Itivuttakapāḷi

3. 5. 2. Jīvikāsuttaṁ (91)

vuttaṁ hetaṁ bhagavatā, vuttam-arahatā ti me sutaṁ:

“antam-idaṁ bhikkhave jīvikānaṁ yadidaṁ piṇḍolyaṁ, abhisāpoyaṁ bhikkhave lokasmiṁ piṇḍolo vicarasi pattapāṇī ti. tañ-ca kho etaṁ bhikkhave kulaputtā upenti attavasikā attavasaṁ paṭicca, neva rājābhinītā na corābhinītā na iṇaṭṭhā na bhayaṭṭhā na ājīvikapakatā. api ca kho otiṇṇamhā jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi dukkhābhikiṇṇā dukkhaparetā appeva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā ti.

evaṁ pabbajito cāyaṁ bhikkhave kulaputto hoti abhijjhālū kāmesu tibbasārāgo byāpannacitto paduṭṭhamanasaṅkappo muṭṭhassati asampajāno asamāhito vibbhantacitto pākatindriyo. seyyathā pi bhikkhave chavālātaṁ ubhato padittaṁ majjhe gūthagataṁ neva gāme kaṭṭhatthaṁ pharati na araññe, tathūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi gihībhogā ca parihīno sāmaññatthañ-ca na paripūretī” ti.

[BJT Page 442]

etam-atthaṁ bhagavā avoca, tatthetaṁ iti vuccati:

⏑−−−¦⏑⏑⏑−−¦¦−−−−¦⏑−⏑−
“gihībhogā ca parihīno sāmaññatthañ-ca dubbhago,

⏑⏑−⏑−¦−⏑⏑−−¦¦⏑−−−¦⏑−⏑− mavipulā Metre: This is a remarkable verse with no fewer than 3 pairs of resolved syllables; in the first half of the second pādayuga we have to understand that there has been resolution twice to produce the mavipulā. Resolution occurs again in the next verse also.
paridhaṁsamāno pakireti chavālātaṁ va nassati. [1]

−−⏑−¦−⏑⏑−¦¦−⏑−−¦⏑−⏑− bhavipulā
kāsāvakaṇṭhā bahavo pāpadhammā asaññatā,

−−−−¦⏑−−−¦¦⏑⏑−−⏑¦⏑−⏑−
pāpā pāpehi kammehi nirayaṁ te upapajjare. [2]

−−⏑−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
seyyo ayogulo Editor’s note: BJT prints ayoguḷo here, but ayogulo in 48 above, changed for consistency. bhutto tatto aggisikhūpamo,

−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
yañ-ce bhuñjeyya dussīlo raṭṭhapiṇḍaṁ asaññato” ti. [3]

ayam-pi attho vutto bhagavatā, iti me sutan-ti.