(Nissaggiyapācittiyā - 11-20)

[BJT Vol I, Page 554] 

NP 11: Kosiyasikkhāpadaṁ

yo pana bhikkhu kosiyamissakaṁ santhataṁ kārāpeyya, nissaggiyaṁ Editor’s note: BJT, nissaggīyaṁ, printer’s error. pācittiyaṁ.

[BJT Vol I, Page 556]

NP 12: Suddhakāḷakasikkhāpadaṁ

yo pana bhikkhu suddhakāḷakānaṁ eḷakalomānaṁ santhataṁ kārāpeyya, nissaggiyaṁ pācittiyaṁ.

[BJT Vol I, Page 560]

NP 13: Dvebhāgasikkhāpadaṁ

navaṁ pana bhikkhunā santhataṁ kārayamānena dve bhāgā suddhakāḷakānaṁ eḷakalomānaṁ ādātabbā, tatiyaṁ odātānaṁ catutthaṁ gocariyānaṁ. anādā ce bhikkhu dve bhāge suddhakāḷakānaṁ eḷakalomānaṁ tatiyaṁ odātānaṁ catutthaṁ gocariyānaṁ navaṁ santhataṁ kārāpeyya, nissaggiyaṁ pācittiyaṁ.

[BJT Vol I, Page 564]

NP 14: Chabbassasikkhāpadaṁ

navaṁ pana bhikkhunā santhataṁ kārāpetvā chabbassāni dhāretabbaṁ. orena ce channaṁ vassānaṁ taṁ santhataṁ vissajjetvā vā avissajjetvā vā aññaṁ navaṁ santhataṁ kārāpeyya, aññatra bhikkhusammutiyā, nissaggiyaṁ pācittiyaṁ.

[BJT Vol I, Page 570]

NP 15: Nisīdanasanthatasikkhāpadaṁ

nisīdanasanthataṁ pana bhikkhunā kārayamānena purāṇasanthatassa sāmantā sugatavidatthī ādātabbā dubbaṇṇakaraṇāya, anādā ce bhikkhu purāṇasanthatassa sāmantā sugatavidatthiṁ navaṁ nisīdanasanthataṁ kārāpeyya, nissaggiyaṁ pācittiyaṁ.

[BJT Vol I, Page 572]

NP 16: Eḷakalomasikkhāpadaṁ

bhikkhuno paneva addhānamaggappaṭipannassa eḷakalomāni uppajjeyyuṁ. ākaṅkhamānena bhikkhunā paṭiggahetabbāni. paṭiggahetvā tiyojanaparamaṁ sahatthā haritabbāni, asante hārake. tato ce uttariṁ hareyya asante pi hārake, nissaggiyaṁ pācittiyaṁ.

[BJT Vol I, Page 576]

NP 17: Eḷakalomadhovāpanasikkhāpadaṁ

yo pana bhikkhu aññātikāya bhikkhuniyā eḷakalomāni dhovāpeyya vā rajāpeyya vā vijaṭāpeyya vā, nissaggiyaṁ pācittiyaṁ.

[BJT Vol I, Page 580]

NP 18: Rūpiyasikkhāpadaṁ

yo pana bhikkhu jātarūparajataṁ uggaṇheyya vā uggaṇhāpeyya vā upanikkhittaṁ vā sādiyeyya, nissaggiyaṁ pācittiyaṁ.

[BJT Vol I, Page 584]

NP 19: Rūpiyasaṁvohārasikkhāpadaṁ

yo pana bhikkhu nānappakārakaṁ rūpiyasaṁvohāraṁ samāpajjeyya, nissaggiyaṁ pācittiyaṁ.

[BJT Vol I, Page 590]

NP 20: Kayavikkayasikkhāpadaṁ

yo pana bhikkhu nānappakārakaṁ kayavikkayaṁ samāpajjeyya, nissaggiyaṁ pācittiyaṁ.

Kosiyavaggo dutiyo