Book IV [Strīvighātano]

 

⏑−−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑− pathyā Śloka The pathyā form of the metre should be presumed in the Śloka verses unless otherwise indicated.
tatastasmāt purodyānāt kautūhalacalekṣaṇāḥ |

−−−−¦⏑⏑⏑−¦¦−−⏑⏑¦⏑−⏑− navipulā
pratyujjagmurnpasutaṁ prāptaṁ varamiva striyaḥ || 4.1

 

⏑⏑−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
abhigamya ca tāstasmai vismayotphullalocanāḥ |

−⏑−⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
cakrire samudācāraṁ padmakośanibhaiḥ karaiḥ || 4.2

 

−−⏑⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
tasthuśca parivāryainaṁ manmathākṣiptacetasaḥ |

−⏑−−¦⏑⏑⏑−¦¦⏑−⏑⏑¦⏑−⏑− navipulā
niścalaiḥ prītivikacaiḥ pibaṁtya iva locanaiḥ || 4.3

 

−⏑−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
taṁ hi tā menire nāryaḥ kāmo vigrahavāniti |

−⏑−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
śobhitaṁ lakṣaṇairdīptaiḥ sahajairbhūṣaṇairiva || 4.4

 

−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
saumyatvāccaiva dhairyācca kāścidenaṁ prajajñire |

⏑⏑−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
avatīrṇo mahīṁ sākṣād sudhāṁśuścaṁdramā iva || 4.5

 

−⏑−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
tasya tā vapuṣākṣiptā nirgrahītuṁ jajṁbhire |

−−−−¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑−
anyonyaṁ dṣṭibhirgatvā śanaiśca viniśaśvasuḥ || 4.6

 

−−−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
evaṁ tā dṣṭimātreṇa nāryo dadśureva tam |

−−−−¦⏑⏑⏑−¦¦⏑−−−¦⏑−⏑− navipulā
na vyājahrurna jahasuḥ prabhāveṇāsya yaṁtritāḥ || 4.7

 

−⏑−⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
tāstathā tu nirāraṁbhā dṣṭvā praṇayaviklavāḥ |

⏑−⏑⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑− -br- in abravīt makes position here.
purohitasuto dhīmānudāyī vākyamabravīt || 4.8

 

−−−⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
sarvāḥ sarvakalājñāḥ stha bhāvagrahaṇapaṁḍitāḥ |

−⏑−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
rūpacāturyasaṁpannāḥ svaguṇairmukhyatāṁ gatāḥ || 4.9

 

−⏑−⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑− Cowell’s edition reads: śobhayata which has 2 light syllables in 2nd and 3rd positions, which is normally avoided in the Classical Period.
śobhayeta guṇairebhirapi tānuttarān kurūn |

⏑−−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
kuverasyāpi ca krīḍaṁ prāgeva vasudhāmimām || 4.10

 

−−−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
śaktāścālayituṁ yūyaṁ vītarāgānṣīnapi |

−⏑−−¦⏑⏑⏑−¦¦⏑−−⏑¦⏑−⏑− navipulā
apsarobhiśca kalitān grahītuṁ vibudhānapi || 4.11

 

−−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
bhāvajñānena hāvena cāturyādrūpasaṁpadā |

−−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
strīṇāmeva ca śaktāḥ stha saṁrāge kiṁ punarnṇām || 4.12

 

−−−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
tāsāmevaṁvidhānāṁ vo niyuktānāṁ svagocare |

⏑⏑−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
iyamevaṁvidhā ceṣṭā na tuṣṭo 'smyārjavena vaḥ || 4.13

 

⏑−⏑⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
idaṁ navavadhūnāṁ vo hrīnikuṁcitacakṣuṣām |

⏑⏑−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
sadśaṁ ceṣṭitaṁ hi syādapi vā gopayoṣitām || 4.14

 

−⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
yadyapi syādayaṁ vīraḥ śrīprabhāvānmahāniti |

−−⏑⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
strīṇāmapi mahatteja iti kāryo 'tra niścayaḥ || 4.15

 

⏑−⏑−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
purā hi kāśisuṁdaryā veśavadhvā mahānṣiḥ |

−⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑−
tāḍito 'bhūt padanyāsāddurdharṣo daivatairapi || 4.16

 

−−⏑−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
maṁthālagautamo bhikṣurjaṁghayā bālamukhyayā |

−−−⏑¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑−
piprīṣuśca tadarthārthaṁ vyasūn niraharat purā || 4.17

 

−⏑−−¦⏑⏑⏑−¦¦⏑−−−¦⏑−⏑−
gautamaṁ dīrghatapasaṁ mahārṣiṁ dīrghajīvinam |

−−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
yoṣit saṁtoṣayāmāsa varṇasthānāvarā satī || 4.18

 

−⏑−−¦⏑⏑⏑−¦¦⏑−−−¦⏑−⏑− navipulā
ṣyaśṁgaṁ munisutaṁ tathaiva strīṣvapaṁḍitam |

⏑−−⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
upāyairvividhaiḥ śāṁtā jagrāha ca jahāra ca || 4.19

 

−−−−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
viśvāmitro maharṣiśca vigāḍho 'pi mahattapāḥ |

⏑⏑−−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
daśavarṣāṇyaraṇyastho ghtācyāpsarasā htaḥ || 4.20

 

−⏑−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
evamādīnṣīṁstāṁstānanayan vikriyāṁ striyaḥ |

⏑⏑−−¦⏑⏑⏑−¦¦−⏑−⏑¦⏑−⏑− navipulā
lalitaṁ pūrvavayasaṁ kiṁ punarnpateḥ sutam || 4.21

 

⏑−−⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
tadevaṁ sati viśrabdhaṁ prayatadhvaṁ tathā yathā |

⏑−⏑−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
iyaṁ npasya vaṁśaśrīrito na syātparāṅmukhī || 4.22

 

−⏑−−¦⏑⏑⏑−¦¦⏑−⏑⏑¦⏑−⏑− navipulā
yā hi kāścidyuvatayo haraṁti sadśaṁ janam |

⏑−−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
nikṣṭotkṣṭayorbhāvaṁ yā ghṇaṁti tu tāḥ striyaḥ || 4.23

 

−⏑−⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑−
ityudāyivacaḥ śrutvā tā viddhā iva yoṣitaḥ |

⏑−⏑⏑¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
samāruruhurātmānaṁ kumāragrahaṇaṁ prati || 4.24

 

−−−−¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑−
tā bhrūbhiḥ prekṣitairbhāvairhasitairlalitairgataiḥ |

−⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
cakrurākṣepikāśceṣṭā bhītabhītā ivāṁganāḥ || 4.25

 

−−⏑⏑¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
rājñastu viniyogena kumārasya ca mārdavāt |

−−−⏑¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑−
jahruḥ kṣipramaviśraṁbhaṁ madena madanena ca || 4.26

 

⏑⏑−−¦⏑⏑⏑−¦¦⏑−−⏑¦⏑−⏑− navipulā
atha nārījanavtaḥ kumāro vyacaradvanam |

−⏑−−¦⏑⏑⏑−¦¦⏑−⏑⏑¦⏑−⏑− navipulā
vāsitāyūthasahitaḥ karīva himavadvanam || 4.27

 

⏑−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
sa tasmin kānane ramye jajvāla strīpuraḥsaraḥ |

−−⏑⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
ākrīḍa iva babhrāje vivasvānapsarovtaḥ || 4.28

 

⏑−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
madenāvarjitā nāma taṁ kāścittatra yoṣitaḥ |

⏑⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑−
kaṭhinaiḥ paspśuḥ pīnaiḥ saṁghaṭṭairvalgubhiḥ stanaiḥ || 4.29

 

−−⏑−¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑−
srastāṁsakomalālaṁbamdubāhulatābalā |

⏑⏑−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
antaṁ skhalitaṁ kācitktvainaṁ sasvaje balāt || 4.30

 

−−−−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
kācit tāmrādharoṣṭhena mukhenāsavagaṁdhinā |

⏑⏑−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
viniśaśvāsa karṇe 'sya rahasyaṁ śrūyatāmiti || 4.31

 

−⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑−
kācidājñāpayaṁtīva provācārdrānulepanā |

⏑⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑−
iha bhaktiṁ kuruṣveti hastaṁ saṁśliṣya lipsayā || 4.32

 

⏑−⏑−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
muhurmuhurmadavyājasrastanīlāṁśukāparā |

−−⏑⏑¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
ālakṣyarasanā reje sphuradvidyudiva kṣapā || 4.33

 

−−⏑⏑¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑−
kāścitkanakakāṁcībhirmukharābhiritastataḥ |

−⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑−
babhramurdarśayaṁtyo 'sya śroṇīstanvaṁśukāvtāḥ || 4.34

 

−⏑−−¦⏑⏑⏑−¦¦⏑−−−¦⏑−⏑− navipulā
cūtaśākhāṁ kusumitāṁ praghyānyā lalaṁbire |

⏑−⏑⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
suvarṇakalaśaprakhyān darśayaṁtyaḥ payodharān || 4.35

 

−−−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
kācitpadmavanādetya sapadmā padmalocanā |

−⏑−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
padmavaktrasya pārśve 'sya padmaśrīriva tasthuṣī || 4.36

 

⏑⏑−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
madhuraṁ gītamanvarthaṁ kācitsābhinayaṁ jagau |

−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
taṁ svasthaṁ codayaṁtīva vaṁcito 'sītyavekṣitaiḥ || 4.37

 

⏑−⏑⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
śubhena vadanenānyā bhrūkārmukavikarṣiṇā |

−−−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
prāvtyānucakārāsya ceṣṭitaṁ vīralīlayā || 4.38

 

−⏑−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
pīnavalgustanī kācidvātāghūrṇitakuṁḍalā |

−−⏑⏑¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
uccairavajahāsainaṁ samāpnotu bhavāniti || 4.39

 

⏑⏑−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
apayāntaṁ tathaivānyā babaṁdhurmālyadāmabhiḥ |

−−−−¦⏑⏑⏑−¦¦⏑⏑−⏑¦⏑−⏑− navipulā
kāścitsākṣepamadhurairjaghurvacanāṁkuśaiḥ || 4.40

 

⏑⏑−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
pratiyogārthinī kācidghītvā cūtavallarīm |

⏑−−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
idaṁ puṣpaṁ tu kasyeti papraccha madaviklavā || 4.41

 

−−⏑⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
kācitpuruṣavatktvā gatiṁ saṁsthānameva ca |

⏑−−−¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑−
uvācainaṁ jitaḥ strībhirjaya bhoḥ pthivīmimām || 4.42

 

⏑⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑−
atha loleksaṇā kācijjighraṁtī nīlamutpalam |

−−⏑⏑¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑−
kiṁcinmadakalairvākyairnpātmajamabhāṣata || 4.43

 

−⏑−−¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑−
paśya bhartaścitaṁ cūtaṁ kusumairmadhugaṁdhibhiḥ |

−⏑−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
hemapaṁjararuddho vā kokilo yatra kūjati || 4.44

 

⏑−−−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
aśoko dśyatāmeṣa kāmiśokavivardhanaḥ |

⏑−−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
ruvaṁti bhramarā yatra dahyamānā ivāgninā || 4.45

 

−⏑−−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
cūtayaṣṭyā samāśliṣṭo dśyatāṁ tilakadrumaḥ |

−⏑−−¦⏑⏑⏑−¦¦⏑−−−¦⏑−⏑− navipulā
śuklavāsā iva naraḥ striyā pītāṁgarāgayā || 4.46

 

−−⏑⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
phullaṁ kuruvakaṁ paśya nirmuktālaktakaprabham |

−⏑−⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
yo nakhaprabhayā strīṇāṁ nirbhartsita ivānataḥ || 4.47

 

−−−−¦⏑⏑⏑−¦¦−⏑−−¦⏑−⏑− navipulā
bālāśokaśca nicito dśyatāmeṣa pallavaiḥ |

−−−−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
yo 'smākaṁ hastaśobhābhirlajjamāna iva sthitaḥ || 4.48

 

−⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
dīrghikāṁ prāvtāṁ paśya tīrajaiḥ siṁduvārakaiḥ |

−⏑−⏑¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
pāṁḍurāṁśukasaṁvītāṁ śayānāṁ pramadāmiva || 4.49

 

−⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
dśyatāṁ strīṣu māhātmyaṁ cakravāko hyasau jale |

−⏑−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
pṣṭhataḥ preṣyavadbhāryāmanuvtyānugacchati || 4.50

 

−−⏑⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
mattasya parapuṣṭasya ruvataḥ śrūyatāṁ dhvaniḥ |

⏑⏑−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
aparaḥ kokilo 'nutkaḥ pratiśrutyeva kūjati || 4.51

 

⏑⏑−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
api nāma vihaṁgānāṁ vasaṁtenāhito madaḥ |

⏑⏑−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
na tu ciṁtayataścittaṁ janasya prājñamāninaḥ || 4.52

 

−−−−¦⏑⏑⏑−¦¦−⏑−−¦⏑−⏑− navipulā
ityevaṁ tā yuvatayo manmathoddāmacetasaḥ |

⏑−−⏑¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑−
kumāraṁ vividhaistaistairupacakramire nayaiḥ || 4.53

 

−⏑−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
evamākṣipyamāṇo 'pi sa tu dhairyāvteṁdriyaḥ |

−−⏑⏑¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑−
martavyamiti sodvego na jaharṣa na sismiye || 4.54

 

−−−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
tāsāṁ tattvena vasthānaṁ dṣṭvā sa puruṣottamaḥ |

⏑−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
sasaṁvignena dhīreṇa ciṁtayāmāsa cetasā || 4.55

 

−⏑−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
kiṁ vinā nāvagacchaṁti capalaṁ yauvanaṁ striyaḥ |

⏑−−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
yato rūpeṇa saṁpannaṁ jareyaṁ nāśayiṣyati || 4.56

 

−⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
nūnametā na paśyaṁti kasyacid rogasaṁplavam |

⏑−−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
tathā hṣṭā bhayaṁ tyaktvā jagati vyādhidharmiṇi || 4.57

 

⏑⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑−
anabhijñāśca suvyaktaṁ mtyoḥ sarvāpahāriṇaḥ |

⏑−−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
tathā svasthā nirudvegāḥ krīḍaṁti ca hasaṁti ca || 4.58

 

⏑−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑− Cowell’s edition reads: jarāṁ mtyuṁ ca vyādhiṁ. For the metre to be correct here we would have to understand vy- in vyādhiṁ as failing to make position. Either way we have pathyā.
jarāṁ vyādhiṁ ca mtyuṁ ca ko hi jānan sacetanaḥ |

−−−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
svasthastiṣṭhan niṣīdedvā supedvā kiṁ punarhaset || 4.59

 

−⏑−−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
yastu dṣṭvā paraṁ jīrṇaṁ vyādhitaṁ mtameva ca |

−−⏑⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
svastho bhavati nodvigno yathācetāstathaiva saḥ || 4.60

 

⏑−⏑−¦−⏑⏑−¦¦−−⏑⏑¦⏑−⏑− bhavipulā
viyujyamāne 'pi tarau puṣpairapi phalairapi |

⏑⏑−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
patati cchidyamāne vā taruranyo na śocate || 4.61

 

⏑−−⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
iti dhyānaparaṁ dṣṭvā viṣayebhyo gataspham |

⏑−−−¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑−
udāyī nītiśāstrajñastamuvāca suhttayā || 4.62

 

⏑−⏑⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
ahaṁ npatinā dattaḥ sakhā tubhyaṁ kṣamaḥ kila |

−−⏑⏑¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑−
yasmāttvayi vivakṣā me tayā praṇayavattayā || 4.63

 

⏑⏑−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
ahitāt pratiṣedhaśca hite cānupravartanam |

⏑⏑−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
vyasane cāparityāgastrividhaṁ mitralakṣaṇam || 4.64

 

−−−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
so 'haṁ maitrīṁ pratijñāya puruṣārthātparāṅmukham |

⏑−−⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
yadi tvāṁ samupekṣeyaṁ na bhavenmitratā mayi || 4.65

 

−⏑−⏑¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑−
tadbravīmi suhdbhūtvā taruṇasya vapuṣmataḥ |

⏑−−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
idaṁ na pratirūpaṁ te strīṣvadākṣiṇyamīdśam || 4.66

 

⏑⏑−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
antenāpi nārīṇāṁ yuktaṁ samanuvartanam |

−−−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
tadvrīḍāparihārārthamātmaratyarthameva ca || 4.67

 

−⏑−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
saṁnatiscānuvttiśca strīṇāṁ hdayabaṁdhanam |

−−⏑⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
snehasya hi guṇā yonirmānakāmāśca yoṣitaḥ || 4.68

 

⏑−⏑⏑¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑−
tadarhasi viśālākṣa hdaye 'pi parāṅmukhe |

−−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
rūpasyāsyānurūpeṇa dākṣiṇyenānuvartitum || 4.69

 

−−⏑−¦⏑−−−¦¦−−−−¦⏑−⏑−
dākṣiṇyamauṣadhaṁ strīṇāṁ dākṣiṇyaṁ bhūṣaṇaṁ param |

−−⏑⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
dākṣiṇyarahitaṁ rūpaṁ niṣpuṣpamiva kānanam || 4.70

 

−−−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
kiṁ vā dākṣiṇyamātreṇa bhāvenāstu parigrahaḥ |

⏑⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
viṣayān durlabhāṁllabdhvā na hyavajñātumarhasi || 4.71

 

−−⏑⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
kāmaṁ paramiti jñātvā devo 'pi hi puraṁdaraḥ |

−⏑−⏑¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
gautamasya muneḥ patnīmahalyāṁ cakame purā || 4.72

 

⏑−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
agastyaḥ prārthayāmāsa somabhāryāṁ ca rohiṇīm |

−−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
tasmāt tatsadśaṁ lebhe lopāmudrāmiti śrutiḥ || 4.73

 

−−−⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
autathyasya ca bhāryāyāṁ mamatāyāṁ mahātapāḥ |

−−−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
mārutyāṁ janayāmāsa bharadvājaṁ vhaspatiḥ || 4.74

 

⏑−⏑−¦⏑−−−¦¦−−−−¦⏑−⏑−
vhaspatermahiṣyāṁ ca juhvatyāṁ juhvatāṁ varaḥ |

⏑−⏑⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
budhaṁ vibudhadharmāṇaṁ janayāmāsa caṁdramāḥ || 4.75

 

−−−⏑¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑−
kālīm caiva purā kanyāṁ jalaprabhavasaṁbhavām |

⏑−⏑⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
jagāma yamunātīre jātarāgaḥ parāśaraḥ || 4.76

 

−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
mātaṁgyāmakṣamālāyāṁ garhitāyāṁ riraṁsayā |

⏑−⏑−¦−⏑⏑−¦¦⏑−−⏑¦⏑−⏑− bhavipulā
kapiṁjalādaṁ tanayaṁ vasiṣṭho 'janayanmuniḥ || 4.77

 

⏑−−−¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑−
yayātiścaiva rājarṣirvayasyapi vinirgate |

−−−⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑−
viśvācyāpsarasā sārdhaṁ reme caitrarathe vane || 4.78

 

−−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
strīsaṁsargaṁ vināśāṁtaṁ pāṁḍurjñātvāpi kauravaḥ |

−−−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
mādrīrūpaguṇākṣiptaḥ siṣeve kāmajaṁ sukham || 4.79

 

⏑−⏑⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑−
karālajanakaścaiva htvā brāhmaṇakanyakām |

⏑−−−¦⏑−−−¦¦⏑−⏑−¦⏑−⏑−
avāpa bhraṁśam apyeva na tu tyajecca manmatham || 4.80

 

−⏑−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
evamādyā mahātmāno viṣayān garhitānapi |

⏑⏑−−¦⏑⏑⏑−¦¦−−⏑⏑¦⏑−⏑− navipulā
ratihetorbubhujire prāgeva guṇasaṁhitān || 4.81

 

−⏑−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
tvaṁ punarnyāyataḥ prāptān balavān rūpavān yuvā |

⏑⏑−⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
viṣayānavajānāsi yatra saktamidaṁ jagat || 4.82

 

⏑−−−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
iti śrutvā vacastasya ślakṣṇamāgamasaṁhitam |

−−⏑⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
meghastanitanirghoṣaḥ kumāraḥ pratyabhāṣata || 4.83

 

⏑⏑−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
upapannamidaṁ vākyaṁ sauhārdavyaṁjakaṁ tvayi |

−⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
atra ca tvānuneṣyāmi yatra mā duṣṭhu manyase || 4.84

 

−⏑−−¦⏑⏑⏑−¦¦−−−−¦⏑−⏑− navipulā
nāvajānāmi viṣayāñjāne lokaṁ tadātmakam |

⏑−−⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
anityaṁ tu jaganmatvā nātra me ramate manaḥ || 4.85

 

⏑−−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
jarā vyādhiśca mtyuśca yadi na syādidaṁ trayam |

⏑−⏑⏑¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑−
mamāpi hi manojñeṣu viṣayeṣu ratirbhavet || 4.86

 

−−−⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
nityaṁ yadyapi hi strīṇāmetadeva vapurbhavet |

⏑−−−¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑−
sasaṁvitkasya kāmeṣu tathāpi na ratiḥ kṣamā || 4.87

 

⏑−⏑⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
yadā tu jarayā pītaṁ rūpamāsāṁ bhaviṣyati |

−⏑−⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑−
ātmano 'pyanabhipretaṁ mohāttatra ratirbhavet || 4.88

 

−−−⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑−
mtyuvyādhijarādharmo mtyuvyādhijarātmabhiḥ |

⏑⏑−−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
ramamāṇo 'pyasaṁvignaḥ samāno mgapakṣibhiḥ || 4.89

 

⏑−−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
yadapyāttha mahātmānaste 'pi kāmātmakā iti |

−−−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
saṁvego 'tra na kartavyo yadā teṣāmapi kṣayaḥ || 4.90

 

−−−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
māhātmyaṁ na ca tanmanye yatra sāmānyataḥ kṣayaḥ |

⏑⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑−
viṣayeṣu prasaktirvā yuktirvā nātmavattayā || 4.91

 

⏑−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
yadapyātthāntenāpi strījane vartyatāmiti |

⏑⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑−
antaṁ nāvagacchāmi dākṣiṇyenāpi kiṁcana || 4.92

 

⏑−⏑−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
na cānuvartanaṁ tanme rucitaṁ yatra nārjavam |

−⏑−−¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑−
sarvabhāvena saṁparko yadi nāsti dhigastu tat || 4.93

 

⏑⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑−
ante śraddadhānasya saktasyādoṣadarśinaḥ |

−⏑−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
kiṁ hi vaṁcayitavyaṁ syājjātarāgasya cetasaḥ || 4.94

 

−⏑−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
vaṁcayaṁti ca yadyeva jātarāgāḥ parasparam |

⏑⏑−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
nanu naiva kṣamaṁ draṣṭuṁ narāḥ strīṇāṁ nṇām striyaḥ || 4.95

 

⏑−−⏑¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑−
tadevaṁ sati duḥkhārttaṁ jarāmaraṇabhoginam |

⏑−−−¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑−
na māṁ kāmeṣvanāryeṣu pratārayitumarhasi || 4.96

 

⏑−⏑−¦−⏑⏑¦−⏑−⏑−¦¦⏑−⏑−¦−⏑⏑¦−⏑−⏑− Vaṁśastha
aho 'tidhīraṁ balavacca te manaścaleṣu kāmeṣu ca sāradarśinaḥ |

⏑−⏑−¦−⏑⏑¦−⏑−⏑−¦¦⏑−⏑−¦−⏑⏑¦−⏑−⏑−
bhaye 'pi tīvre viṣayeṣu sajjase nirīkṣamāṇo maraṇādhvani prajāḥ || 4.97

 

⏑−⏑−¦−⏑⏑¦−⏑−⏑−¦¦⏑−⏑−¦−⏑⏑¦−⏑−⏑− Vaṁśastha
ahaṁ punarbhīruratīvaviklavo jarāvipadvyādhibhayaṁ viciṁtayan |

⏑−⏑−¦−⏑⏑¦−⏑−⏑−¦¦⏑−⏑−¦−⏑⏑¦−⏑−⏑−
labhe na śāṁtiṁ na dhtiṁ kuto ratiṁ niśāmayan dīptamivāgninā jagat || 4.98

 

⏑−⏑−¦−⏑⏑¦−⏑−⏑−¦¦⏑−⏑−¦−⏑⏑¦−⏑−⏑− Vaṁśastha
asaṁśayaṁ mtyuriti prajānato narasya rāgo hdi yasya jāyate |

⏑−⏑−¦−⏑⏑¦−⏑−⏑−¦¦⏑−⏑−¦−⏑⏑¦−⏑−⏑−
ayomayīṁ tasya paraimi cetanāṁ mahābhaye rakṣati yo na roditi || 4.99

 

⏑−⏑−¦−⏑⏑¦−⏑−⏑−¦¦⏑−⏑−¦−⏑⏑¦−⏑−⏑− Vaṁśastha
athau kumāraśca viniścayātmikāṁ cakāra kāmāśrayaghātinīṁ kathām |

⏑−⏑−¦−⏑⏑¦−⏑−⏑−¦¦⏑−⏑−¦−⏑⏑¦−⏑−⏑−
janasya cakṣurgamanīyamaṁḍalo mahīdharaṁ cāstamiyāya bhāskaraḥ || 4.100

 

⏑−⏑−¦−⏑⏑¦−⏑−⏑−¦¦⏑−⏑−¦−⏑⏑¦−⏑−⏑− Vaṁśastha
tato vthādhāritabhūṣaṇasrajaḥ kalāguṇaiśca praṇayaiśca niṣphalaiḥ |

⏑−⏑−¦−⏑⏑¦−⏑−⏑−¦¦⏑−⏑−¦−⏑⏑¦−⏑−⏑−
sva eva bhāve vinighya manmathaṁ puraṁ yayurbhagnamanorathāḥ striyaḥ || 4.101

 

⏑−⏑−¦−⏑⏑¦−⏑−⏑−¦¦⏑−⏑−¦−⏑⏑¦−⏑−⏑− Vaṁśastha
tataḥ purodyānagatāṁ janaśriyaṁ nirīkṣya sāyaṁ pratisaṁhtāṁ punaḥ |

⏑−⏑−¦−⏑⏑¦−⏑−⏑−¦¦⏑−⏑−¦−⏑⏑¦−⏑−⏑−
anityatāṁ sarvagatāṁ viciṁtayan viveśa dhiṣṇyaṁ kṣitipālakātmajaḥ || 4.102

 

⏑−−−−−,⏑⏑⏑⏑⏑−−⏑⏑⏑− Śikhariṇī
tataḥ śrutvā rājā viṣayavimukhaṁ tasya tu mano

⏑−−−−−,⏑⏑⏑⏑⏑−−⏑⏑⏑−
na śiśye tāṁ rātriṁ hdayagataśalyo gaja iva |

⏑−−−−−,⏑⏑⏑⏑⏑−−⏑⏑⏑−
atha śrāṁto maṁtre bahuvividhamārge sasacivo

⏑−−−−−,⏑⏑⏑⏑⏑−−⏑⏑⏑−
na so 'nyatkāmebhyo niyamanamapaśyatsutamateḥ || 4.103

 

iti śrībuddhacarite mahākāvye strīvighātano nāma caturthaḥ sargaḥ || 4 ||