Itivuttakapāḷi

1. 2. 5. Taṇhāsaṁyojanasuttaṁ (15)

[BJT Page 332]

vuttaṁ hetaṁ bhagavatā, vuttam-arahatā ti me sutaṁ:

“nāhaṁ bhikkhave aññaṁ ekasaññojanam-pi BJT Note: saṁyojanaṁ pi - PTS. samanupassāmi yena saññojanena saṁyuttā sattā dīgharattaṁ sandhāvanti saṁsaranti yatha-y-idaṁ bhikkhave taṇhāsaññojanaṁ. taṇhāsaññojanena hi bhikkhave saṁyuttā sattā dīgharattaṁ sandhāvanti saṁsarantī” ti.

etam-atthaṁ bhagavā avoca, tatthetaṁ iti vuccati:

−−⏑⏑¦−⏑⏑−¦¦−⏑−−¦⏑−⏑− bhavipulā
“taṇhādutiyo puriso dīgham-addhāna' saṁsaraṁ,

−⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑− pathyā x 3
itthabhāvaññathābhāvaṁ saṁsāraṁ nātivattati. [1]

−⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑−
evam-ādīnavaṁ ñatvā taṇhaṁ dukkhassa saṁbhavaṁ, BJT Note: taṇhā dukkhassa sambhavaṁ - Palm leaf book, Printed book.
−⏑−−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
vītataṇho anādāno sato bhikkhu paribbaje” ti. [2]

ayam-pi attho vutto bhagavatā, iti me sutan-ti.