Dhammapadaṁ BJT: Suttantapiṭake Khuddakanikāyo (dutiyo gantho) Dhammapadapāḷi; ChS: Khuddakanikāye Dhammapadapāḷi; Thai: Suttantapiṭake Khuddakanikāyassa Dhammapadagāthā.

namo tassa bhagavato arahato sammāsambuddhassa PTS omits this line.



right click to download mp3

1. Yamakavaggo PTS: Yamakavagga, and so for all the chapter titles from here on; Thai: Dhammapadagāthāya paṭhamo Yamakavaggo, and similarly for all the chapter titles from here on.

 

⏑−−−¦⏑−−−¦¦⏑−−−¦⏑−⏑− pathyā x 3
manopubbaṅgamā dhammā, ~ manoseṭṭhā manomayā,

⏑⏑−−¦⏑−−−¦¦−⏑⏑−¦⏑−⏑−
manasā ce paduṭṭhena ~ bhāsati PTS: bhāsatī, for a discussion of this reading here and in the next verse see The Prosody of the Dhammapada elsewhere on this website. vā karoti vā,

⏑−−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
tato naṁ dukkham-anveti ~ cakkaṁ va vahato padaṁ. [1]

 

⏑−−−¦⏑−−−¦¦⏑−−−¦⏑−⏑− pathyā x 3
manopubbaṅgamā dhammā, ~ manoseṭṭhā manomayā,

⏑⏑−−¦⏑−−−¦¦−⏑⏑−¦⏑−⏑−
manasā ce pasannena ~ bhāsati PTS: bhāsatī, cf. vs 1 above. vā karoti vā,

⏑−−⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
tato naṁ sukham-anveti ~ chāyā va anapāyinī. Thai: anupāyinī. [2]

 

−−⏑−¦⏑⏑⏑−¦¦⏑⏑⏑−¦⏑−⏑− navipula
“akkocchi maṁ avadhi maṁ ~ ajini maṁ ahāsi me”,

−⏑−⏑¦⏑−−−¦¦−−−−¦⏑−⏑− pathyā
ye ca taṁ BJT, PTS: ye taṁ. upanayhanti ~ veraṁ tesaṁ na sammati. [3]

 

−−⏑−¦⏑⏑⏑−¦¦⏑⏑⏑−¦⏑−⏑− navipula
“akkocchi maṁ avadhi maṁ ~ ajini maṁ ahāsi me”,

−−⏑⏑¦⏑−−−¦¦−−−−¦⏑−⏑− pathyā
ye taṁ na upanayhanti Thai: ye taṁ nūpanayhanti ; ChS: ye ca taṁ nupanayhanti. ~ veraṁ tesūpasammati. [4]

 

⏑⏑−−¦⏑−−−¦¦−−−⏑¦⏑−⏑− pathyā x 2
na hi verena verāni ~ sammantīdha kudācanaṁ, PTS: sammant' idha kudacana.

⏑−−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
averena ca sammanti, ~ esa dhammo sanantano. [5]

 

⏑−⏑⏑¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑− pathyā x 2
pare ca na vijānanti ~ mayam-ettha yamāmase, Thai: yamāmhase.

−⏑−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
ye ca tattha vijānanti ~ tato sammanti medhagā. [6]

 

⏑−⏑−¦−,−−−¦¦−⏑−⏑¦⏑−⏑− mavipula
subhānupassiṁ viharantaṁ ~ indriyesu asaṁvutaṁ,

−⏑−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑− pathyā
bhojanamhi amattaññuṁ, PTS, ChS: cāmattaññuṁ. ~ kusītaṁ hīnavīriyaṁ,

−−⏑⏑¦⏑⏑−−¦¦−−−−¦⏑−⏑− savipula
taṁ ve pasahati PTS: pasahatī. māro ~ vāto rukkhaṁ va dubbalaṁ. [7]

 

⏑⏑−⏑−¦−,−−−¦¦−⏑−⏑¦⏑−⏑− mavipula
asubhānupassiṁ viharantaṁ ~ indriyesu susaṁvutaṁ,

−⏑−⏑¦⏑−−−¦¦−−−−¦⏑−⏑− pathyā
bhojanamhi ca mattaññuṁ, ~ saddhaṁ āraddhavīriyaṁ,

−−−⏑⏑¦⏑⏑−−¦¦−−−−¦⏑−⏑− savipula
taṁ ve nappasahati PTS: - pasahatī. māro ~ vāto selaṁ va pabbataṁ. [8]

 

⏑−⏑−¦−−−−¦¦−−−⏑⏑¦⏑−⏑− mavipula
anikkasāvo kāsāvaṁ ~ yo vatthaṁ paridahessati, ChS: paridahissati.

⏑−−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑− pathyā
apeto damasaccena ~ na so kāsāvam-arahati. [9]

 

−⏑−⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑− pathyā x 2
yo ca vantakasāvassa ~ sīlesu susamāhito,

⏑−−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
upeto damasaccena ~ sa ve kāsāvam-arahati. [10]

 

⏑−−−¦⏑⏑⏑−¦¦−−−−¦⏑−⏑− navipula
asāre sāramatino ~ sāre cāsāradassino,

−−−−¦⏑−−−¦¦−−−−¦⏑−⏑− pathyā
te sāraṁ nādhigacchanti ~ micchāsaṅkappagocarā. [11]

 

−−⏑−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑− pathyā x 2
sārañ-ca sārato ñatvā ~ asārañ-ca asārato,

−−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
te sāraṁ adhigacchanti ~ sammāsaṅkappagocarā. [12]

 

⏑−⏑−¦−−−−¦¦−−⏑⏑¦⏑−⏑− mavipula
yathā agāraṁ BJT: yathāgāraṁ. ducchannaṁ ~ vuṭṭhī BJT, PTS: vuṭṭhi. ī in the text is m.c. to avoid 2 light syllables in 2nd & 3rd position. I may state again here that changes in word form are normally only discussed in these notes when there is need to explain why I have taken the reading in the text in preference to a variant reading. samativijjhati,

−−⏑−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑− pathyā
evaṁ abhāvitaṁ cittaṁ ~ rāgo samativijjhati. [13]

 

⏑−⏑−¦−−−−¦¦−−⏑⏑⏑¦⏑−⏑− mavipula
yathā agāraṁ BJT: yathāgāraṁ. succhannaṁ ChS: suchannaṁ. ~ vuṭṭhī BJT, PTS: vuṭṭhi. ī in the text is m.c. to avoid 2 light syllables in 2nd & 3rd position. na samativijjhati,

−−⏑−¦⏑−−−¦¦−−⏑⏑⏑¦⏑−⏑− pathyā
evaṁ subhāvitaṁ cittaṁ ~ rāgo na samativijjhati. [14]

 

⏑⏑−⏑⏑¦−⏑−⏑− Vetālīya x 4
idha socati pecca socati,

−⏑−−⏑⏑¦−⏑−⏑− Metre: this is an example of the variant opening discussed in The Prosody of the Dhammapada elsewhere on this website. as Norman (WD) says we could also read pāpakāri m.c. which would give the syncopated opening −⏑−⏑⏑⏑, but note that no manuscript support the reading.
pāpakārī ubhayattha socati,

−−⏑⏑¦−⏑−⏑−
so socati so vihaññati

−−−⏑⏑¦−⏑−⏑−
disvā kammakiliṭṭham-attano. [15]

 

⏑⏑−⏑⏑¦−⏑−⏑− Vetālīya x 4
idha modati pecca modati,

⏑⏑−−⏑⏑¦−⏑−⏑−
katapuñño ubhayattha modati,

−−⏑⏑¦−⏑−⏑−
so modati so pamodati

−−−⏑⏑¦−⏑−⏑−
disvā kammavisuddhim BJT: kammavisuddham. -attano. [16]

 

⏑⏑−⏑⏑¦−⏑−⏑− Vetālīya x 4
idha tappati pecca tappati,

−⏑−−⏑⏑¦−⏑−⏑− Metre: this is an example of the variant opening discussed in the Introduction. We could also read pāpakāri m.c. which would give the syncopated opening −⏑−⏑⏑⏑.
pāpakārī ubhayattha tappati,

−−⏑⏑¦−⏑−⏑−
“pāpaṁ mĕ katan”-ti tappati,

−−−⏑⏑¦−⏑−⏑−
bhiyyo tappati duggatiṁ gato. [17]

 

⏑⏑−⏑⏑¦−⏑−⏑− Vetālīya x 4
idha nandati pecca nandati,

⏑⏑−−⏑⏑¦−⏑−⏑−
katapuñño ubhayattha nandati,

−−⏑⏑¦−⏑−⏑−
“puññaṁ mĕ katan”-ti nandati,

−−−⏑⏑¦−⏑−⏑−
bhiyyo nandati suggatiṁ gato. [18]

 

⏑−⏑−,¦⏑⏑−¦−⏑−− Tuṭṭhubha x 4
bahum-pi ce sahitaṁ ChS: saṁhita. bhāsamāno,

⏑−⏑−,¦−⏑⏑¦−⏑−−
na takkaro hoti naro pamatto,

−−⏑−¦−,⏑⏑¦−⏑−−
gopo va gāvo gaṇayaṁ paresaṁ,

⏑−⏑−,¦−−¦−⏑−− Metre: two light syllables have been replaced by one heavy one at the 5th, see The Prosody of the Dhammapada elsewhere on this website for a discussion of this reading.
na bhāgavā sāmaññassa hoti. [19]

 

−−⏑−,¦⏑⏑−¦−⏑−− Tuṭṭhubha x 6
appam-pi ce sahitaṁ ChS: saṁhita. bhāsamāno,

−−⏑−¦⏑,⏑⏑¦−⏑−−
dhammassa hoti anudhammacārī,

−−⏑−¦−⏑,⏑¦−⏑−−
rāgañ-ca dosañ-ca pahāya mohaṁ,

−−⏑−¦−,⏑⏑¦−⏑−−
sammappajāno suvimuttacitto,

⏑⏑−⏑−¦−,⏑⏑¦−⏑−−
anupādiyāno idha vā huraṁ vā,

⏑−⏑−,¦−−¦−⏑−− Metre: two light syllables have been replaced by one heavy one at the 5th.
sa bhāgavā sāmaññassa hoti. [20]

 

Yamakavaggo paṭhamo. ChS: Yamakavaggo paṭhamo niṭṭhito, and so for all the end titles from here on.