Dhammapado



right click to download mp3

11. Jarāvaggo PTS: Jarāvagga; Thai: Dhammapadagāthāya ekādasamo Jarāvaggo.  

 

−⏑−−¦⏑−−−¦¦−−−⏑¦⏑−⏑− pathyā x 2
ko nu hāso kim-ānando ~ niccaṁ pajjalite sati?

−⏑−−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
andhakārena onaddhā ~ padīpaṁ na gavesatha? BJT, PTS: gavessatha. [146]

 

−⏑−⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑− pathyā x 2
passa cittakataṁ bimbaṁ ~ arukāyaṁ samussitaṁ

−⏑−⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
āturaṁ bahusaṅkappaṁ ~ yassa natthi dhuvaṁ ṭhiti. Thai: dhuvaṇ-ṭhiti. [147]

 

⏑⏑−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑− pathyā x 2
parijiṇṇam-idaṁ PTS: parijiṇṇaṁ idaṁ. rūpaṁ ~ roganīḷaṁ pabhaṅguraṁ, BJT: roganiḍḍhaṁ pabhaṅguraṁ; PTS: roganiḍḍaṁ pabhaṅguṇaṁ Thai: roganiddhaṁ pabhaṅguṇaṁ.

−⏑⏑−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑− Metre: the 2nd and 3rd syllables of the prior line are light again in this line.
bhijjati pūtisandeho ~ maraṇantaṁ hi jīvitaṁ. [148]

 

−⏑−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑− pathyā x 2
yānimāni apatthāni ~ alāpūneva ChS: alābūneva. sārade,

−−⏑−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
kāpotakāni aṭṭhīni ~ tāni disvāna kā rati? [149]

 

−−−⏑¦⏑−⏑− Anuṭṭhubha x 4
aṭṭhīnaṁ nagaraṁ kataṁ

−⏑−⏑¦⏑−⏑−
maṁsalohitalepanaṁ,

−⏑⏑−¦⏑−⏑−
yattha jarā ca maccu ca

−−−−¦⏑−⏑− Metre: this is a rare example of a samavutta Anuṭṭhubha verse.
māno makkho ca ohito. [150]

 

−−⏑−,¦−⏑⏑¦−⏑−− Tuṭṭhubha x 4
jīranti ve rājarathā sucittā,

⏑−⏑−¦−⏑,⏑¦−⏑−−
atho sarīram-pi jaraṁ upeti.

⏑−⏑−¦−,⏑⏑¦−⏑−−
satañ-ca dhammo na jaraṁ upeti,

−−⏑−,¦−⏑⏑¦−⏑−−
santo have sabbhi pavedayanti. [151]

 

−−⏑−¦−⏑⏑−¦¦⏑⏑−−¦⏑−⏑− bhavipula
appassutāyaṁ puriso ~ balivaddo ChS: balibaddo. va jīrati,

−−⏑−¦⏑−−−¦¦−−−⏑¦⏑−⏑− pathyā
maṁsāni tassa vaḍḍhanti, ~ paññā tassa na vaḍḍhati. [152]

 

⏑−⏑−¦⏑−−−¦¦−−−−¦⏑−⏑− pathyā x 2
anekajātisaṁsāraṁ ~ sandhāvissaṁ anibbisaṁ

⏑⏑−⏑−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
gahakārakaṁ gavesanto: ~ dukkhā jāti punappunaṁ. [153]

 

⏑⏑−⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑− pathyā x 3
gahakāraka diṭṭhosi! ~ puna gehaṁ na kāhasi:

−−−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
sabbā te PTS: ete. phāsukā bhaggā, ~ gahakūṭaṁ visaṅkhitaṁ, Thai, ChS: visaṅkhataṁ.

⏑−−⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑−
visaṅkhāragataṁ cittaṁ, ~ taṇhānaṁ khayam-ajjhagā. [154]

 

⏑⏑−−¦−⏑−−¦¦⏑−−−¦⏑−⏑− ravipula
acaritvā brahmacariyaṁ ~ aladdhā yobbane dhanaṁ

−⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑− pathyā
jiṇṇakoñcā va jhāyanti ~ khīṇamacche va pallale. [155]

 

⏑⏑−−¦−⏑−−¦¦⏑−−−¦⏑−⏑− ravipula
acaritvā brahmacariyaṁ ~ aladdhā yobbane dhanaṁ

−⏑−−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑− pathyā
senti cāpātikhittā Thai, ChS: cāpātikhīṇā. va ~ purāṇāni anutthunaṁ. [156]

 

Jarāvaggo ekādasamo. ChS: Jarāvaggo ekādasamo niṭṭhito.