(Nidānuddeso) The bracketed headings for the various sections are supplied from the ChS edition of the Bhikkhupātimokkhapāḷi.

[BJT Vol 3, Page 250]

suṇātu me bhante saṅgho, yadi saṅghassa BJT note: suṇātu me bhante saṅgho, ajja uposatho paṇṇaraso - PTS. pattakallaṁ, saṅgho uposathaṁ kareyya pātimokkhaṁ uddiseyya. kiṁ saṅghassa pubbakiccaṁ? pārisuddhiṁ āyasmanto ārocetha pātimokkhaṁ uddisissāmi. taṁ sabbe va santā sādhukaṁ suṇoma manasikaroma.

yassa siyā āpatti, so āvīkareyya. asantiyā āpattiyā, tuṇhī bhavitabbaṁ. tuṇhī bhāvena kho panāyasmante parisuddhā ti vedissāmi. yathā kho pana paccekapuṭṭhassa veyyākaraṇaṁ hoti, evam-evaṁ evarūpāya parisāya yāvatatiyaṁ anusāvitaṁ hoti. yo pana bhikkhu yāvatatiyaṁ anusāviyamāne saramāno santiṁ āpattiṁ nāvīkareyya, sampajānamusāvādassa hoti. sampajānamusāvādo kho panāyasmanto antarāyiko dhammo vutto bhagavatā. tasmā saramānena bhikkhunā āpannena visuddhāpekkhena santī āpatti āvīkātabbā. āvīkatā hissa phāsu hoti.

(Nidānuddeso niṭṭhito)