11: Śramaṇavarga

 

−−−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
chindhi srotaḥ parākramya kāmāṁ praṇuda sarvaśaḥ |

−⏑−⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
nāprahāya muniḥ kāmān ekatvam adhigacchati || 11.1 [233]

 

−−−⏑¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑−
kurvāṇo hi sadā prājño dḍham eva parākramet |

⏑⏑−⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑− Reading pr- in pravrajyā as failing to make position to give pathyā.
śithilā khalu pravrajyā hy ādadāti puno rajaḥ || 11.2 [234]

 

−−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
yat ki cic chitilaṁ karma saṁkliṣṭaṁ vāpi yat tapaḥ |

⏑⏑⏑−−¦−⏑−−¦¦⏑−⏑¦⏑−⏑− ravipulā
apariśuddhaṁ brahmacaryaṁ na tad bhavati mahāphalam || 11.3 [235]

 

⏑−⏑−¦−⏑−−¦¦−⏑−−¦⏑−⏑− ravipulā
śaro yathā durghīto hastam evāpakntati |

−−−−¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑−
śrāmaṇyaṁ duṣparāmṣṭaṁ narakān upakarṣati || 11.4 [236]

 

⏑−⏑−¦⏑⏑−−¦¦⏑−⏑⏑¦⏑−⏑− savipulā Savipulā is quite common in the early strata of the Pāḷi texts, but very rare in later texts. It appears there is no parallel to this verse in the Pāḷi.
śaro yathā sughīto na hastam apakntati |

−−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
śrāmaṇyaṁ suparāmṣṭaṁ nirvāṇasyaiva so 'ntike || 11.5 [237]

 

−⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑−
duṣkaraṁ dustitīkṣaṁ ca śrāmaṇyaṁ mandabuddhinā |

⏑⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
bahavas tatra saṁbādhā yatra mando viḍīdati || 11.6 [238]

 

−−−⏑¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑−
śrāmaṇye carate yas tu svacittam anivārayet |

⏑−⏑−¦⏑−−−¦¦−−−−¦⏑−⏑−
punaḥ punar viṣīdet ca saṁkalpānāṁ vaśaṁ gata || 11.7 [239]

 

−−−−¦⏑⏑⏑⏑−¦¦⏑−−⏑¦⏑−⏑− bhavipulā
duṣpravrajyaṁ durabhiramaṁ duradhyāvasitā ghāḥ |

−−⏑−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
duḥkhāsamānasaṁvāsā duḥkāś copacitā bhavāḥ || 11.8 [240]

 

−−⏑−¦−⏑⏑−¦¦−⏑−−¦⏑−⏑− bhavipulā
kāṣāyakaṇṭhā bahavaḥ pāpadharmā hy asaṁyatāḥ |

−−⏑−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
pāpā hi karmabhiḥ pāpair ito gacchanti durgatim || 11.9 [241]

 

−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
yo 'sāv atyantaduḥśīlaḥ sālavāṁ mālutā yathā |

⏑−⏑−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
karoty asau tathāṭmānaṁ yathainaṁ dviṣa-d-icchati || 11.10 [242]

 

⏑⏑−⏑−¦⏑−−¦¦−⏑−⏑¦⏑−⏑− pathyā Sanskritisation of thera to sthaviro has given rise to resolution at the 1st syllable, and bhoti has become bhavati. Dhp 260: na tena thero hoti.
sthaviro na tāvatā bhavati yāvatā palitaṁ śiraḥ |

⏑⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
paripakvaṁ vayas tasya mohajīrṇaḥ sa ucyate || 11.11 [243]

 

−⏑−−¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑−
yas tu puṇyaṁ ca pāpa ca prahāya brahmacaryavān |

⏑−⏑−¦−⏑⏑−¦¦⏑−⏑⏑¦⏑−⏑− bhavipulā
viśreṇayitvā carati sa vai sthavira ucyate || 11.12 [244]

 

⏑−⏑−¦−⏑⏑−¦¦⏑⏑−⏑¦⏑−⏑− bhavipulā
na muṇḍabhāvāc chramaṇo hy avtas tv antaṁ vadan |

−−−⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
icchālobhasamāpannaḥ śramaṇaḥ kiṁ bhaviṣyati || 11.13 [245]

 

⏑−⏑−¦−⏑⏑−¦¦⏑⏑−⏑¦⏑−⏑− bhavipulā
na muṇḍabhāvāc chramaṇo hy avtas tv antaṁ vadan |

⏑⏑−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
śamitaṁ yena pāpaṁ syād aṇusthūlaṁ hi sarvaśaḥ |

⏑⏑−−¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑−
śamitatvāt tu pāpānāṁ śramaṇo hi nirucyate || 11.14 [246]

 

−⏑−−¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑−
brāhmaṇo vāhitai pāpaiḥ śramaṇaḥ śamitāśubhaḥ |

−−⏑−¦−⏑⏑−¦¦−−−⏑¦⏑−⏑− bhavipulā
pravrājayitvā tu malān uktaḥ pravrajitas tv iha || 11.15 [247]

 

|| śramaṇavargaḥ 11 || ||