Cullavaggo sattamo.

7-5: Lakuṇṭakabhaddiyasuttaṁ (65)

1. evaṁ me sutaṁ:
ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati, jetavane anāthapiṇḍikassa ārāme. tena kho pana samayena āyasmā lakuṇṭakabhaddiyo sambahulānaṁ bhikkhūnaṁ piṭṭhito piṭṭhito yena bhagavā tenupasaṅkami. addasā kho bhagavā āyasmantaṁ lakuṇṭakabhaddiyaṁ dūrato va sambahulānaṁ bhikkhūnaṁ piṭṭhito piṭṭhito āgacchantaṁ, dubbaṇṇaṁ duddasikaṁ okoṭimakaṁ, yebhuyyena bhikkhūnaṁ paribhūtarūpaṁ. disvāna, bhikkhū āmantesi: “passatha no tumhe bhikkhave etaṁ bhikkhuṁ dūrato va sambahulānaṁ bhikkhūnaṁ piṭṭhito piṭṭhito āgacchantaṁ dubbaṇṇaṁ duddasikaṁ okoṭimakaṁ yebhuyyena bhikkhūnaṁ paribhūtarūpan?”-ti.

2. “evaṁ bhante,” ti. “eso bhikkhave bhikkhu mahiddhiko mahānubhavo. na ca sā samāpatti sulabharūpā yā tena bhikkhunā asamāpannapubbā, yassatthāya kulaputtā sammad-eva agārasmā anagāriyaṁ pabbajanti, tad-anuttaraṁ brahmacariyapariyosānaṁ, diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharatī” ti.

3. atha kho bhagavā etam-atthaṁ viditvā, tāyaṁ velāyaṁ imaṁ udānaṁ udānesi:

−−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
“nelaggo setapacchādo, ~ ekāro vattatī Editor’s note: BJT, vattati, printer’s error. ratho,

⏑−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
anīghaṁ passa āyantaṁ, ~ chinnasotaṁ abandhanan”-ti.