(Pārājikuddeso)

[BJT Vol I, Page 028]

tatrime cattāro pārājikā dhammā uddesaṁ āgacchanti. BJT note: This reading is not seen in some books.

[BJT Vol I, Page 056]

Pār 1: (Methunadhammasikkhāpadaṁ The Pārājika rules in BJT are listed simply as paṭhama-, dutiya-, tatiya-, & catutthapārājikaṁ; without further identification. Most of the other rules have mnenomic titles usually connected with the wording of the rule, or the occasion for it (but see the notes to the Pāṭidesanīya & Sekhiya rules below). The titles in brackets in this section are taken from the ChS edition of the text.

yo pana bhikkhu bhikkhūnaṁ sikkhāsājīvasamāpanno sikkhaṁ apaccakkhāya dubbalyaṁ anāvīkatvā methunaṁ dhammaṁ paṭiseveyya, BJT: pati-. Editor’s note: BJT wavers between paṭi- and pati- in its spelling of this prefix, in this edition it has been standardised as paṭi-. No further instances will be noted. antamaso tiracchānagatāya pi - pārājiko hoti, asaṁvāso.

[BJT Vol I, Page 104]

 

Pār 2: (Adinnādānasikkhāpadaṁ)

yo pana bhikkhu gāmā vā araññā vā adinnaṁ theyyasaṅkhātaṁ ādiyeyya. yathārūpe adinnādāne rājāno coraṁ gahetvā haneyyuṁ vā bandheyyuṁ vā pabbājeyyuṁ vā: “corosi, bālosi, mūḷhosi, thenosī!” ti tathārūpaṁ bhikkhu adinnaṁ ādiyamāno - ayam-pi pārājiko hoti, asaṁvāso.

[BJT Vol I, Page 160]

Pār 3: (Manussaviggahasikkhāpadaṁ)

yo pana bhikkhu sañcicca manussaviggahaṁ jīvitā voropeyya, satthahārakaṁ vāssa pariyeseyya, maraṇavaṇṇaṁ vā saṁvaṇṇeyya, maraṇāya vā samādapeyya: “ambho purisa kiṁ tuyhiminā pāpakena dujjīvitena? matante jīvitā seyyo!” ti iti cittamano cittasaṅkappo anekapariyāyena maraṇavaṇṇaṁ vā saṁvaṇṇeyya, maraṇāya vā samādapeyya - ayam-pi pārājiko hoti, asaṁvāso.

[BJT Vol I, Page 200]

Pār 4: (Uttarimanussadhammasikkhāpadaṁ)

yo pana bhikkhu anabhijānaṁ uttarimanussadhammaṁ attūpanāyikaṁ alam-ariyañāṇadassanaṁ samudācareyya: “iti jānāmi, iti passāmī!” ti tato aparena samayena samanuggāhiyamāno vā asamanuggāhiyamāno vā āpanno visuddhāpekkho evaṁ vadeyya: “ajānam-evāhaṁ āvuso avacaṁ: jānāmi; apassaṁ: passāmi; tucchaṁ musā vilapin”-ti, aññatra adhimānā - ayam-pi pārājiko hoti, asaṁvāso.

[BJT Vol I, Page 254]

uddiṭṭhā kho āyasmanto cattāro pārājikā dhammā. yesaṁ bhikkhu aññataraṁ vā aññataraṁ vā āpajjitvā na labhati bhikkhūhi Editor’s note: BJT, bhikkhuhi here, elsewhere bhikkhūhi. saddhiṁ saṁvāsaṁ. yathā pure, tathā pacchā, pārājiko hoti, asaṁvāso.

tatthāyasmante pucchāmi: kaccittha Editor’s note: BJT, kaccīttha here, elsewhere kaccittha. parisuddhā?
dutiyam-pi pucchāmi: kaccittha parisuddhā?
tatiyam-pi pucchāmi: kaccittha parisuddhā?
parisuddhetthāyasmanto, tasmā tuṇhī,Editor’s note: BJT, tuṇhi here, elsewhere tuṇhī. evam-etaṁ dhārayāmi.

(Pārājikuddeso niṭṭhito)