhī ti varavāraṇehi saddhiṁ vividhā vinaditā bhavatha, selitagajjitavāditehi nānāviravā hothā ti attho. Vattatajja tumulo ghoso ti vattatu ajja tumulo mahanto asanisaddasadiso ghoso. Yathā vijjulatā jaladharassa gajjato ti yathā gajjantassa jaladharassa mukhato niggatā vijjulatā caranti, evaṁ vicarantā nagaraṁ parivāretvā rajjaṁ gaṇhathāti vadati.
Iti so rājā gajjitvā senaṁ vicāretvā nagaradvārasamīpaṁ gantvā dvārakoṭṭhakaṁ disvā: “Idaṁ rañño vasanagehan”-ti pucchitvā: “Ayaṁ nagaradvārakoṭṭhako” ti vutte: “Nagaradvārakoṭṭhako tāva evarūpo, rañño nivesanaṁ kīdisaṁ bhavissatī” ti vatvā: “Vejayantapāsādasadisan”-ti sutvā: “Evaṁ yasasampannena raññā saddhiṁ yujjhituṁ na sakkhissāmā” ti dvārakoṭṭhakaṁ disvāva nivattitvā palāyitvā bārāṇasim-eva agamāsi.
Satthā imaṁ dhammadesanaṁ āharitvā jātakaṁ samodhānesi: “tadā bārāṇasirājā palāyitaparibbājako ahosi, takkasilarājā pana aham-eva ahosin”-ti.
Palāyitajātakavaṇṇanā navamā
JA 230: Dutiyapalāyitajātakavaṇṇanā
Dhajamaparimitan-ti
Atīte bodhisatto bārāṇasiyaṁ rajjaṁ kāresi, takkasilāyaṁ eko gandhārarājā. So: “Bārāṇasiṁ gahessāmī” ti caturaṅginiyā senāya āgantvā nagaraṁ parivāretvā nagaradvāre ṭhito attano balavāhanaṁ oloketvā: “Ko ettakaṁ balavāhanaṁ jinituṁ sakkhissatī” ti attano senaṁ saṁvaṇṇetvā paṭhamaṁ gāthamāha.
159. Dhajamaparimitaṁ anantapāraṁ, duppasahaṁ dhaṅkehi sāgaraṁva,
Girimiva anilena duppasayho, duppasaho ahamajja tādisenā ti.
Tattha dhajamaparimitan-ti idaṁ tāva me rathesu morachade ṭhapetvā ussāpitadhajam-eva aparimitaṁ bahuṁ anekasatasaṅkhyaṁ. Anantapāran-ti balavāhanam-pi me: “Ettakā hatthī ettakā assā ettakā rathā ettakā pattī” ti gaṇanaparicchedarahitaṁ anantapāraṁ. Duppasahan-ti na sakkā paṭisattūhi sahituṁ abhibhavituṁ
Athassa so puṇṇacandasassirikaṁ attano mukhaṁ dassetvā: “Bāla, mā vippalapasi, idāni te balavāhanaṁ mattavāraṇo viya naḷavanaṁ viddhaṁsessāmī” ti santajjetvā dutiyaṁ gāthamāha.
160. Mā bāliyaṁ vila pi na hissa tādisaṁ, viḍayhase na hi labhase nisedhakaṁ,
Āsajjasi gajamiva ekacārinaṁ, yo taṁ padā naḷamiva pothayissatī ti.
Tattha mā bāliyaṁ vilapī ti mā attano bālabhāvaṁ vippalapasi. Na hissa tādisan-ti na hi assa tādiso, ayam-eva vā pāṭho. Tādiso: “Anantapāraṁ me balavāhanan”-ti evarūpaṁ takkento rajjañca gahetuṁ samattho nāma na hi assa, na hotī ti attho. Viḍayhase ti tvaṁ bāla, kevalaṁ rāgadosamohamānapariḷāhena viḍayhasi yeva. Na hi labhase nisedhakan-ti mādisaṁ pana pasayha abhibhavitvā nisedhakaṁ na tāva labhasi, ajja taṁ āgatamaggeneva palāpessāmi. Āsajjasī ti upagacchasi. Gajamiva ekacārinan-ti ekacārinaṁ mattavaravāraṇaṁ viya. Yo taṁ padā naḷamiva pothayissatī ti yo taṁ yathā nāma mattavaravāraṇo pādā naḷaṁ potheti saṁcuṇṇeti, evaṁ pothayissati, taṁ tvaṁ āsajjasīti attānaṁ sandhāyāha.
Evaṁ tajjentassa panassa kathaṁ sutvā gandhārarājā ullokento
Satthā imaṁ dhammadesanaṁ āharitvā jātakaṁ samodhānesi: “tadā gandhārarājā palāyitaparibbājako ahosi, bārāṇasirājā pana aham-eva ahosin”-ti.
Dutiyapalāyitajātakavaṇṇanā dasamā
Kāsāvavaggo aṭṭhamo
Tassuddānaṁ:
Kāsāvaṁ cūḷanandiyaṁ, puṭabhattañca kumbhilaṁ,
Khantivaṇṇaṁ kosiyañca, gūthapāṇaṁ kāmanītaṁ,
Palāyitadvayam-pi ca.
9. Upāhanavaggo
JA 231: Upāhanajātakavaṇṇanā
Yathā pi kītā ti idaṁ satthā jetavane viharanto devadattaṁ ārabbha kathesi. Dhammasabhāyañhi bhikkhū kathaṁ samuṭṭhāpesuṁ: “āvuso, devadatto ācariyaṁ paccakkhāya tathāgatassa paṭipakkho paṭisattu hutvā mahāvināsaṁ pāpuṇī” ti. Satthā āgantvā: “Kāya nuttha, bhikkhave, etarahi kathāya sannisinnā” ti pucchitvā: “Imāya nāmā” ti vutte: “Na, bhikkhave, devadatto idāneva ācariyaṁ paccakkhāya mama paṭipakkho hutvā mahāvināsaṁ patto, pubbe pi pattoyevā” ti vatvā atītaṁ āhari.
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto hatthācariyakule nibbattitvā vayappatto hatthisippe nipphattiṁ pāpuṇi. Atheko kāsigāmako māṇavako āgantvā tassa santike sippaṁ uggaṇhi. Bodhisattā nāma sippaṁ vācentā ācariyamuṭṭhiṁ na karonti, attano jānananiyāmena niravasesaṁ sikkhāpenti. Tasmā so māṇavo bodhisattassa jānanasippaṁ niravasesamuggaṇhitvā bodhisattaṁ āha: “ācariya
Ācariyo: “Na me antevāsiko upāyakosallaṁ jānātī” ti ekaṁ hatthiṁ gahetvā ekaratteneva vilomaṁ sikkhāpesi. So taṁ: “Gacchā” ti vutte osakkituṁ, “osakkā” ti vutte gantuṁ, “tiṭṭhā” ti vutte nipajjituṁ, “nipajjā” ti vutte ṭhātuṁ, “gaṇhā” ti vutte ṭhapetuṁ, “ṭhapehī” ti vutte gaṇhituṁ sikkhāpetvā punadivase taṁ hatthiṁ abhiruhitvā rājaṅgaṇaṁ agamāsi. Antevāsiko pi ekaṁ manāpaṁ hatthiṁ abhiruhi. Mahājano sannipati. Ubho pi samakaṁ sippaṁ dassesuṁ. Puna bodhisatto attano hatthiṁ vilomaṁ kāresi, so: “Gacchā” ti
Bodhisatto hatthimhā oruyha rājānaṁ upasaṅkamitvā: “Mahārāja, sippaṁ nāma attano sukhatthāya gaṇhanti, ekaccassa pana gahitasippaṁ dukkaṭaupāhanā viya vināsam-eva āvahatī” ti vatvā idaṁ gāthādvayamāha.
161. Yathā pi kītā purisassupāhanā, sukhassa atthāya dukhaṁ udabbahe,
Ghammābhitattā talasā papīḷitā, tasseva pāde purisassa khādare.
162. Evam-eva yo dukkulīno anariyo, tammāka vijjañca sutañca ādiya,
Tam-eva so tattha sutena khādati, anariyo vuccati pānadūpamo ti.
Tattha udabbahe ti udabbaheyya. Ghammābhitattā talasā papīḷitā ti ghammena abhitattā pādatalena ca pīḷitā. Tassevā ti yena tā sukhatthāya kiṇitvā pādesu paṭimukkā dukkaṭūpāhanā, tasseva. Khādare ti vaṇaṁ karontā pāde khādanti.
Dukkulīno ti dujjātiko akulaputto. Anariyo ti hirottappavajjito asappuriso. Tammāka vijjañca sutañca ādiyā ti ettha taṁ taṁ manatīti: “Tammo” ti vattabbe tammāko, taṁ taṁ sippaṁ āsevati parivattetī ti attho, ācariyassetaṁ nāmaṁ. Tasmā tammākā, gāthābandhasukhatthaṁ
Satthā imaṁ dhammadesanaṁ āharitvā jātakaṁ samodhānesi: “tadā antevāsiko devadatto ahosi, ācariyo pana aham-eva ahosin”-ti.
Upāhanajātakavaṇṇanā paṭhamā
JA 232: Vīṇāthūṇajātakavaṇṇanā
Ekacintitoyamattho ti idaṁ satthā jetavane viharanto aññataraṁ kumārikaṁ ārabbha kathesi. Sā kirekā sāvatthiyaṁ seṭṭhidhītā attano gehe usabharājassa sakkāraṁ kayiramānaṁ disvā dhātiṁ pucchi: “amma, ko nāmesa evaṁ sakkāraṁ labhatī” ti. “Usabharājā nāma, ammā” ti. Puna sā ekadivasaṁ pāsāde ṭhatvā antaravīthiṁ olokentī ekaṁ khujjaṁ disvā cintesi: “gunnaṁ
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto ekasmiṁ nigamagāme seṭṭhikule nibbattitvā vayappatto gharāvāsaṁ vasanto puttadhītāhi vaḍḍhamāno attano puttassa bārāṇasīseṭṭhissa dhītaraṁ vāretvā divasaṁ ṭhapesi. Seṭṭhidhītā attano gehe usabhassa sakkārasammānaṁ disvā: “Ko nāmeso” ti dhātiṁ pucchitvā: “Usabho” ti sutvā antaravīthiyā gacchantaṁ ekaṁ khujjaṁ disvā: “Ayaṁ purisūsabho bhavissatī” ti sārabhaṇḍakaṁ gahetvā tena saddhiṁ palāyi. Bodhisatto pi kho: “Seṭṭhidhītaraṁ gehaṁ ānessāmī” ti mahantena parivārena bārāṇasiṁ gacchanto tam-eva maggaṁ paṭipajji. Te ubho pi sabbarattiṁ maggaṁ agamaṁsu. Atha khujjassa sabbarattiṁ sītāsihatassa aruṇodaye sarīre vāto kup pi, mahantā vedanā vattanti. So maggā okkamma vedanāppatto hutvā vīṇādaṇḍako viya saṁkuṭito nipajji, seṭṭhidhītāpissa pādamūle nisīdi. Bodhisatto seṭṭhidhītaraṁ khujjassa pādamūle nisinnaṁ disvā sañjānitvā upasaṅkamitvā seṭṭhidhītāya saddhiṁ sallapanto paṭhamaṁ gāthamāha.
163. Ekacintitoyamattho
Na hi khujjena vāmena, bhoti saṅgantumarahasī ti.
Tattha ekacintitoyamattho ti amma, yaṁ tvaṁ atthaṁ cintetvā iminā khujjena saddhiṁ palātā, ayaṁ tayā ekikāya eva cintito bhavissati. Bālo apariṇāyako ti ayaṁ khujjo bālo, duppaññabhāvena mahallako pi bālova, aññasmiṁ gahetvā gacchante asati gantuṁ asamatthatāya apariṇāyako. Na hi khujjena vāmena, bho ti saṅgantumarahasī ti iminā hi khujjena vāmanattā vāmena bhoti tvaṁ mahākule jātā abhirūpā dassanīyā saṅgantuṁ saha gantuṁ nārahasīti.
Athassa taṁ vacanaṁ sutvā seṭṭhidhītā dutiyaṁ gāthamāha.
164. Purisūsabhaṁ maññamānā, ahaṁ khujjamakāmayiṁ,
Soyaṁ saṁkuṭito seti, chinnatanti yathā thuṇā ti.
Tassattho: ahaṁ, ayya, ekaṁ usabhaṁ disvā: “Gunnaṁ jeṭṭhakassa piṭṭhiyaṁ kakudhaṁ hoti, imassa pi taṁ atthi, iminā pi purisūsabhena bhavitabban”-ti evamahaṁ khujjaṁ purisūsabhaṁ maññamānā akāmayiṁ. Soyaṁ yathā nāma chinnatanti sadoṇiko vīṇādaṇḍako, evaṁ saṁkuṭito setīti.
Bodhisatto tassā aññātakavesena nikkhantabhāvam-eva ñatvā taṁ nhāpetvā alaṅkaritvā rathaṁ āropetvā geham-eva agamāsi.
Satthā imaṁ dhammadesanaṁ āharitvā jātakaṁ samodhānesi: “tadā ayam-eva seṭṭhidhītā ahosi, bārāṇasīseṭṭhi pana aham-eva ahosin”-ti.
Vīṇāthūṇajātakavaṇṇanā dutiyā
JA 233: Vikaṇṇakajātakavaṇṇanā
Kāmaṁ
Atīte bodhisatto bārāṇasiyaṁ dhammena rajjaṁ kārento ekadivasaṁ uyyānaṁ gantvā pokkharaṇītīraṁ sampāpuṇi. Naccagītāsu kusalā naccagītāni payojesuṁ, pokkharaṇiyaṁ macchakacchapā gītasaddalolatāya sannipatitvā raññāva saddhiṁ gacchanti. Rājā tālakkhandhappamāṇaṁ macchaghaṭaṁ disvā: “Kiṁ nu kho ime macchā mayā saddhiṁ yeva carantī” ti amacce pucchi. Amaccā: “Ete, deva, upaṭṭhahantī” ti āhaṁsu. Rājā: “Ete kira maṁ upaṭṭhahantī” ti tussitvā tesaṁ niccabhattaṁ paṭṭhapesi. Devasikaṁ taṇḍulambaṇaṁ pācesi. Macchā bhattavelāya ekacce āgacchanti, ekacce nāgacchanti, bhattaṁ nassati. Rañño tamatthaṁ ārocesuṁ. Rājā: “Ito paṭṭhāya sattavelāya bheriṁ paharitvā bherisaññāya macchesu sannipatitesu bhattaṁ dethā” ti āha. Tato paṭṭhāya bhattakammiko bheriṁ paharāpetvā sannipatitānaṁ macchānaṁ bhattaṁ deti. Te pi bherisaññāya sannipatitvā bhuñjanti.
Tesu evaṁ sannipatitvā bhuñjantesu eko suṁsumāro āgantvā macche khādi. Bhattakammiko rañño ārocesi. Rājā taṁ sutvā: “Suṁsumāraṁ macchānaṁ khādanakāle vikaṇṇakena vijjhitvā gaṇhā” ti āha
165. Kāmaṁ yahiṁ icchasi tena gaccha, viddhosi mammamhi vikaṇṇakena,
Hatosi bhattena suvāditena, lolo ca macche anubandhamāno ti.
Tattha kāman-ti ekaṁsena. Yahiṁ icchasi tena gacchā ti yasmiṁ icchasi, tasmiṁ gaccha. Mammamhī ti mammaṭṭhāne. Vikaṇṇakenā ti vikaṇṇakasallena. Hatosi bhattena suvāditena, lolo ca macche anubandhamāno ti tvaṁ bherivāditasaññāya bhatte dīyamāne lolo hutvā khādanatthāya macche anubandhamāno tena savāditena bhattena hato, gataṭṭhāne pi te jīvitaṁ natthī ti attho. So attano vasanaṭṭhānaṁ gantvā jīvitakkhayaṁ patto.
Satthā imaṁ kāraṇaṁ dassetvā abhisambuddho hutvā dutiyaṁ gāthamāha.
166. Evam-pi lokāmisaṁ opatanto, vihaññatī cittavasānuvattī,
So haññatī ñātisakhāna majjhe, macchānugo soriva suṁsumāro ti.
Tattha lokāmisan-ti pañca kāmaguṇā. Te hi loko iṭṭhato kantato manāpato gaṇhāti, tasmā: “Lokāmisan”-ti vuccati. Opatanto ti taṁ lokāmisaṁ anupatanto kilesavasena cittavasānuvattī puggalo vihaññati kilamati, so haññatī ti so evarūpo puggalo ñātīnañca sakhānañca majjhe so vikaṇṇakena viddho macchānugo suṁsumāro viya pañca kāmaguṇe manāpāti gahetvā haññati kilamati mahāvināsaṁ pāpuṇātiyevā ti.
Evaṁ
Vikaṇṇakajātakavaṇṇanā tatiyā
JA 234: Asitābhūjātakavaṇṇanā
Tvam-eva dānimakarā ti idaṁ satthā jetavane viharanto aññataraṁ kumārikaṁ ārabbha kathesi. Sāvatthiyaṁ kirekasmiṁ dvinnaṁ aggasāvakānaṁ upaṭṭhākakule ekā kumārikā abhirūpā sobhaggappattā, sā vayappattā samānajātikaṁ kulaṁ agamāsi. Sāmiko taṁ kismiñci amaññamāno aññattha cittavasena carati. Sā tassa taṁ attani anādarataṁ agaṇetvā dve aggasāvake nimantetvā dānaṁ datvā dhammaṁ suṇantī sotāpattiphale patiṭṭhahi. Sā tato paṭṭhāya maggaphalasukhena vītināmayamānā: “Sāmiko pi maṁ na icchati, gharāvāsena me kammaṁ natthi, pabbajissāmī” ti cintetvā mātāpitūnaṁ ācikkhitvā pabbajitvā arahattaṁ pāpuṇi. Tassā sā kiriyā bhikkhūsu pākaṭā jātā. Athekadivasaṁ bhikkhū dhammasabhāyaṁ kathaṁ samuṭṭhāpesuṁ: “āvuso, asukakulassa dhītā atthagavesikā sāmikassa anicchabhāvaṁ ñatvā aggasāvakānaṁ dhammaṁ sutvā sotāpattiphale patiṭṭhāya puna mātāpitaro āpucchitvā pabbajitvā arahattaṁ pattā, evaṁ atthagavesikā, āvuso sā kumārikā” ti. Satthā āgantvā: “Kāya nuttha, bhikkhave, etarahi kathāya sannisinnā” ti pucchitvā: “Imāya nāmā” ti vutte: “Na, bhikkhave, idānevesā kuladhītā atthagavesikā, pubbe pi atthagavesikāyevā” ti vatvā atītaṁ āhari.
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto isipabbajjaṁ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā himavantapadese vāsaṁ kappesi. Tadā bārāṇasirājā attano puttassa brahmadattakumārassa parivārasampattiṁ disvā uppannāsaṅko puttaṁ raṭṭhā pabbājesi. So
167. Tvam-eva dānimakara, yaṁ kāmo byagamā tayi,
Soyaṁ appaṭisandhiko, kharachinnaṁva renukan-ti.
Tattha tvam-eva dānimakarāti, ayyaputta, maṁ pahāya kinnariṁ anubandhanto tvaññeva idāni idaṁ akara. Yaṁ kāmo byagamā tayī ti yaṁ mama tayi kāmo vigato vikkhambhanappahānena pahīno, yassa pahīnattā ahaṁ imaṁ visesaṁ pattāti dīpeti. Soyaṁ appaṭisandhiko ti so pana kāmo idāni appaṭisandhiko jāto, na sakkā paṭisandhituṁ. Kharachinnaṁva renukan-ti kharo vuccati kakaco, renukaṁ vuccati hatthidanto. Yathā kakacena chinno hatthidanto appaṭisandhiko hoti, na puna purimanayena allīyati, evaṁ puna mayhaṁ tayā saddhiṁ cittassa ghaṭanaṁ nāma natthīti vatvā tassa passantasseva uppatitvā aññattha agamāsi.
So tassā gatakāle paridevamāno dutiyaṁ gāthamāha.
168. Atricchaṁ atilobhena
Evaṁ hāyati atthamhā, ahaṁva asitābhuyā ti.
Tattha atricchaṁ atilobhenā ti atricchā vuccati atra atra icchāsaṅkhātā apariyantataṇhā, atilobho vuccati atikkamitvā pavattalobho. Atilobhamadena cā ti purisamadaṁ uppādanato atilobhamado nāma jāyati. Idaṁ vuttaṁ hoti: atricchāvasena atricchamāno puggalo atilobhena ca atilobhamadena ca yathā ahaṁ asitābhuyā rājadhītāya parihīno, evaṁ atthā hāyatīti.
Iti so imāya gāthāya paridevitvā araññe ekako va vasitvā pitu accayena gantvā rajjaṁ gaṇhi.
Satthā imaṁ dhammadesanaṁ āharitvā jātakaṁ samodhānesi: “tadā rājaputto ca rājadhītā ca ime dve janā ahesuṁ, tāpaso pana aham-eva ahosin”-ti.
Asitābhūjātakavaṇṇanā catutthā
JA 235: Vacchanakhajātakavaṇṇanā
Sukhā gharā vacchanakhā ti idaṁ satthā jetavane viharanto rojamallaṁ ārabbha kathesi. So kirāyasmato ānandassa gihisahāyo. So ekadivasaṁ āgamanatthāya therassa sāsanaṁ pāhesi, thero satthāraṁ āpucchitvā agamāsi. So theraṁ nānaggarasabhojanaṁ bhojetvā ekamantaṁ nisinno therena saddhiṁ paṭisanthāraṁ katvā theraṁ gihibhogehi pañcahi kāmaguṇehi nimantento: “Bhante ānanda, mama gehe pahūtaṁ saviññāṇakaaviññāṇakaratanaṁ, idaṁ majjhe bhinditvā tuyhaṁ dammi, ehi ubho agāraṁ ajjhāvasāmā” ti. Thero tassa kāmaguṇesu ādīnavaṁ kathetvā uṭṭhāyāsanā vihāraṁ gantvā: “Diṭṭho te, ānanda, rojo” ti satthārā pucchito: “Āma, bhante” ti vatvā: “Kimassa kathesī” ti vutte: “Bhante, maṁ rojo gharāvāsena nimantesi, athassāhaṁ gharāvāse ceva kāmaguṇesu ca ādīnavaṁ kathesin”-ti. Satthā: “Na kho, ānanda, rojo mallo idāneva pabbajite gharāvāsena nimantesi, pubbe pi nimantesiyevā” ti vatvā tena yācito atītaṁ āhari.
Atīte
Athekadivasaṁ bārāṇasiseṭṭhi bodhisatte pemavissāsavasena evaṁ cintesi: “pabbajjā nāma dukkhā, mama sahāyaṁ vacchanakhaparibbājakaṁ uppabbājetvā sabbaṁ vibhavaṁ majjhe bhinditvā tassa datvā dve pi samaggavāsaṁ vasissāmā” ti. So ekadivasaṁ bhattakiccapariyosāne tena saddhiṁ madhurapaṭisanthāraṁ katvā: “Bhante vacchanakha, pabbajjā nāma dukkhā, sukho gharāvāso, ehi ubho samaggā kāme paribhuñjantā vasāmā” ti vatvā paṭhamaṁ gāthamāha.
169. Sukhā gharā vacchanakha, sahiraññā sabhojanā,
Yattha bhutvā pivitvā ca, sayeyyātha anussuko ti.
Tattha sahiraññā ti sattaratanasampannā. Sabhojanā ti bahukhādanīyabhojanīyā. Yattha bhutvā pivitvā cā ti yesu sahiraññabhojanesu gharesu nānaggarasāni bhojanāni paribhuñjitvā nānāpānāni ca pivitvā. Sayeyyātha anussuko ti yesu alaṅkatasirisayanapiṭṭhe anussuko hutvā sayeyyāsi, te gharā nāma ativiya sukhāti.
Athassa taṁ sutvā bodhisatto: “Mahāseṭṭhi, tvaṁ aññāṇatāya kāmagiddho hutvā gharāvāsassa guṇaṁ, pabbajjāya ca aguṇaṁ kathesi, gharāvāsassa te aguṇaṁ kathessāmi, suṇāhi dānī” ti vatvā dutiyaṁ gāthamāha.
170. Gharā
Gharā nādinnadaṇḍassa, paresaṁ anikubbato,
Evaṁ chiddaṁ durabhisambhavaṁ, ko gharaṁ paṭipajjatī ti.
Tattha gharā nānīhamānassā ti niccakālaṁ kasigorakkhādikaraṇena anīhamānassa avāyamantassa gharā nāma natthi, gharāvāso na patiṭṭhātī ti attho. Gharā nābhaṇato musā ti khettavatthuhiraññasuvaṇṇādīnaṁ atthāya amusābhaṇato pi gharā nāma natthi. Gharā nādinnadaṇḍassa, paresaṁ anikubbato ti nādinnadaṇḍassā ti aggahitadaṇḍassa, nikkhittadaṇḍassa paresaṁ anikubbato gharā nāma natthi. Yo pana ādinnadaṇḍo hutvā paresaṁ dāsakammakarādīnaṁ tasmiṁ tasmiṁ aparādhe aparādhānurūpaṁ vadhabandhanachedanatāḷanādivasena karoti, tasseva gharāvāso saṇṭhahatī ti attho. Evaṁ chiddaṁ durabhisambhavaṁ, ko gharaṁ paṭipajjatī ti taṁ dāni evaṁ etesaṁ īhanādīnaṁ akaraṇe sati tāya tāya parihāniyā chiddaṁ karaṇe pi sati niccam-eva kātabbato durabhisambhavaṁ durārādhanīyaṁ, niccaṁ karontassa pi vā durabhisambhavam-eva duppūraṁ gharāvāsaṁ: “Ahaṁ nipparitasso hutvā ajjhāvasissāmī” ti ko paṭipajjatīti.
Evaṁ mahāsatto gharāvāsassa dosaṁ kathetvā uyyānam-eva agamāsi.
Satthā imaṁ dhammadesanaṁ āharitvā jātakaṁ samodhānesi: “tadā bārāṇasiseṭṭhi rojo mallo ahosi, vacchanakhaparibbājako pana aham-eva ahosin”-ti.
Vacchanakhajātakavaṇṇanā pañcamā
JA 236: Bakajātakavaṇṇanā
Bhaddako vatayaṁ pakkhī ti idaṁ satthā jetavane viharanto ekaṁ kuhakabhikkhuṁ ārabbha kathesi. Tañhi satthā ānetvā dassitaṁ disvā: “Na, bhikkhave, idāneva, pubbepesa kuhakoyevā” ti vatvā atītaṁ āhari.
Atīte
171. Bhaddako vatayaṁ pakkhī, dijo kumudasannibho,
Vūpasantehi pakkhehi, mandamando va jhāyatī ti.
Tattha mandamando va jhāyatī ti abalabalo viya hutvā kiñci ajānanto viya ekako va jhāyatīti.
Atha naṁ bodhisatto oloketvā dutiyaṁ gāthamāha.
172. Nāssa sīlaṁ vijānātha, anaññāya pasaṁsatha,
Amhe dijo na pāleti, tena pakkhī na phandatī ti.
Tattha anaññāyā ti ajānitvā. Amhe dijo na pāletī ti esa dijo amhe na rakkhati na gopāyati, “kataraṁ nu kho etesu kabaḷaṁ karissāmī” ti upadhāreti. Tena pakkhī na phandatī ti tenāyaṁ sakuṇo na phandati na calatīti. Evaṁ vutte macchagaṇo udakaṁ khobhetvā bakaṁ palāpesi.
Satthā imaṁ dhammadesanaṁ āharitvā jātakaṁ samodhānesi: “tadā bako kuhako bhikkhu ahosi, maccharājā pana aham-eva ahosin”-ti.
Bakajātakavaṇṇanā chaṭṭhā
JA 237: Sāketajātakavaṇṇanā
Ko nu kho bhagavā hetū ti idaṁ satthā sāketaṁ upanissāya viharanto sāketaṁ brāhmaṇaṁ ārabbha kathesi. Vatthu panettha atītam-pi paccuppannam-pi heṭṭhā ekakanipāte (JA. 68) kathitam-eva. Tathāgatassa
173. Ko nu kho bhagavā hetu, ekacce idha puggale,
Atīva hadayaṁ nibbāti, cittañcā pi pasīdatī ti.
Tassattho: ko nu kho hetu, yena idhekacce puggale diṭṭhamatte yeva hadayaṁ ativiya nibbāti, suvāsitassa sītassa udakassa ghaṭasahassena parisittaṁ viya sītalaṁ hoti, ekacce na nibbāti. Ekacce diṭṭhamatte yeva cittaṁ pasīdati, mudu hoti, pemavasena allīyati, ekacce na allīyatīti.
Atha nesaṁ satthā pemakāraṇaṁ dassento dutiyaṁ gāthamāha.
174. Pubbeva sannivāsena, paccuppannahitena vā,
Evaṁ taṁ jāyate pemaṁ, uppalaṁva yathodake ti.
Tassattho: bhikkhave, pemaṁ nāmetaṁ dvīhi kāraṇehi jāyati, purimabhave mātā vā pitā vā putto vā dhītā vā bhātā vā bhaginī vā pati vā bhariyā vā sahāyo vā mitto vā hutvā yo yena saddhiṁ ekaṭṭhāne vutthapubbo, tassa iminā pubbeva sannivāsena bhavantare pi anubandhanto so sineho na vijahati. Imasmiṁ attabhāve katena paccuppannahitena vā evaṁ taṁ jāyate pemaṁ, imehi dvīhi kāraṇehi pemaṁ nāma jāyati. Yathā kiṁ? Uppalaṁva yathodake ti. Vā-kārassa rassattaṁ kataṁ. Samuccayatthe cesa vutto, tasmā uppalañca sesaṁ jalajapupphañca yathā udake jāyamānaṁ dve kāraṇāni nissāya jāyati udakañceva kalalañca, tathā etehi dvīhi kāraṇehi pemaṁ jāyatīti evamettha attho daṭṭhabbo.
Satthā imaṁ dhammadesanaṁ āharitvā jātakaṁ samodhānesi: “tadā brāhmaṇo ca brāhmaṇī ca ime dve janā ahesuṁ, putto pana aham-eva ahosin”-ti.
Sāketajātakavaṇṇanā sattamā
JA 238: Ekapadajātakavaṇṇanā
Iṅgha
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto seṭṭhikule nibbattitvā vayappatto pitu accayena seṭṭhiṭṭhānaṁ labhi. Athassa putto daharo kumāro ūrumhi nisīditvā: “Tāta, mayhaṁ ekapadaṁ anekatthanissitaṁ ekaṁ kāraṇaṁ kathethā” ti pucchanto paṭhamaṁ gāthamāha.
175. Iṅgha ekapadaṁ tāta, anekatthapadassitaṁ,
Kiñci saṅgāhikaṁ brūsi, yenatthe sādhayemase ti.
Tattha iṅghā ti yācanatthe codanatthe vā nipāto. Ekapadan-ti ekaṁ kāraṇapadaṁ, ekaṁ kāraṇūpasañhitaṁ vā byañjanapadaṁ. Anekatthapadassitan-ti anekāni atthapadāni kāraṇapadāni nissitaṁ. Kiñci saṅgāhikaṁ brūsī ti kiñci ekapadaṁ bahūnaṁ padānaṁ saṅgāhikaṁ brūhi, ayam-eva vā pāṭho. Yenatthe sādhayemase ti yena ekena padena anekatthanissitena mayaṁ attano vuḍḍhiṁ sādheyyāma, taṁ me kathehīti pucchi.
Athassa pitā kathento dutiyaṁ gāthamāha.
176. Dakkheyyekapadaṁ tāta, anekatthapadassitaṁ,
Tañca sīlena saññuttaṁ, khantiyā upapāditaṁ,
Alaṁ mitte sukhāpetuṁ, amittānaṁ dukhāya cā ti.
Tattha
Evaṁ bodhisatto puttassa pañhaṁ kathesi. So pi pitu kathitanayeneva attano atthaṁ sādhetvā yathākammaṁ gato.
Satthā imaṁ dhammadesanaṁ āharitvā saccāni pakāsetvā jātakaṁ samodhānesi, saccapariyosāne pitāputtā sotāpattiphale patiṭṭhitā. “Tadā putto ayam-eva putto ahosi, bārāṇasiseṭṭhi pana aham-eva ahosin”-ti.
Ekapadajātakavaṇṇanā aṭṭhamā
JA 239: Haritamaṇḍūkajātakavaṇṇanā
Āsīvisam-pi maṁ santan-ti idaṁ satthā veḷuvane viharanto ajātasattuṁ ārabbha kathesi. Kosalarājassa hi pitā mahākosalo bimbisārarañño dhītaraṁ dadamāno dhītu nhānamūlaṁ kāsigāmakaṁ nāma adāsi. Sā ajātasattunā pitughātakakamme kate rañño sinehena nacirasseva kālamakāsi. Ajātasattu mātari kālakatāya pi taṁ gāmaṁ bhuñjateva. Kosalarājā: “Pitughātakassa corassa mama kulasantakaṁ gāmaṁ na dassāmī” ti tena saddhiṁ yujjhati. Kadāci mātulassa jayo hoti, kadāci bhāgineyyassa. Yadā pana ajātasattu jināti, tadā somanassappatto rathe dhajaṁ ussāpetvā mahantena yasena nagaraṁ pavisati. Yadā pana parājayati, tadā domanassappatto kañci ajānāpetvāva pavisati. Athekadivasaṁ dhammasabhāyaṁ bhikkhū kathaṁ samuṭṭhāpesuṁ: “Āvuso, ajātasattu mātulaṁ jinitvā tussati, parājito domanassappatto hotī” ti. Satthā āgantvā: “Kāya nuttha, bhikkhave, etarahi
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto nīlamaṇḍūkayoniyaṁ nibbatti. Tadā manussā nadīkandarādīsu tattha tattha macche gahaṇatthāya kumīnāni oḍḍesuṁ. Ekasmiṁ kumīne bahū macchā pavisiṁsu. Atheko udakāsīviso macche khādanto taṁ kumīnaṁ pāvisi, bahū macchā ekato hutvā taṁ khādantā ekalohitaṁ akaṁsu. So paṭisaraṇaṁ apassanto maraṇabhayatajjito kumīnamukhena nikkhamitvā vedanāppatto udakapariyante nipajji. Nīlamaṇḍūko pi tasmiṁ khaṇe uppatitvā kumīnasūlamatthake nipanno hoti. Āsīviso vinicchayaṭṭhānaṁ alabhanto tattha nipannaṁ taṁ disvā: “Samma nīlamaṇḍūka, imesaṁ macchānaṁ kiriyā ruccati tuyhan”-ti pucchanto paṭhamaṁ gāthamāha.
177. Āsīvisam-pi maṁ santaṁ, paviṭṭhaṁ kumināmukhaṁ,
Ruccate haritāmātā, yaṁ maṁ khādanti macchakā ti.
Tattha āsīvisam-pi maṁ santan-ti maṁ āgatavisaṁ samānaṁ. Ruccate haritāmātā, yaṁ maṁ khādanti macchakā ti etaṁ tava ruccati haritamaṇḍūkaputtāti vadati.
Atha naṁ haritamaṇḍūko: “Āma, samma, ruccatī” ti. “Kiṁkāraṇā” ti? “Sace tvam-pi tava padesaṁ āgate macche khādasi, macchā pi attano
178. Vilumpateva puriso, yāvassa upakappati,
Yadā caññe vilumpanti, so vilutto vilumpatī ti.
Tattha vilumpateva puriso, yāvassa upakappatī ti yāva assa purisassa issariyaṁ upakappati ijjhati pavattati, tāva so aññaṁ vilumpati yeva. “Yāva so upakappatī” ti pi pāṭho, yattakaṁ kālaṁ so puriso sakkoti vilumpitunti attho. Yadā caññe vilumpantī ti yadā ca aññe issarā hutvā vilumpanti. So vilutto vilumpatī ti atha so vilumpako aññehi vilumpati. “Vilumpate” ti pi pāṭho, ayamevattho. “Vilumpanan”-ti pi paṭhanti, tassattho na sameti. Evaṁ: “Vilumpako puna vilumpaṁ pāpuṇātī” ti bodhisattena aḍḍe vinicchite udakāsīvisassa dubbalabhāvaṁ ñatvā: “Paccāmittaṁ gaṇhissāmā” ti macchagaṇā kumīnamukhā nikkhamitvā tattheva naṁ jīvitakkhayaṁ pāpetvā pakkamuṁ.
Satthā imaṁ dhammadesanaṁ āharitvā jātakaṁ samodhānesi: “tadā udakāsīviso ajātasattu ahosi, nīlamaṇḍūko pana aham-eva ahosin”-ti.
Haritamaṇḍūkajātakavaṇṇanā navamā
JA 240: Mahāpiṅgalajātakavaṇṇanā
Sabbo jano ti idaṁ satthā jetavane viharanto devadattaṁ ārabbha kathesi. Devadatte satthari āghātaṁ bandhitvā navamāsaccayena jetavanadvārakoṭṭhake pathaviyaṁ nimugge jetavanavāsino ca sakalaraṭṭhavāsino ca: “Buddhapaṭikaṇṭako devadatto pathaviyā gilito, nihatapaccāmitto dāni sammāsambuddho jāto” ti tuṭṭhahaṭṭhā
Atīte bārāṇasiyaṁ mahāpiṅgalo nāma rājā adhammena visamena rajjaṁ kāresi, chandādivasena pāpakammāni karonto daṇḍabalijaṅghakahāpaṇādiggahaṇena ucchuyante ucchuṁ viya mahājanaṁ pīḷesi kakkhaḷo pharuso sāhasiko, paresu anuddayāmattam-pi nāmassa natthi, gehe itthīnam-pi puttadhītānam-pi amaccabrāhmaṇagahapatikādīnam-pi appiyo amanāpo, akkhimhi patitarajaṁ viya, bhattapiṇḍe sakkharā viya, paṇhiṁ vijjhitvā paviṭṭhakaṇṭako viya ca ahosi. Tadā bodhisatto mahāpiṅgalassa putto hutvā nibbatti. Mahāpiṅgalo dīgharattaṁ rajjaṁ kāretvā kālamakāsi. Tasmiṁ kālakate sakalabārāṇasivāsino haṭṭhatuṭṭhā mahāhasitaṁ hasitvā dārūnaṁ sakaṭasahassena mahāpiṅgalaṁ jhāpetvā anekehi ghaṭasahassehi āḷāhanaṁ nibbāpetvā bodhisattaṁ rajje abhisiñcitvā: “Dhammiko no rājā laddho” ti haṭṭhatuṭṭhā nagare ussavabheriṁ carāpetvā samussitadhajapaṭākaṁ nagaraṁ alaṅkaritvā dvāre dvāre maṇḍapaṁ kāretvā vippakiṇṇalājakusumamaṇḍitatalesu alaṅkatamaṇḍapesu nisīditvā khādiṁsu ceva piviṁsu ca.
Bodhisatto pi alaṅkate mahātale samussitasetacchattassa pallaṅkavarassa
179. Sabbo jano hiṁsito piṅgalena, tasmiṁ mate paccayā vedayanti,
Piyo nu te āsi akaṇhanetto, kasmā nu tvaṁ rodasi dvārapālā ti.
Tattha hiṁsito ti nānappakārehi daṇḍabali-ādīhi pīḷito. Piṅgalenā ti piṅgalakkhena. Tassa kira dve pi akkhīni nibbiddhapiṅgalāni biḷārakkhivaṇṇāni ahesuṁ, tenevassa: “Piṅgalo” ti nāmaṁ akaṁsu. Paccayā vedayantī ti pītiyo pavedayanti. Akaṇhanetto ti piṅgalanetto. Kasmā nu tvan-ti kena nu kāraṇena tvaṁ rodasi. Aṭṭhakathāyaṁ pana: “Kasmā tuvan”-ti pāṭho.
So tassa vacanaṁ sutvā: “Nāhaṁ, mahārāja, ‘mahāpiṅgalo mato’ ti sokena rodāmi, sīsassa me sukhaṁ jātaṁ. Piṅgalarājā hi pāsādā otaranto ca ārohanto ca kammāramuṭṭhikāya paharanto viya mayhaṁ sīse aṭṭhaṭṭha khaṭake deti, so paralokaṁ gantvā pi mama sīse dadamāno viya nirayapālānam-pi yamassa pi sīle khaṭake dassati, atha naṁ te ‘ativiya ayaṁ amhe bādhatī’ ti puna idheva ānetvā vissajjeyyuṁ, atha me so puna pi sīse khaṭake dadeyyāti bhayenāhaṁ rodāmī” ti imamatthaṁ pakāsento dutiyaṁ gāthamāha.
180. Na
Ito gato hiṁseyya maccurājaṁ, so hiṁsito āneyya puna idhā ti.
Atha naṁ bodhisatto: “So rājā dārūnaṁ vāhasahassena daḍḍho udakaghaṭasatehi sitto, sāpissa āḷāhanabhūmi samantato khatā, pakatiyā pi ca paralokaṁ gatā nāma aññattha gativasā puna teneva sarīrena nāgacchanti, mā tvaṁ bhāyī” ti taṁ samassāsento imaṁ gāthamāha.
181. Daḍḍho vāhasahassehi, sitto ghaṭasatehi so,
Parikkhatā ca sā bhūmi, mā bhāyi nāgamissatī ti.
Tato paṭṭhāya dovāriko assāsaṁ paṭilabhi. Bodhisatto dhammena rajjaṁ kāretvā dānādīni puññāni katvā yathākammaṁ gato.
Satthā imaṁ dhammadesanaṁ āharitvā jātakaṁ samodhānesi: “tadā mahāpiṅgalo devadatto ahosi, putto pana aham-eva ahosin”-ti.
Mahāpiṅgalajātakavaṇṇanā dasamā
Upāhanavaggo navamo
Tassuddānaṁ:
Upāhanaṁ vīṇāthūṇaṁ, vikaṇṇakaṁ asitābhu,
Vacchanakhaṁ bakañceva, sāketañca ekapadaṁ,
Haritamātu piṅgalaṁ.
10. Siṅgālavaggo
JA 241: Sabbadāṭhajātakavaṇṇanā
Siṅgālo mānatthaddho ti idaṁ satthā veḷuvane viharanto devadattaṁ ārabbha kathesi. Devadatto ajātasattuṁ pasādetvā uppāditaṁ lābhasakkāraṁ ciraṭṭhitikaṁ kātuṁ nāsakkhi, nāḷāgiripayojane pāṭihāriyassa diṭṭhakālato paṭṭhāya tassa so lābhasakkāro
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto tassa purohito ahosi tiṇṇaṁ vedānaṁ aṭṭhārasannañca sippānaṁ pāraṁ gato. So pathavījayamantaṁ nāma jānāti. Pathavījayamantoti āvaṭṭanamanto vuccati. Athekadivasaṁ bodhisatto: “Taṁ mantaṁ sajjhāyissāmī” ti ekasmiṁ aṅgaṇaṭṭhāne piṭṭhipāsāṇe nisīditvā sajjhāyamakāsi. Taṁ kira mantaṁ aññavihitaṁ dhitivirahitaṁ sāvetuṁ na sakkā, tasmā naṁ so tathārūpe ṭhāne sajjhāyati. Athassa sajjhāyanakāle eko siṅgālo ekasmiṁ bile nipanno taṁ mantaṁ sutvāva paguṇamakāsi. So kira anantarātīte attabhāve paguṇapathavījayamanto eko brāhmaṇo ahosi. Bodhisatto sajjhāyaṁ katvā uṭṭhāya: “Paguṇo vata me ayaṁ manto” ti āha. Siṅgālo bilā nikkhamitvā: “Ambho brāhmaṇa, ayaṁ manto tayā pi mam-eva paguṇataro” ti vatvā palāyi. Bodhisatto: “Ayaṁ siṅgālo mahantaṁ akusalaṁ karissatī” ti: “Gaṇhatha gaṇhathā” ti thokaṁ anubandhi. Siṅgālo palāyitvā araññaṁ pāvisi.
So gantvā ekaṁ siṅgāliṁ thokaṁ sarīre ḍaṁsi, “kiṁ, sāmī” ti ca vutte: “Mayhaṁ jānāsi na jānāsī” ti āha. Sā: “Āma, jānāmī” ti sampaṭicchi. So pathavījayamantaṁ parivattetvā anekāni siṅgālasatāni āṇāpetvā sabbe pi hatthiassasīhabyagghasūkaramigādayo catuppade attano santike
Bodhisatto rājānaṁ upasaṅkamitvā: “Mā bhāyi, mahārāja, sabbadāṭhasiṅgālena saddhiṁ yuddhaṁ mama bhāro, ṭhapetvā maṁ añño tena saddhiṁ yujjhituṁ samattho nāma natthī” ti rājānañca nāgare ca samassāsetvā: “Kinti katvā nu kho sabbadāṭho rajjaṁ gahessati, pucchissāmi tāva nan”-ti dvāraṭṭālakaṁ abhiruhitvā: “Samma sabbadāṭha, kinti katvā imaṁ rajjaṁ gaṇhissasī” ti pucchi. “Sīhanādaṁ nadāpetvā mahājanaṁ saddena santāsetvā gaṇhissāmī” ti. Bodhisatto: “Atthetan”-ti ñatvā aṭṭālakā oruyha: “Sakaladvādasayojanikabārāṇasinagaravāsino kaṇṇacchiddāni māsapiṭṭhena lañjantū” ti bheriṁ carāpesi. Mahājano bheriyā āṇaṁ sutvā antamaso biḷāle upādāya sabbacatuppadānañceva attano ca kaṇṇacchiddāni yathā parassa saddaṁ sotuṁ na sakkā, evaṁ māsapiṭṭhena lañji.
Atha bodhisatto puna aṭṭālakaṁ abhiruhitvā: “Sabbadāṭhā” ti āha. “Kiṁ, brāhmaṇā” ti? “Imaṁ rajjaṁ kinti katvā gaṇhissasī” ti? “Sīhanādaṁ nadāpetvā manusse tāsetvā jīvitakkhayaṁ pāpetvā gaṇhissāmī” ti. “Sīhanādaṁ nadāpetuṁ na sakkhissasi. Jātisampannā hi surattahatthapādā kesarasīharājāno tādisassa jarasiṅgālassa āṇaṁ na karissantī” ti. Siṅgālo mānatthaddho hutvā
Satthā imaṁ dhammadesanaṁ āharitvā imā abhisambuddhagāthā vatvā jātakaṁ samodhānesi:
182. Siṅgālo mānatthaddho ca, parivārena atthiko,
Pāpuṇi mahatiṁ bhūmiṁ, rājāsi sabbadāṭhinaṁ.
183. Evam-eva manussesu, yo hoti parivāravā,
So hi tattha mahā hoti, siṅgālo viya dāṭhinan-ti.
Tattha mānatthaddho ti parivāraṁ nissāya uppannena mānena thaddho. Parivārena atthiko ti uttarim-pi parivārena atthiko hutvā. Mahatiṁ bhūmin-ti mahantaṁ sampattiṁ. Rājāsi sabbadāṭhinan-ti sabbesaṁ dāṭhīnaṁ
“Tadā siṅgālo devadatto ahosi, rājā sāriputto, purohito pana aham-eva ahosin”-ti.
Sabbadāṭhajātakavaṇṇanā paṭhamā
JA 242: Sunakhajātakavaṇṇanā
Bālo vatāyaṁ sunakho ti idaṁ satthā jetavane viharanto ambaṇakoṭṭhake āsanasālāya bhattabhuñjanasunakhaṁ ārabbha kathesi. Taṁ kira jātakālato paṭṭhāya pānīyahārakā gahetvā tattha posesuṁ. So aparabhāge tattha bhattaṁ bhuñjanto thūlasarīro ahosi. Athekadivasaṁ eko gāmavāsī puriso taṁ ṭhānaṁ patto sunakhaṁ disvā pānīyahārakānaṁ uttarisāṭakañca kahāpaṇañca datvā gaddūlena bandhitvā taṁ ādāya pakkāmi. So gahetvā nīyamāno na vassi, dinnaṁ dinnaṁ khādanto pacchato pacchato agamāsi. Atha so puriso: “Ayaṁ idāni maṁ piyāyatī” ti gaddūlaṁ mocesi, so vissaṭṭhamatto ekavegena āsanasālam-eva gato. Bhikkhū taṁ disvā tena gatakāraṇaṁ jānitvā sāyanhasamaye dhammasabhāyaṁ kathaṁ samuṭṭhāpesuṁ: “āvuso, āsanasālāya sunakho bandhanamokkhakusalo vissaṭṭhamatto va puna āgato” ti. Satthā āgantvā: “Kāya nuttha, bhikkhave, etarahi kathāya sannisinnā” ti pucchitvā: “Imāya nāmā” ti vutte: “Na, bhikkhave, so sunakho idāneva bandhanamokkhakusalo, pubbe pi kusaloyevā” ti vatvā atītaṁ āhari.
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto kāsiraṭṭhe ekasmiṁ mahābhogakule nibbattitvā vayappatto gharāvāsaṁ aggahesi. Tadā bārāṇasiyaṁ ekassa manussassa sunakho ahosi, so piṇḍibhattaṁ labhanto thūlasarīro
184. Bālo vatāyaṁ sunakho, yo varattaṁ na khādati,
Bandhanā ca pamuñceyya, asito ca gharaṁ vaje ti.
Tattha pamuñceyyā ti pamoceyya, ayam-eva vā pāṭho. Asito ca gharaṁ vaje ti asito suhito hutvā attano vasanaṭṭhānaṁ gaccheyya.
Taṁ sutvā sunakho dutiyaṁ gāthamāha.
185. Aṭṭhitaṁ me manasmiṁ me, atho me hadaye kataṁ,
Kālañca paṭikaṅkhāmi, yāva passupatū jano ti.
Tattha aṭṭhitaṁ me manasmiṁ me ti yaṁ tumhe kathetha, taṁ mayā adhiṭṭhitam-eva, manasmiṁ yeva me etaṁ. Atho me hadaye katan-ti atha ca pana me tumhākaṁ vacanaṁ hadaye katam-eva. Kālañca paṭikaṅkhāmī ti kālaṁ paṭimānemi. Yāva passupatū jano ti yāvāyaṁ mahājano pasupatu niddaṁ okkamatu, tāvāhaṁ kālaṁ paṭimānemi. Itarathā hi: “Ayaṁ sunakho palāyatī” ti ravo uppajjeyya, tasmā rattibhāge sabbesaṁ suttakāle cammayottaṁ khāditvā palāyissāmīti. So evaṁ vatvā mahājane niddaṁ okkante yottaṁ khāditvā suhito hutvā palāyitvā attano sāmikānaṁ gharam-eva gato.
Satthā
Sunakhajātakavaṇṇanā dutiyā
JA 243: Guttilajātakavaṇṇanā
Sattatantiṁ sumadhuran-ti idaṁ satthā veḷuvane viharanto devadattaṁ ārabbha kathesi. Tasmiñhi kāle bhikkhū devadattaṁ āhaṁsu: “āvuso devadatta, sammāsambuddho tuyhaṁ ācariyo, tvaṁ sammāsambuddhaṁ nissāya tīṇi piṭakāni uggaṇhi, cattāri jhānāni uppādesi, ācariyassa nāma paṭisattunā bhavituṁ na yuttan”-ti. Devadatto: “Kiṁ pana me, āvuso, samaṇo gotamo ācariyo, nanu mayā attano baleneva tīṇi piṭakāni uggahitāni, cattāri jhānāni uppāditānī” ti ācariyaṁ paccakkhāsi. Bhikkhū dhammasabhāyaṁ kathaṁ samuṭṭhāpesuṁ: “Āvuso, devadatto ācariyaṁ paccakkhāya sammāsambuddhassa paṭisattu hutvā mahāvināsaṁ patto” ti. Satthā āgantvā: “Kāya nuttha, bhikkhave, etarahi kathāya sannisinnā” ti pucchitvā: “Imāya nāmā” ti vutte: “Na, bhikkhave, devadatto idāneva ācariyaṁ paccakkhāya mama paṭisattu hutvā vināsaṁ pāpuṇāti, pubbe pi pattoyevā” ti vatvā atītaṁ āhari.
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto gandhabbakule nibbatti, “guttilakumāro” tissa nāmaṁ akaṁsu. So vayappatto gandhabbasippe nipphattiṁ patvā guttilagandhabbo nāma sakalajambudīpe aggagandhabbo ahosi. So dārābharaṇaṁ akatvā andhe mātāpitaro posesi. Tadā bārāṇasivāsino vāṇijā vaṇijjāya ujjeninagaraṁ gantvā ussave ghuṭṭhe chandakaṁ saṁharitvā bahuṁ mālāgandhavilepanañca khajjabhojjādīni ca ādāya kīḷanaṭṭhāne sannipatitvā: “Vetanaṁ datvā ekaṁ gandhabbaṁ ānethā” ti āhaṁsu. Tena ca samayena ujjeniyaṁ mūsilo nāma jeṭṭhagandhabbo
Mūsilo vīṇaṁ vādanto vīṇaṁ uttamamucchanāya mucchitvā vādesi. Tesaṁ guttilagandhabbassa gandhabbe jātaparicayānaṁ tassa gandhabbaṁ kilañjakaṇḍūvanaṁ viya hutvā upaṭṭhāsi, eko pi pahaṭṭhākāraṁ na dassesi. Mūsilo tesu tuṭṭhākāraṁ adassentesu: “Atikharaṁ katvā vādemi maññe” ti majjhimamucchanāya mucchitvā majjhimasarena vādesi, te tattha pi majjhattāva ahesuṁ. Atha so: “Ime na kiñci jānanti maññe” ti sayam-pi ajānanako viya hutvā tantiyo sithile vādesi, te tattha pi na kiñci āhaṁsu. Atha ne mūsilo: “Ambho vāṇijā, kiṁ nu kho mayi vīṇaṁ vādente tumhe na tussathā” ti. “Kiṁ pana tvaṁ vīṇaṁ vādesi, mayañhi ‘ayaṁ vīṇaṁ mucchetī’ ti saññaṁ akarimhā” ti. “Kiṁ pana tumhe mayā uttaritaraṁ ācariyaṁ jānātha, udāhu attano ajānanabhāvena na tussathā” ti. Vāṇijā: “Bārāṇasiyaṁ guttilagandhabbassa vīṇāsaddaṁ sutapubbānaṁ tava vīṇāsaddo itthīnaṁ dārake tosāpanasaddo viya hotī” ti āhaṁsu. “Tena hi, handa, tumhehi dinnaparibbayaṁ paṭiggaṇhatha, na mayhaṁ etenattho, apica kho pana bārāṇasiṁ gacchantā maṁ gaṇhitvā gaccheyyāthā” ti. Te: “Sādhū” ti sampaṭicchitvā gamanakāle taṁ ādāya bārāṇasiṁ gantvā tassa: “Etaṁ guttilassa vasanaṭṭhānan”-ti ācikkhitvā sakasakanivesanaṁ agamiṁsu.
Mūsilo bodhisattassa gehaṁ pavisitvā laggetvā ṭhapitaṁ bodhisattassa jātivīṇaṁ disvā gahetvā vādesi, atha bodhisattassa mātāpitaro andhabhāvena taṁ apassantā
So cintesi: “mayhaṁ sippaṁ paguṇaṁ, idañca bārāṇasinagaraṁ sakalajambudīpe agganagaraṁ, ācariyo pi mahallako, idheva mayā vasituṁ vaṭṭatī” ti. So ācariyaṁ āha: “ācariya ahaṁ rājānaṁ upaṭṭhahissāmī” ti. Ācariyo: “Sādhu, tāta, rañño ārocessāmī” ti gantvā: “Amhākaṁ antevāsiko devaṁ upaṭṭhātuṁ icchati, deyyadhammamassa jānāthā” ti rañño ārocetvā raññā: “Tumhākaṁ deyyadhammato upaḍḍhaṁ labhissatī” ti vutte taṁ pavattiṁ mūsilassa ārocesi. Mūsilo: “Ahaṁ tumhehi samakaññeva labhanto upaṭṭhahissāmi, na alabhanto” ti āha
Rājā mūsilaṁ pakkosāpetvā: “Saccaṁ kira tvaṁ ācariyena saddhiṁ sākacchaṁ karissasī” ti pucchitvā: “Saccaṁ, devā” ti vutte: “Ācariyena saddhiṁ viggaho nāma na vaṭṭati, mā karī” ti vāriyamāno pi: “Alaṁ, mahārāja, hotu yeva me ācariyena saddhiṁ sattame divase sākacchā, katarassa jānibhāvaṁ jānissāmā” ti āha. Rājā: “Sādhū” ti sampaṭicchitvā: “Ito kira sattame divase ācariyaguttilo ca antevāsikamūsilo ca rājadvāre aññamaññaṁ sākacchaṁ katvā sippaṁ dassessanti, nāgarā sannipatitvā sippaṁ passantū” ti bheriṁ carāpesi.
Bodhisatto cintesi: “ayaṁ mūsilo daharo taruṇo, ahaṁ mahallako parihīnathāmo, mahallakassa kiriyā nāma na sampajjati. Antevāsike nāma parājite pi viseso natthi, antevāsikassa pana jaye sati pattabbalajjato araññaṁ pavisitvā maraṇaṁ varataran”-ti. So araññaṁ pavisitvā maraṇabhayena nivattati, lajjābhayena gacchati. Evamassa gamanāgamanaṁ karontasseva cha divasā atikkantā, tiṇāni matāni, jaṅghamaggo nibbatti. Tasmiṁ khaṇe sakkassa bhavanaṁ uṇhākāraṁ dassesi. Sakko āvajjamāno taṁ kāraṇaṁ ñatvā: “Guttilagandhabbo antevāsikassa bhayena araññe mahādukkhaṁ anubhoti
186. Sattatantiṁ sumadhuraṁ, rāmaṇeyyaṁ avācayiṁ,
So maṁ raṅgamhi avheti, saraṇaṁ me hoti kosiyā ti.
Tassattho: ahaṁ, devarāja, mūsilaṁ nāma antevāsikaṁ sattatantiṁ sumadhuraṁ rāmaṇeyyaṁ vīṇaṁ attano jānananiyāmena sikkhāpesiṁ, so maṁ idāni raṅgamaṇḍale pakkosati, tassa me tvaṁ, kosiyagotta, saraṇaṁ hohīti.
Sakko tassa vacanaṁ sutvā: “Mā bhāyi, ahaṁ te tāṇañca leṇañcā” ti vatvā dutiyaṁ gāthamāha.
187. Ahaṁ taṁ saraṇaṁ samma, ahamācariyapūjako,
Na taṁ jayissati sisso, sissamācariya jessasī ti.
Tattha ahaṁ taṁ saraṇan-ti ahaṁ saraṇaṁ avassayo patiṭṭhā hutvā taṁ tāyissāmi. Sammā ti piyavacanametaṁ. Sissamācariya, jessasīti, ācariya, tvaṁ vīṇaṁ vādayamāno sissaṁ jinissasi. Apica tvaṁ vīṇaṁ vādento ekaṁ tantiṁ chinditvā cha vādeyyāsi, vīṇāya te pakatisaddo bhavissati. Mūsilo pi tantiṁ chindissati, athassa vīṇāya saddo na bhavissati. Tasmiṁ khaṇe so parājayaṁ pāpuṇissati. Athassa parājayabhāvaṁ ñatvā dutiyam-pi tatiyam-pi catuttham-pi pañcamam-pi sattamam-pi tantiṁ chinditvā suddhadaṇḍakam-eva vādeyyāsi, chinnatantikoṭīhi saro nikkhamitvā sakalaṁ dvādasayojanikaṁ bārāṇasinagaraṁ
Evaṁ vatvā sakko bodhisattassa tisso pāsakaghaṭikā datvā evamāha: “vīṇāsaddeneva pana sakalanagare chādite ito ekaṁ pāsakaghaṭikaṁ ākāse khipeyyāsi, atha te purato otaritvā tīṇi accharāsatāni naccissanti. Tāsaṁ naccanakāle ca dutiyaṁ khipeyyāsi, athāparāni pi tīṇi satāni otaritvā tava vīṇādhure naccissanti. Tato tatiyaṁ khipeyyāsi, athāparāni tīṇi satāni otaritvā raṅgamaṇḍale naccissanti. Aham-pi te santikaṁ āgamissāmi, gaccha mā bhāyī” ti bodhisattaṁ assāsesi. Bodhisatto pubbaṇhasamaye gehaṁ agamāsi. Nāgarā rājadvārasamīpe maṇḍapaṁ katvā rañño āsanaṁ paññapesuṁ. Rājā pāsādā otaritvā alaṅkatamaṇḍape pallaṅkamajjhe nisīdi, dvādasasahassā alaṅkatitthiyo amaccabrāhmaṇagahapatikādayo ca rājānaṁ parivārayiṁsu, sabbe nāgarā sannipatiṁsu, rājaṅgaṇe cakkāticakke mañcātimañce bandhiṁsu.
Bodhisatto pi nhātānulitto nānaggarasabhojanaṁ bhuñjitvā vīṇaṁ gāhāpetvā attano paññattāsane nisīdi. Sakko adissamānakāyena āgantvā ākāse aṭṭhāsi, bodhisatto yeva naṁ passati. Mūsilo pi āgantvā attano āsane nisīdi. Mahājano parivāresi, ādito va dve pi samasamaṁ vādayiṁsu. Mahājano dvinnam-pi vāditena tuṭṭho ukkuṭṭhisahassāni pavattesi. Sakko ākāse ṭhatvā bodhisattaññeva sāvento: “Ekaṁ tantiṁ chindā” ti āha. Bodhisatto tantiṁ chindi, sā chinnā pi chinnakoṭiyā saraṁ muñcateva, devagandhabbaṁ viya vattati. Mūsilo pi tantiṁ chindi, tato saddo na nikkhami. Ācariyo dutiyam-pi chindi . . . pe. . . sattamam-pi chindi. Suddhadaṇḍakaṁ vādentassa saddo nagaraṁ chādetvā aṭṭhāsi. Celukkhepasahassāni ceva ukkuṭṭhisahassāni
Tasmiṁ khaṇe rājā mahājanassa iṅgitasaññaṁ adāsi, mahājano uṭṭhāya: “Tvaṁ ācariyena saddhiṁ virujjhitvā ‘samakāraṁ karomī’ ti vāyamasi, attano pamāṇaṁ na jānāsī” ti mūsilaṁ tajjetvā gahitagahiteheva pāsāṇadaṇḍādīhi saṁcuṇṇetvā jīvitakkhayaṁ pāpetvā pāde gahetvā saṅkāraṭṭhāne chaḍḍesi. Rājā tuṭṭhacitto ghanavassaṁ vassāpento viya bodhisattassa bahuṁ dhanaṁ adāsi, tathā nāgarā. Sakko bodhisattena saddhiṁ paṭisanthāraṁ katvā: “Ahaṁ te, paṇḍita, sahassayuttaṁ ājaññarathaṁ gāhāpetvā pacchā mātaliṁ pesessāmi, tvaṁ sahassayuttaṁ vejayantarathavaraṁ abhiruyha devalokaṁ āgaccheyyāsī” ti vatvā pakkāmi.
Atha naṁ gantvā paṇḍukambalasilāyaṁ nisinnaṁ: “Kahaṁ gatāttha, mahārājā” ti devadhītaro pucchiṁsu. Sakko tāsaṁ taṁ kāraṇaṁ vitthārena kathetvā bodhisattassa sīlañca guṇañca vaṇṇesi. Devadhītaro: “Mahārāja, mayam-pi ācariyaṁ daṭṭhukāmā, idha naṁ ānehī” ti āhaṁsu. Sakko mātaliṁ āmantetvā: “Tāta, devaccharā guttilagandhabbaṁ daṭṭhukāmā, gaccha naṁ vejayantarathe nisīdāpetvā ānehī” ti. So: “Sādhū” ti gantvā bodhisattaṁ ānesi. Sakko bodhisattena saddhiṁ sammoditvā: “Devakaññā kira te, ācariya, gandhabbaṁ sotukāmā” ti āha. “Mayaṁ mahārāja, gandhabbā nāma sippaṁ nissāya jīvāma, mūlaṁ labhantā vādeyyāmā” ti. “Vādehi, ahaṁ te mūlaṁ dassāmī” ti. “Na mayhaṁ aññena mūlenattho, imā pana devadhītaro attano attano kalyāṇakammaṁ kathentu, evāhaṁ vādessāmī” ti
Abhikkantena vaṇṇena, yā tvaṁ tiṭṭhasi devate,
Obhāsentī disā sabbā, osadhī viya tārakā.
Kena tetādiso vaṇṇo, kena te idha mijjhati,
Uppajjanti ca te bhogā, ye keci manaso piyā.
Pucchāmi taṁ devi mahānubhāve, manussabhūtā kimakāsi puññaṁ,
Kenāsi evaṁ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī ti.
Vatthuttamadāyikā nārī, pavarā hoti naresu nārīsu,
Evaṁ piyarūpadāyikā manāpaṁ, dibbaṁ sā labhate upecca ṭhānaṁ.
Tassā me passa vimānaṁ, accharā kāmavaṇṇinīhamasmi,
Accharāsahassassāhaṁ, pavarā passa puññānaṁ vipākaṁ.
Tena metādiso vaṇṇo, tena me idha mijjhati,
Uppajjanti ca me bhogā, ye keci manaso piyā.
Tenamhi evaṁ jalitānubhāvā,
Vaṇṇo ca me sabbadisā pabhāsatī ti. (Vv. 329-331, 333-336).
Aparā
Svāgataṁ vata me ajja, suppabhātaṁ suhuṭṭhitaṁ,
Yaṁ addasāmi devatāyo, accharākāmavaṇṇiyo.
Imāsāhaṁ
Dānena samacariyāya, saṁyamena damena ca,
Svāhaṁ tattha gamissāmi, yattha gantvā na socare ti. (Vv. 617-618).
Atha naṁ sattāhaccayena devarājā mātalisaṅgāhakaṁ āṇāpetvā rathe nisīdāpetvā bārāṇasim-eva pesesi. So bārāṇasiṁ gantvā devaloke attanā diṭṭhakāraṇaṁ manussānaṁ ācikkhi. Tato paṭṭhāya manussā saussāhā puññāni kātuṁ maññiṁsu.
Satthā imaṁ dhammadesanaṁ āharitvā jātakaṁ samodhānesi: “tadā mūsilo devadatto ahosi, sakko anuruddho, rājā ānando, guttilagandhabbo pana aham-eva ahosin”-ti.
Guttilajātakavaṇṇanā tatiyā
JA 244: Vigaticchajātakavaṇṇanā
Yaṁ passati na taṁ icchatī ti idaṁ satthā jetavane viharanto ekaṁ palāyikaṁ paribbājakaṁ ārabbha kathesi. So kira sakalajambudīpe paṭivādaṁ alabhitvā sāvatthiṁ āgantvā: “Ko mayā saddhiṁ vādaṁ kātuṁ samattho” ti pucchitvā: “Sammāsambuddho” ti sutvā mahājanaparivuto jetavanaṁ gantvā bhagavantaṁ catuparisamajjhe dhammaṁ desentaṁ pañhaṁ pucchi. Athassa satthā taṁ vissajjetvā: “Ekaṁ nāma kin”-ti pañhaṁ pucchi, so taṁ kathetuṁ asakkonto uṭṭhāya palāyi. Nisinnaparisā: “Ekapadeneva vo, bhante, paribbājako niggahito” ti āhaṁsu. Satthā: “Nāhaṁ, upāsakā, idānevetaṁ ekapadeneva niggaṇhāmi, pubbe pi niggaṇhiṁyevā” ti vatvā atītaṁ āhari.
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto kāsiraṭṭhe brāhmaṇakule nibbattitvā vayappatto kāme pahāya isipabbajjaṁ pabbajitvā dīgharattaṁ himavante
188. Yaṁ passati na taṁ icchati, yañca na passati taṁ kiricchati,
Maññāmi ciraṁ carissati, na hi taṁ lacchati yaṁ sa icchati.
189. Yaṁ labhati na tena tussati, yañca pattheti laddhaṁ hīḷeti,
Icchā hi anantagocarā, vigaticchāna namo karomase ti.
Tattha yaṁ passatī ti yaṁ udakādiṁ passati, taṁ gaṅgāti na icchati. Yañca na passatī ti yañca udakādivinimuttaṁ gaṅgaṁ na passati, taṁ kiricchati. Maññāmi ciraṁ carissatī ti ahaṁ evaṁ maññāmi: ayaṁ paribbājako evarūpaṁ gaṅgaṁ pariyesanto ciraṁ carissati. Yathā vā udakādivinimuttaṁ gaṅgaṁ, evaṁ rūpādivinimuttaṁ attānam-pi pariyesanto saṁsāre ciraṁ
Satthā imaṁ dhammadesanaṁ āharitvā jātakaṁ samodhānesi: “tadā paribbājako etarahi paribbājako ahosi, tāpaso pana aham-eva ahosin”-ti.
Vigaticchajātakavaṇṇanā catutthā
JA 245: Mūlapariyāyajātakavaṇṇanā
Kālo ghasati bhūtānī ti idaṁ satthā ukkaṭṭhaṁ nissāya subhagavane viharanto mūlapariyāyasuttantaṁ ārabbha kathesi. Tadā kira pañcasatā brāhmaṇā tiṇṇaṁ vedānaṁ pāragū sāsane pabbajitvā tīṇi piṭakāni uggaṇhitvā mānamadamattā hutvā: “Sammāsambuddho pi tīṇeva piṭakāni jānāti, mayam-pi tāni jānāma, evaṁ sante kiṁ tassa amhehi nānākaraṇan”-ti buddhupaṭṭhānaṁ na gacchanti, paṭipakkhā hutvā caranti.
Athekadivasaṁ satthā tesu āgantvā attano santike nisinnesu aṭṭhahi bhūmīhi paṭimaṇḍetvā mūlapariyāyasuttantaṁ kathesi, te na kiñci sallakkhesuṁ. Atha nesaṁ etadahosi: “mayaṁ amhehi sadisā paṇḍitā natthī’ ti mānaṁ karoma, idāni pana na kiñci jānāma, buddhehi sadiso paṇḍito nāma natthi, aho buddhaguṇā nāmā” ti. Te tato paṭṭhāya nihatamānā hutvā uddhaṭadāṭhā viya sappā nibbisevanā jātā. Satthā ukkaṭṭhāyaṁ yathābhirantaṁ viharitvā vesāliṁ gantvā gotamakacetiye gotamakasuttantaṁ nāma kathesi, dasasahassilokadhātu kam pi, taṁ sutvā te bhikkhū arahattaṁ pāpuṇiṁsu. Mūlapariyāyasuttantapariyosāne pana satthari ukkaṭṭhāyaṁ viharante yeva bhikkhū
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto brāhmaṇakule nibbattitvā vayappatto tiṇṇaṁ vedānaṁ pāragū disāpāmokkho ācariyo hutvā pañca māṇavakasatāni mante vācesi. Te pañcasatā pi niṭṭhitasippā sippe anuyogaṁ datvā: “Yattakaṁ mayaṁ jānāma, ācariyo pi tattakam-eva, viseso natthī” ti mānatthaddhā hutvā ācariyassa santikaṁ na gacchanti, vattapaṭivattaṁ na karonti. Te ekadivasaṁ ācariye badarirukkhamūle nisinne taṁ vambhetukāmā badarirukkhaṁ nakhena ākoṭetvā: “Nissārovāyaṁ rukkho” ti āhaṁsu. Bodhisatto attano vambhanabhāvaṁ ñatvā antevāsike: “Ekaṁ vo pañhaṁ pucchissāmī” ti āha. Te haṭṭhatuṭṭhā: “Vadetha, kathessāmā” ti. Ācariyo pañhaṁ pucchanto paṭhamaṁ gāthamāha.
190. Kālo ghasati bhūtāni, sabbāneva sahattanā,
Yo ca kālaghaso bhūto, sa bhūtapacaniṁ pacī ti.
Tattha kālo ti purebhattakālo pi pacchābhattakālopīti evamādi. Bhūtānī ti sattādhivacanametaṁ, na kālo bhūtānaṁ cammamaṁsādīni luñcitvā khādati, apica kho nesaṁ āyuvaṇṇabalāni khepento yobbaññaṁ maddanto ārogyaṁ vināsento ghasati khādatīti vuccati. Evaṁ ghasanto ca na kiñci vajjeti, sabbāneva ghasati. Na kevalañca bhūtāneva, apica kho sahattanā attānam-pi ghasati, purebhattakālo pacchābhattakālaṁ na pāpuṇāti. Esa nayo pacchābhattakālādīsu. Yo ca kālaghaso bhūto ti khīṇāsavassetaṁ adhivacanaṁ
Imaṁ pañhaṁ sutvā māṇavesu eko pi jānituṁ samattho nāma nāhosi. Atha ne bodhisatto: “Mā kho tumhe ‘ayaṁ pañho tīsu vedesu atthī’ ti saññaṁ akattha, tumhe ‘yamahaṁ jānāmi, taṁ sabbaṁ jānāmā’ ti maññamānā maṁ badarirukkhasadisaṁ karotha, mama tumhehi aññātassa bahuno jānanabhāvaṁ na jānātha, gacchatha sattame divase kālaṁ dammi, ettakena kālena imaṁ pañhaṁ cintethā” ti. Te bodhisattaṁ vanditvā attano attano vasanaṭṭhānaṁ gantvā sattāhaṁ cintetvā pi pañhassa neva antaṁ, na koṭiṁ passiṁsu. Te sattamadivase ācariyassa santikaṁ gantvā vanditvā nisīditvā: “Kiṁ, bhadramukhā, jānittha pañhan”-ti vutte: “Na jānāmā” ti vadiṁsu. Atha bodhisatto te garahamāno dutiyaṁ gāthamāha.
191. Bahūni narasīsāni, lomasāni brahāni ca,
Gīvāsu paṭimukkāni, kocidevettha kaṇṇavā ti.
Tassattho: bahūni narānaṁ sīsāni dissanti, sabbāni ca tāni lomasāni, sabbāni mahantāni gīvāsu yeva ṭhapitāni, na tālaphalaṁ viya hatthena gahitāni, natthi tesaṁ imehi dhammehi nānākaraṇaṁ. Ettha pana kocideva kaṇṇavāti attānaṁ sandhāyāha. Kaṇṇavā ti paññavā, kaṇṇachiddaṁ pana na kassaci natthi. Iti te māṇavake: “Kaṇṇachiddamattam-eva tumhākaṁ bālānaṁ atthi, na paññā” ti garahitvā pañhaṁ vissajjesi. Te sutvā
Satthā imaṁ dhammadesanaṁ āharitvā jātakaṁ samodhānesi: “tadā pañcasatā māṇavakā ime bhikkhū ahesuṁ, ācariyo pana aham-eva ahosin”-ti.
Mūlapariyāyajātakavaṇṇanā pañcamā
JA 246: Bālovādajātakavaṇṇanā
Hantvā chetvā vadhitvā cā ti idaṁ satthā vesāliṁ upanissāya kūṭāgārasālāyaṁ viharanto sīhasenāpatiṁ ārabbha kathesi. So hi bhagavantaṁ saraṇaṁ gantvā nimantetvā punadivase samaṁsakabhattaṁ adāsi. Nigaṇṭhā taṁ sutvā kupitā anattamanā tathāgataṁ viheṭhetukāmā: “Samaṇo gotamo jānaṁ uddissakataṁ maṁsaṁ bhuñjatī” ti akkosiṁsu. Bhikkhū dhammasabhāyaṁ kathaṁ samuṭṭhāpesuṁ: “āvuso, nigaṇṭho nāṭaputto ‘samaṇo gotamo jānaṁ uddissakataṁ maṁsaṁ bhuñjatī’ ti saddhiṁ parisāya akkosanto āhiṇḍatī” ti. Taṁ sutvā satthā: “Na, bhikkhave, nigaṇṭho nāṭaputto idāneva maṁ uddissakatamaṁsakhādanena garahati, pubbe pi garahiyevā” ti vatvā atītaṁ āhari.
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto brāhmaṇakule nibbattitvā vayappatto isipabbajjaṁ pabbajitvā loṇambilasevanatthāya himavantato bārāṇasiṁ gantvā punadivase nagaraṁ bhikkhāya pāvisi. Atheko kuṭumbiko: “Tāpasaṁ viheṭhessāmī” ti gharaṁ pavesetvā paññattāsane nisīdāpetvā macchamaṁsena parivisitvā bhattakiccāvasāne ekamantaṁ nisīditvā: “Imaṁ maṁsaṁ tumhe yeva uddissa pāṇe māretvā kataṁ, idaṁ akusalaṁ mā amhākam-eva, tumhākam-pi hotū” ti vatvā paṭhamaṁ gāthamāha.
192. Hantvā chetvā vadhitvā ca, deti dānaṁ asaññato,
Edisaṁ bhattaṁ bhuñjamāno, sa pāpena upalippatī ti.
Tattha
Taṁ sutvā bodhisatto dutiyaṁ gāthamāha.
193. Puttadāram-pi ce hantvā, deti dānaṁ asaññato,
Bhuñjamāno pi sappañño, na pāpena upalippatī ti.
Tattha bhuñjamāno pi sappañño ti tiṭṭhatu aññaṁ maṁsaṁ, puttadāraṁ vadhitvā pi dussīlena dinnaṁ sappañño khantimettādiguṇasampanno taṁ bhuñjamāno pi pāpena na upalippatīti. Evamassa bodhisatto dhammaṁ kathetvā uṭṭhāyāsanā pakkāmi.
Satthā imaṁ dhammadesanaṁ āharitvā jātakaṁ samodhānesi: “tadā kuṭumbiko nigaṇṭho nāṭaputto ahosi, tāpaso pana aham-eva ahosin”-ti.
Bālovādajātakavaṇṇanā chaṭṭhā
JA 247: Pādañjalijātakavaṇṇanā
Addhā pādañjalī sabbe ti idaṁ satthā jetavane viharanto lāḷudāyītheraṁ ārabbha kathesi. Ekasmiñhi divase dve aggasāvakā pañhaṁ vinicchinanti, bhikkhū pañhaṁ suṇantā there pasaṁsanti. Lāḷudāyīthero pana parisantare nisinno: “Ete amhehi samaṁ kiṁ jānantī” ti oṭṭhaṁ bhañji. Taṁ disvā therā uṭṭhāya pakkamiṁsu, parisā bhijji. Dhammasabhāyaṁ bhikkhū kathaṁ samuṭṭhāpesuṁ: “āvuso lāḷudāyī, dve aggasāvake garahitvā oṭṭhaṁ bhañjī” ti. Taṁ sutvā satthā: “Na, bhikkhave, idāneva, pubbe pi lāḷudāyī ṭhapetvā oṭṭhabhañjanaṁ tato uttari aññaṁ na jānātī” ti vatvā atītaṁ āhari.
Atīte
194. Addhā pādañjalī sabbe, paññāya atirocati,
Tathā hi oṭṭhaṁ bhañjati, uttariṁ nūna passatī ti.
Tassattho: ekaṁsena pādañjalikumāro sabbe amhe paññāya atirocati. Tathā hi oṭṭhaṁ bhañjati, nūna uttariṁ aññaṁ kāraṇaṁ passatīti.
Te aparasmim-pi divase vinicchayaṁ sajjetvā aññaṁ aḍḍaṁ suṭṭhu vinicchinitvā: “Kīdisaṁ, deva, suṭṭhu vinicchinitan”-ti pucchiṁsu. So puna pi oṭṭham-eva bhañji. Athassa andhabālabhāvaṁ ñatvā bodhisatto dutiyaṁ gāthamāha.
195. Nāyaṁ dhammaṁ adhammaṁ vā, atthānatthañca bujjhati,
Aññatra oṭṭhanibbhogā, nāyaṁ jānāti kiñcanan-ti.
Amaccā pādañjalikumārassa lālabhāvaṁ ñatvā bodhisattaṁ rajje abhisiñciṁsu.
Satthā imaṁ dhammadesanaṁ āharitvā jātakaṁ samodhānesi: “tadā pādañjalī lāḷudāyī ahosi, paṇḍitāmacco pana aham-eva ahosin”-ti.
Pādañjalijātakavaṇṇanā sattamā
JA 248: Kiṁsukopamajātakavaṇṇanā
Sabbehi
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente tassa cattāro puttā ahesuṁ. Te ekadivasaṁ sārathiṁ pakkosetvā: “Mayaṁ, samma, kiṁsukaṁ daṭṭhukāmā, kiṁsukarukkhaṁ no dassehī” ti āhaṁsu. Sārathi: “Sādhu, dassessāmī” ti vatvā catunnam-pi ekato adassetvā jeṭṭharājaputtaṁ tāva rathe nisīdāpetvā araññaṁ netvā: “Ayaṁ kiṁsuko” ti khāṇukakāle kiṁsukaṁ dassesi. Aparassa bahalapalāsakāle, aparassa pupphitakāle, aparassa phalitakāle. Aparabhāge cattāro pi bhātaro ekato nisinnā: “Kiṁsuko nāma kīdiso” ti kathaṁ samuṭṭhāpesuṁ. Tato eko: “Seyyāthā pi jhāmathūṇo” ti āha. Dutiyo: “Seyyathā pi nigrodharukkho” ti, tatiyo: “Seyyathā pi maṁsapesī” ti, catuttho: “Seyyathā pi sirīso” ti. Te aññamaññassa kathāya aparituṭṭhā pitu santikaṁ gantvā: “Deva, kiṁsuko nāma kīdiso” ti pucchitvā: “Tumhehi kiṁ kathitan”-ti vutte attanā kathitanīhāraṁ rañño kathesuṁ. Rājā: “Catūhi pi tumhehi kiṁsuko diṭṭho, kevalaṁ vo kiṁsukassa dassento sārathi ‘imasmiṁ kāle kiṁsuko kīdiso
196. Sabbehi kiṁsuko diṭṭho, kiṁ nvettha vicikicchatha,
Na hi sabbesu ṭhānesu, sārathī paripucchito ti.
Tattha na hi sabbesu ṭhānesu, sārathī paripucchito ti sabbehi vo kiṁsuko diṭṭho, kiṁ nu tumhe ettha vicikicchatha, sabbesu ṭhānesu kiṁsukoveso, tumhehi pana na hi sabbesu ṭhānesu sārathi paripucchito, tena vo kaṅkhā uppannāti.
Satthā imaṁ kāraṇaṁ dassetvā: “Yathā, bhikkhu, te cattāro bhātikā vibhāgaṁ katvā apucchitattā kiṁsuke kaṅkhaṁ uppādesuṁ, evaṁ tvam-pi imasmiṁ dhamme kaṅkhaṁ uppādesī” ti vatvā abhisambuddho hutvā dutiyaṁ gāthamāha.
197. Evaṁ sabbehi ñāṇehi, yesaṁ dhammā ajānitā,
Te ve dhammesu kaṅkhanti, kiṁsukasmiṁva bhātaro ti.
Tassattho: yathā te bhātaro sabbesu ṭhānesu kiṁsukassa adiṭṭhattā kaṅkhiṁsu, evaṁ sabbehi vipassanāñāṇehi yesaṁ sabbe chaphassāyatanakhandhabhūtadhātubhedā dhammā ajānitā, sotāpattimaggassa anadhigatattā appaṭividdhā, te ve tesu phassāyatanādidhammesu kaṅkhanti yathā ekasmiṁ yeva kiṁsukasmiṁ cattāro bhātaroti.
Satthā imaṁ dhammadesanaṁ āharitvā jātakaṁ samodhānesi: “tadā bārāṇasirājā aham-eva ahosin”-ti.
Kiṁsukopamajātakavaṇṇanā aṭṭhamā
JA 249: Sālakajātakavaṇṇanā
Ekaputtako bhavissasī ti idaṁ satthā jetavane viharanto aññataraṁ mahātheraṁ ārabbha kathesi. So kirekaṁ kumārakaṁ pabbājetvā pīḷento tattha viharati. Sāmaṇero pīḷaṁ sahituṁ asakkonto uppabbaji. Thero gantvā taṁ upalāpeti: “Kumāra, tava cīvaraṁ
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto kuṭumbikakule nibbattitvā vayappatto dhaññavikkayena jīvikaṁ kappesi. Aññataro pi ahituṇḍiko ekaṁ makkaṭaṁ sikkhāpetvā osadhaṁ gāhāpetvā tena sappaṁ kīḷāpento jīvikaṁ kappesi. So bārāṇasiyaṁ ussave ghuṭṭhe ussavaṁ kīḷitukāmo: “Imaṁ mā pamajjī” ti taṁ makkaṭaṁ tassa dhaññavāṇijassa hatthe ṭhapetvā ussavaṁ kīḷitvā sattame divase tassa santikaṁ gantvā: “Kahaṁ makkaṭo” ti pucchi. Makkaṭo sāmikassa saddaṁ sutvāva dhaññāpaṇato vegena nikkhami. Atha naṁ so veḷupesikāya piṭṭhiyaṁ pothetvā ādāya uyyānaṁ gantvā ekamante bandhitvā niddaṁ okkami. Makkaṭo tassa niddāyanabhāvaṁ ñatvā attano bandhanaṁ mocetvā palāyitvā ambarukkhaṁ āruyha ambapakkaṁ khāditvā aṭṭhiṁ ahituṇḍikassa sarīre pātesi. So pabujjhitvā ullokento taṁ disvā: “Madhuravacanena naṁ vañcetvā rukkhā otāretvā gaṇhissāmī” ti taṁ upalāpento paṭhamaṁ gāthamāha.
198. Ekaputtako bhavissasi, tvañca no hessasi issaro kule,
Oroha
Tassattho: tvaṁ mayhaṁ ekaputtako bhavissasi, kule ca me bhogānaṁ issaro, etamhā rukkhā otara, ehi amhākaṁ gharaṁ gamissāma. Sālakā ti nāmena ālapanto āha.
Taṁ sutvā makkaṭo dutiyaṁ gāthamāha.
199. Nanu maṁ suhadayoti maññasi, yañca maṁ hanasi veḷuyaṭṭhiyā,
Pakkambavane ramāmase, gaccha tvaṁ gharakaṁ yathāsukhan-ti.
Tattha nanu maṁ suhadayo ti maññasī ti nanu tvaṁ maṁ: “Suhadayo” ti maññasi, “suhadayo ayan”-ti maññasī ti attho. Yañca maṁ hanasi veḷuyaṭṭhiyā ti yaṁ maṁ evaṁ atimaññasi, yañca veḷupesikāya hanasi, tenāhaṁ nāgacchāmīti dīpeti. Atha naṁ: “Mayaṁ imasmiṁ pakkambavane ramāmase, gaccha tvaṁ gharakaṁ yathāsukhan”-ti vatvā uppatitvā vanaṁ pāvisi. Ahituṇḍiko pi anattamano attano gehaṁ agamāsi.
Satthā imaṁ dhammadesanaṁ āharitvā jātakaṁ samodhānesi: “tadā makkaṭo sāmaṇero ahosi, ahituṇḍiko mahāthero, dhaññavāṇijo pana aham-eva ahosin”-ti.
Sālakajātakavaṇṇanā navamā
JA 250: Kapijātakavaṇṇanā
Ayaṁ isī upasamasaṁyame rato ti idaṁ satthā jetavane viharanto ekaṁ kuhakaṁ bhikkhuṁ ārabbha kathesi. Tassa hi kuhakabhāvo bhikkhūsu pākaṭo jāto. Bhikkhū dhammasabhāyaṁ kathaṁ samuṭṭhāpesuṁ: “āvuso, asuko bhikkhu niyyānike buddhasāsane pabbajitvā kuhakavattaṁ pūretī” ti. Satthā āgantvā: “Kāya nuttha, bhikkhave
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto kāsiraṭṭhe brāhmaṇakule nibbattitvā vayappatto puttassa ādhāvitvā paridhāvitvā vicaraṇakāle brāhmaṇiyā matāya puttaṁ aṅkenādāya himavantaṁ pavisitvā isipabbajjaṁ pabbajitvā tam-pi puttaṁ tāpasakumārakaṁ katvā paṇṇasālāya vāsaṁ kappesi. Vassārattasamaye acchinnadhāre deve vassante eko makkaṭo sītapīḷito dante khādanto kampanto vicarati. Bodhisatto mahante dārukkhandhe āharitvā aggiṁ katvā mañcake nipajji, puttako pissa pāde parimajjamāno nisīdi. So makkaṭo ekassa matatāpasassa santakāni vakkalāni nivāsetvā ca pārupitvā ca ajinacammaṁ aṁse katvā kājakamaṇḍaluṁ ādāya isivesenāgantvā paṇṇasāladvāre aggissa kāraṇā kuhakakammaṁ katvā aṭṭhāsi. Tāpasakumārako taṁ disvā: “Tāta, tāpaso eko sītapīḷito kampamāno tiṭṭhati, idha naṁ pakkosatha, visibbessatī” ti pitaraṁ āyācanto paṭhamaṁ gāthamāha.
200. Ayaṁ isī upasamasaṁyame rato, sa tiṭṭhati sisirabhayena aṭṭito,
Handa ayaṁ pavisatumaṁ agārakaṁ, vinetu sītaṁ darathañca kevalan-ti.
Tattha upasamasaṁyame rato ti rāgādikilesaupasame ca sīlasaṁyame ca rato. Sa tiṭṭhatī ti so tiṭṭhati. Sisirabhayenā ti vātavuṭṭhijanitassa sisirassa bhayena. Aṭṭito ti pīḷito. Pavisatuman-ti pavisatu imaṁ. Kevalan-ti sakalaṁ anavasesaṁ.
Bodhisatto puttassa vacanaṁ sutvā uṭṭhāya olokento makkaṭabhāvaṁ ñatvā dutiyaṁ gāthamāha.
201. Nāyaṁ
So dūsako rosako cā pi jammo, sace vajemam-pi dūseyyagāran-ti.
Tattha dumavarasākhagocaro ti dumavarānaṁ sākhagocaro. So dūsako rosako cā pi jammo ti so evaṁ gatagataṭṭhānassa dūsanato dūsako, ghaṭṭanatāya rosako, lāmakabhāvena jammo. Sace vaje ti yadi imaṁ paṇṇasālaṁ vaje paviseyya, sabbaṁ uccārapassāvakaraṇena ca aggidānena ca dūseyyāti.
Evañca pana vatvā bodhisatto ummukaṁ gahetvā taṁ santāsetvā palāpesi. So uppatitvā vanaṁ pakkhanto tathā pakkhanto va ahosi, na puna taṁ ṭhānaṁ agamāsi. Bodhisatto abhiññā ca samāpattiyo ca nibbattetvā tāpasakumārassa kasiṇaparikammaṁ ācikkhi, so pi abhiññā ca samāpattiyo ca uppādesi. Te ubho pi aparihīnajjhānā brahmalokaparāyaṇā ahesuṁ.
Satthā: “Na, bhikkhave, idāneva, porāṇato paṭṭhāyapesa kuhakoyevā” ti imaṁ dhammadesanaṁ āharitvā saccāni pakāsetvā jātakaṁ samodhānesi. Saccapariyosāne keci sotāpannā, keci sakadāgāmino, keci anāgāmino keci arahanto ahesuṁ. “Tadā makkaṭo kuhakabhikkhu ahosi, putto rāhulo, pitā pana aham-eva ahosin”-ti.
Kapijātakavaṇṇanā dasamā
Siṅgālavaggo dasamo
Tassuddānaṁ:
Sabbadāṭhī ca sunakho, guttilo vigaticchā ca,
Mūlapariyāyaṁ bālovādaṁ, pādañjali kiṁ sukopamaṁ,
Sālakaṁ kapi te dasa.
Atha vagguddānaṁ:
Daḷhavaggo ca santhavo, kalyāṇadhammāsadiso,
Rūhako daḷhavaggo ca, bīraṇathambhakāsāvo,
Upāhano siṅgālo ca, dasavaggā duke siyuṁ.
Dukanipātavaṇṇanā niṭṭhitā
3. Tikanipāto
1. Saṅkappavaggo
JA 251: Saṅkapparāgajātakavaṇṇanā
Saṅkapparāgadhotenā ti
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto asītikoṭivibhave brāhmaṇamahāsālakule nibbattitvā vayappatto takkasilāyaṁ sabbasippāni uggaṇhitvā bārāṇasiṁ paccāgantvā katadārapariggaho mātāpitūnaṁ accayena tesaṁ matakiccāni katvā hiraññolokanakammaṁ karonto: “Idaṁ dhanaṁ paññāyati, yehi panetaṁ sambhataṁ, te na paññāyantī” ti āvajjento saṁvegappatto ahosi, sarīrā sedā mucciṁsu. So gharāvāse ciraṁ vasanto mahādānaṁ datvā kāme pahāya assumukhaṁ ñātisaṅghaṁ pariccajitvā himavantaṁ pavisitvā isipabbajjaṁ pabbajitvā ramaṇīye padese paṇṇasālaṁ māpetvā uñchācariyāya vanamūlaphalādīhi yāpento nacirasseva abhiññā ca samāpattiyo ca uppādetvā jhānakīḷaṁ kīḷanto ciraṁ vasitvā cintesi: “manussapathaṁ gantvā loṇambilaṁ upasevissāmi, evaṁ me sarīrañceva thiraṁ bhavissati, jaṅghavihāro ca kato bhavissati, ye ca mādisassa sīlasampannassa bhikkhaṁ vā dassanti, abhivādanādīni vā karissanti, te saggapuraṁ pūressantī” ti.
So himavantā otaritvā anupubbena cārikaṁ caramāno bārāṇasiṁ patvā sūriyatthaṅgamanavelāya vasanaṭṭhānaṁ olokento rājuyyānaṁ disvā: “Idaṁ paṭisallānasāruppaṁ, ettha vasissāme” ti uyyānaṁ pavisitvā aññatarasmiṁ rukkhamūle nisinno jhānasukhena rattiṁ khepetvā punadivase katasarīrapaṭijaggano pubbaṇhasamaye jaṭājinavakkalāni saṇṭhapetvā bhikkhābhājanaṁ ādāya santindriyo santamānaso iriyāpathasampanno yugamattadassano hutvā sabbākārasampannāya attano rūpasiriyā lokassa
Atha naṁ rājā vanditvā rājapallaṅke nisīdāpetvā attano sampāditehi yāgukhajjakabhattehi parivisitvā katabhattakiccaṁ pañhaṁ pucchi. Pañhabyākaraṇena bhiyyosomattāya pasīditvā vanditvā: “Bhante, tumhe katthavāsikā, kuto āgatatthā” ti pucchitvā: “Himavantavāsikā mayaṁ, mahārāja, himavantato āgatā” ti vutte puna: “Kiṁkāraṇā” ti pucchitvā: “Vassārattakāle, mahārāja, nibaddhavāso nāma laddhuṁ vaṭṭatī” ti vutte: “Tena hi, bhante, rājuyyāne vasatha, tumhe ca catūhi paccayehi na kilamissatha, ahañca saggasaṁvattanikaṁ puññaṁ pāpuṇissāmī” ti paṭiññaṁ gahetvā bhuttapātarāso bodhisattena saddhiṁ uyyānaṁ gantvā paṇṇasālaṁ kāretvā caṅkamaṁ māpetvā sesāni pi rattiṭṭhānadivāṭṭhānādīni sampādetvā pabbajitaparikkhāre paṭiyādetvā: “Sukhena vasatha, bhante” ti uyyānapālaṁ sampaṭicchāpesi. Bodhisatto tato paṭṭhāya dvādasa
Athekadivasaṁ rañño paccanto kupito. So tassa vūpasamanatthāya gantukāmo deviṁ āmantetvā: “Bhadde, tayā nagare ohīyituṁ vaṭṭatī” ti āha. “Kiṁ nissāya kathetha, devā” ti. “Sīlavantaṁ tāpasaṁ, bhadde” ti. “Deva, nāhaṁ tasmiṁ pamajjissāmi, amhākaṁ ayyassa paṭijagganaṁ mama bhāro, tumhe nirāsaṅkā gacchathā” ti. Rājā nikkhamitvā gato, devī pi bodhisattaṁ tatheva sakkaccaṁ upaṭṭhāti. Bodhisatto pana rañño gatakāle nibaddhavelāyaṁ āgantvā attano rucitāya velāya rājanivesanaṁ gantvā bhattakiccaṁ karoti.
Athekadivasaṁ bodhisatte aticirāyante devī sabbaṁ khādanīyabhojanīyaṁ paṭiyādetvā nhatvā alaṅkaritvā nīcamañcakaṁ paññāpetvā bodhisattassa āgamanaṁ olokayamānā maṭṭhasāṭakaṁ sithilaṁ katvā nivāsetvā nipajji. Bodhisatto pi velaṁ sallakkhetvā bhikkhābhājanaṁ ādāya ākāsenāgantvā mahāvātapānadvāraṁ pāpuṇi. Tassa vakkalasaddaṁ sutvā sahasā uṭṭhahamānāya deviyā sarīrā maṭṭhasāṭako bhassittha, bodhisatto visabhāgārammaṇaṁ disvā indriyāni bhinditvā subhavasena olokesi. Athassa jhānabalena sannisinno pi kileso karaṇḍake pakkhittaāsīviso viya phaṇaṁ katvā uṭṭhahi, khīrarukkhassa vāsiyā ākoṭitakālo viya ahosi. Kilesuppādanena saheva jhānaṅgāni parihāyiṁsu, indriyāni aparipuṇṇāni ahesuṁ, sayaṁ pakkhacchinnakāko viya ahosi. So pubbe viya nisīditvā bhattakiccaṁ kātuṁ nāsakkhi, nisīdāpiyamāno pi na nisīdi. Athassa devī sabbaṁ khādanīyabhojanīyaṁ bhikkhābhājane yeva
Atha rājā paccantaṁ vūpasametvā paccāgato alaṅkatapaṭiyattaṁ nagaraṁ padakkhiṇaṁ katvā rājanivesanaṁ agantvāva: “Bodhisattaṁ passissāmī” ti uyyānaṁ gantvā uklāpaṁ assamapadaṁ disvā: “Pakkanto bhavissatī” ti paṇṇasālāya dvāraṁ vivaritvā antopaviṭṭho taṁ nipannakaṁ disvā: “Kenaci aphāsukena bhavitabban”-ti pūtibhattaṁ chaḍḍāpetvā paṇṇasālaṁ paṭijaggāpetvā: “Bhante, kiṁ te aphāsukan”-ti pucchi. “Viddhosmi, mahārājā” ti. Rājā: “Mama paccāmittehi mayi okāsaṁ alabhantehi ‘mamāyanaṭṭhānamassa dubbalaṁ karissāmā’ ti āgantvā esa viddho bhavissati maññe” ti sarīraṁ parivattetvā viddhaṭṭhānaṁ olokento viddhaṭṭhānaṁ adisvā: “Kattha viddhosi, bhante” ti pucchi. Bodhisatto: “Nāhaṁ, mahārāja, aññena viddho, ahaṁ pana attanāva attānaṁ hadaye vijjhin”-ti vatvā uṭṭhāya nisīditvā imā gāthā avoca:
1. Saṅkapparāgadhotena, vitakkanisitena ca,
Nālaṅkatena bhadrena, usukārākatena ca.
2. Na kaṇṇāyatamuttena, nā pi morūpasevinā,
Tenamhi hadaye viddho, sabbaṅgaparidāhinā.
3. Āvedhañca
Yāva ayoniso cittaṁ, sayaṁ me dukkhamābhatan-ti.
Tattha saṅkapparāgadhotenā ti kāmavitakkasampayuttarāgadhotena. Vitakkanisitena cā ti teneva rāgodakena vitakkapāsāṇe nisitena. Nālaṅkatena bhadrenā ti neva alaṅkatena bhadrena, analaṅkatena bībhacchenā ti attho. Usukārākatena cā ti usukārehi pi akatena. Na kaṇṇāyatamuttenā ti yāva dakkhiṇakaṇṇacūḷakaṁ ākaḍḍhitvā amuttakena. Nā pi morūpasevinā ti morapattagijjhapattādīhi akatūpasevanena. Tenamhi hadaye viddho ti tena kilesakaṇḍenāhaṁ hadaye viddho amhi. Sabbaṅgaparidāhinā ti sabbāni aṅgāni paridahanasamatthena. Mahārāja, tena hi kilesakaṇḍena hadaye viddhakālato paṭṭhāya mama aggi padittāniva sabbāni aṅgāni ḍayhantīti dasseti.
Āvedhañca na passāmī ti viddhaṭṭhāne vaṇañca na passāmi. Yato ruhiramassave ti yato me āvedhato lohitaṁ pagghareyya, taṁ na passāmī ti attho. Yāva ayoniso cittan-ti ettha yāvā ti daḷhatthe nipāto, ativiya daḷhaṁ katvā ayoniso cittaṁ vaḍḍhitanti attho. Sayaṁ me dukkhamābhatan-ti attanāva mayā attano dukkhaṁ ānītanti.
Evaṁ bodhisatto imāhi tīhi gāthāhi rañño dhammaṁ desetvā rājānaṁ paṇṇasālato bahi katvā kasiṇaparikammaṁ katvā naṭṭhaṁ jhānaṁ uppādetvā paṇṇasālāya nikkhamitvā ākāse nisinno rājānaṁ ovaditvā: “Mahārāja, ahaṁ himavantam-eva gamissāmī” ti vatvā: “Na sakkā, bhante, gantun”-ti vuccamāno pi: “Mahārāja, mayā idha vasantena evarūpo vippakāro patto, idāni na sakkā idha vasitun”-ti rañño yācantasseva ākāse uppatitvā himavantaṁ gantvā tattha yāvatāyukaṁ ṭhatvā brahmalokūpago ahosi.
Satthā
Saṅkapparāgajātakavaṇṇanā paṭhamā
JA 252: Tilamuṭṭhijātakavaṇṇanā
Ajjā pi me taṁ manasī ti idaṁ satthā jetavane viharanto aññataraṁ kodhanaṁ bhikkhuṁ ārabbha kathesi. Aññataro kira, bhikkhu, kodhano ahosi upāyāsabahulo, appam-pi vutto samāno kup pi abhisajji, kopañca dosañca appaccayañca pātvākāsi. Athekadivasaṁ bhikkhū dhammasabhāyaṁ kathaṁ samuṭṭhāpesuṁ: “āvuso, asuko nāma bhikkhu kodhano upāyāsabahulo uddhane pakkhittaloṇaṁ viya taṭataṭāyanto vicarati, evarūpe nikkodhane buddhasāsane pabbajito samāno kodhamattam-pi niggaṇhituṁ na sakkotī” ti. Satthā tesaṁ kathaṁ sutvā ekaṁ bhikkhuṁ pesetvā taṁ bhikkhuṁ pakkosāpetvā: “Saccaṁ kira tvaṁ, bhikkhu, kodhano” ti pucchitvā: “Saccaṁ, bhante” ti vutte: “Na, bhikkhave, idāneva, pubbe pi ayaṁ kodhano ahosī” ti vatvā atītaṁ āhari.
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente tassa putto brahmadattakumāro nāma ahosi. Porāṇakarājāno ca attano putte: “Evaṁ ete nihatamānadappā sītuṇhakkhamā lokacārittaññū ca bhavissantī” ti attano nagare disāpāmokkhaācariye vijjamāne pi sippuggahaṇatthāya dūre tiroraṭṭhaṁ pesenti, tasmā so pi rājā soḷasavassuddesikaṁ puttaṁ pakkosāpetvā ekapaṭalikaupāhanā ca paṇṇacchattañca kahāpaṇasahassañca datvā: “Tāta, takkasilaṁ gantvā sippaṁ uggaṇhā” ti
Dhammantevāsikā divā ācariyassa kammaṁ katvā rattiṁ sippaṁ uggaṇhanti, ācariyabhāgadāyakā gehe jeṭṭhaputtā viya hutvā sippam-eva uggaṇhanti. Tasmā so pi ācariyo sallahukena subhanakkhattena kumārassa sippaṁ paṭṭhapesi. Kumāro pi sippaṁ uggaṇhanto ekadivasaṁ ācariyena saddhiṁ nhāyituṁ agamāsi. Athekā mahallikā itthī tilāni sete katvā pattharitvā rakkhamānā nisīdi. Kumāro setatile disvā khāditukāmo hutvā ekaṁ tilamuṭṭhiṁ gahetvā khādi, mahallikā: “Taṇhāluko eso” ti kiñci avatvā tuṇhī ahosi. So punadivase pi tāya velāya tatheva akāsi, sā pi naṁ na kiñci āha. Itaro tatiyadivase pi tathevākāsi, tadā mahallikā: “Disāpāmokkho ācariyo attano antevāsikehi maṁ vilumpāpetī” ti bāhā paggayha kandi. Ācariyo nivattitvā: “Kiṁ etaṁ
So bārāṇasiṁ patvā mātāpitaro vanditvā sippaṁ dassesi. Rājā: “Jīvamānena me putto diṭṭho, jīvamānovassa rajjasiriṁ passāmī” ti puttaṁ rajje patiṭṭhāpesi. So rajjasiriṁ anubhavamāno ācariyena katadosaṁ saritvā uppannakodho: “Mārāpessāmi nan”-ti pakkosanatthāya ācariyassa dūtaṁ pāhesi. Ācariyo: “Taruṇakāle naṁ saññāpetuṁ na sakkhissāmī” ti agantvā tassa rañño majjhimavayakāle: “Idāni naṁ saññāpetuṁ sakkhissāmī” ti gantvā rājadvāre ṭhatvā: “Takkasilācariyo āgato” ti ārocāpesi. Rājā tuṭṭho brāhmaṇaṁ pakkosāpetvā taṁ attano santikaṁ āgataṁ disvāva kodhaṁ uppādetvā rattāni akkhīni katvā amacce āmantetvā: “Bho, ajjā pi me ācariyena pahaṭaṭṭhānaṁ rujjati, ācariyo nalāṭena maccuṁ ādāya ‘marissāmī’ ti
4. Ajjā pi me taṁ manasi, yaṁ maṁ tvaṁ tilamuṭṭhiyā,
Bāhāya maṁ gahetvāna, laṭṭhiyā anutāḷayi.
5. Nanu jīvite na ramasi, yenāsi brāhmaṇāgato,
Yaṁ maṁ bāhā gahetvāna, tikkhattuṁ anutāḷayī ti.
Tattha yaṁ maṁ bāhāya man-ti dvīsu padesu upayogavacanaṁ anutāḷanagahaṇāpekkhaṁ. Yaṁ maṁ tvaṁ tilamuṭṭhiyā kāraṇā anutāḷayi, anutāḷento ca maṁ bāhāya gahetvā anutāḷayi, taṁ anutāḷanaṁ ajjā pi me manasīti ayañhettha attho. Nanu jīvite na ramasī ti maññe tvaṁ attano jīvitamhi nābhiramasi. Yenāsi brāhmaṇāgato ti yasmā brāhmaṇa idha mama santikaṁ āgatosi. Yaṁ maṁ bāhā gahetvānā ti yaṁ mama bāhā gahetvā, yaṁ maṁ bāhāya gahetvāti pi attho. Tikkhattuṁ anutāḷayī ti tayo vāre veḷulaṭṭhiyā tāḷesi, ajja dāni tassa phalaṁ vindāhīti naṁ maraṇena santajjento evamāha.
Taṁ sutvā ācariyo tatiyaṁ gāthamāha.
6. Ariyo anariyaṁ kubbantaṁ, yo daṇḍena nisedhati,
Sāsanaṁ taṁ na taṁ veraṁ, iti naṁ paṇḍitā vidū ti.
Tattha ariyo ti sundarādhivacanametaṁ. So pana ariyo catubbidho hoti ācāraariyo dassanaariyo liṅgaariyo paṭivedhaariyoti. Tattha manusso vā hotu tiracchāno vā, ariyācāre ṭhito ācāraariyo nāma. Vuttam-pi cetaṁ:
Ariyavattasi vakkaṅga, yo piṇḍamapacāyati,
Cajāmi te taṁ bhattāraṁ, gacchathūbho yathāsukhan-ti. (JA. 534.106).
Rūpena pana iriyāpathena ca pāsādikena dassanīyena samannāgato dassanaariyo nāma. Vuttam-pi cetaṁ:
Ariyāvakāsosi
Kathaṁ nu cittāni pahāya bhoge, pabbaji nikkhamma gharā sapaññā ti. (JA. 524.143).
Nivāsanapārupanaliṅgaggahaṇena pana samaṇasadiso hutvā vicaranto dussīlo pi liṅgaariyo nāma. Yaṁ sandhāya vuttaṁ:
Chadanaṁ katvāna subbatānaṁ, pakkhandī kuladūsako pagabbho,
Māyāvī asaññato palāpo, patirūpena caraṁ sa maggadūsī ti.
Buddhādayo pana paṭivedhaariyā nāma. Tena vuttaṁ: “ariyā vuccanti buddhā ca paccekabuddhā ca buddhasāvakā cā” ti. Tesu idha ācāraariyo va adhippeto.
Anariyan-ti dussīlaṁ pāpadhammaṁ. Kubbantan-ti pāṇātipātādikaṁ pañcavidhadussīlyakammaṁ karontaṁ, ekam-eva vā etaṁ atthapadaṁ, anariyaṁ hīnaṁ lāmakaṁ pañcaverabhayakammaṁ karontaṁ puggalaṁ. Yo ti khattiyādīsu yo koci. Daṇḍenā ti yena kenaci paharaṇakena. Nisedhatīti: “Mā puna evarūpaṁ karī” ti paharanto nivāreti. Sāsanaṁ taṁ na taṁ veran-ti taṁ, mahārāja, akattabbaṁ karonte puttadhītaro vā antevāsike vā evaṁ paharitvā nisedhanaṁ nāma imasmiṁ loke sāsanaṁ anusiṭṭhi ovādo, na veraṁ. Iti naṁ paṇḍitā vidū ti evametaṁ paṇḍitā jānanti. Tasmā, mahārāja, tvam-pi evaṁ jāna, na evarūpe ṭhāne veraṁ kātuṁ arahasi. Sace hi tvaṁ, mahārāja, mayā evaṁ sikkhāpito nābhavissa, atha gacchante kāle pūvasakkhali-ādīni ceva phalāphalādīni ca haranto corakammesu paluddho anupubbena sandhicchedanapanthadūhanagāmaghātakādīni katvā: “Rājāparādhiko coro” ti sahoḍḍhaṁ gahetvā rañño dassito: “Gacchathassa dosānurūpaṁ daṇḍaṁ upanethā” ti daṇḍabhayaṁ pāpuṇissa, kuto te evarūpā sampatti abhavissa, nanu maṁ nissāya idaṁ issariyaṁ tayā laddhanti evaṁ ācariyo rājānaṁ saññāpesi
Tasmiṁ khaṇe rājā ācariyassa guṇaṁ sallakkhetvā: “Sabbissariyaṁ te, ācariya, dammi, rajjaṁ paṭicchā” ti āha. Ācariyo: “Na me, mahārāja, rajjenattho” ti paṭikkhi pi. Rājā takkasilaṁ pesetvā ācariyassa puttadāraṁ āharāpetvā mahantaṁ issariyaṁ datvā tam-eva purohitaṁ katvā pituṭṭhāne ṭhapetvā tassovāde ṭhito dānādīni puññāni katvā saggaparāyaṇo ahosi.
Satthā imaṁ dhammadesanaṁ āharitvā saccāni pakāsetvā jātakaṁ samodhānesi, saccapariyosāne kodhano bhikkhu anāgāmiphale patiṭṭhahi, bahū janā sotāpannasakadāgāmianāgāmino ahesuṁ. “Tadā rājā kodhano bhikkhu ahosi, ācariyo pana aham-eva ahosin”-ti.
Tilamuṭṭhijātakavaṇṇanā dutiyā
JA 253: Maṇikaṇṭhajātakavaṇṇanā
Mamannapānan-ti idaṁ satthā āḷaviṁ nissāya aggāḷave cetiye viharanto kuṭikārasikkhāpadaṁ (Pār. 342) ārabbha kathesi. Āḷavakā hi bhikkhū saññācikāya kuṭiyo kārayamānā yācanabahulā viññattibahulā vihariṁsu: “Purisaṁ detha, purisatthakaraṁ dethā” ti ādīni vadantā. Manussā upaddutā yācanāya upaddutā viññattiyā bhikkhū disvā ubbijjiṁsu pi uttasiṁsu pi palāyiṁsu pi. Athāyasmā mahākassapo āḷaviṁ upasaṅkamitvā piṇḍāya pāvisi, manussā theram-pi disvā tatheva paṭipajjiṁsu. So pacchābhattaṁ piṇḍapātapaṭikkanto bhikkhū āmantetvā: “Pubbāyaṁ, āvuso, āḷavī sulabhapiṇḍā, idāni kasmā dullabhapiṇḍā jātā” ti pucchitvā taṁ kāraṇaṁ sutvā bhagavati āḷaviṁ āgantvā aggāḷavacetiye viharante bhagavantaṁ upasaṅkamitvā etamatthaṁ ārocesi. Satthā etasmiṁ kāraṇe bhikkhusaṅghaṁ sannipātāpetvā āḷavake bhikkhū paṭipucchi
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto mahāvibhave brāhmaṇakule nibbatti. Tassa ādhāvitvā paridhāvitvā vicaraṇakāle añño pi puññavā satto tassa mātu kucchismiṁ nibbatti. Te ubho pi bhātaro vayappattā mātāpitūnaṁ kālakiriyāya saṁviggahadayā isipabbajjaṁ pabbajitvā gaṅgātīre paṇṇasālaṁ māpetvā vasiṁsu. Tesu jeṭṭhassa uparigaṅgāya paṇṇasālā ahosi, kaniṭṭhassa adhogaṅgāya. Athekadivasaṁ maṇikaṇṭho nāma nāgarājā nāgabhavanā nikkhamitvā gaṅgātīre māṇavakavesena vicaranto kaniṭṭhassa assamaṁ gantvā vanditvā ekamantaṁ nisīdi, te aññamaññaṁ sammodanīyakathaṁ kathetvā vissāsikā ahesuṁ, vinā vattituṁ nāsakkhiṁsu. Maṇikaṇṭho abhiṇhaṁ kaniṭṭhatāpasassa santikaṁ āgantvā kathāsallāpena nisīditvā gamanakāle tāpase sinehena attabhāvaṁ vijahitvā bhogehi tāpasaṁ parikkhipanto parissajitvā uparimuddhani mahantaṁ phaṇaṁ dhāretvā thokaṁ vasitvā taṁ sinehaṁ vinodetvā sarīraṁ viniveṭhetvā tāpasaṁ vanditvā sakaṭṭhānam-eva gacchati. Tāpaso tassa bhayena kiso ahosi lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto.
So ekadivasaṁ bhātu santikaṁ agamāsi. Atha naṁ so pucchi: “kissa, tvaṁ bho, kiso lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto” ti. So tassa taṁ pavattiṁ ārocetvā: “Kiṁ pana, tvaṁ bho, tassa nāgarājassa āgamanaṁ
Tāpaso: “Sādhū” ti paṭissuṇitvā attano paṇṇasālaṁ gantvā punadivase nāgarājānaṁ āgantvā ṭhitamattameva: “Etaṁ attano piḷandhanamaṇiṁ me dehī” ti yāci, so anisīditvāva palāyi. Atha naṁ dutiyadivase assamapadadvāre ṭhatvā āgacchantameva: “Hiyyo me maṇiratanaṁ nādāsi, ajja dānaṁ laddhuṁ vaṭṭatī” ti āha. Nāgo assamapadaṁ apavisitvāva palāyi. Tatiyadivase udakato ummujjantam-eva naṁ: “Ajja me tatiyo divaso yācantassa, dehi dāni me etaṁ maṇiratanan”-ti āha. Nāgarājā udake ṭhatvāva tāpasaṁ paṭikkhipanto dve gāthā āha:
7. Mamannapānaṁ vipulaṁ uḷāraṁ, uppajjatīmassa maṇissa hetu,
Taṁ te na dassaṁ atiyācakosi, na cā pi te assamamāgamissaṁ.
8. Susū yathā sakkharadhotapāṇī, tāsesimaṁ selaṁ yācamāno,
Taṁ te na dassaṁ atiyācakosi, na cā pi te assamamāgamissan-ti.
Tattha
Evaṁ vatvā so nāgarājā udake nimujjitvā attano nāgabhavanam-eva gantvā na paccāgañchi. Atha so tāpaso tassa dassanīyassa nāgarājassa adassanena bhiyyosomattāya kiso ahosi lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto. Atha jeṭṭhatāpaso: “Kaniṭṭhassa pavattiṁ jānissāmī” ti tassa santikaṁ āgantvā taṁ bhiyyosomattāya paṇḍuroginaṁ disvā: “Kiṁ nu kho, bho, tvaṁ bhiyyosomattāya paṇḍurogī jāto” ti vatvā: “Tassa dassanīyassa nāgarājassa adassanenā” ti sutvā: “Ayaṁ tāpaso nāgarājānaṁ vinā vattituṁ na sakkotī” ti sallakkhetvā tatiyaṁ gāthamāha.
9. Na taṁ yāce yassa piyaṁ jigīse, desso hoti atiyācanāya,
Nāgo maṇiṁ yācito brāhmaṇena, adassanaṁ yeva tadajjhagamā ti.
Tattha na taṁ yāce ti taṁ bhaṇḍaṁ na yāceyya. Yassa piyaṁ jigīse ti yaṁ bhaṇḍaṁ assa puggalassa piyanti jāneyya. Desso hotī ti appiyo hoti. Atiyācanāyā ti pamāṇaṁ atikkamitvā varabhaṇḍaṁ yācanto tāya atiyācanāya. Adassanaṁ yeva tadajjhagamā ti tato paṭṭhāya adassanam-eva gatoti.
Evaṁ pana taṁ vatvā: “Ito dāni paṭṭhāya mā socī” ti samassāsetvā jeṭṭhabhātā attano assamam-eva gato. Athāparabhāge te
Satthā: “Evaṁ, bhikkhave, sattaratanaparipuṇṇe nāgabhavane vasantānaṁ nāgānam-pi yācanā nāma amanāpā, kimaṅgaṁ pana manussānan”-ti imaṁ dhammadesanaṁ āharitvā jātakaṁ samodhānesi: “tadā kaniṭṭho ānando ahosi, jeṭṭho pana aham-eva ahosin”-ti.
Maṇikaṇṭhajātakavaṇṇanā tatiyā
JA 254: Kuṇḍakakucchisindhavajātakavaṇṇanā
Bhutvā tiṇaparighāsan-ti idaṁ satthā jetavane viharanto sāriputtattheraṁ ārabbha kathesi. Ekasmiñhi samaye sammāsambuddhe sāvatthiyaṁ vassaṁ vasitvā cārikaṁ caritvā puna paccāgate manussā: “Āgantukasakkāraṁ karissāmā” ti buddhappamukhassa bhikkhusaṅghassa mahādānaṁ dadanti. Vihāre ekaṁ dhammaghosakabhikkhuṁ ṭhapesuṁ, so ye ye āgantvā yattake bhikkhū icchanti, tesaṁ tesaṁ bhikkhū vicāretvā deti.
Athekā duggatamahallikā itthī ekam-eva paṭivīsaṁ sajjetvā tesaṁ tesaṁ manussānaṁ bhikkhūsu vicāretvā dinnesu ussūre dhammaghosakassa santikaṁ āgantvā: “Mayhaṁ ekaṁ bhikkhuṁ dethā” ti āha. So: “Mayā sabbe bhikkhū vicāretvā dinnā, sāriputtatthero pana vihāre yeva, tvaṁ tassa bhikkhaṁ dehī” ti āha. Sā: “Sādhū” ti tuṭṭhacittā jetavanadvārakoṭṭhake ṭhatvā therassa āgatakāle vanditvā hatthato pattaṁ gahetvā gharaṁ netvā nisīdāpesi. “Ekāya kira mahallikāya dhammasenāpati attano ghare nisīdāpito” ti bahūni saddhāni kulāni assosuṁ. Tesu rājā passenadī kosalo taṁ pavattiṁ sutvā tassā sāṭakena ceva sahassatthavikāya ca saddhiṁ bhattabhājanāni pahiṇi: “Mayhaṁ ayyaṁ parivisamānā imaṁ sāṭakaṁ nivāsetvā ime kahāpaṇe vaḷañjetvā theraṁ parivisatū” ti. Yathā ca rājā, evaṁ anāthapiṇḍiko
Dhammasabhāyaṁ bhikkhū therassa guṇakathaṁ samuṭṭhāpesuṁ: “āvuso, dhammasenāpati mahallikagahapatāniṁ duggatabhāvato mocesi, patiṭṭhā ahosi. Tāya dinnamāhāraṁ ajigucchanto paribhuñjī” ti. Satthā āgantvā: “Kāya nuttha, bhikkhave, etarahi kathāya sannisinnā” ti pucchitvā: “Imāya nāmā” ti vutte: “Na, bhikkhave, sāriputto idāneva etissā mahallikāya avassayo jāto, na ca idāneva tāya dinnaṁ āhāraṁ ajigucchanto paribhuñjati, pubbe pi paribhuñjiyevā” ti vatvā atītaṁ āhari.
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto uttarāpathe assavāṇijakule nibbatti. Uttarāpathajanapadato pañcasatā assavāṇijā asse bārāṇasiṁ ānetvā vikkiṇanti. Aññataro pi assavāṇijo pañcaassasatāni ādāya bārāṇasimaggaṁ paṭipajji. Antarāmagge ca bārāṇasito avidūre eko nigamagāmo atthi, tattha pubbe mahāvibhavo seṭṭhi ahosi. Tassa mahantaṁ nivesanaṁ, taṁ pana kulaṁ anukkamena parikkhayaṁ gataṁ, ekāva mahallikā avasiṭṭhā, sā tasmiṁ nivesane vasati. Atha so assavāṇijo taṁ nigamagāmaṁ patvā: “Vetanaṁ dassāmī” ti tassā nivesane nivāsaṁ gaṇhitvā asse ekamante ṭhapesi. Taṁdivasamevassa ekissā ājānīyāvaḷavāya gabbhavuṭṭhānaṁ ahosi. So dve tayo divase vasitvā asse balaṁ gāhāpetvā: “Rājānaṁ passissāmī” ti asse ādāya pāyāsi. Atha naṁ mahallikā: “Gehavetanaṁ dehī” ti vatvā: “Sādhu, amma, demī” ti
Athāparabhāge bodhisatto pañca assasatāni ādāya āgacchanto tasmiṁ gehe nivāsaṁ gaṇhi. Kuṇḍakakhādakassa sindhavapotakassa ṭhitaṭṭhānato gandhaṁ ghāyitvā ekaasso pi gehaṁ pavisituṁ nāsakkhi. Bodhisatto mahallikaṁ pucchi: “amma, kacci imasmiṁ gehe asso atthī” ti. “Tāta, añño asso nāma natthi, ahaṁ pana puttaṁ katvā ekaṁ assapotakaṁ paṭijaggāmi, so ettha atthī” ti. “Kahaṁ so, ammā” ti? “Carituṁ gato, tātā” ti. “Kāya velāya āgamissati, ammā” ti? “Sāyanhe, tātā” ti. Bodhisatto tassa āgamanaṁ paṭimānento asse bahi ṭhapetvāva nisīdi. Sindhavapotako pi vicaritvā kāle yeva āgami. Bodhisatto kuṇḍakakucchisindhavapotakaṁ disvā lakkhaṇāni samānetvā: “Ayaṁ sindhavo anaggho, mahallikāya mūlaṁ datvā gahetuṁ vaṭṭatī” ti cintesi. Sindhavapotako pi gehaṁ pavisitvā attano vasanaṭṭhāne yeva ṭhito. Tasmiṁ khaṇe te assā gehaṁ pavisituṁ sakkhiṁsu.
Bodhisatto dvīhatīhaṁ vasitvā asse santappetvā gacchanto: “Amma, imaṁ assapotakaṁ mūlaṁ gahetvā mayhaṁ dehī” ti āha. “Kiṁ vadesi, tāta, puttaṁ vikkiṇantā nāma atthī” ti. “Amma, tvaṁ etaṁ kiṁ khādāpetvā paṭijaggasī” ti? “Odanakañjikañca jhāmakabhattañca vighāsatiṇañca khādāpetvā kuṇḍakayāguñca pāyetvā paṭijaggāmi, tātā” ti. “Amma, ahaṁ etaṁ labhitvā piṇḍarasabhojanaṁ bhojessāmi, ṭhitaṭṭhāne
Bodhisatto punadivase assapotakassa piṇḍarasabhojanaṁ sajjetvā: “Vīmaṁsissāmi tāva naṁ, jānāti nu kho attano balaṁ, udāhu na jānātī” ti doṇiyaṁ kuṇḍakayāguṁ ākirāpetvā dāpesi. So: “Nāhaṁ imaṁ bhojanaṁ bhuñjissāmī” ti taṁ yāguṁ pāyituṁ na icchi. Bodhisatto tassa vīmaṁsanavasena paṭhamaṁ gāthamāha.
10. Bhutvā tiṇaparighāsaṁ, bhutvā ācāmakuṇḍakaṁ,
Etaṁ te bhojanaṁ āsi, kasmā dāni na bhuñjasī ti.
Tattha bhutvā tiṇaparighāsan-ti tvaṁ pubbe mahallikāya dinnaṁ tesaṁ tesaṁ khāditāvasesaṁ vighāsatiṇasaṅkhātaṁ parighāsaṁ bhuñjitvā vaḍḍhito. Bhutvā ācāmakuṇḍakan-ti ettha ācāmo vuccati odanāvasesaṁ. Kuṇḍakan-ti kuṇḍakam-eva. Etañca bhuñjitvā vaḍḍhitosīti dīpeti. Etaṁ te ti etaṁ tava pubbe bhojanaṁ āsi. Kasmā dāni na bhuñjasī ti mayā pi te tam-eva dinnaṁ, tvaṁ taṁ kasmā idāni na bhuñjasīti.
Taṁ sutvā sindhavapotako itarā dve gāthā avoca:
11. Yattha posaṁ na jānanti, jātiyā vinayena vā,
Bahu tattha mahābrahme, api ācāmakuṇḍakaṁ.
12. Tvañca khomaṁ pajānāsi, yādisāyaṁ hayuttamo,
Jānanto jānamāgamma, na te bhakkhāmi kuṇḍakan-ti.
Tattha
Taṁ sutvā bodhisatto: “Taṁ vīmaṁsanatthāya taṁ mayā kataṁ, mā kujjhī” ti taṁ samassāsetvā subhojanaṁ bhojetvā ādāya rājaṅgaṇaṁ gantvā ekasmiṁ passe pañca assasatāni ṭhapetvā ekasmiṁ passe vicittasāṇiṁ parikkhipitvā heṭṭhā attharaṇaṁ pattharitvā upari celavitānaṁ bandhitvā sindhavapotakaṁ ṭhapesi.
Rājā āgantvā asse olokento: “Ayaṁ asso kasmā visuṁ ṭhapito” ti pucchitvā: “Mahārāja, ayaṁ sindhavo ime asse visuṁ akato mocessatī” ti sutvā: “Sobhano, bho, sindhavo” ti pucchi. Bodhisatto: “Āma, mahārājā” ti vatvā: “Tena hissa javaṁ passissāmī” ti vutte taṁ assaṁ kappetvā abhiruhitvā: “Passa, mahārājā” ti manusse ussāretvā rājaṅgaṇe assaṁ pāhesi. Sabbaṁ rājaṅgaṇaṁ nirantaraṁ assapantīhi parikkhittamivāhosi. Puna bodhisatto: “Passa, mahārāja, sindhavapotakassa vegan”-ti vissajjesi, ekapuriso pi naṁ na addasa. Puna ratthapaṭaṁ udare parikkhipitvā vissajjesi, rattapaṭam-eva passiṁsu. Atha naṁ antonagare ekissā uyyānapokkharaṇiyā udakapiṭṭhe vissajjesi, tatthassa udakapiṭṭhe dhāvato khuraggāni pi na temiṁsu. Punavāraṁ paduminipattānaṁ upari
So rañño piyo ahosi manāpo, sakkāro pissa mahā ahosi. Tassa hi vasanaṭṭhānaṁ rañño alaṅkatapaṭiyatto vāsagharagabbho viya ahosi, catujātigandhehi bhūmilepanaṁ akaṁsu, gandhadāmamālādāmāni osārayiṁsu, upari suvaṇṇatārakakhacitaṁ celavitānaṁ ahosi, samantato citrasāṇi parikkhittā ahosi, niccaṁ gandhatelapadīpā jhāyiṁsu, uccārapassāvaṭṭhānepissa suvaṇṇakaṭāhaṁ ṭhapayiṁsu, niccaṁ rājārahabhojanam-eva bhuñji. Tassa pana āgatakālato paṭṭhāya rañño sakalajambudīpe rajjaṁ hatthagatam-eva ahosi. Rājā bodhisattassa ovāde ṭhatvā dānādīni puññāni katvā saggaparāyaṇo ahosi.
Satthā imaṁ dhammadesanaṁ āharitvā saccāni pakāsetvā jātakaṁ samodhānesi, saccapariyosāne bahū sotāpannā sakadāgāmino anāgāmino arahanto ca ahesuṁ. “Tadā mahallikā ayam-eva mahallikā ahosi, sindhavo sāriputto, rājā ānando, assavāṇijjo pana aham-eva ahosin”-ti.
Kuṇḍakakucchisindhavajātakavaṇṇanā catutthā
JA 255: Sukajātakavaṇṇanā
Yāva so mattamaññāsī ti idaṁ satthā jetavane viharanto ekaṁ atibahuṁ bhuñjitvā ajīraṇena kālakataṁ bhikkhuṁ ārabbha
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto himavantapadese sukayoniyaṁ nibbattitvā anekānaṁ sukasahassānaṁ samuddānugate himavantapadese vasantānaṁ rājā ahosi. Tasseko putto ahosi, tasmiṁ balappatte bodhisatto dubbalacakkhuko ahosi. Sukānaṁ kira sīgho vego hoti, tena tesaṁ mahallakakāle paṭhamaṁ cakkhum-eva dubbalaṁ hoti. Bodhisattassa putto mātāpitaro kulāvake ṭhapetvā gocaraṁ āharitvā posesi. So ekadivasaṁ gocarabhūmiṁ gantvā pabbatamatthake ṭhito samuddaṁ olokento ekaṁ dīpakaṁ passi. Tasmiṁ pana suvaṇṇavaṇṇaṁ madhuraphalaṁ ambavanaṁ atthi. So punadivase gocaravelāya uppatitvā tasmiṁ ambavane otaritvā ambarasaṁ pivitvā ambapakkaṁ ādāya āgantvā mātāpitūnaṁ adāsi. Bodhisatto taṁ khādanto rasaṁ sañjānitvā: “Tāta, nanu imaṁ asukadīpake ambapakkan”-ti vatvā: “Āma, tātā” ti vutte: “Tāta, etaṁ dīpakaṁ gacchantā nāma sukā dīghamāyuṁ pālentā nāma natthi, mā kho tvaṁ puna taṁ dīpakaṁ agamāsī” ti āha. So tassa vacanaṁ aggahetvā agamāsi yeva.
Athekadivasaṁ bahuṁ ambarasaṁ pivitvā mātāpitūnaṁ atthāya ambapakkaṁ ādāya samuddamatthakenāgacchanto
Satthā imaṁ atītaṁ āharitvā abhisambuddho hutvā imā gāthā avoca:
13. Yāva so mattamaññāsi, bhojanasmiṁ vihaṅgamo,
Tāva addhānamāpādi, mātarañca aposayi.
14. Yato ca kho bahutaraṁ, bhojanaṁ ajjhavāhari,
Tato tattheva saṁsīdi, amattaññū hi so ahu.
15. Tasmā mattaññutā sādhu, bhojanasmiṁ agiddhatā,
Amattaññū hi sīdanti, mattaññū ca na sīdare ti.
Tattha yāva so ti yāva so vihaṅgamo bhojane mattamaññāsi. Tāva addhānamāpādī ti tatthakaṁ kālaṁ jīvitaaddhānaṁ āpādi, āyuṁ vindi. Mātarañcā ti desanāsīsametaṁ, mātāpitaro ca aposayī ti attho. Yato ca kho ti yasmiñca kho kāle. Bhojanaṁ ajjhavāharī ti ambarasaṁ ajjhohari. Tato ti tasmiṁ kāle. Tattheva saṁsīdī ti tasmiṁ samudde yeva osīdi nimujji, macchabhojanataṁ āpajji.
Tasmā mattaññutā sādhū ti yasmā bhojane amattaññū suko samudde osīditvā mato, tasmā bhojanasmiṁ agiddhitāsaṅkhāto mattaññubhāvo sādhu, pamāṇajānanaṁ sundaranti attho. Atha vā: “Paṭisaṅkhā yoniso āhāraṁ āhāreti, neva davāya na madāya . . . pe. . . phāsuvihāro cā” ti.
Allaṁ sukkhañca bhuñjanto, na bāḷhaṁ suhito siyā,
Ūnudaro mitāhāro, sato bhikkhu paribbaje.
Cattāro
Alaṁ phāsuvihārāya, pahitattassa bhikkhuno. (Thag. 982-983).
Manujassa sadā satīmato, mattaṁ jānato laddhabhojane,
Tanū tassa bhavanti vedanā, saṇikaṁ jīrati āyuṁ pālayan-ti. (SN. 1.124).
Evaṁ vaṇṇitā mattaññutā pi sādhu.
Kantāre puttamaṁsaṁva, akkhassabbhañjanaṁ yathā,
Evaṁ āhari āharaṁ, yāpanatthamamucchito ti. (Vsm. 1.19).
Evaṁ vaṇṇitā agiddhitā pi sādhu. Pāḷiyaṁ pana: “Agiddhimā” ti likhitaṁ, tato ayaṁ aṭṭhakathāpāṭho va sundarataro. Amattaññū hi sīdantī ti bhojane pamāṇaṁ ajānantā hi rasataṇhāvasena pāpakammaṁ katvā catūsu apāyesu sīdanti. Mattaññū ca na sīdare ti ye pana bhojane pamāṇaṁ jānanti, te diṭṭhadhamme pi samparāye pi na sīdantīti.
Satthā imaṁ dhammadesanaṁ āharitvā saccāni pakāsetvā jātakaṁ samodhānesi, saccapariyosāne bahū sotāpannā pi sakadāgāmino pi anāgāmino pi arahanto pi ahesuṁ. “Tadā sukarājaputto bhojane amattaññū bhikkhu ahosi, sukarājā pana aham-eva ahosin”-ti.
Sukajātakavaṇṇanā pañcamā
JA 256: Jarūdapānajātakavaṇṇanā
Jarūdapānaṁ khaṇamānā ti idaṁ satthā jetavane viharanto sāvatthivāsino vāṇije ārabbha kathesi. Te kira sāvatthiyaṁ bhaṇḍaṁ gahetvā sakaṭāni pūretvā vohāratthāya gamanakāle tathāgataṁ nimantetvā saraṇāni gahetvā sīlesu patiṭṭhāya satthāraṁ vanditvā: “Mayaṁ, bhante, vohāratthāya dīghamaggaṁ gamissāma, bhaṇḍaṁ vissajjetvā siddhippattā sotthinā paccāgantvā pana tumhe vandissāmā” ti vatvā maggaṁ paṭipajjiṁsu. Te kantāramagge purāṇaudapānaṁ disvā: “Imasmiṁ udapāne pānīyaṁ natthi, mayañca pipāsitā, khaṇissāma nan”-ti khaṇantā paṭipāṭiyā bahuṁ
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto bārāṇasiyaṁ vāṇijakule nibbattitvā vayappatto satthavāhajeṭṭhako ahosi. So bārāṇasiyaṁ bhaṇḍaṁ gahetvā sakaṭāni pūretvā bahū vāṇije ādāya tam-eva kantāraṁ paṭipanno tam-eva udapānaṁ addasa. Tattha te vāṇijā: “Pānīyaṁ pivissāmā” ti taṁ udapānaṁ khaṇantā paṭipāṭiyā bahūni ayādīni labhiṁsu. Te bahum-pi ratanaṁ labhitvā tena asantuṭṭhā: “Aññam-pi ettha ito sundarataraṁ bhavissatī” ti bhiyyosomattāya taṁ khaṇiṁsu yeva. Atha bodhisatto te āha: “bho vāṇijā, lobho nāmesa vināsamūlaṁ, amhehi bahu dhanaṁ laddhaṁ, ettakeneva santuṭṭhā hotha, mā atikhaṇathā” ti. Te tena nivāriyamānā pi khaṇiṁsu yeva. So ca udapāno nāgapariggahito, athassa heṭṭhā vasanakanāgarājā attano vimāne bhijjante leḍḍūsū ca paṁsūsu ca patamānesu kuddho ṭhapetvā bodhisattaṁ avasese sabbe pi nāsikavātena paharitvā jīvitakkhayaṁ
Satthā imaṁ dhammadesanaṁ āharitvā abhisambuddho hutvā imā gāthā avoca:
16. Jarūdapānaṁ khaṇamānā, vāṇijā udakatthikā,
Ajjhagamuṁ ayasaṁ lohaṁ, tipusīsañca vāṇijā,
Rajataṁ jātarūpañca, muttā veḷuriyā bahū.
17. Te ca tena asantuṭṭhā, bhiyyo bhiyyo akhāṇisuṁ,
Te tatthāsīviso ghoro, tejassī tejasā hani.
18. Tasmā khaṇe nātikhaṇe, atikhātañhi pāpakaṁ,
Khātena ca dhanaṁ laddhaṁ, atikhātena nāsitan-ti.
Tattha ayasan-ti kāḷalohaṁ. Lohan-ti tambalohaṁ. Muttā ti muttāyo. Te ca tena asantuṭṭhā ti te ca vāṇijā tena dhanena asantuṭṭhā. Te tatthā ti te vāṇijā tasmiṁ udapāne. Tejassī ti visatejena samannāgato. Tejasā hanī ti visatejena ghātesi. Atikhātena nāsitan-ti atikhaṇena tañca dhanaṁ jīvitañca nāsitaṁ.
Satthā imaṁ dhammadesanaṁ āharitvā jātakaṁ samodhānesi: “tadā nāgarājā sāriputto ahosi, satthavāhajeṭṭhako pana aham-eva ahosin”-ti.
Jarūdapānajātakavaṇṇanā chaṭṭhā
JA 257: Gāmaṇicandajātakavaṇṇanā
Nāyaṁ
Atīte bārāṇasiyaṁ janasandho nāma rājā rajjaṁ kāresi. Bodhisatto tassa aggamahesiyā kucchimhi nibbatti. Tassa mukhaṁ suparimajjitakañcanādāsatalaṁ viya parisuddhaṁ ahosi atisobhaggappattaṁ, tenassa nāmaggahaṇadivase: “Ādāsamukhamāro” ti nāmaṁ akaṁsu. Taṁ sattavassabbhantare yeva pana pitā tayo vede ca sabbañca loke kattabbākattabbaṁ sikkhāpetvā tassa sattavassikakāle kālamakāsi. Amaccā mahantena sakkārena rañño sarīrakiccaṁ katvā matakadānaṁ datvā sattame divase rājaṅgaṇe sannipatitvā: “Kumāro atidaharo, na sakkā rajje abhisiñcituṁ, vīmaṁsitvā naṁ abhisiñcissāmā” ti ekadivasaṁ nagaraṁ alaṅkārāpetvā vinicchayaṭṭhānaṁ sajjetvā pallaṅkaṁ paññapetvā kumārassa santikaṁ gantvā: “Vinicchayaṭṭhānaṁ, deva, gantuṁ vaṭṭatī” ti āhaṁsu. Kumāro: “Sādhū” ti mahantena parivārena gantvā pallaṅke nisīdi.
Tassa nisinnakāle amaccā ekaṁ dvīhi pādehi vicaraṇamakkaṭaṁ vatthuvijjācariyavesaṁ gāhāpetvā vinicchayaṭṭhānaṁ netvā: “Deva, ayaṁ puriso pitu mahārājassa kāle vatthuvijjācariyo paguṇavijjo antobhūmiyaṁ sattaratanaṭṭhāne
19. Nāyaṁ gharānaṁ kusalo, lolo ayaṁ valīmukho,
Kataṁ kataṁ kho dūseyya, evaṁ dhammamidaṁ kulan-ti.
Tattha nāyaṁ gharānaṁ kusalo ti ayaṁ satto na gharānaṁ kusalo, gharāni vicāretuṁ vā kātuṁ vā cheko na hoti. Lolo ti lolajātiko. Valīmukho ti valiyo mukhe assāti valīmukho. Evaṁ dhammamidaṁkulan-ti idaṁ makkaṭakulaṁ nāma kataṁ kataṁ dūsetabbaṁ vināsetabbanti evaṁ sabhāvanti.
Athāmaccā: “Evaṁ bhavissati, devā” ti taṁ apanetvā ekāhadvīhaccayena puna tam-eva alaṅkaritvā vinicchayaṭṭhānaṁ ānetvā: “Ayaṁ, deva, pitu mahārājassa kāle vinicchayāmacco, vinicchayasuttamassa supavattitaṁ, imaṁ saṅgaṇhitvā vinicchayakammaṁ kāretuṁ vaṭṭatī” ti āhaṁsu. Kumāro taṁ oloketvā: “Cittavato manussassa lomaṁ nāma evarūpaṁ na hoti, ayaṁ nicittako vānaro vinicchayakammaṁ kātuṁ na sakkhissatī” ti ñatvā dutiyaṁ gāthamāha.
20. Nayidaṁ cittavato lomaṁ, nāyaṁ assāsiko migo,
Siṭṭhaṁ me janasandhena, nāyaṁ kiñci vijānatī ti.
Tattha nayidaṁ cittavato loman-ti yaṁ idaṁ etassa sarīre pharusalomaṁ, idaṁ vicāraṇapaññāya sampayuttacittavato na hoti. Pākatikacittena pana acittako nāma tiracchānagato natthi. Nāyaṁ assāsiko ti ayaṁ avassayo vā hutvā anusāsaniṁ vā datvā aññaṁ assāsetuṁ asamatthatāya na assāsiko. Migo ti
Amaccā imam-pi gāthaṁ sutvā: “Evaṁ bhavissati, devā” ti taṁ apanetvā puna pi ekadivasaṁ tam-eva alaṅkaritvā vinicchayaṭṭhānaṁ ānetvā: “Ayaṁ, deva, puriso pitu mahārājassa kāle mātāpituupaṭṭhānakārako, kulejeṭṭhāpacāyikakammakārako, imaṁ saṅgaṇhituṁ vaṭṭatī” ti āhaṁsu. Kumāro taṁ oloketvā: “Makkaṭā nāma calacittā, evarūpaṁ kammaṁ kātuṁ na samatthā” ti cintetvā tatiyaṁ gāthamāha.
21. Na mātaraṁ pitaraṁ vā, bhātaraṁ bhaginiṁ sakaṁ,
Bhareyya tādiso poso, siṭṭhaṁ dasarathena me ti.
Tattha bhātaraṁ bhaginiṁ sakan-ti attano bhātaraṁ vā bhaginiṁ vā. Pāḷiyaṁ pana: “Sakhan”-ti likhitaṁ, taṁ pana aṭṭhakathāyaṁ: “Sakanti vutte sakabhātikabhaginiyo labbhanti, sakhanti vutte sahāyako labbhatī” ti vicāritam-eva. Bhareyyā ti poseyya. Tādiso poso ti yādiso esa dissati, tādiso makkaṭajātiko satto na bhareyya. Siṭṭhaṁ dasarathena me ti evaṁ me pitarā anusiṭṭhaṁ. Pitā hissa janaṁ catūhi saṅgahavatthūhi sandahanato: “Janasandho” ti vuccati, dasahi rathehi kattabbākattabbaṁ attano ekeneva rathena karaṇato: “Dasaratho” ti. Tassa santikā evarūpassa ovādassa sutattā evamāha.
Amaccā: “Evaṁ bhavissati, devā” ti makkaṭaṁ apanetvā: “Paṇḍito kumāro, sakkhissati rajjaṁ kāretun”-ti bodhisattaṁ rajje
Paṇḍitabhāvadīpanatthaṁ panassa imāni cuddasa vatthūni ābhatāni:
Goṇo putto hayo ceva, naḷakāro gāmabhojako,
Gaṇikā taruṇī sappo, migo tittiradevatā,
Nāgo tapassino ceva, atho brāhmaṇamāṇavo ti.
Tatrāyaṁ anupubbīkathā: bodhisattasmiñhi rajje abhisiñcite eko janasandharañño pādamūliko nāmena gāmaṇicando nāma evaṁ cintesi: “idaṁ rajjaṁ nāma samānavayehi saddhiṁ sobhati, ahañca mahallako, daharaṁ kumāraṁ upaṭṭhātuṁ na sakkhissāmi, janapade kasikammaṁ katvā jīvissāmī” ti, so nagarato tiyojanamattaṁ gantvā ekasmiṁ gāmake vāsaṁ kappesi. Kasikammatthāya panassa goṇā pi natthi, so deve vuṭṭhe ekaṁ sahāyakaṁ dve goṇe yācitvā sabbadivasaṁ kasitvā tiṇaṁ khādāpetvā goṇe sāmikassa niyyādetuṁ gehaṁ agamāsi. So tasmiṁ khaṇe bhariyāya saddhiṁ gehamajjhe nisīditvā bhattaṁ bhuñjati. Goṇā pi paricayena gehaṁ pavisiṁsu, tesu pavisantesu sāmiko thālakaṁ ukkhi pi, bhariyā thālakaṁ apanesi. Gāmaṇicando: “Bhattena maṁ nimanteyyun”-ti olokento goṇe aniyyādetvāva gato. Corā rattiṁ vajaṁ bhinditvā te yeva goṇe hariṁsu. Goṇasāmiko pāto va vajaṁ paviṭṭho te goṇe adisvā corehi haṭabhāvaṁ jānanto pi: “Gāmaṇicandassa gīvaṁ karissāmī” ti taṁ upasaṅkamitvā
So tena saddhiṁ rājakulaṁ gacchanto ekaṁ sahāyakassa vasanagāmaṁ patvā: “Bho, atichātomhi, yāva gāmaṁ pavisitvā āhārakiccaṁ katvā āgacchāmi, tāva idheva hohī” ti vatvā sahāyagehaṁ pāvisi. Sahāyo panassa gehe natthi, sahāyikā disvā: “Sāmi, pakkāhāro natthi, muhuttaṁ adhivāsehi, idāneva pacitvā dassāmī” ti nisseṇiyā vegena taṇḍulakoṭṭhakaṁ abhiruhantī bhūmiyaṁ pati, taṅkhaṇaññeva tassā sattamāsiko gabbho patito. Tasmiṁ khaṇe tassā sāmiko āgantvā taṁ disvā: “Tvaṁ me bhariyaṁ paharitvā gabbhaṁ pātesi, ayaṁ te rājadūto, ehī” ti taṁ gahetvā nikkhami. Tato paṭṭhāya dve janā gāmaṇiṁ majjhe katvā gacchanti.
Athekasmiṁ gāmadvāre eko assagopako assaṁ nivattetuṁ na sakkoti, asso pi tesaṁ santikena gacchati. Assagopako gāmaṇicandaṁ disvā: “Mātula gāmaṇicanda, etaṁ tāva assaṁ kenacideva paharitvā nivattehī” ti āha. So ekaṁ pāsāṇaṁ gahetvā khi pi, pāsāṇo assassa pāde paharitvā eraṇḍadaṇḍakaṁ viya bhindi. Atha naṁ assagopako: “Tayā me assassa pādo bhinno, ayaṁ te rājadūto” ti vatvā gaṇhi.
So tīhi janehi nīyamāno cintesi: “ime maṁ rañño dassessanti, ahaṁ goṇamūlam-pi
Athāparasmiṁ gāmadvāre eko gāmabhojako gāmaṇicandaṁ disvā: “Mātula gāmaṇicanda, kahaṁ gacchasī” ti vatvā: “Rājānaṁ passitun”-ti vutte: “Addhā tvaṁ rājānaṁ passissasi, ahaṁ rañño sāsanaṁ dātukāmo, harissasī” ti āha. “Āma, harissāmī” ti. “Ahaṁ pakatiyā abhirūpo dhanavā yasasampanno arogo, idāni panamhi duggato ceva paṇḍurogī ca, tattha kiṁ kāraṇanti rājānaṁ puccha, rājā kira paṇḍito, so te kathessati, tassa sāsanaṁ puna mayhaṁ katheyyāsī” ti. So: “Sādhū” ti sampaṭicchi.
Atha naṁ purato aññatarasmiṁ gāmadvāre ekā gaṇikā disvā: “Mātula gāmaṇicanda, kahaṁ gacchasī” ti vatvā: “Rājānaṁ passitun”-ti vutte: “Rājā kira paṇḍito, mama sāsanaṁ harā” ti
Atha naṁ purato aññatarasmiṁ gāmadvāre ekā taruṇitthī disvā tatheva pucchitvā: “Ahaṁ neva sāmikassa gehe vasituṁ sakkomi, na kulagehe, tattha kiṁ kāraṇanti rājānaṁ pucchitvā paccāgantvā mayhaṁ katheyyāsī” ti āha.
Atha naṁ tato parabhāge mahāmaggasamīpe ekasmiṁ vammike vasanto sappo disvā: “Gāmaṇicanda, kahaṁ yāsī” ti pucchitvā: “Rājānaṁ passitun”-ti vutte: “Rājā kira paṇḍito, sāsanaṁ me harā” ti vatvā: “Ahaṁ gocaratthāya gamanakāle chātajjhatto milātasarīro vammikato nikkhamanto sarīrena bilaṁ pūretvā sarīraṁ kaḍḍhento kicchena nikkhamāmi, gocaraṁ caritvā āgato pana suhito thūlasarīro hutvā pavisanto bilapassāni aphusanto sahasāva pavisāmi, tattha kiṁ kāraṇanti rājānaṁ pucchitvā mayhaṁ katheyyāsī” ti āha.
Atha naṁ purato eko migo disvā tatheva pucchitvā: “Ahaṁ aññattha tiṇaṁ khādituṁ na sakkomi, ekasmiṁ yeva rukkhamūle sakkomi, tattha kiṁ kāraṇanti rājānaṁ puccheyyāsī” ti āha.
Atha naṁ tato parabhāge eko tittiro disvā tatheva pucchitvā: “Ahaṁ ekasmiṁ yeva vammikapāde nisīditvā vassanto manāpaṁ karitvā vassituṁ sakkomi, sesaṭṭhānesu nisinno na sakkomi, tattha kiṁ kāraṇanti rājānaṁ puccheyyāsī” ti āha.
Atha naṁ purato ekā
Tato aparabhāge eko nāgarājā taṁ disvā tatheva pucchitvā: “Rājā kira paṇḍito, pubbe imasmiṁ sare udakaṁ pasannaṁ maṇivaṇṇaṁ, idāni āvilaṁ paṇṇakasevālapariyonaddhaṁ, tattha kiṁ kāraṇanti rājānaṁ puccheyyāsī” ti āha.
Atha naṁ purato nagarassa āsannaṭṭhāne ekasmiṁ ārāme vasantā tāpasā disvā tatheva pucchitvā: “Rājā kira paṇḍito, pubbe imasmiṁ ārāme phalāphalāni madhurāni ahesuṁ, idāni nirojāni kasaṭāni jātāni, tattha kiṁ kāraṇanti rājānaṁ puccheyyāsī” ti āhaṁsu.
Tato naṁ purato gantvā nagaradvārasamīpe ekissaṁ sālāyaṁ brāhmaṇamāṇavakā disvā: “Kahaṁ, bho canda, gacchasī” ti vatvā: “Rañño santikan”-ti vutte: “Tena hi no sāsanaṁ gahetvā gaccha, amhākañhi pubbe gahitagahitaṭṭhānaṁ pākaṭaṁ ahosi, idāni pana chiddaghaṭe udakaṁ viya na saṇṭhāti na paññāyati, andhakāro viya hoti, tattha kiṁ kāraṇanti rājānaṁ puccheyyāsī” ti āhaṁsu.
Gāmaṇicando imāni dasa sāsanāni gahetvā rañño santikaṁ agamāsi. Rājā vinicchayaṭṭhāne nisinno ahosi. Goṇasāmiko gāmaṇicandaṁ gahetvā rājānaṁ upasaṅkami. Rājā gāmaṇicandaṁ disvā sañjānitvā: “Ayaṁ amhākaṁ pitu upaṭṭhāko, amhe ukkhipitvā parihari, kahaṁ nu kho ettakaṁ kālaṁ vasī” ti
Tato dutiyo āha: “ayaṁ, deva, mama pajāpatiṁ paharitvā
Atha tatiyo āgantvā: “Iminā me, deva, paharitvā assassa pādo bhinno” ti āha. “Saccaṁ candā” ti. “Suṇohi, mahārājā” ti cando taṁ pavattiṁ vitthārena kathesi. Taṁ sutvā rājā assagopakaṁ āha: “saccaṁ kira tvaṁ ‘assaṁ paharitvā nivattehī’ ti kathesī” ti. “Na kathemi, devā” ti. So punavāre pucchito: “Āma, kathemī” ti āha. Rājā candaṁ āmantetvā: “Ambho canda, ayaṁ kathetvāva ‘na kathemī’ ti musāvādaṁ vadati, tvaṁ etassa jivhaṁ chinditvā assamūlaṁ amhākaṁ santikā gahetvā sahassaṁ dehī” ti āha. Assagopako apare pi kahāpaṇe datvā palāyi.
Tato naḷakāraputto: “Ayaṁ me, deva, pitughātakacoro” ti āha. “Saccaṁ kira, candā” ti. “Suṇohi, devā” ti cando tam-pi kāraṇaṁ vitthāretvā kathesi. Atha rājā naḷakāraṁ āmantetvā: “Idāni kiṁ karosī” ti pucchi. “Deva
Gāmaṇicando aḍḍe jayaṁ patvā tuṭṭhacitto rājānaṁ āha: “atthi, deva, tumhākaṁ kehici sāsanaṁ pahitaṁ, taṁ vo kathemī” ti. “Kathehi, candā” ti. Cando brāhmaṇamāṇavakānaṁ sāsanaṁ ādiṁ katvā paṭilomakkamena ekekaṁ kathaṁ kathesi. Rājā paṭipāṭiyā vissajjesi.
Kathaṁ? Paṭhamaṁ tāva sāsanaṁ sutvā: “Pubbe tesaṁ vasanaṭṭhāne velaṁ jānitvā vassanakukkuṭo ahosi, tesaṁ tena saddena uṭṭhāya mante gahetvā sajjhāyaṁ karontānaññeva aruṇo uggacchati, tena tesaṁ gahitagahitaṁ na nassati. Idāni pana nesaṁ vasanaṭṭhāne avelāya vassanakakukkuṭo atthi, so atirattiṁ vā vassati atipabhāte vā, atirattiṁ vassantassa tassa saddena uṭṭhāya mante gahetvā niddābhibhūtā sajjhāyaṁ akatvāva puna sayanti, atipabhāte vassantassa saddena uṭṭhāya sajjhāyituṁ na labhanti, tena tesaṁ gahitagahitaṁ na paññāyatī” ti āha.
Dutiyaṁ sutvā: “Te pubbe samaṇadhammaṁ karontā kasiṇaparikamme yuttapayuttā ahesuṁ. Idāni pana samaṇadhammaṁ vissajjetvā akattabbesu yuttapayuttā ārāme uppannāni phalāphalāni upaṭṭhākānaṁ datvā piṇḍapaṭipiṇḍakena micchājīvena jīvikaṁ kappenti, tena nesaṁ phalāphalāni na madhurāni
Tatiyaṁ sutvā: “Te nāgarājāno aññamaññaṁ kalahaṁ karonti, tena taṁ udakaṁ āvilaṁ jātaṁ. Sace te pubbe viya samaggā bhavissanti, puna pasannaṁ bhavissatī” ti āha.
Catutthaṁ sutvā: “Sā rukkhadevatā pubbe aṭaviyaṁ paṭipanne manusse rakkhati, tasmā nānappakāraṁ balikammaṁ labhati. Idāni pana ārakkhaṁ na karoti, tasmā balikammaṁ na labhati. Sace pubbe viya ārakkhaṁ karissati, puna lābhaggappattā bhavissati. Sā rājūnaṁ atthibhāvaṁ na jānāti, tasmā aṭavi-āruḷhamanussānaṁ ārakkhaṁ kātuṁ vadehī” ti āha.
Pañcamaṁ sutvā: “Yasmiṁ vammikapāde nisīditvā so tittiro manāpaṁ vassati, tassa heṭṭhā mahantī nidhikumbhi atthi, taṁ uddharitvā tvaṁ gaṇhāhī” ti āha.
Chaṭṭhaṁ sutvā: “Yassa rukkhassa mūle so migo tiṇāni khādituṁ sakkoti, tassa rukkhassa upari mahantaṁ bhamaramadhu atthi, so madhumakkhitesu tiṇesu paluddho aññāni khādituṁ na sakkoti, tvaṁ taṁ madhupaṭalaṁ haritvā aggamadhuṁ amhākaṁ pahiṇa, sesaṁ attanā paribhuñjā” ti āha.
Sattamaṁ sutvā: “Yasmiṁ vammike so sappo vasati, tassa heṭṭhā mahantī nidhikumbhi atthi, so taṁ rakkhamāno vasanto nikkhamanakāle dhanalobhena sarīraṁ sithilaṁ katvā lagganto nikkhamati, gocaraṁ gahetvā dhanasinehena alagganto vegena sahasā pavisati. Taṁ nidhikumbhiṁ uddharitvā tvaṁ gaṇhāhī” ti āha.
Aṭṭhamaṁ sutvā: “Tassā taruṇitthiyā sāmikassa ca mātāpitūnañca vasanagāmānaṁ
Navamaṁ sutvā: “Sā gaṇikā pubbe ekassa hatthato bhatiṁ gahetvā taṁ ajīrāpetvā aññassa hatthato na gaṇhāti, tenassā pubbe bahuṁ uppajji. Idāni pana attano dhammataṁ vissajjetvā ekassa hatthato gahitaṁ ajīrāpetvāva aññassa hatthato gaṇhāti, purimassa okāsaṁ akatvā pacchimassa karoti, tenassā bhati na uppajjati, na keci naṁ upasaṅkamanti. Sace attano dhamme ṭhassati, pubbasadisāva bhavissati. Attano dhamme ṭhātumassā kathehī” ti āha.
Dasamaṁ sutvā: “So gāmabhojako pubbe dhammena samena aḍḍaṁ vinicchini, tena manussānaṁ piyo ahosi manāpo, sampiyāyamānā cassa manussā bahupaṇṇākāraṁ āhariṁsu, tena abhirūpo dhanavā yasasampanno ahosi. Idāni pana lañjavittako hutvā adhammena aḍḍaṁ vinicchinati, tena duggato kapaṇo hutvā paṇḍurogena abhibhūto. Sace pubbe viya dhammena aḍḍaṁ vinicchinissati, puna pubbasadiso bhavissati. So rañño atthibhāvaṁ na jānāti, dhammena aḍḍaṁ vinicchinitumassa kathehī” ti āha.
Iti so gāmaṇicando imāni ettakāni sāsanāni rañño ārocesi, rājā attano paññāya sabbāni pi tāni sabbaññubuddho
Satthā: “Na, bhikkhave, tathāgato idāneva mahāpañño, pubbe pi mahāpaññoyevā” ti vatvā imaṁ dhammadesanaṁ āharitvā saccāni pakāsetvā jātakaṁ samodhānesi, saccapariyosāne bahū sotāpannasakadāgāmianāgāmiarahanto ahesuṁ. “Tadā gāmaṇicando ānando ahosi, ādāsamukharājā pana aham-eva ahosin”-ti.
Gāmaṇicandajātakavaṇṇanā sattamā
JA 258: Mandhātujātakavaṇṇanā
Yāvatā candimasūriyā ti idaṁ satthā jetavane viharanto ekaṁ ukkaṇṭhitabhikkhuṁ ārabbha kathesi. So kira sāvatthiṁ piṇḍāya caramāno ekaṁ alaṅkatapaṭiyattaṁ itthiṁ disvā ukkaṇṭhi. Atha naṁ bhikkhū dhammasabhaṁ ānetvā: “Ayaṁ, bhante, bhikkhu ukkaṇṭhito” ti satthu dassesuṁ. Satthā: “Saccaṁ kira tvaṁ, bhikkhu, ukkaṇṭhito” ti pucchitvā: “Saccaṁ, bhante” ti vutte: “Kadā tvaṁ
Atīte paṭhamakappikesu mahāsammato nāma rājā ahosi. Tassa putto rojo nāma, tassa putto vararojo nāma, tassa putto kalyāṇo nāma, tassa putto varakalyāṇo nāma, tassa putto uposatho nāma, tassa putto mandhātu nāma ahosi. So sattahi ratanehi catūhi ca iddhīhi samannāgato cakkavattirajjaṁ kāresi. Tassa vāmahatthaṁ samañjitvā dakkhiṇahatthena apphoṭitakāle ākāsā dibbamegho viya jāṇuppamāṇaṁ sattaratanavassaṁ vassati, evarūpo acchariyamanusso ahosi. So caturāsīti vassasahassāni kumārakīḷaṁ kīḷi. Caturāsīti vassasahassāni oparajjaṁ kāresi, caturāsīti vassasahassāni cakkavattirajjaṁ kāresi, āyuppamāṇaṁ asaṅkhyeyyaṁ ahosi.
So ekadivasaṁ kāmataṇhaṁ pūretuṁ asakkonto ukkaṇṭhitākāraṁ dassesi. Athāmaccā: “Kiṁ nu kho, deva, ukkaṇṭhitosī” ti pucchiṁsu. “Mayhaṁ puññabale olokiyamāne idaṁ rajjaṁ kiṁ karissati, kataraṁ nu kho ṭhānaṁ ramaṇīyan”-ti? “Devaloko, mahārājā” ti. So cakkaratanaṁ abbhukkiritvā saddhiṁ parisāya cātumahārājikadevalokaṁ
So tatthā pi taṇhaṁ pūretuṁ asakkonto ukkaṇṭhitākāraṁ dassesi, cattāro mahārājāno: “Kiṁ nu kho, deva, ukkaṇṭhitosī” ti pucchiṁsu. “Imamhā devalokā kataraṁ ṭhānaṁ ramaṇīyan”-ti. “Mayaṁ, deva, paresaṁ upaṭṭhākaparisā, tāvatiṁsadevaloko ramaṇīyo” ti. Mandhātā cakkaratanaṁ abbhukkiritvā attano parisāya parivuto tāvatiṁsābhimukho pāyāsi. Athassa sakko devarājā dibbamālāgandhahattho devagaṇaparivuto paccuggamanaṁ katvā taṁ hatthe gahetvā: “Ito ehi, mahārājā” ti āha. Rañño devagaṇaparivutassa gamanakāle pariṇāyakaratanaṁ cakkaratanaṁ ādāya saddhiṁ parisāya manussapathaṁ otaritvā attano nagaram-eva pāvisi. Sakko mandhātuṁ tāvatiṁsabhavanaṁ netvā devatā dve koṭṭhāse katvā attano devarajjaṁ majjhe bhinditvā adāsi. Tato paṭṭhāya dve rājāno rajjaṁ kāresuṁ. Evaṁ kāle gacchante sakko saṭṭhi ca vassasatasahassāni tisso ca vassakoṭiyo āyuṁ khepetvā cavi, añño sakko nibbatti. So pi devarajjaṁ kāretvā āyukkhayena cavi. Etenūpāyena chattiṁsa sakkā caviṁsu, mandhātā pana manussaparihārena devarajjaṁ kāresi yeva.
Tassa evaṁ kāle gacchante bhiyyosomattāya kāmataṇhā uppajji, so: “Kiṁ me upaḍḍharajjena, sakkaṁ māretvā ekarajjam-eva karissāmī” ti cintesi. Sakkaṁ māretuṁ nāma na sakkā, taṇhā nāmesā vipattimūlā, tenassa āyusaṅkhāro parihāyi, jarā sarīraṁ pahari. Manussasarīrañca
Satthā imaṁ atītaṁ āharitvā abhisambuddho hutvā imā gāthā avoca:
22. Yāvatā candimasūriyā, pariharanti disā bhanti virocanā,
Sabbeva dāsā mandhātu, ye pāṇā pathavissitā.
23. Na kahāpaṇavassena, titti kāmesu vijjati,
Appassādā dukhā kāmā, iti viññāya paṇḍito.
24. Api dibbesu kāmesu, ratiṁ so nādhigacchati,
Taṇhakkhayarato hoti, sammāsambuddhasāvako ti.
Tattha yāvatā ti paricchedavacanaṁ. Pariharantī ti yattakena paricchedena sineruṁ pariharanti. Disā bhantī ti dasasu disāsu bhāsanti pabhāsanti. Virocanā ti ālokakaraṇatāya virocanasabhāvā. Sabbeva dāsā mandhātu, ye pāṇā pathavissitā ti ettake padese ye pathavinissitā pāṇā janapadavāsino manussā, sabbeva te: “Dāsā mayaṁ rañño mandhātussa, ayyako no rājā mandhātā” ti evaṁ upagatattā bhujissā pi samānā dāsā yeva.
Na kahāpaṇavassenā ti tesaṁ dāsabhūtānaṁ manussānaṁ anuggahāya yaṁ mandhātā apphoṭetvā
Dibbesū ti devatānaṁ paribhogesu rūpādīsu. Ratiṁ so ti so vipassako bhikkhu dibbehi kāmehi nimantiyamāno pi tesu ratiṁ nādhigacchati āyasmā samiddhi viya. Taṇhakkhayarato ti nibbānarato. Nibbānañhi āgamma taṇhā khīyati, tasmā taṁ: “Taṇhakkhayo” ti vuccati. Tattha rato hoti abhirato. Sammāsambuddhasāvako ti buddhassa savanante jāto bahussuto yogāvacarapuggalo.
Evaṁ satthā imaṁ dhammadesanaṁ āharitvā saccāni pakāsetvā jātakaṁ samodhānesi, saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi, aññe pana bahū sotāpattiphalādīni pāpuṇiṁsu. “Tadā mandhāturājā aham-eva ahosin”-ti.
Mandhātujātakavaṇṇanā aṭṭhamā
JA 259: Tirīṭavacchajātakavaṇṇanā
Nayimassa vijjā ti idaṁ satthā jetavane viharanto āyasmato ānandassa kosalarañño mātugāmānaṁ hatthato pañcasatāni, rañño hatthato pañcasatānīti dussasahassapaṭilābhavatthuṁ ārabbha kathesi. Vatthu heṭṭhā dukanipāte guṇajātake (JA. 157) vitthāritam-eva.
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto kāsiraṭṭhe brāhmaṇakule nibbattitvā nāmaggahaṇadivase tirīṭavacchakumāro ti katanāmo anupubbena vayappatto takkasilāyaṁ sabbasippāni uggaṇhitvā agāraṁ ajjhāvasanto mātāpitūnaṁ kālakiriyāya saṁviggahadayo hutvā nikkhamitvā isipabbajjaṁ
Bodhisatto pi aḍḍhamāsaccayena bārāṇasiṁ patvā uyyāne vasitvā punadivase bhikkhaṁ caramāno rājadvāraṁ gato. Rājā mahāvātapānaṁ ugghāṭetvā rājaṅgaṇaṁ olokayamāno bodhisattaṁ disvā sañjānitvā pāsādā oruyha vanditvā mahātalaṁ āropetvā samussitasetacchatte rājapallaṅke nisīdāpetvā attano paṭiyāditaṁ āhāraṁ bhojetvā sayam-pi bhuñjitvā uyyānaṁ netvā tatthassa caṅkamanādiparivāraṁ vasanaṭṭhānaṁ kāretvā sabbe pabbajitaparikkhāre datvā uyyānapālaṁ paṭicchāpetvā vanditvā pakkāmi. Tato paṭṭhāya bodhisatto rājanivesane yeva paribhuñji, mahāsakkārasammāno ahosi.
Taṁ asahamānā amaccā: “Evarūpaṁ sakkāraṁ eko pi yodho labhamāno kiṁ nāma na kareyyā” ti vatvā uparājānaṁ upagantvā: “Deva, amhākaṁ rājā ekaṁ tāpasaṁ ativiya mamāyati, kiṁ nāma tena tasmiṁ diṭṭhaṁ, tumhe pi tāva raññā saddhiṁ mantethā” ti āhaṁsu. So: “Sādhū” ti sampaṭicchitvā amaccehi saddhiṁ rājānaṁ upasaṅkamitvā paṭhamaṁ gāthamāha.
25. Nayimassa vijjāmayamatthi kiñci, na bandhavo no pana te sahāyo,
Atha kena vaṇṇena tirīṭavaccho, tedaṇḍiko bhuñjati aggapiṇḍan-ti.
Tattha nayimassa vijjāmayamatthi kiñcī ti imassa tāpasassa vijjāmayaṁ kiñci kammaṁ natthi. Na bandhavo tiputtabandhavasippabandhavagottabandhavañātibandhavesu
Taṁ sutvā rājā puttaṁ āmantetvā: “Tāta, mama paccantaṁ gantvā yuddhaparājitassa dvīhatīhaṁ anāgatabhāvaṁ sarasī” ti vatvā: “Sarāmī” ti vutte: “Tadā mayā imaṁ nissāya jīvitaṁ laddhan”-ti sabbaṁ taṁ pavattiṁ ācikkhitvā: “Tāta, mayhaṁ jīvitadāyake mama santikaṁ āgate rajjaṁ dadanto pi ahaṁ neva etena kataguṇānurūpaṁ kātuṁ sakkomī” ti vatvā itarā dve gāthā avoca:
26. Āpāsu me yuddhaparājitassa, ekassa katvā vivanasmi ghore,
Pasārayī kicchagatassa pāṇiṁ, tenūdatāriṁ dukhasampareto.
27. Etassa kiccena idhānupatto, vesāyino visayā jīvaloke,
Lābhāraho tāta tirīṭavaccho, dethassa bhogaṁ yajathañca yaññan-ti.
Tattha āpāsū ti āpadāsu. Ekassā ti adutiyassa. Katvā ti anukampaṁ karitvā pemaṁ uppādetvā. Vivanasmin-ti pānīyarahite araññe. Ghore ti dāruṇe. Pasārayī kicchagatassa pāṇin-ti nisseṇiṁ bandhitvā kūpaṁ otāretvā dukkhagatassa mayhaṁ uttāraṇatthāya vīriyapaṭisaṁyuttaṁ hatthaṁ pasāresi. Tenūdatāriṁ dukhasampareto ti tena kāraṇenamhi dukkhaparivārito pi tamhā kūpā uttiṇṇo.
Etassa kiccena idhānupatto ti ahaṁ etassa tāpasassa kiccena, etena katassa kiccassānubhāvena idhānuppatto
Evaṁ raññā gaganatale puṇṇacandaṁ uṭṭhāpentena viya bodhisattassa guṇe pakāsite tassa guṇo sabbattham-eva pākaṭo jāto, atirekataro tassa lābhasakkāro udapādi. Tato paṭṭhāya uparājā vā amaccā vā añño vā koci kiñci rājānaṁ vattuṁ na visahi. Rājā bodhisattassa ovāde ṭhatvā dānādīni puññāni katvā saggapuraṁ pūresi. Bodhisatto pi abhiññā ca samāpattiyo ca uppādetvā brahmalokaparāyaṇo ahosi.
Satthā: “Porāṇakapaṇḍitā pi upakāravasena kariṁsū” ti imaṁ dhammadesanaṁ āharitvā jātakaṁ samodhānesi: “tadā rājā ānando ahosi, tāpaso pana aham-eva ahosin”-ti.
Tirīṭavacchajātakavaṇṇanā navamā
JA 260: Dūtajātakavaṇṇanā
Yassatthā dūramāyantī ti idaṁ satthā jetavane viharanto ekaṁ lolabhikkhuṁ ārabbha kathesi. Vatthu navakanipāte cakkavākajātake (JA. 434) āvi bhavissati. Satthā pana taṁ bhikkhuṁ āmantetvā
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto tassa putto hutvā vayappatto takkasilāyaṁ sabbasippāni uggaṇhitvā pitu accayena rajje patiṭṭhāya bhojanasuddhiko ahosi, tenassa bhojanasuddhikarājātveva nāmaṁ jātaṁ. So kira tathārūpena vidhānena bhattaṁ bhuñjati, yathāssa ekissā bhattapātiyā satasahassaṁ vayaṁ gacchati. Bhuñjanto pana antogehe na bhuñjati, attano bhojanavidhānaṁ olokentaṁ mahājanaṁ puññaṁ kāretukāmatāya rājadvāre ratanamaṇḍapaṁ kāretvā bhojanavelāya taṁ alaṅkarāpetvā kañcanamaye samussitasetacchatte rājapallaṅke nisīditvā khattiyakaññāhi parivuto satasahassagghanikāya suvaṇṇapātiyā sabbarasabhojanaṁ bhuñjati. Atheko lolapuriso tassa bhojanavidhānaṁ oloketvā taṁ bhojanaṁ bhuñjitukāmo hutvā pipāsaṁ sandhāretuṁ asakkonto: “Attheko upāyo” ti gāḷhaṁ nivāsetvā hatthe ukkhipitvā: “Bho, ahaṁ dūto, dūto” ti uccāsaddaṁ karonto rājānaṁ upasaṅkami. Tena ca samayena tasmiṁ janapade: “Dūtomhī” ti vadantaṁ na vārenti, tasmā mahājano dvidhā bhijjitvā okāsaṁ adāsi. So vegena gantvā rañño pātiyā ekaṁ bhattapiṇḍaṁ gahetvā mukhe pakkhi pi, athassa: “Sīsaṁ chindissāmī” ti asigāho asiṁ abbāhesi, rājā: “Mā paharī” ti nivāresi, “mā bhāyi, bhuñjassū” ti hatthaṁ dhovitvā nisīdi. Bhojanapariyosāne
28. Yassatthā dūramāyanti, amittama pi yācituṁ,
Tassūdarassahaṁ dūto, mā me kujjha rathesabha.
29. Yassa divā ca ratto ca, vasamāyanti māṇavā,
Tassūdarassahaṁ dūto, mā me kujjha rathesabhā ti.
Tattha yassatthā dūramāyantī ti yassa atthāya ime sattā taṇhāvasikā hutvā dūram-pi gacchanti. Rathesabhā ti rathayodhajeṭṭhaka.
Rājā tassa vacanaṁ sutvā: “Saccametaṁ, ime sattā udaradūtā taṇhāvasena vicaranti, taṇhāva ime satte vicāreti, yāva manāpaṁ vata iminā kathitan”-ti tassa purisassa tussitvā tatiyaṁ gāthamāha.
30. Dadāmi te brāhmaṇa rohiṇīnaṁ, gavaṁ sahassaṁ saha puṅgavena,
Dūto hi dūtassa kathaṁ na dajjaṁ, mayam-pi tasseva bhavāma dūtā ti.
Tattha brāhmaṇā ti ālapanamattametaṁ. Rohiṇīnan-ti rattavaṇṇānaṁ. Saha puṅgavenā ti yūthapariṇāyakena upaddavarakkhakena usabhena saddhiṁ. Mayampī ti ahañca avasesā ca sabbe sattā tasseva udarassa dūtā bhavāma, tasmā ahaṁ udaradūto samāno udaradūtassa tuyhaṁ kasmā na dajjanti. Evañca pana vatvā: “Iminā vata purisena assutapubbaṁ kāraṇaṁ kathitan”-ti tuṭṭhacitto tassa mahantaṁ yasaṁ adāsi.
Satthā
Dūtajātakavaṇṇanā dasamā
Saṅkappavaggo paṭhamo
Tassuddānaṁ:
Saṅkappa tilamuṭṭhi ca, maṇi ca sindhavāsukaṁ,
Jarūdapānaṁ gāmaṇi, mandhātā tirīṭadūtanti.
2. Padumavaggo
JA 261: Padumajātakavaṇṇanā
Yathā kesā ca massū cā ti idaṁ satthā jetavane viharanto ānandabodhimhi mālāpūjakārake bhikkhū ārabbha kathesi. Vatthu kāliṅgabodhijātake (JA. 479) āvi bhavissati. So pana ānandattherena ro pitattā: “Ānandabodhī” ti jāto. Therena hi jetavanadvārakoṭṭhake bodhissa ro pitabhāvo sakalajambudīpe patthari. Athekacce janapadavāsino bhikkhū: “Ānandabodhimhi mālāpūjaṁ karissāmā” ti jetavanaṁ āgantvā satthāraṁ vanditvā punadivase sāvatthiṁ pavisitvā uppalavīthiṁ gantvā mālaṁ alabhitvā āgantvā ānandattherassa ārocesuṁ: “āvuso, mayaṁ ‘bodhimhi mālāpūjaṁ karissāmā’ ti uppalavīthiṁ gantvā ekamālam-pi na labhimhā” ti. Thero: “Ahaṁ vo, āvuso, āharissāmī” ti uppalavīthiṁ gantvā bahū nīluppalakalāpe ukkhipāpetvā āgamma tesaṁ dāpesi, te tāni gahetvā bodhissa pūjaṁ kariṁsu. Taṁ pavattiṁ sutvā dhammasabhāyaṁ bhikkhū therassa guṇakathaṁ samuṭṭhāpesuṁ: “āvuso, jānapadā bhikkhū appapuññā uppalavīthiṁ gantvā mālaṁ na labhiṁsu, thero pana gantvāva āharāpesī” ti. Satthā āgantvā: “Kāya nuttha, bhikkhave, etarahi kathāya sannisinnā” ti pucchitvā: “Imāya nāmā” ti vutte: “Na, bhikkhave, idāneva
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto seṭṭhiputto ahosi. Antonagare ca ekasmiṁ sare padumāni pupphanti. Eko chinnanāso puriso taṁ saraṁ rakkhati. Athekadivasaṁ bārāṇasiyaṁ ussave ghuṭṭhe mālaṁ piḷandhitvā ussavaṁ kīḷitukāmā tayo seṭṭhiputtā: “Nāsacchinnassa abhūtena vaṇṇaṁ vatvā mālaṁ yācissāmā” ti tassa padumāni bhañjanakāle sarassa santikaṁ gantvā ekamantaṁ aṭṭhaṁsu.
Tesu eko taṁ āmantetvā paṭhamaṁ gāthamāha.
31. Yathā kesā ca massū ca, chinnaṁ chinnaṁ virūhati,
Evaṁ ruhatu te nāsā, padumaṁ dehi yācito ti.
So tassa kujjhitvā padumaṁ na adāsi.
Athassa dutiyo dutiyaṁ gāthamāha.
32. Yathā sāradikaṁ bījaṁ, khette vuttaṁ virūhati,
Evaṁ ruhatu te nāsā, padumaṁ dehi yācito ti.
Tattha sāradikan-ti saradasamaye gahetvā nikkhittaṁ sārasampannaṁ bījaṁ. So tassa pi kujjhitvā padumaṁ na adāsi.
Athassa tatiyo tatiyaṁ gāthamāha.
33. Ubho pi palapantete, api padmāni dassati,
Vajjuṁ vā te na vā vajjuṁ, natthi nāsāya rūhanā,
Dehi samma padumāni, ahaṁ yācāmi yācito ti.
Tattha ubho pi palapantete ti ete dve pi musā vadanti. Api padmānīti: “Api nāma no padumāni dassatī” ti cintetvā evaṁ vadanti. Vajjuṁ vā
Taṁ sutvā padumasaragopako: “Imehi dvīhi musāvādo kathito, tumhehi sabhāvo kathito, tumhākaṁ anucchavikāni padumānī” ti mahantaṁ padumakalāpaṁ ādāya tassa datvā attano padumasaram-eva gato.
Satthā imaṁ dhammadesanaṁ āharitvā jātakaṁ samodhānesi: “tadā padumalābhī seṭṭhiputto aham-eva ahosin”-ti.
Padumajātakavaṇṇanā paṭhamā
JA 262: Mudupāṇijātakavaṇṇanā
Pāṇi ce muduko cassā ti idaṁ satthā jetavane viharanto ekaṁ ukkaṇṭhitabhikkhuṁ ārabbha kathesi. Tañhi satthā dhammasabhaṁ ānītaṁ: “Saccaṁ kira tvaṁ, bhikkhu, ukkaṇṭhitosī” ti pucchitvā: “Saccaṁ, bhante” ti vutte: “Bhikkhu, itthiyo nāmetā kilesavasena gamanato arakkhiyā, porāṇakapaṇḍitā pi attano dhītaraṁ rakkhituṁ nāsakkhiṁsu, pitarā hatthe gahetvā ṭhitāva pitaraṁ ajānāpetvā kilesavasena purisena saddhiṁ palāyī” ti vatvā atītaṁ āhari.
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto tassa aggamahesiyā kucchimhi nibbattitvā vayappatto takkasilāyaṁ sabbasippāni uggaṇhitvā pitu accayena rajje patiṭṭhāya dhammena rajjaṁ kāresi. So dhītarañca bhāgineyyañca dve pi antonivesane posento ekadivasaṁ amaccehi saddhiṁ nisinno: “Mamaccayena mayhaṁ bhāgineyyo rājā
Atha rājā bhāgineyyassa bahigehaṁ dāpesi, anto pavesanaṁ nivāresi. Te pana aññamaññaṁ paṭibaddhacittā ahesuṁ. Kumāro: “Kena nu kho upāyena rājadhītaraṁ bahi nīharāpeyyan”-ti cintento: “Atthi upāyo” ti dhātiyā lañjaṁ datvā: “Kiṁ, ayyaputta, kiccan”-ti vutte: “Amma, kathaṁ nu kho rājadhītaraṁ bahi kātuṁ okāsaṁ labheyyāmā” ti āha. “Rājadhītāya saddhiṁ kathetvā jānissāmī” ti. “Sādhu, ammā” ti. Sā gantvā: “Ehi, amma, sīse te ūkā gaṇhissāmī” ti taṁ nīcapīṭhake nisīdāpetvā sayaṁ ucce nisīditvā tassā sīsaṁ attano ūrūsu ṭhapetvā ūkā gaṇhayamānā rājadhītāya sīsaṁ nakhehi vijjhi. Rājadhītā: “Nāyaṁ attano nakhehi vijjhati, pitucchāputtassa me kumārassa nakhehi vijjhatī” ti ñatvā: “Amma, tvaṁ kumārassa santikaṁ agamāsī” ti pucchi. “Āma, ammā” ti. “Kiṁ tena sāsanaṁ kathitan”-ti? “Tava bahikaraṇūpāyaṁ pucchati, ammā” ti. Rājadhītā: “Paṇḍito honto jānissatī” ti paṭhamaṁ gāthaṁ bandhitvā: “Amma, imaṁ uggahetvā kumārassa kathehī” ti āha.
34. Pāṇi ce muduko cassa, nāgo cassa sukārito,
Andhakāro ca vasseyya, atha nūna tadā siyā ti.
Sā taṁ uggaṇhitvā kumārassa santikaṁ gantvā: “Amma, rājadhītā kimāhā” ti vutte: “Ayyaputta, aññaṁ kiñci avatvā imaṁ gāthaṁ
Gāthāyattho: sace te ekissā cūḷupaṭṭhākāya mama hattho viya hattho mudu assa, yadi ca te āneñjakāraṇaṁ sukārito eko hatthī assa, yadi ca taṁ divasaṁ caturaṅgasamannāgato ativiya bahalo andhakāro assa, devo ca vasseyya. Atha nūna tadā siyā ti tādise kāle ime cattāro paccaye āgamma ekaṁsena te manorathassa matthakagamanaṁ siyāti.
Kumāro etamatthaṁ tathato ñatvā ekaṁ abhirūpaṁ muduhatthaṁ cūḷupaṭṭhākaṁ sajjaṁ katvā maṅgalahatthigopakassa lañjaṁ datvā hatthiṁ āneñjakāraṇaṁ kāretvā kālaṁ āgamento acchi.
Athekasmiṁ kāḷapakkhuposathadivase majjhimayāmasamanantare ghanakāḷamegho vassi. So: “Ayaṁ dāni rājadhītāya vuttadivaso” ti vāraṇaṁ abhiruhitvā muduhatthakaṁ cūḷupaṭṭhākaṁ hatthipiṭṭhe nisīdāpetvā gantvā rājanivesanassa ākāsaṅgaṇābhimukhe ṭhāne hatthiṁ mahābhittiyaṁ allīyāpetvā vātapānasamīpe temento aṭṭhāsi. Rājā pi dhītaraṁ rakkhanto aññattha sayituṁ na deti, attano santike cūḷasayane sayāpeti. Sāpi: “Ajja kumāro āgamissatī” ti ñatvā niddaṁ anokkamitvāva nipannā: “Tāta nhāyitukāmāmhī” ti āha. Rājā: “Ehi, ammā” ti taṁ hatthe gahetvā vātapānasamīpaṁ netvā: “Nhāyāhi, ammā” ti ukkhipitvā vātapānassa bahipasse pamukhe ṭhapetvā ekasmiṁ hatthe gahetvā aṭṭhāsi. Sā nhāyamānāva kumārassa hatthaṁ pasāresi, so tassā hatthato ābharaṇāni omuñcitvā upaṭṭhākāya hatthe piḷandhitvā taṁ ukkhipitvā rājadhītaraṁ nissāya pamukhe ṭhapesi
So pabhātāya rattiyā dvāraṁ vivaritvā taṁ dārikaṁ disvā: “Kimetan”-ti pucchi. Sā tassā kumārena saddhiṁ gatabhāvaṁ kathesi. Rājā vippaṭisārī hutvā: “Hatthe gahetvā carantena pi mātugāmaṁ rakkhituṁ na sakkā, evaṁ arakkhiyā nāmitthiyo” ti cintetvā itarā dve gāthā avoca:
35. Analā mudusambhāsā, duppūrā tā nadīsamā,
Sīdanti naṁ viditvāna, ārakā parivajjaye.
36. Yaṁ etā upasevanti, chandasā vā dhanena vā,
Jātavedo va saṁ ṭhānaṁ, khippaṁ anudahanti nan-ti.
Tattha analā mudusambhāsā ti muduvacanena pi asakkuṇeyyā, neva sakkā saṇhavācāya saṅgaṇhitunti attho. Purisehi vā etāsaṁ na alanti analā. Mudusambhāsā ti hadaye thaddhe pi sambhāsāva mudu etāsanti mudusambhāsā. Duppūrā tā nadīsamā ti yathā nadī āgatāgatassa udakassa sandanato udakena duppūrā, evaṁ anubhūtānubhūtehi methunādīhi aparitussanato duppūrā. Tena vuttaṁ:
“Tiṇṇaṁ, bhikkhave, dhammānaṁ atitto appaṭivāno mātugāmo kālaṁ karoti. Katamesaṁ tiṇṇaṁ? Methunasamāpattiyā ca vijāyanassa ca alaṅkārassa ca. Imesaṁ kho, bhikkhave, tiṇṇaṁ dhammānaṁ atitto appaṭivāno mātugāmo kālaṁ karotī” ti.
Sīdantī ti aṭṭhasu mahānirayesu soḷasasu ussadanirayesu nimujjanti. Nan-ti nipātamattaṁ
Balavanto dubbalā honti, thāmavanto pi hāyare,
Cakkhumā andhakā honti, mātugāmavasaṁ gatā.
Guṇavanto nigguṇā honti, paññavanto pi hāyare,
Pamattā bandhane senti, mātugāmavasaṁ gatā.
Ajjhenañca tapaṁ sīlaṁ, saccaṁ cāgaṁ satiṁ matiṁ,
Acchindanti pamattassa, panthadūbhīva takkarā.
Yasaṁ kittiṁ dhitiṁ sūraṁ, bāhusaccaṁ pajānanaṁ,
Khepayanti pamattassa, kaṭṭhapuñjaṁva pāvako ti.
Evaṁ vatvā mahāsatto: “Bhāgineyyo pi mayāva posetabbo” ti mahantena sakkārena dhītaraṁ tasseva datvā taṁ oparajje patiṭṭhapesi. So pi mātulassa accayena rajje patiṭṭhahi.
Satthā imaṁ dhammadesenaṁ āharitvā saccāni pakāsetvā jātakaṁ samodhānesi, saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi. “Tadā rājā aham-eva ahosin”-ti.
Mudupāṇijātakavaṇṇanā dutiyā
JA 263: Cūḷapalobhanajātakavaṇṇanā
Abhijjamāne
Atīte bārāṇasiyaṁ brahmadatto rājā aputtako hutvā attano itthiyo: “Puttapatthanaṁ karothā” ti āha. Tā putte patthenti. Evaṁ addhāne gate bodhisatto brahmalokā cavitvā aggamahesiyā kucchismiṁ nibbatti. Taṁ jātamattaṁ nhāpetvā thaññapāyanatthāya dhātiyā adaṁsu. So pāyamāno rodati, atha naṁ aññissā adaṁsu. Mātugāmahatthagato neva tuṇhī hoti. Atha naṁ ekassa pādamūlikassa adaṁsu, tena gahitamatto yeva tuṇhī ahosi. Tato paṭṭhāya purisāva taṁ gahetvā caranti. Thaññaṁ pāyentā duhitvā vā pāyenti, sāṇiantarena vā thanaṁ mukhe ṭhapenti. Tenassa anitthigandhakumāro ti nāmaṁ kariṁsu. Tassa aparāparaṁ vaddhamānassa pi mātugāmaṁ nāma dassetuṁ na sakkā. Tenassa rājā visuṁ yeva nisajjādiṭṭhānāni jhānāgārañca kāresi.
So tassa soḷasavassikakāle cintesi: “mayhaṁ añño putto natthi, ayaṁ pana kumāro kāme na paribhuñjati, rajjam-pi na icchissati, dulladdho vata me putto” ti. Atha naṁ ekā naccagītavāditakusalā purise paricaritvā attano vase kātuṁ paṭibalā taruṇanāṭakitthī upasaṅkamitvā: “Deva, kiṁ nu cintesī” ti āha, rājā taṁ kāraṇaṁ ācikkhi. “Hotu, deva
Sā pi paccūsakāle tasmiṁ padese ṭhatvā tantissarena gītassaraṁ, gītassarena tantissaraṁ anatikkamitvā madhurena saddena gāyi, kumāro suṇanto va nipajji, punadivase ca āsannaṭṭhāne ṭhatvā gāyituṁ āṇāpesi, punadivase jhānāgāre ṭhatvā gāyituṁ āṇāpesi, punadivase attano samīpe ṭhatvāti evaṁ anukkameneva taṇhaṁ uppādetvā lokadhammaṁ sevitvā kāmarasaṁ ñatvā: “Mātugāmaṁ nāma aññesaṁ na dassāmī” ti asiṁ gahetvā antaravīthiṁ otaritvā purise anubandhanto vicari. Atha naṁ rājā gāhāpetvā tāya kumārikāya saddhiṁ nagarā nīharāpesi. Ubho pi araññaṁ pavisitvā adhogaṅgaṁ gantvā ekasmiṁ passe gaṅgaṁ, ekasmiṁ samuddaṁ katvā ubhinnamantare assamapadaṁ māpetvā vāsaṁ kappayiṁsu. Kumārikā paṇṇasālāyaṁ nisīditvā kandamūlādīni pacati, bodhisatto araññato phalāphalaṁ āharati.
Athekadivasaṁ tasmiṁ phalāphalatthāya gate samuddadīpakā eko tāpaso bhikkhācāratthāya ākāsena gacchanto dhūmaṁ disvā assamapade otari. Atha naṁ sā: “Nisīda, yāva paccatī” ti nisīdāpetvā itthikuttena palobhetvā jhānā cāvetvā brahmacariyamassa antaradhāpesi. So pakkhacchinnakāko viya hutvā
37. Abhijjamāne vārismiṁ, sayaṁ āgamma iddhiyā,
Missībhāvitthiyā gantvā, saṁsīdasi mahaṇṇave.
38. Āvaṭṭanī mahāmāyā, brahmacariyavikopanā,
Sīdanti naṁ viditvāna, ārakā parivajjaye.
39. Yaṁ etā upasevanti, chandasā vā dhanena vā,
Jātavedo va saṁ ṭhānaṁ, khippaṁ anudahanti nan-ti.
Tattha abhijjamāne vārismin-ti imasmiṁ udake acalamāne akampamāne udakaṁ anāmasitvā sayaṁ ākāseneva iddhiyā āgantvā. Missībhāvitthiyā ti lokadhammavasena itthiyā saddhiṁ missībhāvaṁ. Āvaṭṭanī mahāmāyā ti itthiyo nāmetā kāmāvaṭṭena āvaṭṭanato āvaṭṭanī, anantāhi itthimāyāhi samannāgatattā mahāmāyā nāma. Vuttañhetaṁ:
Māyā cetā marīcī ca, soko rogo cupaddavo,
Kharā ca bandhanā cetā, maccupāso guhāsayo,
Tāsu yo vissase poso, so naresu narādhamo ti. (JA. 534.118).
Brahmacariyavikopanā ti seṭṭhacariyassa methunaviratibrahmacariyassa vikopanā. Sīdantī ti itthiyo nāmetā isīnaṁ brahmacariyavikopanena apāyesu sīdanti. Sesaṁ purimanayeneva yojetabbaṁ.
Etaṁ pana bodhisattassa vacanaṁ sutvā tāpaso samuddamajjhe ṭhito yeva naṭṭhajjhānaṁ puna uppādetvā ākāsena attano vasanaṭṭhānam-eva gato. Bodhisatto cintesi: “ayaṁ tāpaso evaṁ bhāriko samāno simbalitūlaṁ viya ākāsena gato, mayā pi iminā
Satthā imaṁ dhammadesanaṁ āharitvā saccāni pakāsetvā jātakaṁ samodhānesi, saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi. “Tadā anitthigandhakumāro aham-eva ahosin”-ti.
Cūḷapalobhanajātakavaṇṇanā tatiyā
JA 264: Mahāpanādajātakavaṇṇanā
Panādo nāma so rājā ti idaṁ satthā gaṅgātīre nisinno bhaddajittherassānubhāvaṁ ārabbha kathesi. Ekasmiñhi samaye satthā sāvatthiyaṁ vassaṁ vasitvā: “Bhaddajikumārassa saṅgahaṁ karissāmī” ti bhikkhusaṅghaparivuto cārikaṁ caramāno bhaddiyanagaraṁ patvā jātiyāvane tayo māse vasi kumārassa ñāṇaparipākaṁ āgamayamāno. Bhaddajikumāro mahāyaso asītikoṭivibhavassa bhaddiyaseṭṭhino ekaputtako. Tassa tiṇṇaṁ utūnaṁ anucchavikā tayo pāsādā ahesuṁ. Ekekasmiṁ cattāro cattāro māse vasati. Ekasmiṁ vasitvā nāṭakaparivuto mahantena yasena aññaṁ pāsādaṁ gacchati. Tasmiṁ khaṇe: “Kumārassa yasaṁ passissāmā” ti sakalanagaraṁ saṅkhubhi, pāsādantare cakkāticakkāni mañcātimañcāni bandhanti.
Satthā tayo māse vasitvā: “Mayaṁ gacchāmā” ti nagaravāsīnaṁ ārocesi. Nāgarā: “Bhante, sve gamissathā” ti satthāraṁ nimantetvā dutiyadivase buddhappamukhassa bhikkhusaṅghassa mahādānaṁ sajjetvā nagaramajjhe maṇḍapaṁ katvā alaṅkaritvā āsanāni paññapetvā kālaṁ ārocesuṁ. Satthā bhikkhusaṅghaparivuto tattha gantvā nisīdi, manussā mahādānaṁ adaṁsu. Satthā niṭṭhitabhattakicco madhurassarena anumodanaṁ ārabhi. Tasmiṁ khaṇe bhaddajikumāro pi pāsādato pāsādaṁ gacchati
Satthā bhaddiyaseṭṭhiṁ āmantetvā: “Mahāseṭṭhi, putto te alaṅkatapaṭiyatto va dhammakathaṁ suṇanto arahatte patiṭṭhito, tenassa ajjeva pabbajituṁ vā vaṭṭati parinibbāyituṁ vā” ti āha. “Bhante, mayhaṁ puttassa parinibbānena kiccaṁ natthi, pabbājetha naṁ, pabbājetvā ca pana naṁ gahetvā sve amhākaṁ gehaṁ upasaṅkamathā” ti. Bhagavā nimantanaṁ adhivāsetvā kulaputtaṁ ādāya vihāraṁ gantvā pabbājetvā upasampadaṁ dāpesi. Tassa mātāpitaro sattāhaṁ mahāsakkāraṁ kariṁsu. Satthā sattāhaṁ vasitvā kulaputtamādāya cārikaṁ caranto koṭigāmaṁ pāpuṇi. Koṭigāmavāsino manussā buddhappamukhassa bhikkhusaṅghassa mahādānaṁ adaṁsu. Satthā bhattakiccāvasāne anumodanaṁ ārabhi. Kulaputto anumodanakaraṇakāle bahigāmaṁ gantvā: “Satthu āgatakāle yeva uṭṭhahissāmī” ti gaṅgātitthasamīpe ekasmiṁ rukkhamūle jhānaṁ samāpajjitvā nisīdi. Mahallakattheresu āgacchantesu pi anuṭṭhahitvā satthu āgatakāle yeva uṭṭhahi. Puthujjanā bhikkhū: “Ayaṁ pure viya pabbajitvā mahāthere āgacchante pi disvā na uṭṭhahatī” ti kujjhiṁsu.
Koṭigāmavāsino manussā nāvāsaṅghāte bandhiṁsu. Satthā nāvāsaṅghāte ṭhatvā: “Kahaṁ
Atīte videharaṭṭhe mithilāyaṁ suruci nāma rājā ahosi, putto pi tassa suruci yeva, tassa pana putto mahāpanādo nāma ahosi, te imaṁ pāsādaṁ paṭilabhiṁsu. Paṭilābhatthāya panassa idaṁ pubbakammaṁ: dve pitāputtā naḷehi ca udumbaradārūhi ca paccekabuddhassa vasanapaṇṇasālaṁ kariṁsu. Imasmiṁ jātake sabbaṁ atītavatthu pakiṇṇakanipāte surucijātake (JA. 489) āvi bhavissati.
Te kālaṁ katvā tāvatiṁsabhavane nibbattitvā chasu kāmāvacarasaggesu anulomapaṭilomena mahantaṁ devissariyaṁ anubhavantā vicaranti. Te tato cavitvā uparidevaloke nibbattitukāmā honti. Sakko tathā gatabhāvaṁ ñatvā tesu ekassa
Athassā tā itthiyo ārocesuṁ: “Etha, devi, sakko devarājā ‘tumhākaṁ puttavaraṁ dassāmī’ ti ākāsenāgantvā sīhapañjare ṭhito” ti. Sā garuparihārenāgantvā sīhapañjaraṁ ugghāṭetvā: “Saccaṁ kira, bhante, tumhe sīlavatiyā puttavaraṁ dethā” ti āha. “Āma devī” ti. “Tena hi mayhaṁ dethā” ti. “Kiṁ pana te sīlaṁ, kathehi, sace me ruccati, dassāmi te puttavaran”-ti. Sā tassa vacanaṁ sutvā: “Tena hi suṇāhī” ti vatvā attano sīlaguṇaṁ kathentī pannarasa gāthā abhāsi:
102. Mahesī surucino bhariyā, ānītā paṭhamaṁ ahaṁ,
Dasa vassasahassāni, yaṁ maṁ surucimānayi.
103. Sāhaṁ brāhmaṇa rājānaṁ, vedehaṁ mithilaggahaṁ,
Nābhijānāmi kāyena, vācāya uda cetasā,
Suruciṁ atimaññittha, āvi vā yadi vā raho.
104. Etena
Musā me bhaṇamānāya, muddhā phalatu sattadhā.
105. Bhattu mama sassu mātā, pitā cā pi ca sassuro,
Te maṁ brahme vinetāro, yāva aṭṭhaṁsu jīvitaṁ.
106. Sāhaṁ ahiṁsāratinī, kāmasā dhammacārinī,
Sakkaccaṁ te upaṭṭhāsiṁ, rattindivamatanditā.
107. Etena saccavajjena, putto uppajjataṁ ise,
Musā me bhaṇamānāya, muddhā phalatu sattadhā.
108. Soḷasitthisahassāni, sahabhariyāni brāhmaṇa,
Tāsu issā vā kodho vā, nāhu mayhaṁ kudācanaṁ.
109. Hitena tāsaṁ nandāmi, na ca me kāci appiyā,
Attānaṁvānukampāmi, sadā sabbā sapattiyo.
110. Etena saccavajjena, putto uppajjataṁ ise,
Musā me bhaṇamānāya, muddhā phalatu sattadhā.
111. Dāse kammakare pesse, ye caññe anujīvino,
Pesemi sahadhammena, sadā pamuditindriyā.
112. Etena saccavajjena, putto uppajjataṁ ise,
Musā me bhaṇamānāya, muddhā phalatu sattadhā.
113. Samaṇe brāhmaṇe cā pi, aññe cā pi vanibbake,
Tappemi annapānena, sadā payatapāṇinī.
114. Etena saccavajjena, putto uppajjataṁ ise,
Musā me bhaṇamānāya, muddhā phalatu sattadhā.
115. Cātuddasiṁ pañcaddasiṁ, yā ca pakkhassa aṭṭhamī,
Pāṭihāriyapakkhañca, aṭṭhaṅgasusamāgataṁ,
Uposathaṁ upavasāmi, sadā sīlesu saṁvutā.
116. Etena saccavajjena, putto uppajjataṁ ise,
Musā me bhaṇamānāya, muddhā phalatu sattadhā ti.
Tattha mahesī ti aggamahesī. Surucino ti surucirañño. Paṭhaman-ti soḷasannaṁ itthisahassānaṁ sabbapaṭhamaṁ. Yaṁ man-ti yasmiṁ kāle maṁ suruci ānayi, tato paṭṭhāya ahaṁ dasa vassasahassāni ekikāva imasmiṁ gehe vasiṁ. Atimaññitthā ti muhuttam-pi sammukhā vā parammukhā vā atimaññinti idaṁ atikkamitvā maññanaṁ na jānāmi na sarāmi. Ise ti taṁ ālapati.
Te man-ti sasuro ca sassu cāti te ubho pi maṁ vinetāro, tehi vinītā amhi, te
Sahabhariyānī ti mayā saha ekasāmikassa bhariyabhūtāni. Nāhū ti kilesaṁ nissāya issādhammo vā kodhadhammo vā mayhaṁ na bhūtapubbo. Hitenā ti yaṁ tāsaṁ hitaṁ, teneva nandāmi, ure vutthadhītaro viya tā disvā tussāmi. Kācī ti tāsu ekā pi mayhaṁ appiyā nāma natthi, sabbā pi piyakā yeva. Anukampāmī ti muducittena sabbā soḷasasahassā pi tā attānaṁ viya anukampāmi.
Sahadhammenā ti nayena kāraṇena yo yaṁ kātuṁ sakkoti, taṁ tasmiṁ kamme payojemī ti attho. Pamuditindriyā ti pesentī ca niccaṁ pamuditindriyāva hutvā pesemi, “are duṭṭha dāsa idaṁ nāma karohī’ ti evaṁ kujjhitvā na me koci katthaci pesitapubbo. Payatapāṇinī ti dhotahatthā pasāritahatthāva hutvā. Pāṭihāriyapakkhañcā ti aṭṭhamīcātuddasīpannarasīnaṁ paccuggamanānuggamanavasena cattāro divasā. Sadā ti niccakālaṁ pañcasu sīlesu saṁvutā, tehi pihitago pitattabhāvāva homīti.
Evaṁ tassā gāthāya satena pi sahassena pi vaṇṇiyamānānaṁ guṇānaṁ pamāṇaṁ nāma natthi, tāya pannarasahi gāthāhi attano guṇānaṁ vaṇṇitakāle yeva sakko attano bahukaraṇīyatāya tassā kathaṁ avicchinditvā: “Pahūtā abbhutā yeva te guṇā” ti taṁ pasaṁsanto gāthādvayamāha.
117. Sabbeva te dhammaguṇā, rājaputti yasassini,
Saṁvijjanti tayi bhadde, ye tvaṁ kittesi attani.
118. Khattiyo jātisampanno, abhijāto yasassimā,
Dhammarājā videhānaṁ, putto uppajjate tavā ti.
Tattha dhammaguṇā ti sabhāvaguṇā bhūtaguṇā. Saṁvijjantī ti ye tayā vuttā, te sabbeva tayi upalabbhanti. Abhijāto ti atijāto suddhajāto. Yasassimā ti yasasampannena parivārasampannena samannāgato. Uppajjate ti evarūpo putto tava uppajjissati, mā cintayīti.
Sā tassa vacanaṁ sutvā somanassajātā taṁ pucchantī dve gāthā abhāsi:
119. Dummī
Manuññaṁ bhāsase vācaṁ, yaṁ mayhaṁ hadayaṅgamaṁ.
120. Devatānusi saggamhā, isi vāsi mahiddhiko,
Ko vāsi tvaṁ anuppatto, attānaṁ me pavedayā ti.
Tattha dummī ti anañjitāmaṇḍito sakko āgacchanto ramaṇīyena tāpasavesena āgato, pabbajitavesena āgatattā pana sā evamāha. Aghe ti appaṭighe ṭhāne. Yaṁ mayhan-ti yaṁ etaṁ manuññaṁ vācaṁ mayhaṁ bhāsasi, taṁ bhāsamāno tvaṁ devatānusi saggamhā idhāgato. Isi vāsi mahiddhiko ti yakkhādīsu ko vā tvaṁ asi idhānuppatto, attānaṁ me pavedaya, yathābhūtaṁ kathehīti vadati.
Sakko tassā kathento cha gāthā abhāsi:
121. Yaṁ devasaṅghā vandanti, sudhammāyaṁ samāgatā,
Sohaṁ sakko sahassakkho, āgatosmi tavantike.
122. Itthiyo jīvalokasmiṁ, yā hoti samacārinī,
Medhāvinī sīlavatī, sassudevā patibbatā.
123. Tādisāya sumedhāya, sucikammāya nāriyā,
Devā dassanamāyanti, mānusiyā amānusā.
124. Tvañca bhadde suciṇṇena, pubbe sucaritena ca,
Idha rājakule jātā, sabbakāmasamiddhinī.
125. Ayañca te rājaputti, ubhayattha kaṭaggaho,
Devalokūpapattī ca, kittī ca idha jīvite.
126. Ciraṁ sumedhe sukhinī, dhammamattani pālaya,
Esāhaṁ tidivaṁ yāmi, piyaṁ me tava dassanan-ti.
Tattha sahassakkho ti atthasahassassa taṁmuhuttaṁ dassanavasena sahassakkho. Itthiyo ti itthī. Samacārinī ti tīhi dvārehi samacariyāya samannāgatā. Tādisāyā ti tathārūpāya. Sumedhāyā ti supaññāya. Ubhayattha kaṭaggaho ti ayaṁ tava imasmiñca attabhāve anāgate ca jayaggāho. Tesu anāgate devalokuppatti ca idha jīvite pavattamāne kitti cāti ayaṁ ubhayattha kaṭaggaho nāma. Dhamman-ti evaṁ sabhāvaguṇaṁ ciraṁ attani pālaya. Esāhan-ti eso ahaṁ. Piyaṁ me ti mayhaṁ tava dassanaṁ piyaṁ.
Devaloke
Tasmiṁ khaṇe sakkassa bhavanaṁ uṇhākāraṁ dassesi. So taṁ kāraṇaṁ ñatvā vissakammaṁ āmantetvā: “Gaccha, tāta, mahāpanādakumārassa āyāmena navayojanikaṁ, vitthārato aṭṭhayojanikaṁ, ubbedhena pañcavīsatiyojanikaṁ, ratanapāsādaṁ māpehī” ti pesesi. So vaḍḍhakīvesena vaḍḍhakīnaṁ santikaṁ gantvā: “Tumhe pātarāsaṁ bhuñjitvā ethā” ti te pesetvā daṇḍakena bhūmiṁ pahari, tāvadeva vuttappakāro sattabhūmiko pāsādo uṭṭhahi. Mahāpanādassa pāsādamaṅgalaṁ, chattamaṅgalaṁ, āvāhamaṅgalanti tīṇi maṅgalāni ekato va ahesuṁ. Maṅgalaṭṭhāne ubhayaraṭṭhavāsino sannipatitvā maṅgalacchaṇena satta vassāni vītināmesuṁ. Neva ne rājā uyyojesi, tesaṁ vatthālaṅkārakhādanīyabhojanīyādi
Tadā bhaṇḍukaṇḍo ca paṇḍukaṇḍo cāti dve nāṭakajeṭṭhakā: “Mayaṁ rājānaṁ hasāpessāmā” ti rājaṅgaṇaṁ pavisiṁsu. Tesu bhaṇḍukaṇḍo tāva rājadvāre mahantaṁ atulaṁ nāma ambaṁ māpetvā suttaguḷaṁ khipitvā tassa sākhāya laggāpetvā suttena atulambaṁ abhiruhi. Atulamboti kira vessavaṇassa ambo. Atha tam-pi vessavaṇassa dāsā gahetvā aṅgapaccaṅgāni chinditvā pātesuṁ, sesanāṭakā tāni samodhānetvā udakena abhisiñciṁsu. So pupphapaṭaṁ nivāsetvā ca pārupitvā ca naccanto va uṭṭhahi. Mahāpanādo tam-pi disvā neva hasi. Paṇḍukaṇḍo naṭo rājaṅgaṇe dārucitakaṁ kāretvā attano parisāya saddhiṁ aggiṁ pāvisi. Tasmiṁ nibbute citakaṁ udakena abhisiñciṁsu. So sapariso pupphapaṭaṁ nivāsetvā ca pārupitvā ca naccanto va uṭṭhahi. Tam-pi disvā rājā neva hasi. Iti taṁ hasāpetuṁ asakkontā manussā upaddutā ahesuṁ.
Sakko taṁ kāraṇaṁ ñatvā: “Gaccha, tāta, mahāpanādaṁ hasāpetvā ehī” ti devanaṭaṁ pesesi. So āgantvā rājaṅgaṇe ākāse ṭhatvā upaḍḍhaaṅgaṁ nāma
Satthā
40. Panādo nāma so rājā, yassa yūpo suvaṇṇayo,
Tiriyaṁ soḷasubbedho, uddhamāhu sahassadhā.
41. Sahassakaṇḍo satageṇḍu, dhajālu haritāmayo,
Anaccuṁ tattha gandhabbā, cha sahassāni sattadhā.
42. Evametaṁ tadā āsi, yathā bhāsasi bhaddaji,
Sakko ahaṁ tadā āsiṁ, veyyāvaccakaro tavā ti.
Tattha yūpo ti pāsādo. Tiriyaṁ soḷasubbedho ti vitthārato soḷasakaṇḍapātavitthāro ahosi. Uddhamāhu sahassadhā ti ubbedhena sahassakaṇḍagamanamattaṁ ucco ahu, sahassakaṇḍagamanagaṇanāya pañcavīsatiyojanappamāṇaṁ hoti. Vitthāro panassa aṭṭhayojanamatto.
Sahassakaṇḍo satageṇḍū ti so panesa sahassakaṇḍubbedho pāsādo satabhūmiko ahosi. Dhajālū ti dhajasampanno. Haritāmayo ti haritamaṇiparikkhitto. Aṭṭhakathāyaṁ pana: “Samāluharitāmayo” ti pāṭho, haritamaṇimayehi dvārakavāṭavātapānehi samannāgatoti attho. Samālū ti kira dvārakavāṭavātapānānaṁ nāmaṁ. Gandhabbā ti naṭā, cha sahassāni sattadhā ti cha gandhabbasahassāni sattadhā hutvā tassa pāsādassa sattasu ṭhānesu rañño ratijananatthāya nacciṁsū ti attho. Te evaṁ naccantā pi rājānaṁ hāsetuṁ nāsakkhiṁsu, atha sakko devarājā devanaṭaṁ pesetvā samajjaṁ kāresi, tadā mahāpanādo hasi.
Yathā bhāsasi, bhaddajī ti bhaddajittherena hi: “Bhaddaji, tayā mahāpanādarājakāle ajjhāvutthapāsādo kahan”-ti vutte: “Imasmiṁ ṭhāne nimuggo, bhante” ti vadantena tasmiṁ kāle attano atthāya tassa pāsādassa nibbattabhāvo ca mahāpanādarājabhāvo ca bhāsito hoti. Taṁ gahetvā satthā: “Yathā tvaṁ, bhaddaji, bhāsasi, tadā etaṁ tatheva ahosi, ahaṁ tadā tava kāyaveyyāvaccakaro sakko devānamindo ahosin”-ti āha. Tasmiṁ
Satthā imaṁ dhammadesanaṁ āharitvā jātakaṁ samodhānesi: “tadā mahāpanādo rājā bhaddaji ahosi, sakko pana aham-eva ahosin”-ti.
Mahāpanādajātakavaṇṇanā catutthā
JA 265: Khurappajātakavaṇṇanā
Disvā khurappe ti idaṁ satthā jetavane viharanto ekaṁ ossaṭṭhavīriyaṁ bhikkhuṁ ārabbha kathesi. Tañhi satthā: “Saccaṁ kira tvaṁ, bhikkhu, ossaṭṭhavīriyo” ti pucchitvā: “Saccaṁ, bhante” ti vutte: “Bhikkhu, kasmā evaṁ tvaṁ niyyānikasāsane pabbajitvā vīriyaṁ ossaji, porāṇakapaṇḍitā aniyyānikaṭṭhāne pi vīriyaṁ kariṁsū” ti vatvā atītaṁ āhari.
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto ekasmiṁ aṭavi-ārakkhakakule nibbattitvā vayappatto pañcapurisasataparivāro aṭavi-ārakkhakesu sabbajeṭṭhako hutvā aṭavimukhe ekasmiṁ gāme vāsaṁ kappesi. So bhatiṁ gahetvā manusse aṭaviṁ atikkāmeti. Athekasmiṁ divase bārāṇaseyyako satthavāhaputto pañcahi sakaṭasatehi taṁ gāmaṁ patvā taṁ pakkosāpetvā: “Samma, sahassaṁ gahetvā maṁ aṭaviṁ atikkāmehī” ti āha. So: “Sādhū” ti tassa hatthato sahassaṁ gaṇhi, bhatiṁ gaṇhanto yeva tassa jīvitaṁ pariccaji. So taṁ ādāya aṭaviṁ pāvisi, aṭavimajjhe pañcasatā corā uṭṭhahiṁsu, core disvāva sesapurisā urena nipajjiṁsu, ārakkhakajeṭṭhako eko va nadanto vagganto paharitvā pañcasate pi core palāpetvā satthavāhaputtaṁ sotthinā kantāraṁ tāresi.
Satthavāhaputto parakantāre satthaṁ nivesetvā
43. Disvā khurappe dhanuveganunne, khagge gahīte tikhiṇe teladhote,
Tasmiṁ bhayasmiṁ maraṇe viyūḷhe, kasmā nu te nāhu chambhitattan-ti.
Tattha dhanuveganunne ti dhanuvegena vissaṭṭhe. Khagge gahīte ti tharudaṇḍehi sugahite khagge. Maraṇe viyūḷhe ti maraṇe paccupaṭṭhite. Kasmā nu te nāhū ti kena nu kho kāraṇena nāhosi. Chambhitattan-ti sarīracalanaṁ.
Taṁ sutvā ārakkhakajeṭṭhako itarā dve gāthā abhāsi:
44. Disvā khurappe dhanuveganunne, khagge gahīte tikhiṇe teladhote,
Tasmiṁ bhayasmiṁ maraṇe viyūḷhe, vedaṁ alatthaṁ vipulaṁ uḷāraṁ.
45. So vedajāto ajjhabhaviṁ amitte, pubbeva me jīvitamāsi cattaṁ,
Na hi jīvite ālayaṁ kubbamāno, sūro kayirā sūrakiccaṁ kadācī ti.
Tattha vedaṁ alatthan-ti tuṭṭhiñceva somanassañca paṭilabhiṁ. Vipulan-ti bahuṁ. Uḷāran-ti uttamaṁ. Ajjhabhavin-ti jīvitaṁ pariccajitvā abhibhaviṁ. Pubbeva me jīvitamāsi cattan-ti mayā pubbeva tava hatthato bhatiṁ gaṇhanteneva jīvitaṁ cattamāsi. Na hi jīvite ālayaṁ kubbamāno ti jīvitasmiñhi nikantiṁ kurumāno purisakiccaṁ kadāci pi na karoti.
Evaṁ
Satthā imaṁ dhammadesanaṁ āharitvā saccāni pakāsetvā jātakaṁ samodhānesi, saccapariyosāne ossaṭṭhavīriyo bhikkhu arahatte patiṭṭhahi. “Tadā ārakkhakajeṭṭhako aham-eva ahosin”-ti.
Khurappajātakavaṇṇanā pañcamā
JA 266: Vātaggasindhavajātakavaṇṇanā
Yenāsi kisiyā paṇḍū ti idaṁ satthā jetavane viharanto sāvatthiyaṁ aññataraṁ kuṭumbikaṁ ārabbha kathesi. Sāvatthiyaṁ kirekā abhirūpā itthī ekaṁ abhirūpaṁ kuṭumbikaṁ disvā paṭibaddhacittā ahosi, sakalasarīraṁ jhāyamāno viyassā abbhantare kilesaggi uppajji. Sā neva kāyassādaṁ labhi, na cittassādaṁ, bhattampissā na rucci, kevalaṁ mañcakaaṭaniṁ gahetvā nipajji. Atha naṁ upaṭṭhāyikā ca sahāyikā ca pucchiṁsu: “kiṁ nu kho tvaṁ kampamānacittā aṭaniṁ gahetvā nipannā, kiṁ te aphāsukan”-ti. Sā ekaṁ dve vāre akathetvā punappunaṁ vuccamānā tamatthaṁ ārocesi. Atha naṁ tā samassāsetvā: “Tvaṁ mā cintayi, mayaṁ taṁ ānessāmā” ti vatvā gantvā kuṭumbikena saddhiṁ mantesuṁ, so paṭikkhipitvā punappunaṁ vuccamāno adhivāsesi. Tā: “Asukadivase asukavelāyaṁ āgacchā” ti paṭiññaṁ gahetvā gantvā tassā ārocesuṁ. Sā attano sayanagabbhaṁ sajjetvā attānaṁ alaṅkaritvā sayanapiṭṭhe nisinnā tasmiṁ āgantvā sayanekadese nisinne cintesi: “sacāhaṁ imassa
Itarā itthiyo tāya tathā katabhāvaṁ ñatvā kuṭumbike nikkhante taṁ upasaṅkamitvā evamāhaṁsu: “tvaṁ etasmiṁ paṭibaddhacittā āhāraṁ paṭikkhipitvā nipajji, atha naṁ mayaṁ punappunaṁ yācitvā ānayimha, tassa kasmā okāsaṁ na akāsī” ti. Sā tamatthaṁ ārocesi. Itarā: “Tena hi paññāyissasī” ti vatvā pakkamiṁsu. Kuṭumbiko puna nivattitvā pi na olokesi. Sā taṁ alabhamānā nirāhārā tattheva jīvitakkhayaṁ pāpuṇi. Kuṭumbiko tassā matabhāvaṁ ñatvā bahuṁ mālāgandhavilepanaṁ ādāya jetavanaṁ gantvā satthāraṁ pūjetvā ekamantaṁ nisīditvā satthārā ca: “Kiṁ nu kho, upāsaka, na paññāyasī” ti pucchite tamatthaṁ ārocetvā: “Svāhaṁ, bhante, ettakaṁ kālaṁ lajjāya buddhupaṭṭhānaṁ nāgato” ti āha. Satthā: “Na, upāsaka, idānevesā kilesavasena taṁ pakkosāpetvā āgatakāle taṁ okāsaṁ akatvā lajjāpesi, pubbe pi pana paṇḍitesu paṭibaddhacittā hutvā pakkosāpetvā āgatakāle okāsaṁ akatvā kilametvāva uyyojesī” ti vatvā tena yācito atītaṁ āhari.
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto sindhavakule nibbattitvā vātaggasindhavo nāma hutvā tassa maṅgalaasso ahosi. Assagopakā taṁ netvā gaṅgāyaṁ nhāpenti. Atha naṁ bhaddalī nāma gadrabhī disvā paṭibaddhacittā hutvā kilesavasena kampamānā neva tiṇaṁ khādi
Assagopakā pi vātaggasindhavaṁ tasmiṁ ṭhāne vissajjesuṁ. So taṁ gadrabhiṁ oloketvā upasaṅkami. Atha sā gadrabhī tasmiṁ upasaṅkamitvā attano sarīraṁ upasiṅghamāne: “Sacāhaṁ garuṁ akatvā āgatakkhaṇe yevassa okāsaṁ karissāmi, evaṁ me yaso ca issariyañca parihāyissati, anicchamānā viya bhavituṁ vaṭṭatī” ti cintetvā sindhavassa heṭṭhāhanuke pādena paharitvā palāyi, dantamūlamassa bhijjitvā gatakālo viya ahosi. Vātaggasindhavo: “Ko me etāya attho” ti
Atha naṁ putto upasaṅkamitvā pucchanto paṭhamaṁ gāthamāha.
46. Yenāsi kisiyā paṇḍu, yena bhattaṁ na ruccati,
Ayaṁ so āgato bhattā, kasmā dāni palāyasī ti.
Tattha yenā ti tasmiṁ paṭibaddhacittatāya yena kāraṇabhūtena.
Puttassa vacanaṁ sutvā gadrabhī dutiyaṁ gāthamāha.
47. Sace panādikeneva, santhavo nāma jāyati,
Yaso hāyati itthīnaṁ, tasmā tāta palāyahan-ti.
Tattha ādikenevā ti ādito va paṭhamam-eva. Santhavo ti methunadhammasaṁyogavasena mittasanthavo. Yaso hāyati itthīnanti, tāta, itthīnañhi garukaṁ akatvā ādito va santhavaṁ kurumānānaṁ yaso hāyati, issariyagabbitabhāvo parihāyatīti. Evaṁ sā itthīnaṁ sabhāvaṁ puttassa kathesi.
Tatiyagāthaṁ pana satthā abhisambuddho hutvā āha:
48. Yasassinaṁ kule jātaṁ, āgataṁ yā na icchati,
Socati cirarattāya, vātaggamiva bhaddalī ti.
Tattha yasassinan-ti yasasampannaṁ. Yā na icchatī ti yā itthī tathārūpaṁ purisaṁ na icchati. Cirarattāyā ti cirarattaṁ, dīghamaddhānanti attho.
Satthā imaṁ dhammadesanaṁ āharitvā saccāni pakāsetvā jātakaṁ samodhānesi, saccapariyosāne kuṭumbiko sotāpattiphale patiṭṭhahi. “Tadā gadrabhī sā itthī ahosi, vātaggasindhavo pana aham-eva ahosin”-ti.
Vātaggasindhavajātakavaṇṇanā chaṭṭhā
JA 267: Kakkaṭakajātakavaṇṇanā
Siṅgī
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente himavante mahāudakarahado, tattha mahāsuvaṇṇakakkaṭako ahosi. So tassa nivāsabhāvena: “Kuḷīradaho” ti paññāyittha. Kakkaṭako mahā ahosi khalamaṇḍalappamāṇo, hatthī gahetvā vadhitvā khādati. Hatthī tassa bhayena tattha otaritvā gocaraṁ
So kuḷīradahaṁ upanissāya vasante sabbavāraṇe sannipātetvā sabbehi saddhiṁ dahasamīpaṁ gantvā: “Kiṁ so kakkaṭako otaraṇakāle gaṇhāti, udāhu gocaraṁ gaṇhanakāle, udāhu uttaraṇakāle” ti pucchitvā: “Uttaraṇakāle” ti sutvā: “Tena hi tumhe kuḷīradahaṁ otaritvā yāvadatthaṁ gocaraṁ gahetvā paṭhamaṁ uttaratha, ahaṁ pacchato bhavissāmī” ti āha. Vāraṇā tathā kariṁsu. Kuḷīro pacchato uttarantaṁ bodhisattaṁ mahāsaṇḍāsena kammāro lohasalākaṁ viya aḷadvayena pāde daḷhaṁ gaṇhi, kareṇukā bodhisattaṁ avijahitvā samīpe yeva aṭṭhāsi. Bodhisatto ākaḍḍhanto kuḷīraṁ cāletuṁ nāsakkhi, kuḷīro pana taṁ ākaḍḍhanto attano abhimukhaṁ karoti. So maraṇabhayatajjito baddharavaṁ ravi, sabbe vāraṇā maraṇabhayatajjitā koñcanādaṁ katvā muttakarīsaṁ cajamānā palāyiṁsu, kareṇukāpissa saṇṭhātuṁ asakkontī palāyituṁ ārabhi.
Atha naṁ
49. Tattha siṅgī migo ti siṅgī suvaṇṇavaṇṇo migo. Dvīhi aḷehi siṅgakiccaṁ sādhentehi yuttatāya siṅgī ti attho. Migoti pana sabbapāṇasaṅgāhakavasena idha kuḷīro vutto. Āyatacakkhunetto ti ettha dassanaṭṭhena cakkhu, nayanaṭṭhena nettaṁ, āyatāni cakkhusaṅkhātāni nettāni assāti āyatacakkhunetto, dīghaakkhī ti attho. Aṭṭhimevassa tacakiccaṁ sādhetīti aṭṭhittaco. Tenābhibhūto ti tena migena abhibhūto ajjhotthato niccalaṁ gahito hutvā. Kapaṇaṁ rudāmī ti kāruññappatto hutvā rudāmi viravāmi. Mā heva man-ti maṁ evarūpaṁ byasanappattaṁ attano pāṇasamaṁ piyasāmikaṁ tvaṁ mā heva jahīti.
Atha sā kareṇukā nivattitvā taṁ assāsayamānā dutiyaṁ gāthamāha.
50. Ayya na taṁ jahissāmi, kuñjaraṁ saṭṭhihāyanaṁ,
Pathabyā cāturantāya, suppiyo hosi me tuvan-ti.
Tattha saṭṭhihāyanan-ti jātiyā saṭṭhivassakālasmiñhi kuñjarā thāmena parihāyanti, sā ahaṁ evaṁ thāmahīnaṁ imaṁ byasanaṁ pattaṁ taṁ na jahissāmi, mā bhāyi, imissā hi catūsu disāsu samuddaṁ patvā ṭhitāya cāturantāya pathaviyā tvaṁ mayhaṁ suṭṭhu piyoti.
Atha naṁ santhambhetvā: “Ayya, idāni taṁ kuḷīrena saddhiṁ thokaṁ kathāsallāpaṁ labhamānā vissajjāpessāmī” ti vatvā kuḷīraṁ yācamānā tatiyaṁ gāthamāha.
51. Ye
Tesaṁ tvaṁ vārijo seṭṭho, muñca rodantiyā patin-ti.
Tassattho: ye samudde vā gaṅgāya vā yamunāya vā kuḷīrā, sabbesaṁ vaṇṇasampattiyā ca mahantattena ca tvam-eva seṭṭho uttamo. Tena taṁ yācāmi, mayhaṁ rodamānāya sāmikaṁ muñcāti.
Kuḷīro tassā kathayamānāya itthisadde nimittaṁ gahetvā ākaḍḍhiyamānaso hutvā vāraṇassa pādato aḷe viniveṭhento: “Ayaṁ vissaṭṭho idaṁ nāma karissatī” ti na kiñci aññāsi. Atha naṁ vāraṇo pādaṁ ukkhipitvā piṭṭhiyaṁ akkami, tāvadeva aṭṭhīni bhijjiṁsu. Vāraṇo tuṭṭharavaṁ ravi, sabbe vāraṇā sannipatitvā kuḷīraṁ nīharitvā mahītale ṭhapetvā maddantā cuṇṇavicuṇṇamakaṁsu. Tassa dve aḷā sarīrato bhijjitvā ekamante patiṁsu. So ca kuḷīradaho gaṅgāya ekābaddho, gaṅgāya pūraṇakāle gaṅgodakena pūrati, udake mandībhūte dahato udakaṁ gaṅgaṁ otarati. Atha dve pi te aḷā uplavitvā gaṅgāya vuyhiṁsu. Tesu eko samuddaṁ pāvisi, ekaṁ dasabhātikarājāno udake kīḷamānā labhitvā āḷiṅgaṁ nāma mudiṅgaṁ akaṁsu. Samuddaṁ pana paviṭṭhaṁ asurā gahetvā ālambaraṁ nāma bheriṁ kāresuṁ. Te aparabhāge sakkena saṅgāme parājitā taṁ chaḍḍetvā palāyiṁsu, atha naṁ sakko attano atthāya gaṇhāpesi. “Ālambaramegho viya thanatī” ti taṁ sandhāya vadanti.
Satthā imaṁ dhammadesanaṁ āharitvā saccāni pakāsetvā jātakaṁ samodhānesi, saccapariyosāne ubho jayampatikā sotāpattiphale patiṭṭhahiṁsu
Kakkaṭakajātakavaṇṇanā sattamā
JA 268: Ārāmadūsakajātakavaṇṇanā
Yo ve sabbasametānan-ti idaṁ satthā dakkhiṇāgirijanapade aññataraṁ uyyānapālaputtaṁ ārabbha kathesi. Satthā kira vutthavasso jetavanā nikkhamitvā dakkhiṇāgirijanapade cārikaṁ cari. Atheko upāsako buddhappamukhaṁ bhikkhusaṅghaṁ nimantetvā uyyāne nisīdāpetvā yāgukhajjakehi santappetvā: “Ayyā, uyyānacārikaṁ caritukāmā iminā uyyānapālena saddhiṁ carantū” ti vatvā: “Ayyānaṁ phalāphalāni dadeyyāsī” ti uyyānapālaṁ āṇāpesi. Bhikkhū caramānā ekaṁ chiddaṭṭhānaṁ disvā: “Idaṁ ṭhānaṁ chiddaṁ viraḷarukkhaṁ, kiṁ nu kho kāraṇan”-ti pucchiṁsu. Atha nesaṁ uyyānapālo ācikkhi: “eko kira uyyānapālaputto uparopakesu udakaṁ āsiñcanto ‘mūlappamāṇena āsiñcissāmī’ ti uppāṭetvā mūlappamāṇena udakaṁ āsiñci, tena taṁ ṭhānaṁ chiddaṁ jātan”-ti. Bhikkhū satthu santikaṁ gantvā tamatthaṁ ārocesuṁ. Satthā: “Na, bhikkhave, idāneva pubbe pi so kumārako ārāmadūsakoyevā” ti vatvā atītaṁ āhari.
Atīte bārāṇasiyaṁ vissasene nāma raññe rajjaṁ kārente ussave ghuṭṭhe uyyānapālo: “Ussavaṁ kīḷissāmī” ti uyyānavāsino makkaṭe āha: “idaṁ uyyānaṁ tumhākaṁ bahūpakāraṁ, ahaṁ sattāhaṁ ussavaṁ kīḷissāmi, tumhe satta divase uparopakesu udakaṁ āsiñcathā” ti. Te: “Sādhū” ti sampaṭicchiṁsu. So tesaṁ cammaghaṭake datvā pakkāmi. Makkaṭā udakaṁ āsiñcantā uparopakesu āsiñciṁsu. Atha ne makkaṭajeṭṭhako āha: “āgametha tāva, udakaṁ nāma sabbakālaṁ dullabhaṁ, taṁ rakkhitabbaṁ, uparopake uppāṭetvā mūlappamāṇaṁ
Tasmiṁ kāle bodhisatto bārāṇasiyaṁ ekassa kulassa putto ahosi, so kenacideva karaṇīyena uyyānaṁ gantvā te makkaṭe tathā karonte disvā: “Ko tumhe evaṁ kāretī” ti pucchitvā: “Vānarajeṭṭhako” ti vutte: “Jeṭṭhakassa tāva vo ayaṁ paññā, tumhākaṁ pana kīdisī bhavissatī” ti tamatthaṁ pakāsento imaṁ paṭhamaṁ gāthamāha.
52. Yo ve sabbasametānaṁ, ahuvā seṭṭhasammato,
Tassāyaṁ edisī paññā, kim-eva itarā pajā ti.
Tattha sabbasametānan-ti imesaṁ sabbesaṁ samānajātīnaṁ. Ahuvā ti ahosi. Kim-eva itarā pajā ti yā itarā etesu lāmikā pajā, kīdisā nu kho tassā paññāti.
Tassa kathaṁ sutvā vānarā dutiyaṁ gāthamāhaṁsu:
53. Evam-eva tuvaṁ brahme, anaññāya vinindasi,
Kathaṁ mūlaṁ adisvāna, rukkhaṁ jaññā patiṭṭhitan-ti.
Tattha brahme ti ālapanamattaṁ. Ayaṁ panettha saṅkhepattho: tvaṁ, bho purisa, kāraṇākāraṇaṁ ajānitvā evam-eva amhe vinindasi, rukkhaṁ nāma: “Gambhīre patiṭṭhito vā esa, na vā” ti mūlaṁ anuppāṭetvā kathaṁ ñātuṁ sakkā, tena mayaṁ uppāṭetvā mūlappamāṇena udakaṁ āsiñcāmāti.
Taṁ sutvā bodhisatto tatiyaṁ gāthamāha.
54. Nāhaṁ tumhe vinindāmi, ye caññe vānarā vane,
Vissaseno va gārayho, yassatthā rukkharopakā ti.
Tattha vissaseno va gārayho ti bārāṇasirājā vissaseno yeva ettha garahitabbo. Yassatthā rukkharopakā ti yassatthāya tumhādisā rukkharopakā jātāti.
Satthā
Ārāmadūsakajātakavaṇṇanā aṭṭhamā
JA 269: Sujātajātakavaṇṇanā
Na hi vaṇṇena sampannā ti idaṁ satthā jetavane viharanto anāthapiṇḍikassa suṇisaṁ dhanañcayaseṭṭhidhītaraṁ visākhāya kaniṭṭhabhaginiṁ sujātaṁ ārabbha kathesi. Sā kira mahantena yasena anāthapiṇḍikassa gharaṁ pūrayamānā pāvisi, “mahākulassa dhītā ahan”-ti mānathaddhā ahosi kodhanā caṇḍī pharusā, sassusasurasāmikavattāni na karoti, gehajanaṁ tajjentī paharantī carati. Athekadivasaṁ satthā pañcahi bhikkhusatehi parivuto anāthapiṇḍikassa gehaṁ gantvā nisīdi. Mahāseṭṭhi dhammaṁ suṇanto va bhagavantaṁ upanisīdi, tasmiṁ khaṇe sujātā dāsakammakarehi saddhiṁ kalahaṁ karoti. Satthā dhammakathaṁ ṭhapetvā: “Kiṁ saddo eso” ti āha. Esā, bhante, kulasuṇhā agāravā, nevassā sassusasurasāmikavattaṁ atthi, assaddhā appasannā ahorattaṁ kalahaṁ kurumānā vicaratīti. Tena hi naṁ pakkosathāti. Sā āgantvā vanditvā ekamantaṁ aṭṭhāsi.
Atha naṁ satthā: “Sattimā, sujāte, purisassa bhariyā, tāsaṁ tvaṁ katarā” ti pucchi. “Bhante, nāhaṁ saṁkhittena kathitassa atthaṁ ājānāmi, vitthārena me kathethā” ti. Satthā: “Tena hi ohitasotā suṇohī” ti vatvā imā gāthā abhāsi:
“Paduṭṭhacittā ahitānukampinī, aññesu rattā atimaññate patiṁ,
Dhanena kītassa vadhāya ussukā; Yā evarūpā purisassa bhariyā,
Vadhakā ca bhariyā ti ca sā pavuccati. [1]
“Yaṁ itthiyā vindati sāmiko dhanaṁ, sippaṁ vaṇijjañca kasiṁ adhiṭṭhahaṁ,
Appam-pi
Corī ca bhariyā ti ca sā pavuccati. [2]
“Akammakāmā alasā mahagghasā, pharusā ca caṇḍī ca duruttavādinī,
Uṭṭhāyakānaṁ abhibhuyya vattati; Yā evarūpā purisassa bhariyā,
Ayyā ca bhariyā ti ca sā pavuccati. [3]
“Yā sabbadā ho ti hitānukampinī, mātāva puttaṁ anurakkhate patiṁ,
Tato dhanaṁ sambhatamassa rakkhati; Yā evarūpā purisassa bhariyā,
Mātā ca bhariyā ti ca sā pavuccati. [4]
“Yathā pi jeṭṭhā bhaginī kaniṭṭhakā, sagāravā ho ti sakamhi sādhike,
Hirīmanā bhattu vasānuvattinī; Yā evarūpā purisassa bhariyā,
Bhaginī ca bhariyā ti ca sā pavuccati. [5]
“Yācīdha disvāna patiṁ pamodati, sakhī sakhāraṁva cirassamāgataṁ,
Koleyyakā sīlavatī patibbatā; Yā evarūpā purisassa bhariyā,
Sakhī ca bhariyā ti ca sā pavuccati. [6]
“Akkuddhasantā vadhadaṇḍatajjitā, aduṭṭhacittā patino titikkhati,
Akkodhanā bhattu vasānuvattinī; Yā evarūpā purisassa bhariyā,
Dāsī ca bhariyā ti ca sā pavuccati”. (AN. 7.63); [7]
Imā
Yācīdha bhariyā vadhakāti vuccati, corīti ayyāti ca yā pavuccati,
Dussīlarūpā pharusā anādarā, kāyassa bhedā nirayaṁ vajanti tā.
Yācīdha mātā bhaginī sakhīti ca, dāsīti bhariyāti ca yā pavuccati,
Sīle ṭhitattā cirarattasaṁvutā, kāyassa bhedā sugatiṁ vajanti tā ti. (AN. 7.63).
Evaṁ satthari imā satta bhariyā dassente yeva sujātā sotāpattiphale patiṭṭhahi. “Sujāte, tvaṁ imāsaṁ sattannaṁ bhariyānaṁ katarā” ti vutte: “Dāsisamā ahaṁ, bhante” ti vatvā tathāgataṁ vanditvā khamāpesi. Iti satthā sujātaṁ gharasuṇhaṁ ekovādeneva dametvā katabhattakicco jetavanaṁ gantvā bhikkhusaṅghena vatte dassite gandhakuṭiṁ pāvisi. Dhammasabhāyam-pi kho, bhikkhū, satthu guṇakathaṁ samuṭṭhāpesuṁ: “āvuso, ekovādeneva satthā sujātaṁ gharasuṇhaṁ dametvā sotāpattiphale patiṭṭhāpesī” ti. Satthā āgantvā: “Kāya nuttha, bhikkhave, etarahi kathāya sannisinnā” ti pucchitvā: “Imāya nāmā” ti vutte: “Na, bhikkhave, idāneva, pubbe pi mayā sujātā ekovādeneva damitā” ti vatvā atītaṁ āhari.
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto tassa aggamahesiyā kucchismiṁ nibbattitvā vayappatto takkasilāyaṁ sabbasippāni uggaṇhitvā pitu accayena rajje patiṭṭhāya dhammena samena rajjaṁ kāresi. Tassa mātā kodhanā ahosi caṇḍā pharusā akkosikā paribhāsikā. So mātu ovādaṁ dātukāmo pi: “Avatthukaṁ kathetuṁ na yuttan”-ti tassā anusāsanatthaṁ ekaṁ upamaṁ olokento carati. Athekadivasaṁ uyyānaṁ agamāsi, mātā pi puttena saddhiṁ yeva agamāsi
Atha mahāsatto tāni dve kāraṇāni disvā: “Idāni mātaraṁ saññāpetuṁ sakkhissāmī” ti cintetvā: “Amma, antarāmagge kikīsaddaṁ sutvā mahājano ‘mā saddamakāsi, mā saddamakāsī’ ti kaṇṇe pidahi, pharusavācā nāma na kassaci piyā” ti vatvā imā gāthā avoca:
55. Na hi vaṇṇena sampannā, mañjukā piyadassanā,
Kharavācā piyā honti, asmiṁ loke paramhi ca.
56. Nanu passasimaṁ kāḷiṁ, dubbaṇṇaṁ tilakāhataṁ,
Kokilaṁ saṇhabhāṇena, bahūnaṁ pāṇinaṁ piyaṁ.
57. Tasmā sakhilavācassa, mantabhāṇī anuddhato,
Atthaṁ dhammañca dīpeti, madhuraṁ tassa bhāsitan-ti.
Tāsaṁ ayamattho: amma, ime sattā piyaṅgusāmādinā sarīravaṇṇena samannāgatā kathānigghosassa madhuratāya mañjukā, abhirūpatāya piyadassanā samānā pi antamaso mātāpitaro pi akkosaparibhāsādivasena pavattāya kharavācāya samannāgatattā kharavācā imasmiñca parasmiñca loke piyā nāma na honti antarāmagge kharavācā kikī viya, saṇhabhāṇino pana maṭṭhāya madhurāya vācāya samannāgatā virūpā pi piyā honti. Tena taṁ vadāmi: nanu passasi tvaṁ imaṁ kāḷiṁ dubbaṇṇaṁ sarīravaṇṇato pi kāḷatarehi tilakehi
Evaṁ bodhisatto imāhi tīhi gāthāhi mātu dhammaṁ desetvā mātaraṁ saññāpesi, sā tato paṭṭhāya ācārasampannā ahosi. Bodhisatto pi mātaraṁ ekovādena nibbisevanaṁ katvā yathākammaṁ gato.
Satthā imaṁ dhammadesanaṁ āharitvā jātakaṁ samodhānesi: “tadā bārāṇasirañño mātā sujātā ahosi, rājā pana aham-eva ahosin”-ti.
Sujātajātakavaṇṇanā navamā
JA 270: Ulūkajātakavaṇṇanā
Sabbehi kira ñātīhī ti idaṁ satthā jetavane viharanto kākolūkakalahaṁ ārabbha kathesi. Tasmiñhi kāle kākā divā ulūke khādanti, ulūkā sūriyatthaṅgamanato paṭṭhāya tattha tattha sayitānaṁ kākānaṁ sīsāni chinditvā te jīvitakkhayaṁ pāpenti. Athekassa bhikkhuno jetavanapaccante ekasmiṁ pariveṇe vasantassa sammajjanakāle rukkhato patitāni sattaṭṭhanāḷimattāni pi bahutarāni pi kākasīsāni chaḍḍetabbāni honti. So tamatthaṁ bhikkhūnaṁ ārocesi. Bhikkhū dhammasabhāyaṁ kathaṁ samuṭṭhāpesuṁ: “āvuso, amukassa kira bhikkhuno vasanaṭṭhāne divase divase ettakāni
Atīte paṭhamakappikā manussā sannipatitvā ekaṁ abhirūpaṁ sobhaggappattaṁ ācārasampannaṁ sabbākāraparipuṇṇaṁ purisaṁ gahetvā rājānaṁ kariṁsu, catuppadā pi sannipatitvā ekaṁ sīhaṁ rājānaṁ akaṁsu, mahāsamudde macchā ānandaṁ nāma macchaṁ rājānaṁ akaṁsu. Tato sakuṇagaṇā himavantapadese ekasmiṁ piṭṭhipāsāṇe sannipatitvā: “Manussesu rājā paññāyati, tathā catuppadesu ceva macchesu ca. Amhākaṁ panantare rājā nāma natthi, appatissavāso nāma na vaṭṭati, amhākam-pi rājānaṁ laddhuṁ vaṭṭati, ekaṁ rājaṭṭhāne ṭhapetabbayuttakaṁ jānāthā” ti. Te tādisaṁ sakuṇaṁ olokayamānā ekaṁ ulūkaṁ rocetvā: “Ayaṁ no ruccatī” ti āhaṁsu. Atheko sakuṇo sabbesaṁ ajjhāsayaggahaṇatthaṁ tikkhattuṁ sāvesi. Tassa sāventassa dve sāvanā adhivāsetvā tatiyasāvanāya eko kāko uṭṭhāya: “Tiṭṭha tāvetassa imasmiṁ rājābhisekakāle evarūpaṁ mukhaṁ bhavati, kuddhassa kīdisaṁ bhavissati, iminā hi kuddhena olokitā mayaṁ tattakapāle pakkhittaloṇaṁ viya tattha tattheva bhijjissāma, imaṁ rājānaṁ kātuṁ mayhaṁ na ruccatī” ti imamatthaṁ pakāsetuṁ paṭhamaṁ gāthamāha.
58. Sabbehi
Sace ñātīhanuññāto, bhaṇeyyāhaṁ ekavācikan-ti.
Tassattho: yā esā sāvanā vattati, taṁ sutvā vadāmi. Sabbehi kira imehi samāgatehi ñātīhi ayaṁ kosiyo rājā kato. Sace panāhaṁ ñātīhi anuññāto bhaveyyaṁ, ettha vattabbaṁ ekavācikaṁ kiñci bhaṇeyyanti.
Atha naṁ anujānantā sakuṇā dutiyaṁ gāthamāhaṁsu:
59. Bhaṇa samma anuññāto, atthaṁ dhammañca kevalaṁ,
Santi hi daharā pakkhī, paññavanto jutindharā ti.
Tattha bhaṇa, samma, anuññāto ti, samma, vāyasa tvaṁ amhehi sabbehi anuññāto, yaṁ te bhaṇitabbaṁ, taṁ bhaṇa. Atthaṁ dhammañca kevalan-ti bhaṇanto ca kāraṇañceva paveṇi-āgatañca vacanaṁ amuñcitvā bhaṇa. Paññavanto jutindharā ti paññāsampannā ceva ñāṇobhāsadharā ca daharā pi pakkhino atthi yeva.
So evaṁ anuññāto tatiyaṁ gāthamāha.
60. Na me ruccati bhaddaṁ vo, ulūkassābhisecanaṁ,
Akkuddhassa mukhaṁ passa, kathaṁ kuddho karissatī ti.
Tassattho: bhaddaṁ tumhākaṁ hotu, yaṁ panetaṁ tikkhattuṁ sāvanavācāya ulūkassa abhisecanaṁ karīyati, etaṁ mayhaṁ na ruccati. Etassa hi idāni tuṭṭhacittassa akkuddhassa mukhaṁ passatha, kuddho panāyaṁ kathaṁ karissatīti na jānāmi, sabbathā pi etaṁ mayhaṁ na ruccatīti.
So evaṁ vatvā: “Mayhaṁ na ruccati, mayhaṁ na ruccatī” ti viravanto ākāse uppati, ulūko pi naṁ uṭṭhāya anubandhi. Tato paṭṭhāya te aññamaññaṁ veraṁ bandhiṁsu. Sakuṇā suvaṇṇahaṁsaṁ rājānaṁ katvā pakkamiṁsu.
Satthā
Ulūkajātakavaṇṇanā dasamā
Padumavaggo dutiyo
Tassuddānaṁ:
Padumaṁ mudupāṇī ca, palobhanaṁ panādakaṁ,
Khurappaṁ sindhavañceva, kakkaṭā, rāmadūsakaṁ,
Sujātaṁ ulūkaṁ dasa.
3. Udapānavaggo
JA 271: Udapānadūsakajātakavaṇṇanā
Āraññikassa isino ti idaṁ satthā jetavane viharanto ekaṁ udapānadūsakasiṅgālaṁ ārabbha kathesi. Eko kira siṅgālo bhikkhusaṅghassa pānīyaudapānaṁ uccārapassāvakaraṇena dūsetvā pakkāmi. Atha naṁ ekadivasaṁ udapānasamīpaṁ āgataṁ sāmaṇerā leḍḍūhi paharitvā kilamesuṁ, so tato paṭṭhāya taṁ ṭhānaṁ puna nivattitvā pi na olokesi. Bhikkhū taṁ pavattiṁ ñatvā dhammasabhāyaṁ kathaṁ samuṭṭhāpesuṁ: “āvuso, udapānadūsakasiṅgālo kira sāmaṇerehi kilamitakālato paṭṭhāya puna nivattitvā pi na olokesī” ti. Satthā āgantvā: “Kāya nuttha, bhikkhave, etarahi kathāya sannisinnā” ti pucchitvā: “Imāya nāmā” ti vutte: “Na, bhikkhave, idāneva, pubbepesa siṅgālo udapānadūsakoyevā” ti vatvā atītaṁ āhari.
Atīte bārāṇasiyaṁ idam-eva isipatanaṁ ayam-eva udapāno ahosi. Tadā bodhisatto bārāṇasiyaṁ kulaghare nibbattitvā vayappatto isipabbajjaṁ pabbajitvā isigaṇaparivuto isipatane vāsaṁ kappesi. Tadā eko siṅgālo idam-eva udapānaṁ dūsetvā pakkamati. Atha naṁ ekadivasaṁ tāpasā parivāretvā ṭhitā ekenupāyena gahetvā bodhisattassa santikaṁ ānayiṁsu. Bodhisatto siṅgālena saddhiṁ sallapanto paṭhamaṁ gāthamāha.
61. Āraññikassa isino, cirarattatapassino,
Kicchākataṁ udapānaṁ, kathaṁ samma avāhayī ti.
Tassattho
Taṁ sutvā siṅgālo dutiyaṁ gāthamāha.
62. Esa dhammo siṅgālānaṁ, yaṁ pitvā ohadāmase,
Pitupitāmahaṁ dhammo, na taṁ ujjhātumarahasī ti.
Tattha esa dhammo ti esa sabhāvo. Yaṁ pitvā ohadāmase ti, samma, yaṁ mayaṁ yattha pānīyaṁ pivāma, tam-eva ūhadāma pi omuttema pi, esa amhākaṁ siṅgālānaṁ dhammoti dasseti. Pitupitāmahan-ti pitūnañca pitāmahānañca no esa dhammo. Na taṁ ujjhātumarahasī ti taṁ amhākaṁ paveṇi-āgataṁ dhammaṁ sabhāvaṁ tvaṁ ujjhātuṁ na arahasi, na yuttaṁ te ettha kujjhitunti.
Athassa bodhisatto tatiyaṁ gāthamāha.
63. Yesaṁ vo ediso dhammo, adhammo pana kīdiso,
Mā vo dhammaṁ adhammaṁ vā, addasāma kudācanan-ti.
Tattha mā vo ti tumhākaṁ dhammaṁ vā adhammaṁ vā na mayaṁ kadāci addasāmāti.
Evaṁ bodhisatto tassa ovādaṁ datvā: “Mā puna āgacchā” ti āha. So tato paṭṭhāya puna nivattitvā pi na olokesi.
Satthā imaṁ dhammadesanaṁ āharitvā saccāni pakāsetvā jātakaṁ samodhānesi: “tadā udapānadūsako ayam-eva siṅgālo ahosi, gaṇasatthā pana aham-eva ahosin”-ti.
Udapānadūsakajātakavaṇṇanā paṭhamā
JA 272: Byagghajātakavaṇṇanā
Yena
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto aññatarasmiṁ araññāyatane rukkhadevatā hutvā nibbatti. Tassa vimānato avidūre aññatarasmiṁ vanappatijeṭṭhake aññā rukkhadevatā vasati. Tasmiṁ vanasaṇḍe sīho ca byaggho ca vasanti. Tesaṁ bhayena koci tattha na khettaṁ karoti, na rukkhaṁ chindati, nivattitvā oloketuṁ samattho nāma natthi. Te pana sīhabyagghā nānappakāre mige vadhitvā khādanti, khāditāvasesaṁ tattheva pahāya gacchanti. Tena so vanasaṇḍo asucikuṇapagandho hoti. Atha itarā rukkhadevatā andhabālā kāraṇākāraṇaṁ ajānamānā ekadivasaṁ bodhisattaṁ āha: “samma, ete no sīhabyagghe nissāya vanasaṇḍo asucikuṇapagandho jāto, ahaṁ ete palāpemī” ti. Bodhisatto: “Samma, ime dve nissāya amhākaṁ vimānāni
64. Yena mittena saṁsaggā, yogakkhemo vihiyyati,
Pubbevajjhābhavaṁ tassa, rakkhe akkhīva paṇḍito.
65. Yena mittena saṁsaggā, yogakkhemo pavaḍḍhati,
Kareyyattasamaṁ vuttiṁ, sabbakiccesu paṇḍito ti.
Tattha yena mittena saṁsaggā ti yena pāpamittena saddhiṁ saṁsaggahetu saṁsaggakāraṇā, yena saddhiṁ dassanasaṁsaggo savanasaṁsaggo kāyasaṁsaggo samullapanasaṁsaggo paribhogasaṁsaggoti imassa pañcavidhassa saṁsaggassa katattā ti attho. Yogakkhemo ti kāyacittasukhaṁ. Tañhi dukkhayogato khemattā idha yogakkhemoti adhippetaṁ. Vihiyyatī ti parihāyati. Pubbevajjhābhavaṁ tassa, rakkhe akkhīva paṇḍito ti tassa pāpamittassa ajjhābhavaṁ tena abhibhavitabbaṁ attano lābhayasajīvitaṁ, yathā naṁ so na ajjhābhavati, tathā paṭhamataram-eva attano akkhī viya paṇḍito puriso rakkheyya.
Dutiyagāthāya yenā ti yena kalyāṇamittena saha saṁsaggakāraṇā. Yogakkhemo pavaḍḍhatī ti kāyacittasukhaṁ vaḍḍhati. Kareyyattasamaṁ vuttin-ti tassa kalyāṇamittassa sabbakiccesu paṇḍito puriso yathā attano jīvitavuttiñca upabhogaparibhogavuttiñca karoti, evametaṁ sabbaṁ kareyya, adhikam-pi kareyya, hīnaṁ pana na kareyyāti.
Evaṁ bodhisattena kāraṇe kathite pi sā bāladevatā anupadhāretvā ekadivasaṁ bheravarūpārammaṇaṁ dassetvā te sīhabyagghe palāpesi. Manussā tesaṁ padavalañjaṁ adisvā: “Sīhabyagghā aññaṁ vanasaṇḍaṁ gatā” ti ñatvā vanasaṇḍassa ekapassaṁ chindiṁsu. Devatā bodhisattaṁ upasaṅkamitvā
66. Etha byagghā nivattavho, paccupetha mahāvanaṁ,
Mā vanaṁ chindi nibyagghaṁ, byagghā māhesu nibbanā ti.
Tattha byagghā ti ubho pi te byagghanāmenevālapantī āha. Nivattavho ti nivattatha. Paccupetha mahāvanan-ti taṁ mahāvanaṁ paccupetha puna upagacchatha, ayam-eva vā pāṭho. Mā vanaṁ chindi nibyagghan-ti amhākaṁ vasanakavanasaṇḍaṁ idāni tumhākaṁ abhāvena nibyagghaṁ manussā mā chindiṁsu. Byagghā māhesu nibbanā ti tumhādisā ca byaggharājāno attano vasanaṭṭhānā palāyitattā nibbanā vasanaṭṭhānabhūtena vanena virahitā mā ahesuṁ. Te evaṁ tāya devatāya yāciyamānāpi: “Gaccha tvaṁ, na mayaṁ āgamissāmā” ti paṭikkhipiṁsu yeva. Devatā ekikāva vanasaṇḍaṁ paccāgañchi. Manussā pi katipāheneva sabbaṁ vanaṁ chinditvā khettāni karitvā kasikammaṁ kariṁsu.
Satthā imaṁ dhammadesanaṁ āharitvā saccāni pakāsetvā jātakaṁ samodhānesi: “tadā apaṇḍitā devatā kokāliko ahosi, sīho sāriputto, byaggho moggallāno, paṇḍitadevatā pana aham-eva ahosin”-ti.
Byagghajātakavaṇṇanā dutiyā
JA 273: Kacchapajātakavaṇṇanā
Ko
Atīte pana bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto kāsiraṭṭhe brāhmaṇakule nibbattitvā vayappatto takkasilāyaṁ sabbasippāni uggaṇhitvā kāme pahāya isipabbajjaṁ pabbajitvā himavantapadese gaṅgātīre assamapadaṁ māpetvā tattha abhiññā ca samāpattiyo ca nibbattetvā jhānakīḷaṁ kīḷanto vāsaṁ kappesi. Imasmiṁ kira jātake bodhisatto paramamajjhatto ahosi, upekkhāpāramiṁ pūresi. Tassa paṇṇasāladvāre nisinnassa eko pagabbho dussīlo makkaṭo āgantvā kaṇṇasotesu aṅgajātena salākapavesanakammaṁ karoti, bodhisatto avāretvā majjhatto hutvā nisīdati yeva. Athekadivasaṁ eko kacchapo udakā uttaritvā gaṅgātīre mukhaṁ vivaritvā ātapaṁ tappanto niddāyati. Taṁ disvā so lolavānaro tassa mukhe salākapavesanakammaṁ akāsi. Athassa kacchapo pabujjhitvā aṅgajātaṁ samugge pakkhipanto viya ḍaṁsi, balavavedanā uppajji. Vedanaṁ adhivāsetuṁ asakkonto: “Ko nu kho maṁ imamhā dukkhā moceyya, kassa santikaṁ gacchāmī” ti cintetvā: “Añño maṁ imamhā dukkhā mocetuṁ samattho natthi aññatra tāpasena, tasseva santikaṁ mayā gantuṁ vaṭṭatī” ti kacchapaṁ dvīhi hatthehi ukkhipitvā bodhisattassa santikaṁ agamāsi. Bodhisatto tena dussīlamakkaṭena saddhiṁ davaṁ karonto paṭhamaṁ gāthamāha.
67. Ko
Kahaṁ nu bhikkhaṁ acari, kaṁ saddhaṁ upasaṅkamī ti.
Tattha ko nu uddhitabhattovā ti ko nu esa vaḍḍhitabhatto viya, ekaṁ vaḍḍhitabhattaṁ bhattapūrapātiṁ hatthehi gahetvā viya ko nu eso āgacchatī ti attho. Pūrahattho va brāhmaṇo ti kattikamāse vācanakaṁ labhitvā pūrahattho brāhmaṇo viya ca ko nu kho esoti vānaraṁ sandhāya vadati. Kahaṁ nu bhikkhaṁ acarīti, bho vānara, kasmiṁ padese ajja tvaṁ bhikkhaṁ acari. Kaṁ saddhaṁ upasaṅkamī ti kataraṁ nāma pubbapete uddissa kataṁ saddhabhattaṁ, kataraṁ vā saddhaṁ puggalaṁ tvaṁ upasaṅkami, kuto te ayaṁ deyyadhammo laddhoti dīpeti.
Taṁ sutvā dussīlavānaro dutiyaṁ gāthamāha.
68. Ahaṁ kapismi dummedho, anāmāsāni āmasiṁ,
Tvaṁ maṁ mocaya bhaddaṁ te, mutto gaccheyya pabbatan-ti.
Tattha ahaṁ kapismi dummedho ti bhaddaṁ te ahaṁ asmi dummedho capalacitto makkaṭo. Anāmāsāni āmasin-ti anāmasitabbaṭṭhānāni āmasiṁ. Tvaṁ maṁ mocaya bhaddaṁ te ti tvaṁ dayālu anukampako maṁ imamhā dukkhā mocehi, bhaddaṁ te hotu. Mutto gaccheyya pabbatan-ti sohaṁ tavānubhāvena imamhā byasanā mutto pabbatam-eva gaccheyyaṁ, na te puna cakkhupathe attānaṁ dasseyyanti.
Bodhisatto tasmiṁ kāruññena kacchapena saddhiṁ sallapanto tatiyaṁ gāthamāha.
69. Kacchapā kassapā honti, koṇḍaññā honti makkaṭā,
Muñca kassapa koṇḍaññaṁ, kataṁ methunakaṁ tayā ti.
Tassattho
Kacchapo bodhisattassa vacanaṁ sutvā kāraṇena pasanno vānarassa aṅgajātaṁ muñci. Makkaṭo muttamatto va bodhisattaṁ vanditvā palāto, puna taṁ ṭhānaṁ nivattitvā pi na olokesi. Kacchapo pi bodhisattaṁ vanditvā sakaṭṭhānam-eva gato. Bodhisatto pi aparihīnajjhāno brahmalokaparāyaṇo ahosi.
Satthā imaṁ dhammadesanaṁ āharitvā saccāni pakāsetvā jātakaṁ samodhānesi: “tadā kacchapavānarā dve mahāmattā ahesuṁ, tāpaso pana aham-eva ahosin”-ti.
Kacchapajātakavaṇṇanā tatiyā
JA 274: Lolajātakavaṇṇanā
Kāyaṁ balākā sikhinī ti idaṁ satthā jetavane viharanto ekaṁ lolabhikkhuṁ ārabbha kathesi. Tañhi dhammasabhaṁ ānītaṁ satthā: “Na tvaṁ bhikkhu idāneva lolo, pubbe pi lolo yeva, lolatā yeva ca jīvitakkhayaṁ patto, taṁ nissāya porāṇakapaṇḍitā pi attano vasanaṭṭhānā paribāhirā ahesun”-ti vatvā atītaṁ āhari.
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bārāṇasiseṭṭhino mahānase bhattakārako puññatthāya nīḷapacchiṁ ṭhapesi. Tadā bodhisatto pārāvatayoniyaṁ nibbattitvā tattha vāsaṁ kappesi. Atheko lolakāko mahānasamatthakena gacchanto nānappakāraṁ macchamaṁsavikatiṁ disvā pipāsābhibhūto: “Kaṁ nu kho nissāya sakkā bhaveyyaṁ okāsaṁ
Athekadivasaṁ seṭṭhino bahumacchamaṁsaṁ āhariyittha, kāko taṁ disvā lobhābhibhūto paccūsakālato paṭṭhāya nitthunanto nipajji. Atha naṁ punadivase bodhisatto: “Ehi, samma, gocarāya pakkamissāmā” ti āha. “Tumhe gacchatha, mayhaṁ ajiṇṇāsaṅkā atthī” ti. “Samma, kākānaṁ ajīrako nāma natthi, dīpavaṭṭimattam-eva hi tumhākaṁ kucchiyaṁ thokaṁ tiṭṭhati, sesaṁ ajjhohaṭamattam-eva jīrati, mama vacanaṁ karohi, mā etaṁ
Bhattakārako pi nānāmacchamaṁsavikatiyo sampādetvā sarīrato sedaṁ apanento mahānasadvāre aṭṭhāsi. Kāko: “Ayaṁ idāni kālo maṁsaṁ khāditun”-ti gantvā rasakaroṭimatthake nisīdi. Bhattakārako: “Kirī” ti saddaṁ sutvā nivattitvā olokento kākaṁ disvā pavisitvā taṁ gahetvā sakalasarīralomaṁ luñcitvā matthake cūḷaṁ ṭhapetvā siṅgīveramaricādīni pisitvā takkena āloḷetvā: “Tvaṁ amhākaṁ seṭṭhino macchamaṁsaṁ ucchiṭṭhakaṁ karosī” ti sakalasarīramassa makkhetvā khipitvā nīḷapacchiyaṁ pātesi, balavavedanā uppajji. Bodhisatto gocarabhūmito āgantvā taṁ nitthunantaṁ disvā davaṁ karonto paṭhamaṁ gāthamāha.
70. Kāyaṁ balākā sikhinī, corī laṅghipitāmahā,
Oraṁ balāke āgaccha, caṇḍo me vāyaso sakhā ti.
Tattha kāyaṁ balākā sikhinī ti taṁ kākaṁ tassa bahalatakkena makkhitasarīrasetavaṇṇattā matthake ca sikhāya ṭhapitattā: “Kā esā balākā sikhinī” ti pucchanto ālapati. Corī ti kulassa ananuññāya kulagharaṁ, kākassa vā aruciyā pacchiṁ paviṭṭhattā: “Corī” ti vadati. Laṅghipitāmahā ti laṅghī vuccati ākāse laṅghanato megho, balākā ca nāma meghasaddena gabbhaṁ gaṇhantīti meghasaddo balākānaṁ pitā, megho pitāmaho hoti. Tenāha: “Laṅghipitāmahā” ti. Oraṁ balāke āgacchāti, ambho balāke, ito ehi. Caṇḍo me vā yaso sakhā ti mayhaṁ sakhā pacchisāmiko vāyaso caṇḍo pharuso
Taṁ sutvā kāko dutiyaṁ gāthamāha.
71. Nāhaṁ balākā sikhinī, ahaṁ lolosmi vāyaso,
Akatvā vacanaṁ tuyhaṁ, passa lūnosmi āgato ti.
Tattha āgato ti tvaṁ idāni gocarabhūmito āgato, maṁ lūnaṁ passā ti attho.
Taṁ sutvā bodhisatto tatiyaṁ gāthamāha.
72. Punapāpajjasī samma, sīlañhi tava tādisaṁ,
Na hi mānusakā bhogā, subhuñjā honti pakkhinā ti.
Tattha punapāpajjasī sammā ti samma vāyasa, puna pi tvaṁ evarūpaṁ dukkhaṁ paṭilabhissaseva, natthi te ettakena mokkho. Kiṁkāraṇā? Sīlañhi tava tādisaṁ pāpakaṁ, yasmā tava ācārasīlaṁ tādisaṁ dukkhādhigamasseva anurūpaṁ. Na hi mānusakā ti manussā nāma mahāpuññā, tiracchānagatānaṁ tathārūpaṁ puññaṁ natthi, tasmā mānusakā bhogā tiracchānagatena pakkhinā na bhuñjīyantīti.
Evañca pana vatvā bodhisatto: “Ito dāni paṭṭhāya mayā ettha vasituṁ na sakkā” ti uppatitvā aññattha agamāsi. Kāko pi nitthunanto tattheva kālamakāsi.
Satthā imaṁ dhammadesanaṁ āharitvā saccāni pakāsetvā jātakaṁ samodhānesi, saccapariyosāne lolabhikkhu anāgāmiphale patiṭṭhahi. “Tadā lolakāko lolabhikkhu ahosi, pārāvato pana aham-eva ahosin”-ti.
Lolajātakavaṇṇanā catutthā
JA 275: Rucirajātakavaṇṇanā
Kāyaṁ
Tañhi dhammasabhaṁ ānītaṁ satthā: “Na tvaṁ bhikkhu idāneva lolo, pubbe pi lolo yeva, lolatā yeva ca jīvitakkhayaṁ patto, taṁ nissāya porāṇakapaṇḍitā pi attano vasanaṭṭhānā paribāhirā ahesun”-ti vatvā atītaṁ āhari.
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bārāṇasiseṭṭhino mahānase bhattakārako puññatthāya nīḷapacchiṁ ṭhapesi. Tadā bodhisatto pārāvatayoniyaṁ nibbattitvā tattha vāsaṁ kappesi. Atheko lolakāko mahānasamatthakena gacchanto nānappakāraṁ macchamaṁsavikatiṁ disvā pipāsābhibhūto: “Kaṁ nu kho nissāya sakkā bhaveyyaṁ okāsaṁ
Athekadivasaṁ seṭṭhino bahumacchamaṁsaṁ āhariyittha, kāko taṁ disvā lobhābhibhūto paccūsakālato paṭṭhāya nitthunanto nipajji. Atha naṁ punadivase bodhisatto: “Ehi, samma, gocarāya pakkamissāmā” ti āha. “Tumhe gacchatha, mayhaṁ ajiṇṇāsaṅkā atthī” ti. “Samma, kākānaṁ ajīrako nāma natthi, dīpavaṭṭimattam-eva hi tumhākaṁ kucchiyaṁ thokaṁ tiṭṭhati, sesaṁ ajjhohaṭamattam-eva jīrati, mama vacanaṁ karohi, mā etaṁ
Bhattakārako pi nānāmacchamaṁsavikatiyo sampādetvā sarīrato sedaṁ apanento mahānasadvāre aṭṭhāsi. Kāko: “Ayaṁ idāni kālo maṁsaṁ khāditun”-ti gantvā rasakaroṭimatthake nisīdi. Bhattakārako: “Kirī” ti saddaṁ sutvā nivattitvā olokento kākaṁ disvā pavisitvā taṁ gahetvā sakalasarīralomaṁ luñcitvā matthake cūḷaṁ ṭhapetvā siṅgīveramaricādīni pisitvā takkena āloḷetvā: “Tvaṁ amhākaṁ seṭṭhino macchamaṁsaṁ ucchiṭṭhakaṁ karosī” ti sakalasarīramassa makkhetvā khipitvā nīḷapacchiyaṁ pātesi, balavavedanā uppajji. Bodhisatto gocarabhūmito āgantvā taṁ nitthunantaṁ disvā davaṁ karonto paṭhamaṁ gāthamāha:
73. Kāyaṁ balākā rucirā, kākanīḷasmimacchati,
Caṇḍo kāko sakhā mayhaṁ, yassa cetaṁ kulāvakaṁ.
74. Nanu maṁ samma jānāsi, dija sāmākabhojana,
Akatvā vacanaṁ tuyhaṁ, passa lūnosmi āgato.
75. Punapāpajjasī samma, sīlañhi tava tādisaṁ,
Na hi mānusakā bhogā, subhuñjā honti pakkhinā ti.
Gāthā hi ekantarikā yeva.
Tattha: “Rucirā” ti takkamakkhitasarīratāya setavaṇṇataṁ sandhāya vadati. Rucirā piyadassanā, paṇḍarā ti attho. Kākanīḷasmin-ti kākakulāvake. “Kākaniḍḍhasmin”-ti pi pāṭho. Dijā ti kāko pārevataṁ ālapati. Sāmākabhojanā ti tiṇabījabhojana. Sāmākaggahaṇena hettha sabbam-pi tiṇabījaṁ gahitaṁ. Idhā pi bodhisatto: “Na idāni sakkā ito paṭṭhāya mayā ettha vasitun”-ti uppatitvā aññattha gato.
Satthā imaṁ dhammadesanaṁ āharitvā saccāni pakāsetvā jātakaṁ samodhānesi, saccapariyosāne lolabhikkhu anāgāmiphale patiṭṭhahi. “Tadā lolakāko lolabhikkhu ahosi, pārāvato pana aham-eva ahosin”-ti.
Rucirajātakavaṇṇanā pañcamā
JA 276: Kurudhammajātakavaṇṇanā
Tava saddhañca sīlañcā ti idaṁ satthā jetavane viharanto ekaṁ haṁsaghātakabhikkhuṁ ārabbha kathesi. Sāvatthivāsino
Atīte kururaṭṭhe indapatthanagare dhanañcaye korabye rajjaṁ kārente bodhisatto tassa aggamahesiyā kucchimhi paṭisandhiṁ gahetvā anupubbena viññutaṁ patto takkasilāyaṁ sabbasippāni uggaṇhitvā pitarā oparajje patiṭṭhāpito aparabhāge
Rājā mātā mahesī ca, uparājā purohito,
Rajjuko sārathi seṭṭhi, doṇo dovāriko tathā,
Gaṇikekādasa janā, kurudhamme patiṭṭhitā ti.
Iti ime sabbe pi parisuddhāni katvā pañca sīlāni rakkhiṁsu. Rājā catūsu nagaradvāresu ca nagaramajjhe ca nivesanadvāre cāti cha dānasālāyo kāretvā devasikaṁ chasatasahassaṁ dhanaṁ vissajjento sakalajambudīpaṁ unnaṅgalaṁ katvā dānaṁ adāsi, tassa pana dānajjhāsayatā dānābhiratatā sakalajambudīpaṁ ajjhotthari. Tasmiṁ kāle kāliṅgaraṭṭhe dantapuranagare kāliṅgarājā rajjaṁ kāresi. Tassa raṭṭhe devo na vassi, tasmiṁ avassante sakalaraṭṭhe chātakaṁ jātaṁ, āhāravipattiyā ca manussānaṁ rogo udapādi, dubbuṭṭhibhayaṁ chātakabhayaṁ rogabhayanti tīṇi bhayāni uppajjiṁsu. Manussā niggahaṇā dārake hatthesu gahetvā tattha tattha vicaranti.
Sakalaraṭṭhavāsino ekato hutvā dantapuraṁ gantvā rājadvāre ukkuṭṭhimakaṁsu. Rājā vātapānaṁ nissāya ṭhito taṁ saddaṁ sutvā: “Kiṁ kāraṇā ete viravantī” ti pucchi. “Mahārāja
Rājā amacce pucchi: “ahaṁ kattabbakiccaṁ akāsiṁ, devo na vassati, kinti karomā” ti? “Mahārāja, indapatthanagare dhanañcayassa korabyarañño añjanavaṇṇo nāma maṅgalahatthī atthi, taṁ ānessāma, evaṁ sante devo vassatī” ti. “So rājā balavāhanasampanno duppasaho, kathamassa hatthiṁ ānessāmā” ti? “Mahārāja, tena saddhiṁ yuddhakiccaṁ natthi, dānajjhāsayo rājā dānābhirato yācito samāno alaṅkatasīsam-pi chinditvā pasādasampannāni akkhīni pi uppāṭetvā sakalarajjam-pi niyyādetvā dadeyya, hatthimhi vattabbam-eva natthi, avassaṁ yācito dassatī” ti. “Ke pana taṁ yācituṁ samatthā” ti? “Brāhmaṇā, mahārājā” ti. Rājā brāhmaṇagāmato aṭṭha brāhmaṇe pakkosāpetvā sakkārasammānaṁ katvā hatthiṁ yācanatthāya pesesi. Te paribbayaṁ ādāya addhikavesaṁ gahetvā sabbattha ekarattivāsena turitagamanaṁ gantvā katipāhaṁ nagaradvāre dānasālāsu bhuñjitvā sarīraṁ santappetvā: “Kadā rājā dānaggaṁ āgacchissatī” ti pucchiṁsu. Manussā: “Pakkhassa tayo divase
Brāhmaṇā punadivase pāto va gantvā pācīnadvāre aṭṭhaṁsu. Bodhisatto pāto va nhatvā gattānulitto sabbālaṅkārapaṭimaṇḍito alaṅkatahatthikkhandhavaragato mahantena parivārena pācīnadvārena dānasālaṁ gantvā otaritvā sattaṭṭhajanānaṁ sahatthā bhattaṁ datvā: “Imināva nīhārena dethā” ti vatvā hatthiṁ abhiruhitvā dakkhiṇadvāraṁ agamāsi. Brāhmaṇā pācīnadvāre ārakkhassa balavatāya okāsaṁ alabhitvā dakkhiṇadvāram-eva gantvā rājānaṁ āgacchantaṁ olokayamānā dvārato nātidūre unnataṭṭhāne ṭhitā sampattaṁ rājānaṁ hatthe ukkhipitvā: “Jayatu bhavaṁ, mahārājā” ti jayāpesuṁ. Rājā vajiraṅkusena vāraṇaṁ nivattetvā tesaṁ santikaṁ gantvā: “Bho brāhmaṇā, kiṁ icchathā” ti pucchi. Brāhmaṇā bodhisattassa guṇaṁ vaṇṇentā paṭhamaṁ gāthamāhaṁsu:
76. Tava saddhañca sīlañca, viditvāna janādhipa,
Vaṇṇaṁ añjanavaṇṇena, kāliṅgasmiṁ nimimhase ti.
Tattha saddhan-ti kammaphalānaṁ saddahanavasena okappaniyasaddhaṁ. Sīlan-ti saṁvarasīlaṁ avītikkamasīlaṁ. Vaṇṇan-ti tadā tasmiṁ dese suvaṇṇaṁ vuccati, desanāsīsam-eva cetaṁ. Iminā pana padena sabbam-pi hiraññasuvaṇṇādidhanadhaññaṁ saṅgahitaṁ. Añjanavaṇṇenā ti añjanapuñjasamānavaṇṇena iminā tava nāgena, kāliṅgasmin-ti kāliṅgarañño santike. Nimimhase ti vinimayavasena gaṇhimha, paribhogavasena vā udare pakkhipimhā ti attho. Se ti nipātamattaṁ. Idaṁ vuttaṁ hoti: mayañhi, janādhipa, tava saddhañca sīlañca viditvāna: “Addhā no evaṁ saddhāsīlasampanno
Aparo nayo: tava saddhañca sīlaguṇasaṅkhātaṁ vaṇṇañca sutvā: “Uḷāraguṇo rājā jīvitam-pi yācito dadeyya, pageva tiracchānagataṁ nāgan”-ti evaṁ kāliṅgassa santike iminā añjanavaṇṇena tava vaṇṇaṁ nimimhase nimimha tulayimha, tenamhā idhāgatāti.
Taṁ sutvā bodhisatto: “Sace, vo brāhmaṇā, imaṁ nāgaṁ parivattetvā dhanaṁ khāditaṁ sukhāditaṁ mā cintayittha, yathālaṅkatam-eva vo nāgaṁ dassāmī” ti samassāsetvā itarā dve gāthā avoca:
77. Annabhaccā cabhaccā ca, yodha uddissa gacchati,
Sabbe te appaṭikkhippā, pubbācariyavaco idaṁ.
78. Dadāmi vo brāhmaṇā nāgametaṁ, rājārahaṁ rājabhoggaṁ yasassinaṁ,
Alaṅkataṁ hemajālābhichannaṁ, sasārathiṁ gacchatha yenakāman-ti.
Tattha annabhaccā cabhaccā cā ti purisaṁ upanissāya jīvamānā yāgubhattādinā annena bharitabbāti annabhaccā, itare tathā abharitabbattā abhaccā. Sandhivasena panettha akāralopo veditabbo. Ettāvatā attānaṁ upanissāya ca anupanissāya ca jīvamānavasena sabbe pi sattā dve koṭṭhāse katvā dassitā honti. Yodha uddissa gacchatī ti tesu sattesu idha jīvaloke yo satto yaṁ purisaṁ kāyacideva paccāsīsanāya uddissa gacchati. Sabbe te appaṭikkhippā ti tathā uddissa gacchantā sace pi bahū honti, tathā pi tena purisena sabbe te appaṭikkhippā, “apetha, na vo dassāmī” ti evaṁ na paṭikkhipitabbā ti attho. Pubbācariyavaco idan-ti pubbācariyā vuccanti mātāpitaro, idaṁ tesaṁ vacanaṁ. Evamahaṁ mātāpitūhi sikkhāpitoti dīpeti.
Dadāmi vo brāhmaṇā nāgametan-ti yasmā
Evaṁ hatthikkhandhavaragato va mahāsatto vācāya datvā puna hatthikkhandhā oruyha: “Sace analaṅkataṭṭhānaṁ atthi, alaṅkaritvā dassāmī” ti vatvā tikkhattuṁ padakkhiṇaṁ karonto upadhāretvā analaṅkataṭṭhānaṁ adisvā tassa soṇḍaṁ brāhmaṇānaṁ hatthesu ṭhapetvā suvaṇṇabhiṅkārena pupphagandhavāsitaṁ udakaṁ pātetvā adāsi. Brāhmaṇā saparivāraṁ nāgaṁ sampaṭicchitvā hatthipiṭṭhe nisinnā dantapuraṁ gantvā hatthiṁ rañño adaṁsu, hatthimhi āgate pi devo na vassateva. Rājā: “Kiṁ nu kho kāraṇan”-ti uttariṁ pucchanto: “Dhanañcayakorabyarājā kurudhammaṁ rakkhati, tenassa raṭṭhe anvaḍḍhamāsaṁ anudasāhaṁ devo vassati, rañño guṇānubhāvo cesa, imassa pana tiracchānagatassa guṇā hontā pi kittakā bhaveyyun”-ti sutvā: “Tena hi yathālaṅkatam-eva saparivāraṁ hatthiṁ patinetvā rañño datvā yaṁ so kurudhammaṁ rakkhati, taṁ suvaṇṇapaṭṭe likhitvā ānethā” ti brāhmaṇe ca amacce ca pesesi. Te gantvā rañño hatthiṁ niyyādetvā: “Deva, imasmiṁ hatthimhi gate pi amhākaṁ raṭṭhe
Kasmā pana taṁ sīlaṁ rājānaṁ na ārādhetīti? Tadā kira rājūnaṁ tatiye tatiye saṁvacchare kattikamāse pavatto chaṇo nāma hoti, taṁ chaṇaṁ kīḷantā rājāno sabbālaṅkārapaṭimaṇḍitā devavesaṁ gahetvā cittarājassa nāma yakkhassa santike ṭhatvā catuddisā pupphapaṭimaṇḍite cittasare khipanti. Ayam-pi rājā taṁ khaṇaṁ kīḷanto ekissā taḷākapāḷiyā cittarājassa yakkhassa santike ṭhatvā catuddisā cittasare khipitvā tesu sesadisāgate tayo sare disvā udakapiṭṭhe khittasaraṁ na addasa. Rañño: “Kacci nu kho mayā khitto saro macchasarīre patito” ti kukkuccaṁ ahosi pāṇātipātakammena sīlabhedaṁ ārabbha, tasmā sīlaṁ na ārādheti. So evamāha: “tātā, mayhaṁ kurudhamme kukkuccaṁ atthi, mātā pana me surakkhitaṁ rakkhati, tassā santike gaṇhathā” ti. “Mahārāja, tumhākaṁ ‘pāṇaṁ vadhissāmī’ ti cetanā natthi, taṁ vinā pāṇātipāto nāma na hoti, detha no attanā rakkhitaṁ kurudhamman”-ti. “Tena hi likhathā” ti suvaṇṇapaṭṭe likhāpesi: “pāṇo na hantabbo, adinnaṁ nādātabbaṁ
Dūtā rājānaṁ vanditvā tassā santikaṁ gantvā: “Devi, tumhe kira kurudhammaṁ rakkhatha, taṁ no dethā” ti vadiṁsu. “Tātā, saccāhaṁ kurudhammaṁ rakkhāmi, idāni pana me tattha kukkuccaṁ uppannaṁ, na me so kurudhammo ārādheti tena vo dātuṁ na sakkā” ti. Tassā kira dve puttā jeṭṭho rājā, kaniṭṭho uparājā. Atheko rājā bodhisattassa satasahassagghanakaṁ candanasāraṁ sahassagghanakaṁ kañcanamālaṁ pesesi. So: “Mātaraṁ pūjessāmī” ti taṁ sabbaṁ mātu pesesi. Sā cintesi: “ahaṁ neva candanaṁ vilimpāmi, na mālaṁ dhāremi, suṇisānaṁ dassāmī” ti. Athassā etadahosi: “jeṭṭhasuṇisā me issarā, aggamahesiṭṭhāne ṭhitā, tassā suvaṇṇamālaṁ dassāmi. Kaniṭṭhasuṇisā pana duggatā, tassā candanasāraṁ dassāmī” ti. Sā rañño deviyā suvaṇṇamālaṁ datvā uparājabhariyāya candanasāraṁ adāsi, datvā ca panassā: “Ahaṁ kurudhammaṁ rakkhāmi, etāsaṁ duggatāduggatabhāvo mayhaṁ appamāṇaṁ, jeṭṭhāpacāyikakammam-eva pana kātuṁ mayhaṁ anurūpaṁ, kacci nu kho me tassa akatattā sīlaṁ bhinnan”-ti kukkuccaṁ ahosi, tasmā evamāha. Atha naṁ dūtā: “Attano santakaṁ nāma yathāruciyā dīyati, tumhe ettakena pi kukkuccaṁ kurumānā kiṁ aññaṁ pāpaṁ karissatha, sīlaṁ nāma evarūpena na
“Tātā, evaṁ sante pi neva maṁ ārādheti, suṇisā pana me suṭṭhu rakkhati, tassā santike gaṇhathā” ti vuttā ca pana aggamahesiṁ upasaṅkamitvā purimanayeneva kurudhammaṁ yāciṁsu. Sā pi purimanayeneva vatvā: “Idāni maṁ sīlaṁ nārādheti, tena vo dātuṁ na sakkā” ti āha. Sā kira ekadivasaṁ sīhapañjare ṭhitā rañño nagaraṁ padakkhiṇaṁ karontassa pacchato hatthipiṭṭhe nisinnaṁ uparājaṁ disvā lobhaṁ uppādetvā: “Sacāhaṁ iminā saddhiṁ santhavaṁ kareyyaṁ, bhātu accayena rajje patiṭṭhito maṁ esa saṅgaṇheyyā” ti cintesi. Athassā: “Ahaṁ kurudhammaṁ rakkhamānā sasāmikā hutvā kilesavasena aññaṁ purisaṁ olokesiṁ, sīlena me bhinnena bhavitabban”-ti kukkuccaṁ ahosi, tasmā evamāha. Atha naṁ dūtā: “Aticāro nāma ayye cittuppādamattena na hoti, tumhe ettakena pi kukkuccaṁ kurumānā vītikkamaṁ kiṁkarissatha, na ettakena sīlaṁ bhijjati, detha no kurudhamman”-ti vatvā tassā pi santike gahetvā suvaṇṇapaṭṭe likhiṁsu.
“Tātā, evaṁ sante pi neva maṁ ārādheti, uparājā pana suṭṭhu rakkhati, tassa santike gaṇhathā” ti vuttā ca pana uparājānaṁ upasaṅkamitvā purimanayeneva kurudhammaṁ yāciṁsu. So pana sāyaṁ rājupaṭṭhānaṁ gacchanto ratheneva rājaṅgaṇaṁ patvā sace rañño santike bhuñjitvā tattheva sayitukāmo hoti, rasmiyo ca patodañca antodhure chaḍḍeti. Tāya saññāya jano pakkamitvā punadivase pāto va gantvā tassa nikkhamanaṁ olokento va tiṭṭhati. Sārathi pi rathaṁ gopayitvā
“Evaṁ sante pi neva maṁ ārādheti, purohito pana suṭṭhu rakkhati, tassa santike gaṇhathā” ti vuttā ca pana purohitaṁ upasaṅkamitvā yāciṁsu. So pi ekadivasaṁ rājupaṭṭhānaṁ gacchanto ekena raññā tassa rañño pesitaṁ taruṇaravivaṇṇaṁ rathaṁ antarāmagge disvā: “Kassāyaṁ ratho” ti pucchitvā: “Rañño ābhato” ti sutvā: “Ahaṁ mahallako, sace me rājā imaṁ rathaṁ dadeyya, sukhaṁ imaṁ āruyha vicareyyan”-ti cintetvā rājupaṭṭhānaṁ gato. Tassa jayāpetvā ṭhitakāle rañño rathaṁ
“Evaṁ sante pi neva maṁ ārādheti, rajjugāhako amacco pana suṭṭhu rakkhati, tassa santike gaṇhathā” ti vuttā ca pana tam-pi upasaṅkamitvā yāciṁsu. So pi ekadivasaṁ janapade khettaṁ minanto rajjuṁ daṇḍake bandhitvā ekaṁ koṭiṁ khettasāmikena gaṇhāpetvā ekaṁ attanā aggahesi, tena gahitarajjukoṭiyā baddhadaṇḍako ekassa kakkaṭakassa bilamajjhaṁ pāpuṇi. So cintesi: “sace daṇḍakaṁ bile otāressāmi, antobile kakkaṭako nassissati. Sace pana parato karissāmi, rañño santakaṁ nassissati. Sace orato karissāmi, kuṭumbikassa santakaṁ nassissati, kiṁ nu kho kātabban”-ti? Athassa etadahosi: “bile kakkaṭakena bhavitabbaṁ, sace bhaveyya, paññāyeyya, ettheva naṁ otāressāmī” ti bile daṇḍakaṁ otāresi, kakkaṭako: “Kirī” ti saddamakāsi. Athassa etadahosi: “daṇḍako kakkaṭakapiṭṭhe otiṇṇo bhavissati, kakkaṭako mato bhavissati, ahañca kurudhammaṁ rakkhāmi, tena me sīlena bhinnena bhavitabban”-ti
“Evaṁ sante pi neva maṁ ārādheti, sārathi pana suṭṭhu rakkhati, tassa santike gaṇhathā” ti vuttā ca pana tam-pi upasaṅkamitvā yāciṁsu. So ekadivasaṁ rājānaṁ rathena uyyānaṁ nesi. Rājā tattha divā kīḷitvā sāyaṁ nikkhamitvā rathaṁ abhiruhi, tassa nagaraṁ asampattasseva sūriyatthaṅgamanavelāya megho uṭṭhahi. Sārathi rañño temanabhayena sindhavānaṁ patodasaññamadāsi. Sindhavā javena pakkhandiṁsu. Tato paṭṭhāya ca pana te uyyānaṁ gacchantā pi tato āgacchantā pi taṁ ṭhānaṁ patvā javena gacchanti āgacchanti. Kiṁ kāraṇā? Tesaṁ kira etadahosi: “imasmiṁ ṭhāne parissayena bhavitabbaṁ, tena no sārathi tadā patodasaññaṁ adāsī” ti. Sārathissa pi etadahosi: “rañño temane vā atemane vā mayhaṁ doso natthi, ahaṁ pana aṭṭhāne susikkhitasindhavānaṁ patodasaññaṁ adāsiṁ, tena ime idāni aparāparaṁ javantā kilamanti, ahañca kurudhammaṁ rakkhāmi, tena me bhinnena sīlena bhavitabban”-ti. So etamatthaṁ ācikkhitvā: “Iminā kāraṇena kurudhamme kukkuccaṁ atthi, tena vo na sakkā dātun”-ti āha. Atha naṁ dūtā: “Tumhākaṁ ‘sindhavā kilamantū’ ti cittaṁ natthi, acetanakaṁ kammaṁ nāma na hoti, ettakena pi ca tumhe kukkuccaṁ karontā kiṁ vītikkamaṁ karissathā” ti vatvā tassa santike sīlaṁ gahetvā suvaṇṇapaṭṭe
“Evaṁ sante pi neva maṁ ārādheti, seṭṭhi pana suṭṭhu rakkhati, tassa santike gaṇhathā” ti vuttā ca pana tam-pi upasaṅkamitvā yāciṁsu. So pi ekadivasaṁ gabbhato nikkhantasālisīsaṁ attano sālikhettaṁ gantvā paccavekkhitvā nivattamāno: “Vīhimālaṁ bandhāpessāmī” ti ekaṁ sālisīsamuṭṭhiṁ gāhāpetvā thūṇāya bandhāpesi. Athassa etadahosi: “imamhā kedārā mayā rañño bhāgo dātabbo, adinnabhāgato yeva me kedārato sālisīsamuṭṭhi gāhāpito, ahañca kurudhammaṁ rakkhāmi, tena me bhinnena sīlena bhavitabban”-ti. So etamatthaṁ ācikkhitvā: “Iminā me kāraṇena kurudhamme kukkuccaṁ atthi, tena vo na sakkā dātun”-ti āha. Atha naṁ dūtā: “Tumhākaṁ theyyacittaṁ natthi, tena vinā adinnādānaṁ nāma paññāpetuṁ na sakkā, ettakena pi kukkuccaṁ karontā tumhe parasantakaṁ nāma kiṁ gaṇhissathā” ti vatvā tassa pi santike sīlaṁ gahetvā suvaṇṇapaṭṭe likhiṁsu.
“Evaṁ sante pi neva maṁ ārādheti, doṇamāpako pana mahāmatto suṭṭhu rakkhati, tassa santike gaṇhathā” ti vuttā ca pana tam-pi upasaṅkamitvā yāciṁsu. So kira ekadivasaṁ koṭṭhāgāradvāre nisīditvā rājabhāge vīhiṁ mināpento amitavīhirāsito vīhiṁ gahetvā lakkhaṁ ṭhapesi, tasmiṁ khaṇe devo pāvassi. Mahāmatto lakkhāni gaṇetvā: “Mitavīhī ettakā nāma hontī” ti vatvā lakkhavīhiṁ saṁkaḍḍhitvā mitarāsimhi pakkhipitvā vegena gantvā dvārakoṭṭhake ṭhatvā cintesi: “kiṁ nu kho mayā lakkhavīhī mitavīhirāsimhi pakkhittā, udāhu amitarāsimhī” ti. Athassa etadahosi: “sace me
“Evaṁ sante pi neva maṁ ārādheti, dovāriko pana suṭṭhu rakkhati, tassa santike gaṇhathā” ti vuttā ca pana tam-pi upasaṅkamitvā yāciṁsu. So pi ekadivasaṁ nagaradvāraṁ pidhānavelāya tikkhattuṁ saddamanussāvesi. Atheko daliddamanusso attano kaniṭṭhabhaginiyā saddhiṁ dārupaṇṇatthāya araññaṁ gantvā nivattanto tassa saddaṁ sutvā bhaginiṁ ādāya vegena dvāraṁ sampāpuṇi. Atha naṁ dovāriko: “Tvaṁ nagare rañño atthibhāvaṁ kiṁ na jānāsi, ‘sakalasseva imassa nagarassa dvāraṁ pidhīyatī’ ti na jānāsi, attano mātugāmaṁ gahetvā araññe kāmaratikīḷaṁ kīḷanto divasaṁ vicarasī” ti āha. Athassa itarena: “Na me, sāmi, bhariyā, bhaginī me esā” ti vutte etadahosi: “akāraṇaṁ vata me kataṁ bhaginiṁ bhariyāti kathentena, ahañca kurudhammaṁ rakkhāmi, tena me bhinnena sīlena bhavitabban”-ti. So etamatthaṁ ācikkhitvā: “Iminā me kāraṇena kurudhamme kukkuccaṁ atthi, tena vo na sakkā dātun”-ti āha. Atha naṁ dūtā: “Etaṁ tumhehi tathāsaññāya kathitaṁ, ettha
“Evaṁ sante pi neva maṁ ārādheti, vaṇṇadāsī pana suṭṭhu rakkhati, tassa santike gaṇhathā” ti vuttā ca pana tam-pi upasaṅkamitvā yāciṁsu. Sā purimanayeneva paṭikkhi pi. Kiṁkāraṇā? Sakko kira devānamindo: “Tassā sīlaṁ vīmaṁsissāmī” ti māṇavakavaṇṇena āgantvā: “Ahaṁ āgamissāmī” ti vatvā sahassaṁ datvā devalokam-eva gantvā tīṇi saṁvaccharāni nāgacchi. Sā attano sīlabhedabhayena tīṇi saṁvaccharāni aññassa purisassa hatthato tambūlamattam-pi na gaṇhi, sā anukkamena duggatā hutvā cintesi: “mayhaṁ sahassaṁ datvā gatapurisassa tīṇi saṁvaccharāni anāgacchantassa duggatā jātā, jīvitavuttiṁ ghaṭetuṁ na sakkomi, ito dāni paṭṭhāya mayā vinicchayamahāmattānaṁ ārocetvā paribbayaṁ gahetuṁ vaṭṭatī” ti. Sā vinicchayaṁ gantvā: “Sāmi, paribbayaṁ datvā gatapurisassa me tīṇi saṁvaccharāni, matabhāvampissa na jānāmi, jīvitaṁ ghaṭetuṁ na sakkomi, kiṁ karomi, sāmī” ti āha. Tīṇi saṁvaccharāni anāgacchante kiṁ karissasi, ito paṭṭhāya paribbayaṁ gaṇhāti. Tassā laddhavinicchayāya vinicchayato nikkhamamānāya eva eko puriso sahassabhaṇḍikaṁ upanāmesi.
Tassa gahaṇatthāya hatthaṁ pasāraṇakāle sakko attānaṁ dassesi. Sā disvāva: “Mayhaṁ saṁvaccharattayamatthake sahassadāyako puriso āgato, tāta, natthi me tava kahāpaṇehi attho” ti hatthaṁ samiñjesi. Sakko attano sarīraññeva abhinimminitvā taruṇasūriyo viya jalanto ākāse aṭṭhāsi, sakalanagaraṁ sannipati. Sakko mahājanamajjhe: “Ahaṁ
Iti imesaṁ ekādasannaṁ janānaṁ rakkhaṇasīlaṁ suvaṇṇapaṭṭe likhitvā dantapuraṁ gantvā kāliṅgarañño suvaṇṇapaṭṭaṁ datvā taṁ pavattiṁ ārocesuṁ. Rājā tasmiṁ kurudhamme vattamāno pañca sīlāni pūresi. Tasmiṁ khaṇe sakalakāliṅgaraṭṭhe devo vassi, tīṇi bhayāni vūpasantāni, raṭṭhaṁ khemaṁ subhikkhaṁ ahosi. Bodhisatto yāvajīvaṁ dānādīni puññāni katvā saparivāro saggapuraṁ pūresi.
Satthā imaṁ dhammadesanaṁ āharitvā saccāni pakāsetvā jātakaṁ samodhānesi. “Saccapariyosāne keci sotāpannā ahesuṁ, keci sakadāgāmino, keci anāgāmino, keci arahanto” ti. Jātakasamodhāne pana:
Gaṇikā uppalavaṇṇā, puṇṇo dovāriko tadā,
Rajjugāho kaccāyano, moggallāno doṇamāpako.
Sāriputto tadā seṭṭhi, anuruddho ca sārathi,
Brāhmaṇo kassapo thero, uparājā nandapaṇḍito.
Mahesī rāhulamātā, māyādevī janettiyā,
Kururājā bodhisatto, evaṁ dhāretha jātakan-ti.
Kurudhammajātakavaṇṇanā chaṭṭhā
JA 277: Romakajātakavaṇṇanā
Vassāni
Atīte pana bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto pārāvato hutvā bahupārāvataparivuto araññe pabbataguhāyaṁ vāsaṁ kappesi. Aññataro pi kho tāpaso sīlasampanno tesaṁ pārāvatānaṁ vasanaṭṭhānato avidūre ekaṁ paccantagāmaṁ upanissāya assamapadaṁ māpetvā pabbataguhāyaṁ vāsaṁ kappesi. Bodhisatto antarantarā tassa santikaṁ āgantvā sotabbayuttakaṁ suṇāti. Tāpaso tattha ciraṁ vasitvā pakkāmi, athañño kūṭajaṭilo āgantvā tattha vāsaṁ kappesi. Bodhisatto pārāvataparivuto taṁ upasaṅkamitvā vanditvā paṭisanthāraṁ katvā assamapade vicaritvā girikandarasamīpe gocaraṁ gahetvā sāyaṁ attano vasanaṭṭhānaṁ gacchati. Kūṭatāpaso tattha atirekapaṇṇāsavassāni vasi.
Athassa ekadivasaṁ paccantagāmavāsino manussā pārāvatamaṁsaṁ abhisaṅkharitvā adaṁsu. So tattha rasataṇhāya bajjhitvā: “Kiṁ maṁsaṁ nāmetan”-ti pucchitvā: “Pārāvatamaṁsan”-ti sutvā cintesi: “mayhaṁ assamapadaṁ bahū pārāvatā āgacchanti, te māretvā maṁsaṁ khādituṁ vaṭṭatī” ti. So taṇḍulasappidadhikhīramaricādīni āharitvā ekamante ṭhapetvā muggaraṁ cīvarakaṇṇena paṭicchādetvā pārāvatānaṁ āgamanaṁ olokento paṇṇasāladvāre nisīdi. Bodhisatto pārāvataparivuto āgantvā tassa kūṭajaṭilassa duṭṭhakiriyaṁ oloketvā: “Ayaṁ duṭṭhatāpaso aññenākārena nisinno, kacci nu kho amhākaṁ samānajātīnaṁ maṁsaṁ khādi, parigaṇhissāmi nan”-ti anuvāte ṭhatvā tassa sarīragandhaṁ
79. Vassāni paññāsa samādhikāni, vasimha selassa guhāya romaka,
Asaṅkamānā abhinibbutattā, hatthattamāyanti mamaṇḍajā pure.
80. Tedāni vakkaṅga kimatthamussukā, bhajanti aññaṁ girikandaraṁ dijā,
Na nūna maññanti mamaṁ yathā pure, cirappavutthā atha vā na te ime ti.
Tattha samādhikānī ti samaadhikāni. Romakā ti rumāya uppanna, sudhotapavāḷena samānavaṇṇanettapādatāya bodhisattaṁ pārāvataṁ ālapati. Asaṅkamānā ti evaṁ atirekapaññāsavassāni imissā pabbataguhāya vasantesu amhesu ete aṇḍajā ekadivasam-pi mayi āsaṅkaṁ akatvā abhinibbutacittāva hutvā pubbe mama hatthattaṁ hatthappasāraṇokāsaṁ āgacchantī ti attho.
Tedānī ti te idāni. Vakkaṅgā ti bodhisattaṁ ālapati, sabbe pi pana pakkhino uppatanakāle gīvaṁ vakkaṁ katvā uppatanato: “Vakkaṅgā” ti vuccanti. Kimatthan-ti kiṁkāraṇaṁ sampassamānā? Ussukā ti ukkaṇṭhitarūpā hutvā. Girikandaran-ti girito aññaṁ pabbatakandaraṁ. Yathā pure ti yathā pubbe ete pakkhino maṁ garuṁ katvā piyaṁ katvā maññanti, tathā idāni na nūna maññanti, pubbe idha nivutthatāpaso añño, ayaṁ añño, evaṁ maññe ete maṁ maññantīti dīpeti. Cirappavutthā atha vā na te ime ti kiṁ nu kho ime ciraṁ vippavasitvā dīghassa addhuno accayena āgatattā maṁ: “So yeva
Taṁ sutvā bodhisatto pakkamitvā ṭhito va tatiyaṁ gāthamāha.
81. Jānāma taṁ na mayaṁ sampamūḷhā, so yeva tvaṁ te mayamasma nāññe,
Cittañca te asmiṁ jane paduṭṭhaṁ, ājīvikā tena tamuttasāmā ti.
Tattha na mayaṁ sampamūḷhā ti mayaṁ mūḷhā pamattā na homa. Cittañca te asmiṁ jane paduṭṭhan-ti tvaṁ, so yeva mayam-pi te yeva, na taṁ sañjānāma, apica kho pana tava cittaṁ asmiṁ jane paduṭṭhaṁ amhe māretuṁ uppannaṁ. Ājīvikā ti ājīvahetu pabbajita paduṭṭhatāpasa. Tena tamuttasāmā ti tena kāraṇena taṁ uttasāma bhāyāma na upasaṅkamāma.
Kūṭatāpaso: “Ñāto ahaṁ imehī” ti muggaraṁ khipitvā virajjhitvā: “Gaccha tāva tvaṁ viraddhomhī” ti āha. Atha naṁ bodhisatto: “Maṁ tāva viraddhosi, cattāro pana apāye na virajjhasi. Sace idha vasissasi, gāmavāsīnaṁ ‘coro ayan’-ti ācikkhitvā taṁ gāhāpessāmi sīghaṁ palāyassū” ti taṁ tajjetvā pakkāmi. Kūṭajaṭilo tattha vasituṁ nāsakkhi, aññattha agamāsi.
Satthā imaṁ dhammadesanaṁ āharitvā saccāni pakāsetvā jātakaṁ samodhānesi: “tadā kūṭatāpaso devadatto ahosi, purimo sīlavantatāpaso sāriputto, pārāvatajeṭṭhako pana aham-eva ahosin”-ti.
Romakajātakavaṇṇanā sattamā
JA 278: Mahiṁsarājajātakavaṇṇanā
Kimatthamabhisandhāyā ti
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto himavantapadese mahiṁsayoniyaṁ nibbattitvā vayappatto thāmasampanno mahāsarīro pabbatapādapabbhāragiriduggavanaghaṭesu vicaranto ekaṁ phāsukaṁ rukkhamūlaṁ disvā gocaraṁ gahetvā divā tasmiṁ rukkhamūle aṭṭhāsi. Atheko lolamakkaṭo rukkhā otaritvā tassa piṭṭhiṁ abhiruhitvā uccārapassāvaṁ katvā siṅge gaṇhitvā olambanto naṅguṭṭhe gahetvā dolāyanto va kīḷi. Bodhisatto khantimettānuddayasampadāya taṁ tassa anācāraṁ na manasākāsi, makkaṭo punappunaṁ tatheva kari. Athekadivasaṁ tasmiṁ rukkhe adhivatthā devatā rukkhakkhandhe ṭhatvā naṁ: “Mahiṁsarāja
82. Kimatthamabhisandhāya, lahucittassa dubbhino,
Sabbakāmadadasseva, imaṁ dukkhaṁ titikkhasi.
83. Siṅgena nihanāhetaṁ, padasā ca adhiṭṭhaha,
Bhiyyo bālā pakujjheyyuṁ, no cassa paṭisedhako ti.
Tattha kimatthamabhisandhāyā ti kiṁ nu kho kāraṇaṁ paṭicca kiṁ sampassamāno. Dubbhino ti mittadubbhissa. Sabbakāmadadassevā ti sabbakāmadadassa sāmikassa iva. Titikkhasī ti adhivāsesi. Padasā ca adhiṭṭhahā ti pādena ca naṁ tiṇhakhuraggena yathā ettheva marati, evaṁ akkama. Bhiyyo bālā ti sace hi paṭisedhako na bhaveyya, bālā aññāṇasattā punappunaṁ kujjheyyuṁ ghaṭṭeyyuṁ viheṭheyyuṁ evā ti dīpeti.
Taṁ sutvā bodhisatto: “Rukkhadevate, sacāhaṁ iminā jātigottabalādīhi adhiko samāno imassa dosaṁ na sahissāmi, kathaṁ me manoratho nipphattiṁ gamissati. Ayaṁ pana maṁ viya aññam-pi maññamāno evaṁ anācāraṁ karissati, tato yesaṁ caṇḍamahiṁsānaṁ esa evaṁ karissati, ete yeva etaṁ vadhissanti. Sā tassa aññehi māraṇā mayhaṁ dukkhato ca pāṇātipātato ca vimutti bhavissatī” ti vatvā tatiyaṁ gāthamāha.
84. Mamevāyaṁ maññamāno, aññepevaṁ karissati,
Te naṁ tattha vadhissanti, sā me mutti bhavissatī ti.
Katipāhaccayena pana bodhisatto aññattha gato. Añño caṇḍamahiṁso tattha āgantvā aṭṭhāsi. Duṭṭhamakkaṭo: “So yeva
Satthā imaṁ dhammadesanaṁ āharitvā saccāni pakāsetvā jātakaṁ samodhānesi: “tadā duṭṭhamahiṁso ayaṁ duṭṭhahatthī ahosi, duṭṭhamakkaṭo etarahi ayaṁ makkaṭo, sīlavā mahiṁsarājā pana aham-eva ahosin”-ti.
Mahiṁsarājajātakavaṇṇanā aṭṭhamā
JA 279: Satapattajātakavaṇṇanā
Yathā māṇavako panthe ti idaṁ satthā jetavane viharanto paṇḍukalohitake ārabbha kathesi. Chabbaggiyānañhi dve janā mettiyabhūmajakā rājagahaṁ upanissāya vihariṁsu, dve assajipunabbasukā kīṭāgiriṁ upanissāya vihariṁsu, paṇḍukalohitakā ime pana dve sāvatthiṁ upanissāya jetavane vihariṁsu. Te dhammena nīhaṭaṁ adhikaraṇaṁ ukkoṭenti. Ye pi tesaṁ sandiṭṭhasambhattā honti, tesaṁ upatthambhā hutvā: “Na, āvuso, tumhe etehi jātiyā vā gottena vā sīlena vā nihīnatarā. Sace tumhe attano gāhaṁ vissajjetha, suṭṭhutaraṁ vo ete adhibhavissantī” ti ādīni vatvā gāhaṁ vissajjetuṁ na denti. Tena bhaṇḍanāni ceva kalahaviggahavivādā ca pavattanti. Bhikkhū etamatthaṁ bhagavato ārocesuṁ. Atha bhagavā etasmiṁ nidāne etasmiṁ pakaraṇe bhikkhū sannipātāpetvā paṇḍukalohitake pakkosāpetvā: “Saccaṁ kira tumhe, bhikkhave, attanā pi adhikaraṇaṁ ukkoṭetha, aññesam-pi gāhaṁ vissajjetuṁ na dethā” ti pucchitvā: “Saccaṁ, bhante” ti vutte: “Evaṁ sante, bhikkhave, tumhākaṁ kiriyā satapattamāṇavassa kiriyā viya hotī” ti vatvā atītaṁ āhari.
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto aññatarasmiṁ kāsigāmake ekasmiṁ kule nibbattitvā vayappatto kasivaṇijjādīhi jīvikaṁ akappetvā pañcasatamatte
Tadā so corajeṭṭhako maggapaṭipanne vilumpamāno sapariso tasmiṁ magge aṭṭhāsi. Atha sā siṅgālī putte aṭavīmukhaṁ sampatte: “Tāta, mā aṭaviṁ abhiruhi, corā ettha ṭhitā, te taṁ māretvā kahāpaṇe gaṇhissantī” ti punappunaṁ maggaṁ occhindamānā nivāreti. So taṁ kāraṇaṁ ajānanto: “Ayaṁ kāḷakaṇṇī siṅgālī mayhaṁ maggaṁ occhindatī” ti leḍḍudaṇḍaṁ gahetvā mātaraṁ palāpetvā aṭaviṁ paṭipajji. Atheko satapattasakuṇo: “Imassa purisassa hatthe kahāpaṇasahassaṁ atthi, imaṁ māretvā taṁ kahāpaṇaṁ gaṇhathā” ti viravanto corābhimukho pakkhandi. Māṇavo tena katakāraṇaṁ ajānanto: “Ayaṁ maṅgalasakuṇo, idāni me sotthi bhavissatī” ti cintetvā: “Vassa, sāmi, vassa, sāmī” ti vatvā añjaliṁ paggaṇhi.
Bodhisatto sabbarutaññū tesaṁ dvinnaṁ kiriyaṁ disvā cintesi: imāya siṅgāliyā etassa mātarā bhavitabbaṁ, tena sā: “Imaṁ māretvā kahāpaṇe gaṇhantī” ti bhayena vāreti. Iminā pana satapattena paccāmittena bhavitabbaṁ, tena so: “Imaṁ māretvā kahāpaṇe gaṇhathā” ti amhākaṁ ārocesi. Ayaṁ pana etamatthaṁ ajānanto atthakāmaṁ
Māṇavo āgantvā corānaṁ sīmantaraṁ pāpuṇi. Bodhisatto taṁ gāhāpetvā: “Kattha vāsikosī” ti pucchi. “Bārāṇasivāsikomhī” ti. “Kahaṁ agamāsī” ti? “Ekasmiṁ gāmake sahassaṁ laddhabbaṁ atthi, tattha agamāsin”-ti. “Laddhaṁ pana te” ti? “Āma, laddhan”-ti. “Kena tvaṁ pesitosī” ti? “Sāmi, pitā me mato, mātā pi me gilānā, sā ‘mayi matāya esa na labhissatī’ ti maññamānā maṁ pesesī” ti. “Idāni tava mātu pavattiṁ jānāsī” ti? “Na jānāmi, sāmī” ti. “Mātā te tayi nikkhante kālaṁ katvā puttasinehena siṅgālī hutvā tava maraṇabhayabhītā maggaṁ te occhinditvā taṁ vāresi, taṁ tvaṁ tajjetvā palāpesi, satapattasakuṇo pana te paccāmitto. So ‘imaṁ māretvā kahāpaṇe gaṇhathā’ ti amhākaṁ ācikkhi, tvaṁ attano bālatāya atthakāmaṁ mātaraṁ ‘anatthakāmā me’ ti maññasi, anatthakāmaṁ satapattaṁ ‘atthakāmo me’ ti. Tassa tumhākaṁ kataguṇo nāma natthi, mātā pana te mahāguṇā, kahāpaṇe gahetvā gacchā” ti vissajjesi.
Satthā imaṁ dhammadesanaṁ āharitvā abhisambuddho hutvā imā gāthā avoca:
85. Yathā māṇavako panthe, siṅgāliṁ vanagocariṁ,
Atthakāmaṁ pavedentiṁ, anatthakāmāti maññati,
Anatthakāmaṁ satapattaṁ, atthakāmoti maññati.
86. Evam-eva idhekacco, puggalo hoti tādiso,
Hitehi vacanaṁ vutto, paṭiggaṇhāti vāmato.
87. Ye
Tañhi so maññate mittaṁ, satapattaṁva māṇavo ti.
Tattha hitehī ti hitaṁ vuḍḍhiṁ icchamānehi. Vacanaṁ vutto ti hitasukhāvahaṁ ovādānusāsanaṁ vutto. Paṭiggaṇhā ti vāmato ti ovādaṁ agaṇhanto: “Ayaṁ me na atthāvaho hoti, anatthāvaho me ayan”-ti gaṇhanto vāmato paṭiggaṇhāti nāma.
Ye ca kho nan-ti ye ca kho taṁ attano gāhaṁ gahetvā ṭhitapuggalaṁ: “Adhikaraṇaṁ gahetvā ṭhitehi nāma tumhādisehi bhavitabban”-ti vaṇṇenti. Bhayā ukkaṁsayanti vā ti imassa gāhassa vissaṭṭhapaccayā tumhākaṁ idañcidañca bhayaṁ uppajjissati, mā vissajjayittha, na ete bāhusaccakulaparivārādīhi tumhe sampāpuṇantīti evaṁ vissajjanapaccayā bhayaṁ dassetvā ukkhipanti. Tañhi so maññate mittan-ti ye evarūpā honti, tesu yaṁkiñci so ekacco bālapuggalo attano bālatāya mittaṁ maññati, “ayaṁ me atthakāmo mitto” ti maññati. Satapattaṁva māṇavo ti yathā anatthakāmaññeva satapattaṁ so māṇavo attano bālatāya: “Atthakāmo me” ti maññati, paṇḍito pana evarūpaṁ: “Anuppiyabhāṇī mitto” ti agahetvā dūrato va naṁ vivajjeti. Tena vuttaṁ:
Aññadatthuharo mitto, yo ca mitto vacīparo,
Anuppiyañca yo āha, apāyesu ca yo sakhā.
Ete amitte cattāro, iti viññāya paṇḍito,
Ārakā parivajjeyya, maggaṁ paṭibhayaṁ yathā ti. (DN. 31.259).
Satthā imaṁ dhammadesanaṁ āharitvā jātakaṁ samodhānesi: “tadā corajeṭṭhako aham-eva ahosin”-ti.
Satapattajātakavaṇṇanā navamā
JA 280: Puṭadūsakajātakavaṇṇanā
Addhā hi nūna migarājā ti idaṁ satthā jetavane viharanto ekaṁ puṭadūsakaṁ ārabbha kathesi. Sāvatthiyaṁ kireko amacco buddhappamukhaṁ bhikkhusaṅghaṁ nimantetvā uyyāne nisīdāpetvā
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto bārāṇasiyaṁ ekasmiṁ brāhmaṇakule nibbattitvā vayappatto agāraṁ ajjhāvasamāno ekadivasaṁ kenacideva karaṇīyena uyyānaṁ agamāsi. Tattha bahū vānarā vasanti. Uyyānapālo imināva niyāmena pattapuṭe pāteti, jeṭṭhavānaro pātitapātite viddhaṁseti. Bodhisatto taṁ āmantetvā: “Uyyānapālena pātitapātitaṁ puṭaṁ viddhaṁsetvā manāpataraṁ kātukāmo maññe” ti vatvā paṭhamaṁ gāthamāha.
88. Addhā hi nūna migarājā, puṭakammassa kovido,
Tathā hi puṭaṁ dūseti, aññaṁ nūna karissatī ti.
Tattha migarājā ti makkaṭaṁ vaṇṇento vadati. Puṭakammassā ti mālāpuṭakaraṇassa. Kovido ti cheko. Ayaṁ panettha saṅkhepattho: ayaṁ migarājā ekaṁsena puṭakammassa kovido maññe, tathā hi pātitapātitaṁ puṭaṁ dūseti, aññaṁ nūna tato manāpataraṁ karissatīti.
Taṁ sutvā makkaṭo dutiyaṁ gāthamāha.
89. Na me mātā vā pitā vā, puṭakammassa kovido,
Kataṁ kataṁ kho dūsema, evaṁ dhammamidaṁ kulan-ti.
Taṁ
90. Yesaṁ vo ediso dhammo, adhammo pana kīdiso,
Mā vo dhammaṁ adhammaṁ vā, addasāma kudācanan-ti.
Evaṁ vatvā ca pana vānaragaṇaṁ garahitvā pakkāmi.
Satthā imaṁ dhammadesanaṁ āharitvā saccāni pakāsetvā jātakaṁ samodhānesi: “tadā vānaro puṭadūsakadārako ahosi, paṇḍitapuriso pana aham-eva ahosin”-ti.
Puṭadūsakajātakavaṇṇanā dasamā
Udapānavaggo tatiyo
Tassuddānaṁ:
Udapānavaraṁ vanabyaggha ka pi, sikhinī ca balāka ruciravaro,
Sujanādhipa romaka dūsa puna, satapattavaro puṭakamma dasāti.
4. Abbhantaravaggo
JA 281: Abbhantarajātakavaṇṇanā
Abbhantaro nāma dumo ti idaṁ satthā jetavane viharanto sāriputtattherassa bimbādevītheriyā ambarasadānaṁ ārabbha kathesi. Sammāsambuddhe hi pavattitavaradhammacakke vesāliyaṁ kūṭāgārasālāyaṁ viharante mahāpajāpatī gotamī pañca sākiyasatāni ādāya gantvā pabbajjaṁ yācitvā pabbajjañceva upasampadañca labhi. Aparabhāge tā pañcasatā bhikkhuniyo nandakovādaṁ (MN. 146) sutvā arahattaṁ pāpuṇiṁsu. Satthari pana sāvatthiṁ upanissāya viharante rāhulamātā bimbādevī: “Sāmiko me pabbajitvā sabbaññutaṁ patto, putto pi me pabbajitvā tasseva santike vasati, ahaṁ agāramajjhe kiṁkarissāmi, aham-pi pabbajitvā sāvatthiṁ gantvā sammāsambuddhañca puttañca nibaddhaṁ passamānā viharissāmī” ti cintetvā bhikkhunupassayaṁ gantvā pabbajitvā ācariyupajjhāyāhi saddhiṁ sāvatthiṁ gantvā satthārañca piyaputtañca passamānā ekasmiṁ bhikkhunupassaye vāsaṁ kappesi. Rāhulasāmaṇero āgantvā mātaraṁ passati.
Athekadivasaṁ theriyā udaravāto
So punadivase taṁ ādāya sāvatthiṁ pavisitvā sāmaṇeraṁ āsanasālāyaṁ nisīdāpetvā rājadvāraṁ agamāsi. Kosalarājā theraṁ disvā nisīdāpesi, taṅkhaṇaññeva uyyānapālo piṇḍipakkānaṁ madhuraambānaṁ ekaṁ puṭaṁ āhari. Rājā ambānaṁ tacaṁ apanetvā sakkharaṁ pakkhipitvā sayam-eva madditvā therassa pattaṁ pūretvā adāsi. Thero rājanivesanā nikkhamitvā āsanasālaṁ gantvā sāmaṇerassa adāsi: “Haritvā mātu te dehī” ti. So haritvā adāsi, theriyā paribhuttamatteva udaravāto vūpasami. Rājā pi manussaṁ pesesi: “thero idha nisīditvā ambarasaṁ na paribhuñji, gaccha kassaci dinnabhāvaṁ jānāhī” ti. So therena saddhiṁ yeva gantvā taṁ pavattiṁ ñatvā āgantvā rañño kathesi. Rājā cintesi: “sace satthā agāraṁ ajjhāvasissa, cakkavattirājā abhavissa, rāhulasāmaṇero pariṇāyakaratanaṁ, therī itthiratanaṁ, sakalacakkavāḷarajjaṁ etesaññeva abhavissa. Amhehi ete upaṭṭhahantehi caritabbaṁ assa, idāni pabbajitvā amhe upanissāya vasantesu etesu na yuttaṁ amhākaṁ pamajjitun”-ti. So tato paṭṭhāya theriyā nibaddhaṁ ambarasaṁ dāpesi. Therena bimbādevītheriyā ambarasassa dinnabhāvo bhikkhusaṅghe pākaṭo jāto. Athekadivasaṁ
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto kāsigāmake brāhmaṇakule nibbattitvā vayappatto takkasilāyaṁ sabbasippāni uggaṇhitvā saṇṭhapitagharāvāso mātāpitūnaṁ accayena isipabbajjaṁ pabbajitvā himavantapadese abhiññā ca samāpattiyo ca nibbattetvā isigaṇaparivuto gaṇasatthā hutvā dīghassa addhuno accayena loṇambilasevanatthāya pabbatapādā otaritvā cārikaṁ caramāno bārāṇasiṁ patvā uyyāne vāsaṁ kappesi. Athassa isigaṇassa sīlatejena sakkassa bhavanaṁ kam pi. Sakko āvajjamāno taṁ kāraṇaṁ ñatvā: “Imesaṁ tāpasānaṁ avāsāya parisakkissāmi, atha te bhinnāvāsā upaddutā caramānā cittekaggataṁ na labhissanti, evaṁ me phāsukaṁ bhavissatī” ti cintetvā: “Ko nu kho upāyo” ti vīmaṁsanto imaṁ upāyaṁ addasa: majjhimayāmasamanantare rañño aggamahesiyā sirigabbhaṁ pavisitvā ākāse ṭhatvā: “Bhadde, sace tvaṁ abbhantaraambapakkaṁ khādeyyāsi, puttaṁ labhissasi, so cakkavattirājā bhavissatī” ti ācikkhissāmi. Rājā deviyā kathaṁ sutvā ambapakkatthāya uyyānaṁ pesessati, athāhaṁ ambāni antaradhāpessāmi, rañño uyyāne ambānaṁ abhāvaṁ ārocessanti, “ke te khādantī” ti vutte: “Tāpasā khādantī” ti vakkhanti, taṁ sutvā rājā tāpase pothetvā nīharāpessati, evaṁ te upaddutā bhavissantīti.
So majjhimayāmasamanantare sirigabbhaṁ pavisitvā ākāse ṭhito attano devarājabhāvaṁ jānāpetvā tāya saddhiṁ sallapanto purimā dve gāthā avoca:
91. Abbhantaro
Bhutvā dohaḷinī nārī, cakkavattiṁ vijāyati.
92. Tvam-pi bhadde mahesīsi, sā cā pi patino piyā,
Āharissati te rājā, idaṁ abbhantaraṁ phalan-ti.
Tattha abbhantaro nāma dumo ti iminā tāva gāmanigamajanapadapabbatādīnaṁ asukassa abbhantaroti avatvā kevalaṁ ekaṁ abbhantaraṁ ambarukkhaṁ kathesi. Yassa dibyamidaṁ phalan-ti yassa ambarukkhassa devatānaṁ paribhogārahaṁ dibyaṁ phalaṁ. Idan-ti pana nipātamattam-eva. Dohaḷinī ti sañjātadohaḷā. Tvam pi, bhadde, mahesīsī ti tvaṁ, sobhane mahesī, asi. Aṭṭhakathāyaṁ pana: “Mahesī cā” ti pi pāṭho. Sā cā pi patino piyā ti soḷasannaṁ devīsahassānaṁ abbhantare aggamahesī cā pi patino cā pi piyā ti attho. Āharissati te rājā, idaṁ abbhantaraṁ phalan-ti tassā te piyāya aggamahesiyā idaṁ mayā vuttappakāraṁ phalaṁ rājā āharāpessati, sā tvaṁ taṁ paribhuñjitvā cakkavattigabbhaṁ labhissasīti.
Evaṁ sakko deviyā imā dve gāthā vatvā: “Tvaṁ appamattā hohi, mā papañcaṁ akāsi, sve rañño āroceyyāsī” ti taṁ anusāsitvā attano vasanaṭṭhānam-eva gato. Sā punadivase gilānālayaṁ dassetvā paricārikānaṁ saññaṁ datvā nipajji. Rājā samussitasetacchatte sīhāsane nisinno nāṭakāni passanto deviṁ adisvā: “Kahaṁ, devī” ti paricārike pucchi. “Gilānā, devā” ti. So tassā santikaṁ gantvā sayanapasse nisīditvā piṭṭhiṁ parimajjanto: “Kiṁ te, bhadde, aphāsukan”-ti pucchi. “Mahārāja aññaṁ aphāsukaṁ nāma natthi, dohaḷo me uppanno” ti. “Kiṁ icchasi, bhadde” ti? “Abbhantaraambaphalaṁ devā” ti. “Abbhantaraambo nāma kahaṁ atthī” ti? “Nāhaṁ, deva, abbhantaraambaṁ jānāmi, tassa pana me phalaṁ labhamānāya jīvitaṁ atthi, alabhamānāya natthī” ti. “Tena hi āharāpessāmi, mā cintayī” ti rājā deviṁ assāsetvā uṭṭhāya gantvā rājapallaṅke nisinno amacce pakkosāpetvā: “Deviyā
Rājā: “Sādhu, evarūpaṁ ambaṁ āharathā” ti uyyānaṁ pesesi. Sakko attano ānubhāvena uyyāne ambāni khāditasadisāni katvā antaradhāpesi. Ambatthāya gatā manussā sakalauyyānaṁ vicarantā ekaṁ ambam-pi alabhitvā gantvā uyyāne ambānaṁ abhāvaṁ rañño kathayiṁsu. “Ke ambāni khādantī” ti? “Tāpasā, devā” ti. “Tāpase uyyānato pothetvā nīharathā” ti. Manussā: “Sādhū” ti paṭissuṇitvā nīhariṁsu. Sakkassa manoratho matthakaṁ pāpuṇi. Devī ambaphalatthāya nibaddhaṁ katvā nipajji yeva. Rājā kattabbakiccaṁ apassanto amacce ca brāhmaṇe ca sannipātāpetvā: “Abbhantaraambassa atthibhāvaṁ jānāthā” ti pucchi. Brāhmaṇā āhaṁsu: “deva, abbhantaraambo nāma devatānaṁ paribhogo, ‘himavante kañcanaguhāya anto atthī’ ti ayaṁ no paramparāgato anussavo” ti. “Ko pana tato ambaṁ āharituṁ sakkhissatī” ti? “Na sakkā tattha manussabhūtena gantuṁ, ekaṁ suvapotakaṁ pesetuṁ vaṭṭatī” ti.
Tena ca samayena rājakule eko suvapotako mahāsarīro kumārakānaṁ yānakacakkanābhimatto thāmasampanno paññavā upāyakusalo. Rājā taṁ āharāpetvā: “Tāta suvapotaka, ahaṁ tava bahūpakāro, kañcanapañjare vasasi, suvaṇṇataṭṭake madhulāje khādasi, sakkharapānakaṁ pivasi, tayā pi amhākaṁ ekaṁ kiccaṁ nittharituṁ vaṭṭatī” ti āha. “Kiṁ, devā” ti. “Tāta deviyā abbhantaraambe dohaḷo uppanno, so ca ambo himavante kañcanapabbatantare atthi devatānaṁ paribhogo, na sakkā
So tesaṁ vacanaṁ sutvā tato uppatitvā dutiyaṁ pabbatantaraṁ agamāsi, tathā tatiyaṁ, catutthaṁ, pañcamaṁ, chaṭṭhaṁ agamāsi. Tattha pi naṁ sukā: “Na mayaṁ jānāma, sattamapabbatantare sukā jānissantī” ti āhaṁsu. So tattha pi gantvā: “Abbhantaraambo nāma kattha atthī” ti pucchi. “Asukaṭṭhāne nāma kañcanapabbatantare” ti āhaṁsu. “Ahaṁ tassa phalatthāya āgato, maṁ tattha netvā tato me phalaṁ dāpethā” ti. Sukagaṇā āhaṁsu: “samma, so vessavaṇamahārājassa paribhogo, na sakkā upasaṅkamituṁ, sakalarukkho mūlato paṭṭhāya sattahi lohajālehi parikkhitto, sahassakumbhaṇḍarakkhasā rakkhanti, tehi diṭṭhassa jīvitaṁ nāma natthi, kappuṭṭhānaggiavīcimahānirayasadisaṭṭhānaṁ, mā tattha patthanaṁ karī” ti. “Sace tumhe na gacchatha, mayhaṁ ṭhānaṁ ācikkhathā” ti. “Tena hi asukena ca asukena ca ṭhānena yāhī” ti. So tehi ācikkhitavaseneva suṭṭhu maggaṁ upadhāretvā taṁ ṭhānaṁ gantvā divā attānaṁ adassetvā majjhimayāmasamanantare rakkhasānaṁ niddokkamanasamaye abbhantaraambassa santikaṁ gantvā ekena mūlantarena saṇikaṁ abhiruhituṁ ārabhi. Lohajālaṁ: “Kirī” ti saddamakāsi
Rakkhasā pabujjhitvā sukapotakaṁ disvā: “Ambacoroyan”-ti gahetvā kammakaraṇaṁ saṁvidahiṁsu. Eko: “Mukhe pakkhipitvā gilissāmi nan”-ti āha, aparo: “Hatthehi madditvā puñjitvā vippakirissāmi nan”-ti, aparo: “Dvedhā phāletvā aṅgāresu pacitvā khādissāmī” ti. So tesaṁ kammakaraṇasaṁvidhānaṁ sutvā pi asantasitvāva te rakkhase āmantetvā: “Ambho rakkhasā, tumhe kassa manussā” ti āha. “Vessavaṇamahārājassā” ti. “Ambho, tumhe pi ekassa rañño va manussā, aham-pi rañño va manusso, bārāṇasirājā maṁ abbhantaraambaphalatthāya pesesi, svāhaṁ tattheva attano rañño jīvitaṁ datvā āgato. Yo hi attano mātāpitūnañceva sāmikassa ca atthāya jīvitaṁ pariccajati, so devaloke yeva nibbattati, tasmā aham-pi imamhā tiracchānayoniyā cavitvā devaloke nibbattissāmī” ti vatvā tatiyaṁ gāthamāha.
93. Bhatturatthe parakkanto, yaṁ ṭhānamadhigacchati,
Sūro attapariccāgī, labhamāno bhavāmahan-ti.
Tattha bhatturatthe ti bhattā vuccanti bhattādīhi bharaṇaposakā pitā mātā sāmiko ca, iti tividhassapetassa bhattu atthāya. Parakkanto ti parakkamaṁ karonto vāyamanto. Yaṁ ṭhānamadhigacchatī ti yaṁ sukhakāraṇaṁ yasaṁ vā lābhaṁ vā saggaṁ vā adhigacchati. Sūro ti abhīru vikkamasampanno. Attapariccāgī ti kāye ca jīvite ca nirapekkho hutvā tassa tividhassa pi bhattu atthāya attānaṁ pariccajanto. Labhamāno bhavāmahan-ti yaṁ so evarūpo sūro devasampattiṁ vā manussasampattiṁ vā labhati, aham-pi taṁ labhamāno bhavāmi, tasmā hāso va me ettha, na tāso, kiṁ maṁ tumhe tāsethāti.
Evaṁ so imāya gāthāya tesaṁ dhammaṁ desesi. Te tassa dhammakathaṁ sutvā pasannacittā: “Dhammiko esa, na sakkā māretuṁ, vissajjema nan”-ti vatvā sukapotakaṁ vissajjetvā ‘ambho sukapotaka, muttosi, amhākaṁ hatthato sotthinā gacchā” ti
So: “Sādhū” ti sampaṭicchitvā tāpasassa santikaṁ gantvā vanditvā ekamantaṁ nisīdi. Atha naṁ tāpaso: “Kuto āgatosī” ti pucchi. “Bārāṇasirañño santikā” ti. “Kimatthāya āgatosī” ti? “Sāmi, amhākaṁ rañño deviyā abbhantaraambapakke dohaḷo uppanno, tadatthaṁ āgatomhi, rakkhasā pana me sayaṁ ambapakkaṁ adatvā tumhākaṁ santikaṁ pesesun”-ti. “Tena hi nisīda, labhissasī” ti. Athassa vessavaṇo cattāri phalāni pesesi. Tāpaso tato dve paribhuñji, ekaṁ suvapotakassa khādanatthāya adāsi. Tena tasmiṁ khādite ekaṁ phalaṁ sikkāya pakkhipitvā suvapotakassa gīvāya paṭimuñcitvā: “Idāni gacchā” ti sukapotakaṁ vissajjesi. So taṁ āharitvā deviyā adāsi. Sā taṁ khāditvā dohaḷaṁ paṭippassambhesi, tatonidānaṁ panassā putto nāhosi.
Satthā
Abbhantarajātakavaṇṇanā paṭhamā
JA 282: Seyyajātakavaṇṇanā
Seyyaṁso seyyaso hotī ti idaṁ satthā jetavane viharanto ekaṁ kosalarañño amaccaṁ ārabbha kathesi. So kira rañño bahūpakāro sabbakiccanipphādako ahosi. Rājā: “Bahūpakāro me ayan”-ti tassa mahantaṁ yasaṁ adāsi. Taṁ asahamānā aññe rañño pesuññaṁ upasaṁharitvā taṁ paribhindiṁsu. Rājā tesaṁ vacanaṁ saddahitvā dosaṁ anupaparikkhitvāva taṁ sīlavantaṁ niddosaṁ saṅkhalikabandhanena bandhāpetvā bandhanāgāre pakkhipāpesi. So tattha ekako vasanto sīlasampattiṁ nissāya cittekaggataṁ labhitvā ekaggacitto saṅkhāre sammasitvā sotāpattiphalaṁ pāpuṇi. Athassa rājā aparabhāge niddosabhāvaṁ ñatvā saṅkhalikabandhanaṁ bhindāpetvā purimayasato mahantataraṁ yasaṁ adāsi. So: “Satthāraṁ vandissāmī” ti bahūni mālāgandhādīni ādāya vihāraṁ gantvā tathāgataṁ pūjetvā vanditvā ekamantaṁ nisīdi. Satthā tena saddhiṁ paṭisanthāraṁ karonto: “Anattho kira te uppannoti assumhā” ti āha. “Āma, bhante, uppanno, ahaṁ pana tena anatthena atthaṁ akāsiṁ, bandhanāgāre nisīditvā sotāpattiphalaṁ nibbattesin”-ti. Satthā: “Na kho, upāsaka, tvaññeva anatthena atthaṁ āhari, porāṇakapaṇḍitā pi attano anatthena atthaṁ āhariṁ suyevā” ti vatvā tena yācito atītaṁ āhari.
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto tassa aggamahesiyā kucchimhi nibbattitvā vayappatto takkasilāyaṁ sabbasippāni uggaṇhitvā pitu accayena rajje patiṭṭhāya dasa rājadhamme akopetvā dānaṁ deti, pañca sīlāni rakkhati
Corarājā āgantvā nagaraṁ parikkhi pi, puna amaccā rājānaṁ upasaṅkamitvā: “Deva, mā evaṁ karittha, gaṇhissāma nan”-ti āhaṁsu. Rājā: “Na labbhā kiñci kātuṁ, nagaradvārāni vivarathā” ti vatvā sayaṁ amaccagaṇaparivuto mahātale rājapallaṅke nisīdi. Corarājā catūsu dvāresu manusse pothento nagaraṁ pavisitvā pāsādaṁ abhiruyha amaccaparivutaṁ rājānaṁ gāhāpetvā saṅkhalikāhi bandhāpetvā bandhanāgāre pakkhipāpesi. Rājā bandhanāgāre nisinno va corarājānaṁ mettāyanto mettajjhānaṁ uppādesi. Tassa mettānubhāvena corarañño kāye ḍāho uppajji, sakalasarīraṁ yamakaukkāhi jhāpiyamānaṁ viya jātaṁ. So mahādukkhābhitunno: “Kiṁ nu kho kāraṇan”-ti pucchi. “Tumhe sīlavantaṁ rājānaṁ bandhanāgāre pakkhipetha, tena vo idaṁ dukkhaṁ uppannaṁ bhavissatī” ti. So gantvā bodhisattaṁ khamāpetvā: “Tumhākaṁ rajjaṁ tumhākam-eva hotū” ti rajjaṁ tasseva
Bodhisatto alaṅkatamahātale samussitasetacchatte rājapallaṅke nisinno amaccehi saddhiṁ sallapanto purimā dvegāthā avoca:
94. Seyyaṁso seyyaso hoti, yo seyyamupasevati,
Ekena sandhiṁ katvāna, sataṁ vajjhe amocayiṁ.
95. Tasmā sabbena lokena, sandhiṁ katvāna ekato,
Pecca saggaṁ nigaccheyya, idaṁ suṇātha kāsiyā ti.
Tattha seyyaṁso seyyaso hoti, yo seyyamupasevatī ti anavajjauttamadhammasaṅkhāto seyyo aṁso koṭṭhāso assāti seyyaṁso, kusaladhammanissitapuggalo. Yo punappunaṁ taṁ seyyaṁ kusaladhammabhāvanaṁ kusalābhirataṁ vā uttamapuggalamupasevati, so seyyaso hoti pāsaṁsataro ceva uttaritaro ca hoti. Ekena sandhiṁ katvāna, sataṁ vajjhe amocayin-ti tadaminā pi cetaṁ veditabbaṁ: ahañhi seyyaṁ mettābhāvanaṁ upasevanto tāya mettābhāvanāya ekena coraraññā sandhiṁ santhavaṁ katvā mettābhāvanaṁ bhāvetvā tumhe satajane vajjhe amocayiṁ.
Dutiyagāthāya attho: yasmā ahaṁ ekena saddhiṁ ekato mettābhāvanāya sandhiṁ katvā tumhe vajjhappatte satajane mocayiṁ, tasmā veditabbamevetaṁ, tasmā sabbena lokena saddhiṁ mettābhāvanāya sandhiṁ katvā ekato puggalo pecca paraloke saggaṁ nigaccheyya. Mettāya hi upacāraṁ kāmāvacare paṭisandhiṁ deti, appanā brahmaloke. Idaṁ mama vacanaṁ sabbe pi tumhe kāsiraṭṭhavāsino suṇāthāti.
Evaṁ mahāsatto mahājanassa mettābhāvanāya guṇaṁ vaṇṇetvā dvādasayojanike bārāṇasinagare setacchattaṁ pahāya himavantaṁ pavisitvā isipabbajjaṁ pabbaji. Satthā
96. Idaṁ vatvā mahārājā, kaṁso bārāṇasiggaho,
Dhanuṁ kaṇḍañca nikkhippa, saṁyamaṁ ajjhupāgamī ti.
Tattha mahanto rājāti mahārājā. Kaṁso ti tassa nāmaṁ. Bārāṇasiṁ gahetvā ajjhāvasanato bārāṇasiggaho. So rājā idaṁ vacanaṁ vatvā dhanuñca sarasaṅkhātaṁ kaṇḍañca nikkhippa ohāya chaḍḍetvā sīlasaṁyamaṁ upagato pabbajito, pabbajitvā ca pana jhānaṁ uppādetvā aparihīnajjhāno brahmaloke uppannoti.
Satthā imaṁ dhammadesanaṁ āharitvā jātakaṁ samodhānesi: “tadā corarājā ānando ahosi, bārāṇasirājā pana aham-eva ahosin”-ti.
Seyyajātakavaṇṇanā dutiyā
JA 283: Vaḍḍhakīsūkarajātakavaṇṇanā
Varaṁ varaṁ tvan-ti idaṁ satthā jetavane viharanto dhanuggahatissattheraṁ ārabbha kathesi. Pasenadirañño pitā mahākosalo bimbisārarañño dhītaraṁ vedehiṁ nāma kosaladeviṁ dadamāno tassā nhānacuṇṇamūlaṁ satasahassuṭṭhānaṁ kāsigāmaṁ adāsi. Ajātasattunā pana pitari mārite kosaladevī pi sokābhibhūtā kālamakāsi. Tato pasenadi kosalarājā cintesi: “ajātasattunā pitā mārito, bhaginī pi me sāmike kālakate tena sokena kālakatā, pitughātakassa corassa kāsigāmaṁ na dassāmī” ti. So taṁ ajātasattussa na adāsi. Taṁ gāmaṁ nissāya tesaṁ dvinnam-pi kālena kālaṁ yuddhaṁ hoti, ajātasattu taruṇo samattho, pasenadi mahallako yeva. So abhikkhaṇaṁ parajjati, mahākosalassā pi manussā yebhuyyena parājitā. Atha rājā: “Mayaṁ abhiṇhaṁ parajjāma, kiṁ nu kho kātabban”-ti amacce pucchi. “Deva, ayyā nāma mantacchekā honti, jetavanavihāre bhikkhūnaṁ kathaṁ sotuṁ vaṭṭatī” ti. Rājā: “Tena hi tāyaṁ velāyaṁ bhikkhūnaṁ kathāsallāpaṁ suṇāthā” ti carapurise āṇāpesi. Te tato paṭṭhāya tathā akaṁsu.
Tasmiṁ pana kāle dve mahallakattherā vihārapaccante paṇṇasālāyaṁ vasanti dattatthero ca dhanuggahatissatthero
Dhanuggahatissatthero yuddhaṁ vicāresi: “bhante, yuddho nāma tividho: padumabyūho, cakkabyūho, sakaṭabyūhoti. Ajātasattuṁ gaṇhitukāmena asuke nāma pabbatakucchismiṁ dvīsu pabbatabhittīsu manusse ṭhapetvā purato dubbalabalaṁ dassetvā pabbatantaraṁ paviṭṭhabhāvaṁ jānitvā paviṭṭhamaggaṁ occhinditvā purato ca pacchato ca ubhosu pabbatabhittīsu vaggitvā unnaditvā khipe patitamacchaṁ viya antomuṭṭhiyaṁ vaṭṭapotakaṁ viya ca katvā sakkā assa taṁ gahetun”-ti. Carapurisā taṁ sāsanaṁ rañño ārocesuṁ. Taṁ sutvā rājā saṅgāmabheriṁ carāpetvā gantvā sakaṭabyūhaṁ katvā ajātasattuṁ jīvaggāhaṁ gāhāpetvā attano dhītaraṁ vajirakumāriṁ bhāgineyyassa datvā kāsigāmaṁ tassā nhānamūlaṁ katvā datvā uyyojesi. Sā pavatti bhikkhusaṅghe pākaṭā jātā. Athekadivasaṁ bhikkhū dhammasabhāyaṁ kathaṁ samuṭṭhāpesuṁ: “āvuso, kosalarājā kira dhanuggahatissattherassa vicāraṇāya ajātasattuṁ jinī” ti. Satthā āgantvā: “Kāya nuttha, bhikkhave, etarahi kathāya sannisinnā” ti pucchitvā: “Imāya nāmā” ti vutte: “Na, bhikkhave, idāneva, pubbe pi dhanuggahatisso yuddhavicāraṇāya chekoyevā” ti vatvā atītaṁ āhari.
Atīte
So rattiññeva sūkare carāpetvā yuddhaṁ vicārento: “Yuddhaṁ nāma
Byaggho uṭṭhāya: “Kālo” ti ñatvā gantvā tesaṁ sammukhā ṭhite pabbatatale ṭhatvā akkhīni ummīletvā sūkare olokesi. Vaḍḍhakīsūkaro: “Paṭioloketha nan”-ti sūkarānaṁ saññaṁ adāsi, te paṭiolokesuṁ. Byaggho mukhaṁ ugghāṭetvā assosi, sūkarā pi tathā kariṁsu. Byaggho muttaṁ chaḍḍesi, sūkarā pi chaḍḍayiṁsu. Iti yaṁ yaṁ so karoti, taṁ taṁ te paṭikariṁsu. So cintesi: “pubbe sūkarā mayā olokitakāle palāyantā palāyitum-pi na sakkonti, ajja apalāyitvā mama paṭisattu hutvā mayā katam-eva paṭikaronti. Etasmiṁ bhūmisīse ṭhito eko tesaṁ saṁvidhāyako pi atthi, ajja mayhaṁ gatassa jayo na paññāyatī” ti. So nivattitvā attano vasanaṭṭhānam-eva agamāsi. Tena pana gahitamaṁsakhādako eko kūṭajaṭilo atthi, so taṁ tucchahattham-eva āgacchantaṁ disvā tena saddhiṁ sallapanto paṭhamaṁ gāthamāha.
97. Varaṁ
Asmiṁ padese abhibhuyya sūkare,
Sodāni eko byapagamma jhāyasi,
Balaṁ nu te byaggha na cajja vijjatī” ti.
Tattha varaṁ varaṁ tvaṁ nihanaṁ pure cari, asmiṁ padese abhibhuyya sūkare ti ambho byaggha, tvaṁ pubbe imasmiṁ padese sabbasūkare abhibhavitvā imesu sūkaresu varaṁ varaṁ tvaṁ uttamuttamaṁ sūkaraṁ nihananto vicari. Sodāni eko byapagamma jhāyasī ti so tvaṁ idāni aññataraṁ sūkaraṁ aggahetvā ekako va apagantvā jhāyasi pajjhāyasi. Balaṁ nu te byaggha na cajja vijjatī ti kiṁ nu te, ambho byaggha, ajja kāyabalaṁ natthīti.
Taṁ sutvā byaggho dutiyaṁ gāthamāha.
98. Ime sudaṁ yanti disodisaṁ pure, bhayaṭṭitā leṇagavesino puthū,
Te dāni saṅgamma vasanti ekato, yatthaṭṭhitā duppasahajjame mayā ti.
Tattha sudan-ti nipāto. Ayaṁ pana saṅkhepattho: ime sūkarā pubbe maṁ disvā bhayena aṭṭitā pīḷitā attano leṇagavesino puthū visuṁ visuṁ hutvā disodisaṁ yanti, taṁ taṁ disaṁ abhimukhā palāyanti, te dāni sabbe pi samāgantvā ekato vasanti tiṭṭhanti, tañca bhūmisīsaṁ upagatā, yattha ṭhitā duppasahā dummaddayā ajja ime mayāti.
Athassa ussāhaṁ janento kūṭajaṭilo: “Mā bhāyi, gaccha tayi naditvā pakkhandante sabbe pi bhītā bhijjitvā palāyissantī” ti āha. Byaggho tasmiṁ ussāhaṁ janente sūro hutvā puna gantvā pabbatatale aṭṭhāsi. Vaḍḍhakīsūkaro dvinnaṁ āvāṭānaṁ antare aṭṭhāsi. Sūkarā: “Sāmi, mahācoro punāgato” ti āhaṁsu. “Mā bhāyittha, idāni taṁ gaṇhissāmī” ti. Byaggho naditvā vaḍḍhakīsūkarassa upari patati, sūkaro tassa attano upari patanakāle
Sūkarā na tāva tussanti. Vaḍḍhakīsūkaro tesaṁ iṅghitaṁ disvā: “Kiṁ nu kho tumhe na tussathā” ti āha. “Sāmi, kiṁ etena byagghena ghātitena, añño pana byagghaāṇāpanasamattho kūṭajaṭilo atthiyevā” ti. “Ko nāmeso” ti? “Eko dussīlatāpaso” ti. “Byaggho pi mayā ghātito, so me kiṁ pahoti, etha gaṇhissāma nan”-ti sūkaraghaṭāya saddhiṁ pāyāsi. Kūṭatāpaso pi byagghe cirāyante: “Kiṁ nu kho sūkarā byagghaṁ gaṇhiṁsū” ti paṭipathaṁ gacchanto te sūkare āgacchante disvā attano parikkhāraṁ ādāya palāyanto tehi anubandhito parikkhāraṁ chaḍḍetvā vegena udumbararukkhaṁ abhiruhi. Sūkarā: “Idānimha, sāmi, naṭṭhā, tāpaso palāyitvā rukkhaṁ abhiruhī” ti āhaṁsu. “Kiṁ rukkhaṁ nāmā” ti? “Udumbararukkhan”-ti. So: “Sūkariyo udakaṁ āharantu, sūkarapotakā pathaviṁ khaṇantu, dīghadāṭhā sūkarā mūlāni chindantu, sesā parivāretvā ārakkhantū” ti saṁvidahitvā tesu tathā karontesu sayaṁ udumbarassa ujukaṁ thūlamūlaṁ
Tasmiṁ vanasaṇḍe adhivatthā devatā taṁ acchariyaṁ disvā ekasmiṁ viṭapantare sūkarānaṁ abhimukhā hutvā tatiyaṁ gāthamāha.
99. Namatthu saṅghāna samāgatānaṁ, disvā sayaṁ sakhya vadāmi abbhutaṁ,
Byagghaṁ migā yattha jiniṁsu dāṭhino, sāmaggiyā dāṭhabalesu muccare ti.
Tattha namatthu saṅghānan-ti ayaṁ mama namakkāro samāgatānaṁ sūkarasaṅghānaṁ atthu. Disvā sayaṁ sakhya vadāmi abbhutan-ti idaṁ pubbe abhūtapubbaṁ abbhutaṁ sakhyaṁ mittabhāvaṁ sayaṁ disvā vadāmi. Byagghaṁ migā yattha jiniṁsu dāṭhino ti yatra hi nāma dāṭhino sūkaramigā byagghaṁ jiniṁsu, ayam-eva vā pāṭho. Sāmaggiyā dāṭhabalesu muccare ti yā sā dāṭhabalesu sūkaresu sāmaggī ekajjhāsayatā, tāya tesu sāmaggiyā te dāṭhabalā paccāmittaṁ gahetvā ajja maraṇabhayā muttā ti attho.
Satthā imaṁ dhammadesanaṁ āharitvā jātakaṁ samodhānesi: “tadā dhanuggahatisso vaḍḍhakīsūkaro ahosi, rukkhadevatā pana aham-eva ahosin”-ti.
Vaḍḍhakīsūkarajātakavaṇṇanā tatiyā
JA 284: Sirijātakavaṇṇanā
Yaṁ ussukā saṅgharantī ti idaṁ satthā jetavane viharanto ekaṁ siricorabrāhmaṇaṁ ārabbha kathesi. Imasmiṁ jātake
Brāhmaṇo siriyā maṇimhi patiṭṭhitabhāvaṁ ñatvā maṇim-pi yāci. “Maṇim-pi demī” ti vuttakkhaṇe yeva sirī maṇito apagantvā ussīsake ṭhapitaārakkhayaṭṭhiyaṁ patiṭṭhāsi. Brāhmaṇo siriyā tattha patiṭṭhitabhāvaṁ ñatvā tam-pi yāci. “Gahetvā gacchāhī” ti vuttakkhaṇe yeva sirī yaṭṭhito apagantvā puññalakkhaṇadeviyā nāma seṭṭhino aggamahesiyā sīse patiṭṭhāsi. Siricorabrāhmaṇo tattha patiṭṭhitabhāvaṁ ñatvā: “Avissajjiyabhaṇḍaṁ etaṁ, yācitum-pi na sakkā” ti cintetvā seṭṭhiṁ etad-avoca: “mahāseṭṭhi, ahaṁ tumhākaṁ gehe ‘siriṁ thenetvā gamissāmī’ ti āgacchiṁ, sirī pana te kukkuṭassa cūḷāyaṁ patiṭṭhitā ahosi, tasmiṁ mama dinne tato apagantvā maṇimhi patiṭṭhahi, maṇimhi dinne ārakkhayaṭṭhiyaṁ patiṭṭhahi, ārakkhayaṭṭhiyā dinnāya tato apagantvā puññalakkhaṇadeviyā
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto kāsiraṭṭhe brāhmaṇakule nibbattitvā vayappatto takkasilāyaṁ sippaṁ uggaṇhitvā agāraṁ ajjhāvasanto mātāpitūnaṁ kālakiriyāya saṁviggo nikkhamitvā himavantapadese isipabbajjaṁ pabbajitvā abhiññā ca samāpattiyo ca uppādetvā dīghassa addhuno accayena loṇambilasevanatthāya janapadaṁ gantvā bārāṇasirañño uyyāne vasitvā punadivase bhikkhaṁ caramāno hatthācariyassa gharadvāraṁ agamāsi. So tassa ācāravihāre pasanno bhikkhaṁ datvā uyyāne vasāpetvā niccaṁ paṭijaggi. Tasmiṁ kāle eko kaṭṭhahārako araññato dārūni āharanto velāya nagaradvāraṁ pāpuṇituṁ nāsakkhi. Sāyaṁ ekasmiṁ devakule dārukalāpaṁ ussīsake katvā nipajji, devakule vissaṭṭhā bahū kukkuṭā tassa avidūre ekasmiṁ rukkhe sayiṁsu. Tesu uparisayitakukkuṭo paccūsakāle vaccaṁ pātento heṭṭhāsayitakukkuṭassa sarīre pātesi. “Kena me sarīre vaccaṁ pātitan”-ti ca vutte: “Mayā” ti āha. “Kiṁkāraṇā” ti ca vutte: “Anupadhāretvā” ti vatvā puna pi pātesi. Tato ubho pi aññamaññaṁ kuddhā: “Kiṁ te balaṁ, kiṁ te balan”-ti kalahaṁ kariṁsu. Atha heṭṭhāsayitakukkuṭo āha: “maṁ māretvā aṅgāre pakkamaṁsaṁ khādanto pāto va kahāpaṇasahassaṁ
Kaṭṭhahārako tesaṁ vacanaṁ sutvā: “Rajje patte sahassena kiccaṁ natthī” ti saṇikaṁ abhiruhitvā uparisayitakukkuṭaṁ gahetvā māretvā ucchaṅge katvā: “Rājā bhavissāmī” ti gantvā vivaṭadvāreneva nagaraṁ pavisitvā kukkuṭaṁ nittacaṁ katvā udaraṁ sodhetvā: “Idaṁ kukkuṭamaṁsaṁ sādhukaṁ sampādehī” ti pajāpatiyā adāsi. Sā kukkuṭamaṁsañca bhattañca sampādetvā: “Bhuñja, sāmī” ti tassa upanāmesi. “Bhadde, etaṁ maṁsaṁ mahānubhāvaṁ, etaṁ khāditvā ahaṁ rājā bhavissāmi, tvaṁ aggamahesī bhavissasi, taṁ bhattañca maṁsañca ādāya gaṅgātīraṁ gantvā nhāyitvā bhuñjissāmā” ti bhattabhājanaṁ tīre ṭhapetvā nhānatthāya otariṁsu. Tasmiṁ khaṇe vātena khubhitaṁ udakaṁ āgantvā bhattabhājanaṁ ādāya agamāsi. Taṁ nadīsotena vuyhamānaṁ heṭṭhānadiyaṁ hatthiṁ nhāpento eko hatthācariyo mahāmatto disvā ukkhipāpetvā vivarāpetvā: “Kimetthā” ti pucchi. “Bhattañceva kukkuṭamaṁsañca sāmī” ti. So taṁ pidahāpetvā lañchāpetvā: “Yāva mayaṁ āgacchāma, tāvimaṁ bhattaṁ mā vivarā” ti bhariyāya pesesi. So pi kho kaṭṭhahārako mukhato paviṭṭhena vālukodakena uddhumātaudaro palāyi.
Atheko tassa hatthācariyassa kulūpako dibbacakkhukatāpaso: “Mayhaṁ upaṭṭhāko hatthiṭṭhānaṁ na vijahati, kadā nu kho sampattiṁ pāpuṇissatī” ti dibbacakkhunā upadhārento taṁ purisaṁ disvā taṁ kāraṇaṁ ñatvā puretaraṁ gantvā hatthācariyassa nivesane nisīdi. Hatthācariyo āgantvā taṁ vanditvā
Satthā atītaṁ āharitvā abhisambuddho hutvā imā dve gāthā abhāsi:
100. Yaṁ ussukā saṅgharanti, alakkhikā bahuṁ dhanaṁ,
Sippavanto asippā ca, lakkhivā tāni bhuñjati.
101. Sabbattha katapuññassa, aticcaññeva pāṇino,
Uppajjanti bahū bhogā, appanāyatanesupī ti.
Tattha yaṁ ussukā ti yaṁ dhanasaṅgharaṇe ussukkamāpannā chandajātā kicchena bahuṁ dhanaṁ saṅgharanti. ”Ye ussukā” ti pi pāṭho, ye purisā
Aticcaññeva pāṇino ti aticca aññe eva pāṇino. Eva-kāro purimapadena yojetabbo, sabbattheva katapuññassa aññe akatapuññe satte atikkamitvā ti attho. Appanāyatanesupī ti api anāyatanesu pi aratanākaresu ratanāni asuvaṇṇāyatanādīsu suvaṇṇādīni ahatthāyatanādīsu hatthi-ādayoti saviññāṇakaaviññāṇakā bahū bhogā uppajjanti. Tattha muttāmaṇi-ādīnaṁ anākare uppattiyaṁ duṭṭhagāmaṇiabhayamahārājassa vatthu kathetabbaṁ.
Satthā pana imā gāthā vatvā: “Gahapati, imesaṁ sattānaṁ puññasadisaṁ aññaṁ āyatanaṁ nāma natthi, puññavantānañhi anākaresu ratanāni uppajjantiyevā” ti vatvā imaṁ dhammaṁ desesi:
Esa devamanussānaṁ, sabbakāmadado nidhi,
Yaṁ yadevābhipatthenti, sabbametena labbhati.
Suvaṇṇatā susaratā, susaṇṭhānā surūpatā,
Ādhipaccaparivāro, sabbametena labbhati.
Padesarajjaṁ issariyaṁ, cakkavattisukhaṁ piyaṁ,
Devarajjam-pi dibbesu, sabbametena labbhati.
Mānussikā ca sampatti, devaloke ca yā rati,
Yā ca nibbānasampatti, sabbametena labbhati.
Mittasampadamāgamma, yoniso va payuñjato,
Vijjāvimuttivasībhāvo, sabbametena labbhati.
Paṭisambhidā vimokkhā ca, yā ca sāvakapāramī,
Paccekabodhi buddhabhūmi, sabbametena labbhati.
Evaṁ mahatthikā esā, yadidaṁ puññasampadā,
Tasmā dhīrā pasaṁsanti, paṇḍitā katapuññatan-ti. (Khp. 8.10-16).
Idāni
102. Kukkuṭo maṇayo daṇḍo, thiyo ca puññalakkhaṇā,
Uppajjanti apāpassa, katapuññassa jantuno ti.
Tattha daṇḍo ti ārakkhayaṭṭhiṁ sandhāya vuttaṁ, thiyo ti seṭṭhibhariyaṁ puññalakkhaṇadeviṁ. Sesamettha uttānam-eva. Gāthaṁ vatvā ca pana jātakaṁ samodhānesi: “tadā rājā ānando ahosi, kulūpakatāpaso pana aham-eva sammāsambuddho ahosin”-ti.
Sirijātakavaṇṇanā catutthā
JA 285: Maṇisūkarajātakavaṇṇanā
Dariyā satta vassānī ti idaṁ satthā jetavane viharanto sundarīmāraṇaṁ ārabbha kathesi. Tena kho pana samayena bhagavā sakkato hoti garukatoti vatthu udāne (Ud. 38) āgatam-eva. Ayaṁ panettha saṅkhepo: bhagavato kira bhikkhusaṅghassa ca pañcannaṁ mahānadīnaṁ mahoghasadise lābhasakkāre uppanne hatalābhasakkārā aññatitthiyā sūriyuggamanakāle khajjopanakā viya nippabhā hutvā ekato sannipatitvā mantayiṁsu: “mayaṁ samaṇassa gotamassa uppannakālato paṭṭhāya hatalābhasakkārā, na koci amhākaṁ atthibhāvam-pi jānāti, kena nu kho saddhiṁ ekato hutvā samaṇassa gotamassa avaṇṇaṁ uppādetvā lābhasakkāramassa antaradhāpeyyāmā” ti. Atha nesaṁ etadahosi: “sundariyā saddhiṁ ekato hutvā sakkuṇissāmā” ti.
Te ekadivasaṁ sundariṁ titthiyārāmaṁ pavisitvā vanditvā ṭhitaṁ nālapiṁsu. Sā punappunaṁ sallapantī pi paṭivacanaṁ alabhitvā: “Api nu, ayyā, tumhe kenaci viheṭhitātthā” ti pucchi. “Kiṁ, bhagini, samaṇaṁ gotamaṁ amhe viheṭhetvā hatalābhasakkāre katvā vicarantaṁ na passasī” ti. Sā evamāha: “mayā ettha kiṁ kātuṁ vaṭṭatī” ti? Tvaṁ khosi, bhagini, abhirūpā sobhaggappattā, samaṇassa gotamassa ayasaṁ āropetvā mahājanaṁ tava kathaṁ
Atha naṁ katipāhaccayena dhuttānaṁ kahāpaṇe datvā: “Gacchatha sundariṁ māretvā samaṇassa gotamassa gandhakuṭiyā samīpe mālākacavarantare nikkhipitvā ethā” ti vadiṁsu, te tathā akaṁsu. Tato titthiyā: “Sundariṁ na passāmā” ti kolāhalaṁ katvā rañño ārocetvā: “Kahaṁ vo āsaṅkā” ti vuttā: “Imesu divasesu jetavane vasati, tatrassā pavattiṁ na jānāmā” ti vatvā: “Tena hi gacchatha, naṁ vicinathā” ti raññā anuññātā attano upaṭṭhāke gahetvā jetavanaṁ gantvā vicinantā mālākacavarantare disvā mañcakaṁ āropetvā nagaraṁ pavesetvā: “Samaṇassa gotamassa sāvakā ‘satthārā katapāpakammaṁ paṭicchādessāmā’ ti sundariṁ māretvā mālākacavarantare nikkhipiṁsū” ti rañño ārocesuṁ, rājā: “Tena hi gacchatha, nagaraṁ āhiṇḍathā” ti āha. Te nagaravīthīsu: “Passatha samaṇānaṁ sakyaputtiyānaṁ kamman”-ti ādīni viravitvā puna rañño nivesanadvāraṁ agamaṁsu.
Rājā sundariyā sarīraṁ āmakasusāne aṭṭakaṁ āropetvā rakkhāpesi. Sāvatthivāsino ṭhapetvā ariyasāvake sesā yebhuyyena: “Passatha samaṇānaṁ sakyaputtiyānaṁ kamman”-ti ādīni vatvā antonagare ca bahinagare ca bhikkhū akkosantā paribhāsantā vicaranti. Bhikkhū taṁ pavattiṁ tathāgatassa ārocesuṁ. Satthā: “Tena hi tumhe pi te manusse evaṁ paṭicodethā” ti:
Abhūtavādī nirayaṁ upeti, yo vā pi katvā na karomi cāha,
Ubho pi
Imaṁ gāthamāha.
Rājā: “Sundariyā aññehi māritabhāvaṁ jānāthā” ti purise pesesi. Te pi kho dhuttā tehi kahāpaṇehi suraṁ pivantā aññamaññaṁ kalahaṁ karonti. Tattheko evamāha: “tvaṁ sundariṁ ekappahāreneva māretvā mālākacavarantare nikkhipitvā tato laddhakahāpaṇehi suraṁ pivasi, hotu hotū” ti. Rājapurisā te dhutte gahetvā rañño dassesuṁ. Atha te rājā: “Tumhehi māritā” ti pucchi. “Āma, devā” ti. “Kehi mārāpitā” ti? “Aññatitthiyehi, devā” ti. Rājā titthiye pakkosāpetvā sundariṁ ukkhipāpetvā: “Gacchatha tumhe, evaṁ vadantā nagaraṁ āhiṇḍatha ‘ayaṁ sundarī samaṇassa gotamassa avaṇṇaṁ āropetukāmehi amhehi mārāpitā, neva samaṇassa gotamassa, na gotamasāvakānaṁ doso atthi, amhākaṁ yeva doso”‘ ti āṇāpesi. Te tathā akaṁsu. Bālamahājano tadā saddahi, titthiyā pi purisavadhadaṇḍena palibuddhā. Tato paṭṭhāya buddhānaṁ mahantataro lābhasakkāro ahosi.
Athekadivasaṁ bhikkhū dhammasabhāyaṁ kathaṁ samuṭṭhāpesuṁ: “āvuso, titthiyā ‘buddhānaṁ kāḷakabhāvaṁ uppādessāmā’ ti sayaṁ kāḷakā jātā, buddhānaṁ pana mahantataro lābhasakkāro udapādī” ti. Satthā āgantvā: “Kāya nuttha, bhikkhave, etarahi kathāya sannisinnā” ti pucchitvā: “Imāya nāmā” ti vutte: “Na, bhikkhave, sakkā buddhānaṁ saṁkilesaṁ uppādetuṁ, buddhānaṁ saṁkiliṭṭhabhāvakaraṇaṁ nāma jātimaṇino kiliṭṭhabhāvakaraṇasadisaṁ, pubbe jātimaṇiṁ ‘kiliṭṭhaṁ karissāmā’ ti vāyamantā pi nāsakkhiṁsu kiliṭṭhaṁ kātun”-ti vatvā tehi yācito atītaṁ āhari.
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto ekasmiṁ gāmake brāhmaṇakule nibbattitvā vayappatto kāmesu ādīnavaṁ disvā nikkhamitvā himavantapadese tisso pabbatarājiyo atikkamitvā tāpaso hutvā paṇṇasālāyaṁ vasi. Tassā avidūre maṇiguhā ahosi, tattha tiṁsamattā sūkarā vasanti, guhāya avidūre eko sīho carati, tassa maṇimhi
103. Dariyā satta vassāni, tiṁsamattā vasāmase,
Haññāma maṇino ābhaṁ, iti no mantaraṁ ahu.
104. Yāvatā maṇiṁ ghaṁsāma, bhiyyo vodāyate maṇi,
Idañcadāni pucchāma, kiṁ kiccaṁ idha maññasī ti.
Tattha dariyā ti maṇiguhāyaṁ. Vasāmase ti vasāma. Haññāmā ti hanissāma, mayam-pi vivaṇṇaṁ karissāma. Idañcadāni pucchāmā ti idāni mayaṁ: “Kena kāraṇena ayaṁ maṇi kilissamāno vodāyate” ti idaṁ taṁ pucchāma. “Kiṁ kiccaṁ ‘idha maññasī’ ti imasmiṁ atthe tvaṁ imaṁ kiccaṁ kinti maññasī” ti.
Atha nesaṁ ācikkhanto bodhisatto tatiyaṁ gāthamāha.
105. Ayaṁ maṇi veḷuriyo, akāco vimalo subho,
Nāssa sakkā siriṁ hantuṁ, apakkamatha sūkarā ti.
Tattha akāco ti akakkaso. Subho ti sobhano. Sirin-ti pabhaṁ. Apakkamathā ti imassa maṇissa pabhā nāsetuṁ na sakkā, tumhe pana imaṁ maṇiguhaṁ pahāya aññattha gacchathāti.
Te tassa kathaṁ sutvā tathā akaṁsu. Bodhisatto jhānaṁ uppādetvā brahmalokaparāyaṇo ahosi.
Satthā imaṁ dhammadesanaṁ āharitvā jātakaṁ samodhānesi: “tadā tāpaso aham-eva ahosin”-ti.
Maṇisūkarajātakavaṇṇanā pañcamā
JA 286: Sālūkajātakavaṇṇanā
Mā
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto mahālohitagoṇo nāma ahosi, kaniṭṭhabhātā panassa cūḷalohito nāma. Ubho pi goṇā gāmake ekasmiṁ kule kammaṁ karonti. Tassa kulassa ekā vayappattā kumārikā atthi, taṁ aññakulaṁ vāresi. Atha naṁ kulaṁ: “Vivāhakāle uttaribhaṅgo bhavissatī” ti sālūkaṁ nāma sūkaraṁ yāgubhattena paṭijaggi, so heṭṭhāmañce sayati. Athekadivasaṁ cūḷalohito bhātaraṁ āha: “bhātika, mayaṁ imasmiṁ kule kammaṁ karoma, amhe nissāya imaṁ kulaṁ jīvati, atha ca panime manussā amhākaṁ tiṇapalālamattaṁ denti, imaṁ sūkaraṁ yāgubhattena posenti, heṭṭhāmañce sayāpenti, kiṁ nāmesa etesaṁ karissatī” ti. Mahālohito: “Tāta, mā tvaṁ etassa yāgubhattaṁ patthaya, etissā kumārikāya vivāhadivase etaṁ uttaribhaṅgaṁ kātukāmā ete maṁsassa thūlabhāvakaraṇatthaṁ posenti, katipāhaccayena taṁ passissasi heṭṭhāmañcato nikkhāmetvā vadhitvā khaṇḍākhaṇḍikaṁ chinditvā āgantukabhattaṁ kariyamānan”-ti vatvā purimā dve gāthā samuṭṭhāpesi:
106. Mā
Appossukko bhusaṁ khāda, etaṁ dīghāyulakkhaṇaṁ.
107. Idāni so idhāgantvā, atithī yuttasevako,
Atha dakkhasi sālūkaṁ, sayantaṁ musaluttaran-ti.
Tatthāyaṁ saṅkhepattho: tāta, tvaṁ mā sālūkasūkarabhāvaṁ patthayi, ayañhi āturannāni maraṇabhojanāni bhuñjati, yāni bhuñjitvā nacirasseva maraṇaṁ pāpuṇissati, tvaṁ pana appossukko nirālayo hutvā attanā laddhaṁ imaṁ palālamissakaṁ bhusaṁ khāda, etaṁ dīghāyubhāvassa lakkhaṇaṁ sañjānananimittaṁ. Idāni katipāhasseva so vevāhikapuriso mahatiyā parisāya yutto yuttasevako idha atithi hutvā āgato bhavissati, athetaṁ sālūkaṁ musalasadisena uttaroṭṭhena samannāgatattā musaluttaraṁ māritaṁ sayantaṁ dakkhasīti.
Tato katipāhasseva vevāhikesu āgatesu sālūkaṁ māretvā uttaribhaṅgamakaṁsu. Ubho goṇā taṁ tassa vipattiṁ disvā: “Amhākaṁ bhusam-eva varan”-ti cintayiṁsu. Satthā abhisambuddho hutvā tadatthajotikaṁ tatiyaṁ gāthamāha.
108. Vikantaṁ sūkaraṁ disvā, sayantaṁ musaluttaraṁ,
Jaraggavā vicintesuṁ, varamhākaṁ bhusāmivā ti.
Tattha bhusāmivā ti bhusam-eva amhākaṁ varaṁ uttamanti attho.
Satthā imaṁ dhammadesanaṁ āharitvā saccāni pakāsetvā jātakaṁ samodhānesi, saccapariyosāne so bhikkhu sotāpattiphale patiṭṭhahi. “Tadā kumārikā etarahi thullakumārikā ahosi, sālūko ukkaṇṭhitabhikkhu, cūḷalohito ānando, mahālohito pana aham-eva ahosin”-ti.
Sālūkajātakavaṇṇanā chaṭṭhā
JA 287: Lābhagarahajātakavaṇṇanā
Nānummatto ti idaṁ satthā jetavane viharanto sāriputtattherassa saddhivihārikaṁ ārabbha kathesi. Therassa kira saddhivihāriko
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto brāhmaṇakule nibbattitvā vayappatto soḷasavassikakāle yeva tiṇṇaṁ vedānaṁ aṭṭhārasannañca sippānaṁ pariyosānaṁ patvā disāpāmokkho ācariyo hutvā pañca māṇavakasatāni sippaṁ vācesi. Tatreko māṇavo sīlācārasampanno ekadivasaṁ ācariyaṁ upasaṅkamitvā: “Kathaṁ imesaṁ sattānaṁ lābho uppajjatī” ti lābhuppattipaṭipadaṁ pucchi. Ācariyo: “Tāta, imesaṁ sattānaṁ catūhi kāraṇehi lābho uppajjatī” ti vatvā paṭhamaṁ gāthamāha.
109. Nānummatto nāpisuṇo, nānaṭo nākutūhalo,
Mūḷhesu labhate lābhaṁ, esā te anusāsanī ti.
Tattha nānummatto ti na anummatto. Idaṁ vuttaṁ hoti: yathā ummattako nāma itthipurisadārikadārake disvā tesaṁ vatthālaṅkārādīni vilumpati, tato tato macchamaṁsapūvādīni balakkārena gahetvā khādati, evam-eva yo gihibhūto ajjhattabahiddhasamuṭṭhānaṁ hirottappaṁ pahāya kusalākusalaṁ agaṇetvā nirayabhayaṁ abhāyanto lobhābhibhūto pariyādiṇṇacitto kāmesu pamatto sandhicchedādīni sāhasikakammāni karoti, pabbajito pi hirottappaṁ pahāya kusalākusalaṁ agaṇetvā nirayabhayaṁ abhāyanto satthārā paññattaṁ sikkhāpadaṁ maddanto lobhena abhibhūto pariyādiṇṇacitto cīvarādimattaṁ nissāya attano sāmaññaṁ vijahitvā pamatto vejjakammadūtakammādīni karoti, veḷudānādīni nissāya jīvikaṁ kappeti, ayaṁ anummatto pi ummattasadisattā ummatto nāma
Nāpisuṇo ti etthā pi yo pisuṇo hoti, “asukena idaṁ nāma katan”-ti rājakule pesuññaṁ upasaṁharati, so aññesaṁ yasaṁ acchinditvā attano gaṇhāti. Rājāno pi naṁ: “Ayaṁ amhesu sasasneho” ti ucce ṭhāne ṭhapenti, amaccādayo pissa: “Ayaṁ no rājakule paribhindeyyā” ti bhayena dātabbaṁ maññanti, evaṁ etarahi pisuṇassa lābho uppajjati. Yo pana apisuṇo, so mūḷhesu lābhaṁ na labhatīti evamattho veditabbo.
Nānaṭo ti lābhaṁ uppādentena naṭena viya bhavitabbaṁ. Yathā naṭo hirottappaṁ pahāya naccagītavāditehi kīḷaṁ katvā dhanaṁ saṁharati, evam-eva lābhatthikena hirottappaṁ bhinditvā itthipurisadārikadārakānaṁ soṇḍasahāyena viya nānappakāraṁ keḷiṁ karontena vicaritabbaṁ. Yo evaṁ anaṭo, so mūḷhesu lābhaṁ na labhati.
Nākutūhalo ti kutūhalo nāma vippakiṇṇavāco. Rājāno hi amacce pucchanti: “asukaṭṭhāne kira ‘manusso mārito, gharaṁ viluttaṁ, paresaṁ dārā padhaṁsitā’ ti suyyati, kesaṁ nu kho idaṁ kamman”-ti. Tattha sesesu akathentesu yeva yo uṭṭhahitvā: “Asuko ca asuko ca nāmā” ti vadati, ayaṁ kutūhalo nāma. Rājāno tassa vacanena te purise pariyesitvā nisedhetvā: “Imaṁ nissāya no nagaraṁ niccoraṁ jātan”-ti tassa mahantaṁ yasaṁ denti, sesā pi janā: “Ayaṁ no rājapurisehi puṭṭho suyuttaduyuttaṁ katheyyā” ti bhayena tasseva dhanaṁ denti, evaṁ kutūhalassa lābho uppajjati. Yo pana akutūhalo, esa na mūḷhesu labhati lābhaṁ. Esā te anusāsanī ti esā amhākaṁ santikā tuyhaṁ lābhānusiṭṭhīti.
Antevāsiko ācariyassa kathaṁ sutvā lābhaṁ garahanto:
110. Dhiratthu taṁ yasalābhaṁ, dhanalābhañca brāhmaṇa,
Yā vutti vinipātena, adhammacaraṇena vā.
111. Api ce pattamādāya, anagāro paribbaje,
Esāva jīvikā seyyo, yā cādhammena esanā ti.
Gāthādvayamāha,
Tattha yā vuttī ti yā jīvitavutti. Vinipātenā ti attano vinipātena. Adhammacaraṇenā ti adhammakiriyāya visamakiriyāya vadhabandhanagarahādīhi attānaṁ vinipātetvā adhammaṁ caritvā yā vutti, tañca yasadhanalābhañca
Evaṁ māṇavo pabbajjāya guṇaṁ vaṇṇetvā nikkhamitvā isipabbajjaṁ pabbajitvā dhammena bhikkhaṁ pariyesanto abhiññā ca samāpattiyo ca nibbattetvā brahmalokaparāyaṇo ahosi.
Satthā imaṁ dhammadesanaṁ āharitvā jātakaṁ samodhānesi: “tadā māṇavo lābhagarahī bhikkhu ahosi, ācariyo pana aham-eva ahosin”-ti.
Lābhagarahajātakavaṇṇanā sattamā
JA 288: Macchuddānajātakavaṇṇanā
Agghanti macchā ti idaṁ satthā jetavane viharanto ekaṁ kūṭavāṇijaṁ ārabbha kathesi. Vatthu heṭṭhā kathitam-eva.
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto kuṭumbikakule nibbattitvā viññutaṁ patto kuṭumbaṁ saṇṭhapesi. Kaniṭṭhabhātāpissa atthi, tesaṁ aparabhāge pitā kālakato. Te ekadivasaṁ: “Pitu santakaṁ vohāraṁ sādhessāmā” ti ekaṁ gāmaṁ gantvā kahāpaṇasahassaṁ labhitvā āgacchantā nadītitthe nāvaṁ paṭimānentā puṭabhattaṁ bhuñjiṁsu. Bodhisatto atirekabhattaṁ gaṅgāya macchānaṁ datvā nadīdevatāya pattiṁ adāsi. Devatā pattiṁ anumoditvā yeva dibbena yasena vaḍḍhitvā attano yasavuḍḍhiṁ āvajjamānā taṁ kāraṇaṁ aññāsi. Bodhisatto pi vālikāyaṁ
Tadā kevaṭṭā macchagahaṇatthāya jālaṁ khipiṁsu. So maccho devatānubhāvena jālaṁ pāvisi. Kevaṭṭā taṁ gahetvā vikkiṇituṁ nagaraṁ paviṭṭhā. Manussā mahāmacchaṁ disvā mūlaṁ pucchanti. Kevaṭṭā: “Kahāpaṇasahassañca satta ca māsake datvā gaṇhathā” ti vadanti. Manussā: “Sahassagghanakamaccho pi no diṭṭho” ti parihāsaṁ karonti. Kevaṭṭā macchaṁ gahetvā bodhisattassa gharadvāraṁ gantvā: “Imaṁ macchaṁ gaṇhathā” ti āhaṁsu. “Kimassa mūlan”-ti? “Satta māsake datvā gaṇhathā” ti. “Aññesaṁ dadamānā kathaṁ dethā” ti? “Aññesaṁ sahassena ca sattahi ca māsakehi dema, tumhe pana satta māsake datvā gaṇhathā” ti. So tesaṁ satta māsake datvā macchaṁ bhariyāya pesesi. Sā macchassa kucchiṁ phālayamānā sahassabhaṇḍikaṁ disvā bodhisattassa
112. Agghanti macchā adhikaṁ sahassaṁ, na so atthi yo imaṁ saddaheyya,
Mayhañca assu idha satta māsā, aham-pi taṁ macchuddānaṁ kiṇeyyan-ti.
Tattha adhikan-ti aññehi pucchitā kevaṭṭā: “Sattamāsādhikaṁ sahassaṁ agghantī” ti vadanti. Na so atthi yo imaṁ saddaheyyā ti so puriso na atthi, yo imaṁ kāraṇaṁ paccakkhato ajānanto mama vacanena saddaheyya, ettakaṁ vā macchā agghantīti yo imaṁ saddaheyya, so natthi, tasmā yeva te aññehi na gahitāti pi attho. Mayhañca assū ti mayhaṁ pana satta māsakā ahesuṁ. Macchuddānan-ti macchavaggaṁ. Tena hi macchena saddhiṁ aññe pi macchā ekato baddhā taṁ sakalam-pi macchuddānaṁ sandhāyetaṁ vuttaṁ. Kiṇeyyan-ti kiṇiṁ, satteva māsake datvā ettakaṁ macchavaggaṁ gaṇhinti attho.
Evañca pana vatvā idaṁ cintesi: “kiṁ nu kho nissāya mayā ete kahāpaṇā laddhā” ti? Tasmiṁ khaṇe nadīdevatā ākāse dissamānarūpena ṭhatvā: “Ahaṁ, gaṅgādevatā, tayā macchānaṁ atirekabhattaṁ datvā mayhaṁ patti dinnā, tenāhaṁ tava santakaṁ rakkhantī āgatā” ti dīpayamānā gāthamāha.
113. Macchānaṁ bhojanaṁ datvā, mama dakkhiṇamādisi,
Taṁ dakkhiṇaṁ sarantiyā, kataṁ apacitiṁ tayā ti.
Tattha
Idaṁ vatvā ca pana sā devatā tassa kaniṭṭhena katakūṭakammaṁ sabbaṁ kathetvā: “Eso idāni hadayena sussantena nipanno, duṭṭhacittassa vuḍḍhi nāma natthi, ahaṁ pana ‘tava santakaṁ mā nassī’ ti dhanaṁ te āharitvā adāsiṁ, idaṁ kaniṭṭhacorassa adatvā sabbaṁ tvaññeva gaṇhā” ti vatvā tatiyaṁ gāthamāha.
114. Paduṭṭhacittassa na phāti hoti, na cā pi taṁ devatā pūjayanti,
Yo bhātaraṁ pettikaṁ sāpateyyaṁ, avañcayī dukkaṭakammakārī ti.
Tattha na phā ti hotī ti evarūpassa puggalassa idhaloke vā paraloke vā vuḍḍhi nāma na hoti. Na cā pi tan-ti taṁ puggalaṁ tassa santakaṁ rakkhamānā devatā na pūjayanti.
Iti devatā mittadubbhicorassa kahāpaṇe adātukāmā evamāha. Bodhisatto pana: “Na sakkā evaṁ kātun”-ti tassa pi pañca kahāpaṇasatāni pesesi yeva.
Satthā imaṁ dhammadesanaṁ āharitvā saccāni pakāsetvā jātakaṁ samodhānesi, saccapariyosāne vāṇijo sotāpattiphale patiṭṭhahi. “Tadā kaniṭṭhabhātā idāni kūṭavāṇijo, jeṭṭhabhātā pana aham-eva ahosin”-ti.
Macchuddānajātakavaṇṇanā aṭṭhamā
JA 289: Nānāchandajātakavaṇṇanā
Nānāchandā, mahārājā ti idaṁ satthā jetavane viharanto āyasmato ānandassa aṭṭhavaralābhaṁ ārabbha kathesi. Vatthu ekādasakanipāte juṇhajātake (JA. 456) āvi bhavissati.
Atīte
Rājā brāhmaṇassa saddaṁ sutvā thokaṁ gantvā dhutte āha: “duggatomhi, sāmi, uttarāsaṅgaṁ gahetvā vissajjetha man”-ti. Te punappunaṁ kathentaṁ kāruññena vissajjesuṁ. So tesaṁ vasanagehaṁ sallakkhetvā nivatti. Atha porāṇakapurohito brāhmaṇo pi: “Bhoti, amhākaṁ rājā amittahatthato mutto” ti āha. Rājā tam-pi sutvā tam-pi gehaṁ sallakkhetvā pāsādaṁ abhiruhi. So vibhātāya rattiyā brāhmaṇe pakkosāpetvā: “Kiṁ ācariyā rattiṁ nakkhattaṁ olokayitthā” ti pucchi. “Āma, devā” ti. “Kiṁ sobhanan”-ti? “Sobhanaṁ, devā” ti. “Koci gāho natthī” ti. “Natthi, devā” ti. Rājā: “Asukagehato brāhmaṇaṁ pakkosathā” ti porāṇakapurohitaṁ pakkosāpetvā: “Kiṁ, ācariya, rattiṁ te nakkhattaṁ
So gantvā brāhmaṇiñca puttañca suṇisañca dāsiñca pakkositvā: “Rājā me varaṁ dadāti, kiṁ gaṇhāmā” ti pucchi. Brāhmaṇī: “Mayhaṁ dhenusataṁ ānehī” ti āha, putto chattamāṇavo nāma: “Mayhaṁ kumudavaṇṇehi catūhi sindhavehi yuttaṁ ājaññarathan”-ti, suṇisā: “Mayhaṁ maṇikuṇḍalaṁ ādiṁ katvā sabbālaṅkāran”-ti, puṇṇā nāma dāsī: “Mayhaṁ udukkhalamusalañceva suppañcā” ti. Brāhmaṇo pana gāmavaraṁ gahetukāmo rañño santikaṁ gantvā: “Kiṁ, brāhmaṇa, pucchito te puttadāro” ti puṭṭho: “Āma, deva, pucchito, anekacchando” ti vatvā paṭhamaṁ gāthādvayamāha.
115. Nānāchandā mahārāja, ekāgāre vasāmase,
Ahaṁ gāmavaraṁ icche, brāhmaṇī ca gavaṁ sataṁ.
116. Putto ca ājaññarathaṁ, kaññā ca maṇikuṇḍalaṁ,
Yā cesā puṇṇikā jammī, udukkhalaṁbhikaṅkhatī ti.
Tattha icche ti icchāmi. Gavaṁ satan-ti dhenūnaṁ gunnaṁ sataṁ. Kaññā ti suṇisā. Yā cesā ti yā esā amhākaṁ ghare puṇṇikā nāma dāsī, sā jammī lāmikā suppamusalehi saddhiṁ udukkhalaṁ abhikaṅkhati icchatīti.
Rājā: “Sabbesaṁ icchiticchitaṁ dethā” ti āṇāpento:
117. Brāhmaṇassa
Puttassa ājaññarathaṁ, kaññāya maṇikuṇḍalaṁ,
Yañcetaṁ puṇṇikaṁ jammiṁ, paṭipādethudukkhalan-ti.
Gāthamāha,
Tattha yañcetan-ti yañca etaṁ puṇṇikanti vadati, taṁ jammiṁ udukkhalaṁ paṭipādetha sampaṭicchāpethāti.
Iti rājā brāhmaṇena patthitañca aññañca mahantaṁ yasaṁ datvā: “Ito paṭṭhāya amhākaṁ kattabbakiccesu ussukkaṁ āpajjā” ti vatvā brāhmaṇaṁ attano santike akāsi.
Satthā imaṁ dhammadesanaṁ āharitvā jātakaṁ samodhānesi: “tadā brāhmaṇo ānando ahosi, rājā pana aham-eva ahosin”-ti.
Nānāchandajātakavaṇṇanā navamā
JA 290: Sīlavīmaṁsakajātakavaṇṇanā
Sīlaṁ kireva kalyāṇan-ti idaṁ satthā jetavane viharanto ekaṁ sīlavīmaṁsakabrāhmaṇaṁ ārabbha kathesi. Vatthu pana paccuppannam-pi atītam-pi heṭṭhā ekakanipāte sīlavīmaṁsakajātake (JA. 86) vitthāritam-eva. Idha pana bārāṇasiyaṁ brahmadatte rajjaṁ kārente tassa purohito sīlasampanno: “Attano sīlaṁ vīmaṁsissāmī” ti heraññikaphalakato dve divase ekekaṁ kahāpaṇaṁ gaṇhi. Atha naṁ tatiyadivase: “Coro” ti gahetvā rañño santikaṁ nayiṁsu. So antarāmagge ahituṇḍike sappaṁ kīḷāpente addasa. Atha naṁ rājā disvā: “Kasmā evarūpaṁ akāsī” ti pucchi. Brāhmaṇo: “Attano sīlaṁ vīmaṁsitukāmatāyā” ti vatvā imā gāthā avoca:
118. Sīlaṁ kireva kalyāṇaṁ, sīlaṁ loke anuttaraṁ,
Passa ghoraviso nāgo, sīlavāti na haññati.
119. Sohaṁ
Ariyavuttisamācāro, yena vuccati sīlavā.
120. Ñātīnañca piyo hoti, mittesu ca virocati,
Kāyassa bhedā sugatiṁ, upapajjati sīlavā ti.
Tattha sīlan-ti ācāro. Kirā ti anussavatthe nipāto. Kalyāṇan-ti sobhanaṁ, “sīlaṁ kireva kalyāṇan”-ti evaṁ paṇḍitā vadantī ti attho. Passā ti attānam-eva vadati. Na haññatī ti param-pi na viheṭheti, parehi pi na viheṭhīyati. Samādissan-ti samādiyissāmi. Anumataṁ sivanti: “Khemaṁ nibbhayan”-ti evaṁ paṇḍitehi sampaṭicchitaṁ. Yena vuccatī ti yena sīlena sīlavā puriso ariyānaṁ buddhādīnaṁ paṭipattiṁ samācaranto: “Ariyavuttisamācāro” ti vuccati, tamahaṁ samādiyissāmī ti attho. Virocatī ti pabbatamatthake aggikkhandho viya virocati.
Evaṁ bodhisatto tīhi gāthāhi sīlassa vaṇṇaṁ pakāsento rañño dhammaṁ desetvā: “Mahārāja, mama gehe pitu santakaṁ mātu santakaṁ attanā uppāditaṁ tayā dinnañca bahu dhanaṁ atthi, pariyanto nāma na paññāyati, ahaṁ pana sīlaṁ vīmaṁsanto heraññikaphalakato kahāpaṇe gaṇhiṁ. Idāni mayā imasmiṁ loke jātigottakulapadesānaṁ lāmakabhāvo, sīlasseva ca jeṭṭhakabhāvo ñāto, ahaṁ pabbajissāmi, pabbajjaṁ me anujānāhī” ti anujānāpetvā raññā punappunaṁ yāciyamāno pi nikkhamma himavantaṁ pavisitvā isipabbajjaṁ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā brahmalokaparāyaṇo ahosi.
Satthā imaṁ dhammadesanaṁ āharitvā jātakaṁ samodhānesi: “tadā sīlavīmaṁsako purohito brāhmaṇo aham-eva ahosin”-ti.
Sīlavīmaṁsakajātakavaṇṇanā dasamā
Abbhantaravaggo catuttho
Tassuddānaṁ:
Duma kaṁsavaruttamabyagghamigā, maṇayo maṇi sālukamavhayano,
Anusāsaniyo pi ca macchavaro, maṇikuṇḍalakena kirena dasāti.
5. Kumbhavaggo
JA 291: Surāghaṭajātakavaṇṇanā
Sabbakāmadadaṁ
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto seṭṭhikule nibbattitvā pitu accayena seṭṭhiṭṭhānaṁ labhi. Tassa gehe bhūmigatam-eva cattālīsakoṭidhanaṁ ahosi, putto panassa eko yeva. Bodhisatto dānādīni puññāni katvā kālakato sakko devarājā hutvā nibbatti. Athassa putto vīthiṁ āvaritvā maṇḍapaṁ kāretvā mahājanaparivuto nisīditvā suraṁ pātuṁ ārabhi. So laṅghanadhāvananaccagītādīni karontānaṁ sahassaṁ sahassaṁ dadamāno itthisoṇḍasurāsoṇḍamaṁsasoṇḍādibhāvaṁ āpajjitvā: “Kva gītaṁ, kva naccaṁ, kva vāditan”-ti samajjatthiko pamatto hutvā āhiṇḍanto nacirasseva cattālīsakoṭidhanaṁ upabhogaparibhogūpakaraṇāni
Satthā imaṁ atītaṁ āharitvā:
121. Sabbakāmadadaṁ kumbhaṁ, kuṭaṁ laddhāna dhuttako,
Yāva naṁ anupāleti, tāva so sukhamedhati.
122. Yadā matto ca ditto ca, pamādā kumbhamabbhidā,
Tadā naggo ca pottho ca, pacchā bālo vihaññati.
123. Evam-eva yo dhanaṁ laddhā, pamatto paribhuñjati,
Pacchā tappati dummedho, kuṭaṁ bhitvāva dhuttako ti.
Imā abhisambuddhagāthā vatvā jātakaṁ samodhānesi.
Tattha sabbakāmadadan-ti sabbe vatthukāme dātuṁ samatthaṁ kumbhaṁ. Kuṭan-ti kumbhavevacanaṁ. Yāvā ti yattakaṁ kālaṁ. Anupāletī ti yo koci evarūpaṁ labhitvā yāva rakkhati, tāva so sukhamedhatī ti attho. Matto ca ditto cā ti surāmadena matto dappena ditto. Pamādā kumbhamabbhidā ti pamādena kumbhaṁ bhindi. Naggo ca pottho cā ti kadāci naggo, kadāci potthakapilotikāya nivatthattā pottho. Evamevā ti evaṁ eva. Pamatto ti pamādena. Tappatī ti socati.
“Tadā surāghaṭabhedako dhutto seṭṭhibhāgineyyo ahosi, sakko pana aham-eva ahosin”-ti.
Surāghaṭajātakavaṇṇanā paṭhamā
JA 292: Supattajātakavaṇṇanā
Bārāṇasyaṁ
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto kākayoniyaṁ nibbattitvā vayappatto asītiyā kākasahassānaṁ jeṭṭhako supatto nāma kākarājā ahosi, aggamahesī panassa suphassā nāma kākī ahosi, senāpati sumukho nāma. So asītiyā kākasahassehi parivuto bārāṇasiṁ upanissāya vasi. So ekadivasaṁ suphassaṁ ādāya gocaraṁ pariyesanto bārāṇasirañño mahānasamatthakena agamāsi. Sūdo rañño nānāmacchamaṁsavikatiparivāraṁ bhojanaṁ sampādetvā thokaṁ bhājanāni vivaritvā usumaṁ palāpento aṭṭhāsi. Suphassā macchamaṁsagandhaṁ ghāyitvā rājabhojanaṁ bhuñjitukāmā hutvā taṁ divasaṁ akathetvā dutiyadivase: “Ehi, bhadde, gocarāya gamissāmā” ti vuttā: “Tumhe gacchatha, mayhaṁ eko dohaḷo atthī” ti vatvā: “Kīdiso dohaḷo” ti vutte: “Bārāṇasirañño bhojanaṁ bhuñjitukāmāmhi, na kho pana sakkā
So kāke sannipātetvā taṁ kāraṇaṁ kathetvā: “Etha bhattaṁ āharissāmā” ti kākehi saddhiṁ bārāṇasiṁ pavisitvā mahānasassa avidūre kāke vagge vagge katvā tasmiṁ tasmiṁ ṭhāne ārakkhatthāya ṭhapetvā sayaṁ aṭṭhahi kākayodhehi saddhiṁ mahānasachadane nisīdi rañño bhattaharaṇakālaṁ olokayamāno. Te ca kāke āha: “ahaṁ rañño bhatte hariyamāne bhājanāni pātessāmi, bhājanesu patitesu mayhaṁ jīvitaṁ natthi, tumhesu cattāro janā mukhapūraṁ bhattaṁ, cattāro macchamaṁsaṁ gahetvā netvā supattaṁ sapajāpatikaṁ kākarājānaṁ bhojetha, ‘kahaṁ senāpatī’ ti vutte ‘pacchato ehitī’ ti vadeyyāthā” ti. Atha sūdo rañño bhojanavikatiṁ sampādetvā kājena gahetvā rājakulaṁ pāyāsi. Tassa rājaṅgaṇaṁ gatakāle kākasenāpati kākānaṁ saññaṁ datvā sayaṁ uppatitvā bhattahārakassa ure nisīditvā nakhapañjarena paharitvā kaṇayaggasadisena tuṇḍena nāsaggamassa abhihantvā uṭṭhāya dvīhi pakkhehi mukhamassa pidahi. Rājā mahātale caṅkamanto mahāvātapānena oloketvā taṁ kākassa kiriyaṁ disvā bhattahārakassa saddaṁ datvā: “Bho bhattakāraka, bhājanāni chaḍḍetvā kākam-eva gaṇhā” ti āha. So bhājanāni chaḍḍetvā kākaṁ daḷhaṁ gaṇhi. Rājā pi naṁ: “Ito ehī” ti āha.
Tasmiṁ khaṇe kākā āgantvā attano pahonakaṁ bhuñjitvā
124. Bārāṇasyaṁ mahārāja, kākarājā nivāsako,
Asītiyā sahassehi, supatto parivārito.
125. Tassa dohaḷinī bhariyā, suphassā bhakkhitumicchati,
Rañño mahānase pakkaṁ, paccagghaṁ rājabhojanaṁ.
126. Tesāhaṁ pahito dūto, rañño camhi idhāgato,
Bhattu apacitiṁ kummi, nāsāyamakaraṁ vaṇan-ti.
Tattha bārāṇasyan-ti bārāṇasiyaṁ. Nivāsako ti nibaddhavasanako. Pakkan-ti nānappakārena sampāditaṁ. Keci: “Siddhan”-ti sajjhāyanti. Paccagghan-ti abbhuṇhaṁ apārivāsikaṁ, macchamaṁsavikatīsu vā paccekaṁ mahagghaṁ etthāti paccagghaṁ. Tesāhaṁ pahito dūto, rañño camhi idhāgato ti tesaṁ ubhinnam-pi ahaṁ dūto āṇattikaro rañño ca amhi pahito, tasmā idha āgatoti attho. Bhattu apacitiṁ kummī ti svāhaṁ evaṁ āgato attano bhattu apacitiṁ sakkārasammānaṁ karomi. Nāsāyamakaraṁ vaṇanti, mahārāja, iminā kāraṇena tumhe ca attano ca jīvitaṁ agaṇetvā bhattabhājanaṁ pātāpetuṁ bhattahārakassa nāsāya mukhatuṇḍakena vaṇaṁ akāsiṁ, mayā attano rañño apaciti katā, idāni tumhe yaṁ icchatha, taṁ daṇḍaṁ karothāti.
Rājā
Satthā imaṁ dhammadesanaṁ āharitvā jātakaṁ samodhānesi: “tadā rājā ānando ahosi, sumukho senāpati sāriputto, suphassā rāhulamātā, supatto pana aham-eva ahosin”-ti.
Supattajātakavaṇṇanā dutiyā
JA 293: Kāyanibbindajātakavaṇṇanā
Phuṭṭhassa me ti idaṁ satthā jetavane viharanto aññataraṁ purisaṁ ārabbha kathesi. Sāvatthiyaṁ kireko puriso paṇḍurogena aṭṭito vejjehi paṭikkhitto. Puttadāro pissa: “Ko imaṁ paṭijaggituṁ sakkotī” ti cintesi. Tassa etadahosi: “sacāhaṁ imamhā rogā vuṭṭhahissāmi, pabbajissāmī” ti. So katipāheneva kiñci sappāyaṁ labhitvā arogo hutvā jetavanaṁ gantvā satthāraṁ pabbajjaṁ yāci. So satthu santike pabbajjañca upasampadañca labhitvā nacirasseva arahattaṁ pāpuṇi. Athekadivasaṁ bhikkhū dhammasabhāyaṁ kathaṁ samuṭṭhāpesuṁ: “āvuso, asuko nāma paṇḍurogī
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto brāhmaṇakule nibbattitvā vayappatto kuṭumbaṁ saṇṭhapetvā vasanto paṇḍurogī ahosi. Vejjā pi paṭijaggituṁ nāsakkhiṁsu, puttadāro pissa vippaṭisārī ahosi. So: “Imamhā rogā vuṭṭhito pabbajissāmī” ti cintetvā kiñcideva sappāyaṁ labhitvā arogo hutvā himavantaṁ pavisitvā isipabbajjaṁ pabbajitvā abhiññā ca samāpattiyo ca uppādetvā jhānasukhena viharanto: “Ettakaṁ kālaṁ evarūpaṁ sukhaṁ nāma nālatthan”-ti udānaṁ udānento imā gāthā āha:
127. Phuṭṭhassa me aññatarena byādhinā, rogena bāḷhaṁ dukhitassa ruppato,
Parisussati khippamidaṁ kaḷevaraṁ, pupphaṁ yathā paṁsuni ātape kataṁ.
128. Ajaññaṁ jaññasaṅkhātaṁ, asuciṁ sucisammataṁ,
Nānākuṇapaparipūraṁ, jaññarūpaṁ apassato.
129. Dhiratthumaṁ āturaṁ pūtikāyaṁ, jegucchiyaṁ assuciṁ byādhidhammaṁ,
Yatthappamattā adhimucchitā pajā, hāpenti maggaṁ sugatūpapattiyā ti.
Tattha aññatarenā ti aṭṭhanavutiyā rogesu ekena paṇḍurogabyādhinā. Rogenā ti rujjanasabhāvattā evaṁladdhanāmena. Ruppato ti ghaṭṭiyamānassa pīḷiyamānassa. Paṁsuni ātape katan-ti yathā ātape tattavālikāya ṭhapitaṁ sukhumapupphaṁ parisusseyya, evaṁ parisussatī ti attho.
Ajaññaṁ jaññasaṅkhātan-ti paṭikūlaṁ amanāpam-eva bālānaṁ manāpanti saṅkhaṁ gataṁ. Nānākuṇapaparipūran-ti kesādīhi dvattiṁsāya kuṇapehi paripuṇṇaṁ. Jaññarūpaṁ apassato ti apassantassa andhabālaputhujjanassa
Āturan-ti niccagilānaṁ. Adhimucchitā ti kilesamucchāya ativiya mucchitā. Pajā ti andhabālaputhujjanā. Hāpenti maggaṁ sugatūpapattiyā ti imasmiṁ pūtikāye laggā laggitā hutvā apāyamaggaṁ pūrentā devamanussabhedāya sugatiupapattiyā maggaṁ parihāpenti.
Iti mahāsatto nānappakārena asucibhāvañca niccāturabhāvañca pariggaṇhanto kāye nibbinditvā yāvajīvaṁ cattāro brahmavihāre bhāvetvā brahmalokaparāyaṇo ahosi.
Satthā imaṁ dhammadesanaṁ āharitvā saccāni pakāsetvā jātakaṁ samodhānesi, saccapariyosāne bahujanā sotāpattiphalādīni pāpuṇiṁsu. “Tadā tāpaso aham-eva ahosin”-ti.
Kāyanibbindajātakavaṇṇanā tatiyā
JA 294: Jambukhādakajātakavaṇṇanā
Koyaṁ bindussaro vaggū ti idaṁ satthā veḷuvane viharanto devadattakokālike ārabbha kathesi. Tadā hi devadatte parihīnalābhasakkāre kokāliko kulāni upasaṅkamitvā: “Devadattatthero nāma mahāsammatapaveṇiyā okkākarājavaṁse jāto asambhinnakhattiyavaṁse vaḍḍhito tipiṭakadharo jhānalābhī madhurakatho dhammakathiko, detha karotha therassā” ti devadattassa vaṇṇaṁ bhāsati. Devadatto pi: “Kokāliko udiccabrāhmaṇakulā nikkhamitvā pabbajito bahussuto dhammakathiko, detha karotha kokālikassā” ti kokālikassa vaṇṇaṁ bhāsati. Iti te aññamaññassa vaṇṇaṁ bhāsitvā kulagharesu bhuñjantā vicaranti. Athekadivasaṁ dhammasabhāyaṁ bhikkhū kathaṁ samuṭṭhāpesuṁ: “āvuso devadattakokālikā, aññamaññassa abhūtaguṇakathaṁ kathetvā bhuñjantā vicarantī” ti. Satthā āgantvā: “Kāya nuttha, bhikkhave, etarahi kathāya sannisinnā” ti pucchitvā: “Imāya nāmā” ti vutte: “Na, bhikkhave, idāneva te aññamaññassa abhūtaguṇakathaṁ kathetvā bhuñjanti, pubbepevaṁ bhuñjiṁsuyevā” ti vatvā atītaṁ āhari.
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto aññatarasmiṁ jambuvanasaṇḍe rukkhadevatā hutvā
130. Koyaṁ bindussaro vaggu, saravantānamuttamo,
Accuto jambusākhāya, moracchāpo va kūjatī ti.
Tattha bindussaro ti bindunā avisārena piṇḍitena sarena samannāgato. Vaggū ti madhurasaddo. Accuto ti na cuto sannisinno. Moracchāpo va kūjatī ti taruṇamoro va manāpena saddena: “Ko nāmeso kūjatī” ti vadati.
Atha naṁ kāko paṭipasaṁsanto dutiyaṁ gāthamāha.
131. Kulaputto va jānāti, kulaputtaṁ pasaṁsituṁ,
Byagghacchāpasarīvaṇṇa, bhuñja samma dadāmi te ti.
Tattha byagghacchāpasarīvaṇṇā ti tvaṁ amhākaṁ byagghapotakasamānavaṇṇo va khāyasi, tena taṁ vadāmi ambho byagghacchāpasarīvaṇṇa. Bhuñja, samma, dadāmi te ti vayassa yāvadatthaṁ jambupakkāni khāda, ahaṁ te dadāmīti.
Evañca pana vatvā jambusākhaṁ cāletvā phalāni pātesi. Atha tasmiṁ jamburukkhe adhivatthā devatā te ubho pi abhūtaguṇakathaṁ kathetvā jambūni khādante disvā tatiyaṁ gāthamāha.
132. Cirassaṁ vata passāmi, musāvādī samāgate,
Vantādaṁ kuṇapādañca, aññamaññaṁ pasaṁsake ti.
Tattha vantādan-ti paresaṁ vantabhattakhādakaṁ kākaṁ. Kuṇapādañcā ti kuṇapakhādakaṁ siṅgālañca.
Imañca pana gāthaṁ vatvā sā devatā bheravarūpārammaṇaṁ dassetvā te tato palāpesi.
Satthā
Jambukhādakajātakavaṇṇanā catutthā
JA 295: Antajātakavaṇṇanā
Usabhasseva te khandho ti idaṁ satthā jetavane viharanto te yeva dve jane ārabbha kathesi. Paccuppannavatthu purimasadisam-eva.
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto ekasmiṁ gāmūpacāre eraṇḍarukkhadevatā hutvā nibbatti. Tadā ekasmiṁ gāmake mataṁ jaraggavaṁ nikkaḍḍhitvā gāmadvāre eraṇḍavane chaḍḍesuṁ. Eko siṅgālo āgantvā tassa maṁsaṁ khādi. Eko kāko āgantvā eraṇḍe nilīno taṁ disvā: “Yaṁnūnāhaṁ etassa abhūtaguṇakathaṁ kathetvā maṁsaṁ khādeyyan”-ti cintetvā paṭhamaṁ gāthamāha.
133. Usabhasseva te khandho, sīhasseva vijambhitaṁ,
Migarāja namo tyatthu, api kiñci labhāmase ti.
Tattha namo tyatthū ti namo te atthu.
Taṁ sutvā siṅgālo dutiyaṁ gāthamāha.
134. Kulaputto va jānāti, kulaputtaṁ pasaṁsituṁ,
Mayūragīvasaṅkāsa, ito pariyāhi vāyasā ti.
Tattha ito pariyāhī ti eraṇḍato otaritvā ito yenāhaṁ, tenāgantvā maṁsaṁ khādāti vadati.
Taṁ tesaṁ kiriyaṁ disvā rukkhadevatā tatiyaṁ gāthamāha.
135. Migānaṁ siṅgālo anto, pakkhīnaṁ pana vāyaso,
Eraṇḍo anto rukkhānaṁ, tayo antā samāgatā ti.
Tattha anto ti hīno lāmako.
Satthā
Antajātakavaṇṇanā pañcamā
JA 296: Samuddajātakavaṇṇanā
Ko nāyan-ti idaṁ satthā jetavane viharanto upanandattheraṁ ārabbha kathesi. So hi mahagghaso mahātaṇho ahosi, sakaṭapūrehi paccayehi pi santappetuṁ na sakkā. Vassūpanāyikakāle dvīsu tīsu vihāresu vassaṁ upagantvā ekasmiṁ upāhane ṭhapeti, ekasmiṁ kattarayaṭṭhiṁ, ekasmiṁ udakatumbaṁ. Ekasmiṁ sayaṁ vasati, janapadavihāraṁ gantvā paṇītaparikkhāre bhikkhū disvā ariyavaṁsakathaṁ kathetvā tesaṁ paṁsukūlāni gāhāpetvā tesaṁ cīvarāni gaṇhāti, mattikāpatte gāhāpetvā manāpamanāpe patte thālakāni ca gahetvā yānakaṁ pūretvā jetavanaṁ āgacchati. Athekadivasaṁ bhikkhū dhammasabhāyaṁ kathaṁ samuṭṭhāpesuṁ: “āvuso, upanando sakyaputto mahagghaso mahiccho aññesaṁ paṭipattiṁ kathetvā samaṇaparikkhārena yānakaṁ pūretvā āgacchatī” ti. Satthā āgantvā: “Kāya nuttha, bhikkhave, etarahi kathāya sannisinnā” ti pucchitvā: “Imāya nāmā” ti vutte: “Ayuttaṁ, bhikkhave, upanandena kataṁ paresaṁ ariyavaṁsakathaṁ kathentena, paṭhamatarañhi attanā appicchena hutvā pacchā paresaṁ ariyavaṁsaṁ kathetuṁ vaṭṭatī” ti.
Attānam-eva paṭhamaṁ, patirūpe nivesaye,
Athaññamanusāseyya, na kilisseyya paṇḍito ti. (Dhp. 158).
Imaṁ dhammapade gāthaṁ desetvā upanandaṁ garahitvā: “Na, bhikkhave, idāneva upanando mahiccho, pubbe mahāsamudde pi udakaṁ rakkhitabbaṁ maññī” ti vatvā atītaṁ āhari.
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto samuddadevatā hutvā nibbatti. Atheko kāko samuddassa uparibhāge vicaranto: “Samudde udakaṁ pamāṇena pivatha, rakkhantā pivathā” ti macchasaṅghasakuṇasaṅghe
136. Ko nāyaṁ loṇatoyasmiṁ, samantā paridhāvati,
Macche makare ca vāreti, ūmīsu ca vihaññatī ti.
Tattha ko nāyan-ti ko nu ayaṁ.
Taṁ sutvā samuddakāko dutiyaṁ gāthamāha.
137. Anantapāyī sakuṇo, atittoti disāsuto,
Samuddaṁ pātumicchāmi, sāgaraṁ saritaṁpatin-ti.
Tassattho: ahaṁ anantasāgaraṁ pātumicchāmi, tenamhi anantapāyī nāma sakuṇo mahatiyā pi apūraṇiyā taṇhāya samannāgatattā atittoti pi ahaṁ disāsu suto vissuto pākaṭo, svāhaṁ imaṁ sakalasamuddaṁ sundarānaṁ ratanānaṁ ākarattā sāgarena vā khatattā sāgaraṁ saritānaṁ patibhāvena saritaṁpatiṁ pātumicchāmīti.
Taṁ sutvā samuddadevatā tatiyaṁ gāthamāha.
138. So ayaṁ hāyati ceva, pūrate ca mahodadhi,
Nāssa nāyati pītanto, apeyyo kira sāgaro ti.
Tattha so ayaṁ hāyati cevā ti udakassa osakkanavelāya hāyati, nikkhamanavelāya pūrati. Nāssa nāyatī ti assa mahāsamuddassa sace pi naṁ sakalaloko piveyya, tathāpi: “Ito ettakaṁ nāma udakaṁ pītan”-ti pariyanto na paññāyati. Apeyyo kirā ti eso kira sāgaro na sakkā kenaci udakaṁ khepetvā pātunti.
Evañca pana vatvā sā bheravarūpārammaṇaṁ dassetvā samuddakākaṁ palāpesi.
Satthā imaṁ dhammadesanaṁ āharitvā jātakaṁ samodhānesi: “tadā samuddakāko upanando ahosi, devatā pana aham-eva ahosin”-ti.
Samuddajātakavaṇṇanā chaṭṭhā
JA 297: Kāmavilāpajātakavaṇṇanā
Ucce
139. Ucce sakuṇa ḍemāna, pattayāna vihaṅgama,
Vajjāsi kho tvaṁ vāmūruṁ, ciraṁ kho sā karissati.
140. Idaṁ kho sā na jānāti, asiṁ sattiñca oḍḍitaṁ,
Sā caṇḍī kāhati kodhaṁ, taṁ me tapati no idaṁ.
141. Esa uppalasannāho, nikkhañcussīsakohitaṁ,
Kāsikañca muduṁ vatthaṁ, tappetu dhanikā piyā ti.
Tattha ḍemānā ti gacchamāna caramāna. Pattayānā ti tamevālapati, tathā vihaṅgamāti. So hi pattehi yānaṁ katvā gamanato pattayāno, ākāse gamanato vihaṅgamo. Vajjāsī ti vadeyyāsi. Vāmūrun-ti kadalikkhandhasamānaūruṁ, mama sūle nisinnabhāvaṁ vadeyyāsi. Ciraṁ kho sā karissatī ti sā imaṁ pavattiṁ ajānamānā mama āgamanaṁ ciraṁ karissati, “ciraṁ me gatassa piyassa na ca āgacchatī” ti evaṁ cintessatī ti attho.
Asiṁ sattiñcā ti asisamānatāya sattisamānatāya ca sūlam-eva sandhāya vadati. Tañhi
“Esa uppalasannāho” ti ādīhi ghare ussīsake ṭhapitaṁ attano bhaṇḍaṁ ācikkhati. Tattha uppalasannāho ti uppalo ca sannāho ca uppalasannāho, uppalasadiso kaṇayo ca sannāhako cā ti attho. Nikkhañcā ti pañcahi suvaṇṇehi kataṁ aṅgulimuddikaṁ. Kāsikañca mudu vatthan-ti muduṁ kāsikasāṭakayugaṁ sandhāyāha. Ettakaṁ kira tena ussīsake nikkhittaṁ. Tappetu dhanikā piyā ti etaṁ sabbaṁ gahetvā sā mama piyā dhanatthikā iminā dhanena tappetu pūretu, santuṭṭhā hotūti.
Evaṁ so paridevamāno va kālaṁ katvā niraye nibbatti.
Satthā imaṁ dhammadesanaṁ āharitvā saccāni pakāsetvā jātakaṁ samodhānesi, saccapariyosāne ukkaṇṭhitabhikkhu, sotāpattiphale patiṭṭhahi. “Tadā bhariyā etarahi bhariyā ahosi, yena pana devaputtena taṁ kāraṇaṁ diṭṭhaṁ, so aham-eva ahosin”-ti.
Kāmavilāpajātakavaṇṇanā sattamā
JA 298: Udumbarajātakavaṇṇanā
Udumbarā cime pakkā ti idaṁ satthā jetavane viharanto aññataraṁ bhikkhuṁ ārabbha kathesi. So kira aññatarasmiṁ paccantagāmake vihāraṁ kāretvā vasati. Ramaṇīyo vihāro piṭṭhipāsāṇe niviṭṭho, mandaṁ sammajjanaṭṭhānaṁ udakaphāsukaṁ, gocaragāmo nātidūre nāccāsanne, sampiyāyamānā manussā bhikkhaṁ denti. Atheko bhikkhu cārikaṁ caramāno taṁ vihāraṁ pāpuṇi. Nevāsiko tassa āgantukavattaṁ katvā punadivase taṁ ādāya gāmaṁ piṇḍāya pāvisi. Manussā paṇītaṁ bhikkhaṁ datvā svātanāya nimantayiṁsu. Āgantuko katipāhaṁ bhuñjitvā cintesi: “ekenupāyena imaṁ bhikkhuṁ vañcetvā
Tato paṭṭhāya āgantuko: “Tassa nevāsikassa ayañca ayañca doso” ti te manusse paribhindi. Itaro pi satthāraṁ vanditvā punāgato, athassa so senāsanaṁ na adāsi. So ekasmiṁ ṭhāne vasitvā punadivase piṇḍāya gāmaṁ pāvisi, manussā sāmīcimattam-pi na kariṁsu. So vippaṭisārī hutvā puna jetavanaṁ gantvā taṁ kāraṇaṁ bhikkhūnaṁ ārocesi. Te bhikkhū dhammasabhāyaṁ kathaṁ samuṭṭhāpesuṁ: “āvuso, asuko kira bhikkhu asukaṁ bhikkhuṁ vihārā nikkaḍḍhitvā sayaṁ tattha vasī” ti. Satthā āgantvā: “Kāya nuttha, bhikkhave, etarahi kathāya sannisinnā” ti pucchitvā: “Imāya nāmā” ti vutte: “Na, bhikkhave, idāneva, pubbe pi so imaṁ vasanaṭṭhānā nikkaḍḍhiyevā” ti vatvā atītaṁ āhari.
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto araññe rukkhadevatā hutvā nibbatti. Tattha vassāne sattasattāhaṁ devo vassi. Atheko rattamukhakhuddakamakkaṭo ekissā anovassikāya pāsāṇadariyā vasamāno ekadivasaṁ daridvāre atemanaṭṭhāne sukhena nisīdi. Tattha eko kāḷamukhamahāmakkaṭo tinto sītena pīḷiyamāno vicaranto taṁ tathānisinnaṁ disvā: “Upāyena naṁ nīharitvā ettha vasissāmī” ti cintetvā kucchiṁ olambetvā suhitākāraṁ dassetvā tassa purato ṭhatvā paṭhamaṁ gāthamāha.
142. Udumbarā cime pakkā, nigrodhā ca kapitthanā,
Ehi nikkhama bhuñjassu, kiṁ jighacchāya miyyasī ti.
Tattha
So pi tassa vacanaṁ sutvā saddahitvā phalāni khāditukāmo nikkhamitvā tattha tattha vicaritvā kiñci alabhanto punāgantvā taṁ antopāsāṇadariyaṁ pavisitvā nisinnaṁ disvā: “Vañcessāmi nan”-ti tassa purato ṭhatvā dutiyaṁ gāthamāha.
143. Evaṁ so suhito hoti, yo vuḍḍhamapacāyati,
Yathāhamajja suhito, dumapakkāni māsito ti.
Tattha dumapakkāni māsito ti udumbarādīni rukkhaphalāni khāditvā asito dhāto suhito.
Taṁ sutvā mahāmakkaṭo tatiyaṁ gāthamāha.
144. Yaṁ vanejo vanejassa, vañceyya kapino ka pi,
Daharo kapi saddheyya, na hi jiṇṇo jarākapī ti.
Tassattho: yaṁ vane jāto kapi vane jātassa kapino vañcanaṁ kareyya, taṁ tayā sadiso daharo vānaro saddaheyya, mādiso pana jiṇṇo jarākapi mahallakamakkaṭo na hi saddaheyya, satakkhattum-pi bhaṇantassa tumhādisassa na saddahati. Imasmiñhi himavantapadese sabbaṁ phalāphalaṁ vassena kilinnaṁ patitaṁ, puna tava idaṁ ṭhānaṁ natthi, gacchāti. So tato va pakkāmi.
Satthā imaṁ dhammadesanaṁ āharitvā jātakaṁ samodhānesi: “tadā khuddakamakkaṭo nevāsiko ahosi, kāḷamahāmakkaṭo āgantuko, rukkhadevatā pana aham-eva ahosin”-ti.
Udumbarajātakavaṇṇanā aṭṭhamā
JA 299: Komāraputtajātakavaṇṇanā
Pure
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto ekasmiṁ gāmake brāhmaṇakule nibbatti, “komāraputto” ti naṁ sañjāniṁsu. So aparabhāge nikkhamitvā isipabbajjaṁ pabbajitvā himavantapadese vasi. Athaññe keḷisīlā tāpasā himavantapadese assamaṁ māpetvā vasiṁsu, kasiṇaparikammamattam-pi nesaṁ natthi, araññato phalāphalāni āharitvā khāditvā hasamānā nānappakārāya keḷiyā vītināmenti. Tesaṁ santike eko makkaṭo atthi, so pi keḷisīlako va mukhavikārādīni karonto tāpasānaṁ nānāvidhaṁ keḷiṁ dasseti. Tāpasā tattha ciraṁ vasitvā loṇambilasevanatthāya manussapathaṁ agamaṁsu. Tesaṁ gatakālato paṭṭhāya bodhisatto taṁ ṭhānaṁ gantvā vāsaṁ kappesi, makkaṭo tesaṁ viya tassa pi keḷiṁ dassesi.
Bodhisatto accharaṁ paharitvā: “Susikkhitapabbajitānaṁ santike vasantena nāma ācārasampannena
145. Pure tuvaṁ sīlavataṁ sakāse, okkantikaṁ kīḷasi assamamhi,
Karohare makkaṭiyāni makkaṭa, na taṁ mayaṁ sīlavataṁ ramāmā ti.
Tattha sīlavataṁ sakāse ti keḷisīlānaṁ amhākaṁ santike. Okkantikan-ti migo viya okkantitvā kīḷasi. Karohare ti ettha are ti ālapanaṁ. Makkaṭiyānī ti mukhamakkaṭikakīḷāsaṅkhātāni mukhavikārāni. Na taṁ mayaṁ sīlavataṁ ramāmā ti yaṁ pubbe tava keḷisīlaṁ keḷivataṁ, taṁ mayaṁ etarahi na ramāma, tvam-pi no na ramāpesi, kiṁ nu kho kāraṇanti.
Taṁ sutvā makkaṭo dutiyaṁ gāthamāha.
146. Sutā hi mayhaṁ paramā visuddhi, komāraputtassa bahussutassa,
Mā dāni maṁ maññi tuvaṁ yathā pure, jhānānuyutto viharāmi āvuso ti.
Tattha mayhan-ti karaṇatthe sampadānaṁ. Visuddhī ti jhānaVsm. Bahussutassā ti bahūnaṁ kasiṇaparikammānaṁ aṭṭhannañca samāpattīnaṁ sutattā ceva paṭividdhattā ca bahussutassa. Tuvan-ti tesu ekaṁ tāpasaṁ ālapanto idāni mā maṁ tvaṁ pure viya sañjāni, nāhaṁ purimasadiso, ācariyo me laddhoti dīpeti.
Taṁ
147. Sace pi selasmi vapeyya bījaṁ, devo ca vasse na hi taṁ virūḷhe,
Sutā hi te sā paramā visuddhi, ārā tuvaṁ makkaṭa jhānabhūmiyā ti.
Tassattho: sace pi pāsāṇapiṭṭhe pañcavidhaṁ bījaṁ vapeyya, devo ca sammā vasseyya, akhettatāya taṁ na virūḷheyya, evam-eva tayā paramā jhānavisuddhi sutā, tvaṁ pana tiracchānayonikattā ārā jhānabhūmiyā dūre ṭhito, na sakkā tayā jhānaṁ nibbattetunti makkaṭaṁ garahiṁsu.
Satthā imaṁ dhammadesanaṁ āharitvā jātakaṁ samodhānesi: “tadā keḷisīlā tāpasā ime bhikkhū ahesuṁ, komāraputto pana aham-eva ahosin”-ti.
Komāraputtajātakavaṇṇanā navamā
JA 300: Vakajātakavaṇṇanā
Parapāṇarodhā jīvanto ti idaṁ satthā jetavane viharanto purāṇasanthataṁ ārabbha kathesi. Vatthu vinaye (Pār. 565 ādayo) vitthārato āgatam-eva. Ayaṁ panettha saṅkhepo: āyasmā upaseno duvassiko ekavassikena saddhivihārikena saddhiṁ satthāraṁ upasaṅkamitvā satthārā garahito vanditvā pakkanto vipassanaṁ paṭṭhapetvā arahattappatto appicchatādiguṇayutto terasa dhutaṅgāni samādāya parisam-pi terasadhutaṅgadharaṁ katvā bhagavati temāsaṁ paṭisallīne sapariso satthāraṁ upasaṅkamitvā parisaṁ nissāya paṭhamaṁ garahaṁ labhitvā adhammikāya katikāya ananuvattane dutiyaṁ sādhukāraṁ labhitvā: “Ito paṭṭhāya dhutaṅgadharā bhikkhū yathāsukhaṁ upasaṅkamitvā maṁ passantū” ti satthārā katānuggaho nikkhamitvā bhikkhūnaṁ tamatthaṁ ārocesi. Tato pabhuti bhikkhū dhutaṅgadharā hutvā satthāraṁ dassanāya upasaṅkamitvā satthari paṭisallānā vuṭṭhite tattha tattha paṁsukūlāni chaḍḍetvā attano pattacīvarāneva gaṇhiṁsu. Satthā sambahulehi bhikkhūhi saddhiṁ senāsanacārikaṁ caranto
Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto sakko devarājā ahosi. Atheko vako gaṅgātīre pāsāṇapiṭṭhe vasati, atha gaṅgāya mahodakaṁ āgantvā taṁ pāsāṇaṁ parikkhi pi. Vako abhiruhitvā pāsāṇapiṭṭhe nipajji, nevassa gocaro atthi, na gocarāya gamanamaggo, udakam-pi vaḍḍhateva. So cintesi: “mayhaṁ neva gocaro atthi, na gocarāya gamanamaggo, nikkammassa pana nipajjanato uposathakammaṁ varan”-ti manasāva uposathaṁ adhiṭṭhāya sīlāni samādiyitvā nipajji. Tadā sakko devarājā āvajjamāno tassa taṁ dubbalasamādānaṁ ñatvā: “Etaṁ vakaṁ viheṭhessāmī” ti eḷakarūpena āgantvā tassa avidūre ṭhatvā attānaṁ dassesi. Vako taṁ disvā: “Aññasmiṁ divase uposathakammaṁ jānissāmī” ti uṭṭhāya taṁ gaṇhituṁ pakkhandi. Eḷako pi ito cito ca pakkhanditvā attānaṁ gahetuṁ nādāsi. Vako taṁ gahetuṁ asakkonto nivattitvā āgamma: “Uposathakammaṁ tāva me na bhijjatī” ti tattheva puna nipajji. Sakko sakkattabhāveneva ākāse ṭhatvā: “Tādisassa dubbalajjhāsayassa kiṁ uposathakammena, tvaṁ mama sakkabhāvaṁ ajānanto eḷakamaṁsaṁ khāditukāmo ahosī” ti taṁ viheṭhetvā garahitvā devalokam-eva gato.
148. Parapāṇarodhā jīvanto, maṁsalohitabhojano,
Vako vataṁ samādāya, upapajji uposathaṁ.
149. Tassa sakko vataññāya, ajarūpenupāgami,
Vītatapo ajjhappatto, bhañji lohitapo tapaṁ.
150. Evam-eva
Lahuṁ karonti attānaṁ, vako va ajakāraṇā ti.
Tisso pi abhisambuddhagāthāva.
Tattha upapajji uposathan-ti uposathavāsaṁ upagato. Vataññāyā ti tassa dubbalavataṁ aññāya. Vītatapo ajjhappatto ti vigatatapo hutvā upagato, taṁ khādituṁ pakkhandī ti attho. Lohitapo ti lohitapāyī. Tapan-ti taṁ attano samādānatapaṁ bhindi.
Satthā imaṁ dhammadesanaṁ āharitvā jātakaṁ samodhānesi: “tadā sakko aham-eva ahosin”-ti.
Vakajātakavaṇṇanā dasamā
Kumbhavaggo pañcamo
Tassuddānaṁ:
Varakumbha supatta sirivhayano, sucisammata bindusaro cusabho,
Saritaṁpati caṇḍi jarākapinā, atha makkaṭiyā vakakena dasāti.
Atha vagguddānaṁ:
Saṅkappo padumo ceva, udapānena tatiyaṁ,
Abbhantaraṁ ghaṭabhedaṁ, tikanipātamhilaṅkatanti.
Tikanipātavaṇṇanā niṭṭhitā
Dutiyo bhāgo niṭṭhito