Itivuttakapāḷi

3. 2. 3. Indriyasuttaṁ (62)

[BJT Page 390]

vuttaṁ hetaṁ bhagavatā, vuttam-arahatā ti me sutaṁ:

“tīṇimāni bhikkhave indriyāni. katamāni tīṇi: anaññātaññassāmītindriyaṁ, aññīndriyaṁ, aññātāvindriyaṁ. imāni kho bhikkhave tīṇi indriyānī” ti.

etam-atthaṁ bhagavā avoca, tatthetaṁ iti vuccati:

−−⏑−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
“sekhassa sikkhamānassa ujumaggānusārino,

⏑−−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
khayasmiṁ paṭhamaṁ ñāṇaṁ tato aññā anantarā, [1]

⏑−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
tato aññā vimuttassa ñāṇaṁ ve hoti tādino,

⏑−−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
“akuppā me vimuttī” ti bhavasaññojanakkhayā. [2]

⏑−−⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑−
sa ve indriyasampanno santo santipade rato,

−−⏑−¦⏑−−−¦¦−−−−¦⏑−⏑−
dhāreti antimaṁ dehaṁ jetvā māraṁ savāhanan”-ti. [3]

ayam-pi attho vutto bhagavatā, iti me sutan-ti.