Dhammapado



right click to download mp3

17. Kodhavaggo PTS: Kodhavagga; Thai: Dhammapadagāthāya sattarasamo Kodhavaggo.

 

−−⏑−,¦−⏑⏑¦−⏑−− Tuṭṭhubha x 4
kodhaṁ jahe vippajaheyya mānaṁ

−−⏑−,¦−⏑⏑¦−⏑−−
saṁyojanaṁ sabbam-atikkameyya

−−⏑−¦−−,⏑¦−⏑−−
taṁ Thai: tan nāmarūpasmiṁ PTS, ChS: -rūpasmim. asajjamānaṁ

⏑−⏑−,¦−⏑⏑¦−⏑−−
akiñcanaṁ nānupatanti dukkhā. [221]

 

−−−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑− pathyā (x 2)
yo ve uppatitaṁ kodhaṁ ~ rathaṁ bhantaṁ va dhāraye,

⏑⏑−−¦⏑−−−¦¦−−−−⏑¦⏑−⏑− Metre: line d has 9 syllables, we could correct it by reading 'taro m.c.
tam-ahaṁ sārathiṁ brūmi ~ rasmiggāho itaro jano. [222]

 

−−−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑− pathyā
akkodhena jine kodhaṁ, ~ asādhuṁ sādhunā jine,

⏑−⏑−¦−−−−¦¦−−⏑⏑⏑¦⏑−⏑− mavipula
jine kadariyaṁ dānena, ~ saccena alikavādinaṁ. PTS, ChS: saccenālikavādinaṁ. [223]

 

−−⏑−¦⏑−−−¦¦−−−−¦⏑−⏑− pathyā x 2
saccaṁ bhaṇe na kujjheyya, ~ dajjāppasmim-pi yācito, PTS, Thai: dajjā appasmi yācito; ChS: dajjā appampi yācito.

−−⏑−¦⏑−−−¦¦−−−−¦⏑−⏑−
etehi tīhi ṭhānehi ~ gacche devāna' santike. [224]

 

⏑−⏑−¦−⏑⏑−¦¦−−−−¦⏑−⏑− bhavipulā
ahiṁsakā ye munayo, ~ niccaṁ kāyena saṁvutā,

−−⏑−¦⏑−−−¦¦−⏑−−¦⏑−⏑− pathyā
te yanti accutaṁ ṭhānaṁ, ~ yattha gantvā na socare. [225]

 

⏑−−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑− pathyā x 2
sadā jāgaramānānaṁ ~ ahorattānusikkhinaṁ,

−−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
nibbānaṁ BJT: nibbāṇaṁ. adhimuttānaṁ, ~ atthaṁ gacchanti āsavā. [226]

 

−−⏑−¦−⏑⏑−¦¦−−−⏑¦⏑−⏑− bhavipula
porāṇam-etaṁ atula ~ netaṁ ajjatanām-iva,

−−⏑−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑− pathyā x 2
nindanti tuṇhim-āsīnaṁ, PTS: tuṇhiṁ āsīnaṁ. ~ nindanti bahubhāṇinaṁ,

⏑⏑−⏑−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
mitabhāṇinam-pi BJT, Thai, ChS: mitabhāṇampi. nindanti, ~ natthi loke anindito. [227]

 

⏑−⏑⏑⏑¦⏑−⏑−¦¦⏑−⏑⏑¦⏑−⏑− Anuṭṭhubha
na cāhu na ca bhavissati ~ na cetarahi vijjati

−−−−¦⏑−−−¦¦−−−−¦⏑−⏑− pathyā
ekantaṁ nindito poso ~ ekantaṁ vā pasaṁsito. [228]

 

−−−−¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑− pathyā
yañ-ce viññū pasaṁsanti, ~ anuvicca suve suve,

−−⏑−¦−−−−¦¦−−−⏑¦⏑−⏑− mavipula
acchiddavuttiṁ medhāviṁ, ~ paññāsīlasamāhitaṁ, [229]

 

−−−−¦⏑−−−¦¦−−−⏑¦⏑−⏑− pathyā x 2
nekkhaṁ ChS: nikkhaṁ. jambonadasseva, ~ ko taṁ ninditum-arahati?

−−⏑−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
devā pi naṁ pasaṁsanti, ~ brahmunā pi pasaṁsito. [230]

 

−−⏑−¦−−−−¦¦−−⏑−¦⏑−⏑− mavipula
kāyappakopaṁ rakkheyya, ~ kāyena Thai: kāyana, printer’s error - correctly printed in the next line. saṁvuto siyā,

−⏑−⏑¦⏑−−−¦¦−−⏑⏑⏑¦⏑−⏑− pathyā
kāyaduccaritaṁ hitvā ~ kāyena sucaritaṁ care. [231]

 

⏑−⏑−¦−−−−¦¦−−⏑−¦⏑−⏑− mavipula
vacīpakopaṁ rakkheyya, ~ vācāya saṁvuto siyā,

⏑−−⏑¦⏑−−−¦¦−−⏑⏑⏑¦⏑−⏑− pathyā
vacīduccaritaṁ hitvā ~ vācāya sucaritaṁ care. [232]

 

⏑−⏑−¦−−−−¦¦⏑⏑−−¦⏑−⏑− mavipula
manopakopaṁ rakkheyya, ~ manasā saṁvuto siyā,

⏑−−⏑¦⏑−−−¦¦⏑⏑−⏑⏑¦⏑−⏑− pathyā
manoduccaritaṁ hitvā ~ manasā sucaritaṁ care. [233]

 

−−⏑−¦⏑−−−¦¦⏑−−−¦⏑−⏑− pathyā x 2
kāyena saṁvutā dhīrā, ~ atho vācāya saṁvutā,

⏑⏑−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
manasā saṁvutā dhīrā, ~ te ve suparisaṁvutā. [234]

 

Kodhavaggo sattarasamo. Editor’s note: BJT, sattarasamo Kodhavaggo, against its normal practice of putting the name first; ChS: Kodhavaggo sattarasamo niṭṭhito.