Itivuttakapāḷi

3. 1. 9. Taṇhāsuttaṁ (58)

[BJT Page 386]

vuttaṁ hetaṁ bhagavatā, vuttam-arahatā ti me sutaṁ:

“tisso imā bhikkhave taṇhā. katamā tisso? kāmataṇhā, bhavataṇhā, vibhavataṇhā. imā kho bhikkhave tisso taṇhā” ti.

etam-atthaṁ bhagavā avoca, tatthetaṁ iti vuccati:

−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
“taṇhāyogena saṁyuttā rattacittā bhavābhave,

−−⏑−¦−−−−¦¦⏑−−−¦⏑−⏑− mavipulā
te yogayuttā mārassa ayogakkhemino janā,

−−−−¦⏑−−−¦¦−⏑⏑⏑¦⏑−⏑−
sattā gacchanti saṁsāraṁ jātimaraṇagāmino. [1]

−⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
ye ca taṇhaṁ pahatvāna vītataṇhā BJT Note: nittaṇhā ca - Palm leaf book, Printed book. bhavābhave,

−⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑−
te ca pāraṁgatā loke ye pattā āsavakkhayan”-ti. [2]

ayam-pi attho vutto bhagavatā, iti me sutan-ti.