(Suddhapācittiyā - 1-10)

 

ime kho panāyasmanto dvenavuti pācittiyā dhammā uddesaṁ āgacchanti.

[BJT Vol II (I), Page 004]

Pāc 1: Musāvādasikkhāpadaṁ

sampajānamusāvāde, pācittiyaṁ.

[BJT Vol II (I), Page 016]

Pāc 2: Omasavādasikkhāpadaṁ

omasavāde, pācittiyaṁ.

[BJT Vol II (I), Page 042]

Pāc 3: Pesuññasikkhāpadaṁ

bhikkhupesuññe, pācittiyaṁ.

[BJT Vol II (I), Page 052]

Pāc 4: Padasodhammasikkhāpadaṁ

yo pana bhikkhu anupasampannaṁ padaso dhammaṁ vāceyya, pācittiyaṁ.

[BJT Vol II (I), Page 058]

Pāc 5: Sahaseyyasikkhāpadaṁ

yo pana bhikkhu anupasampannena uttariṁ BJT note: uttari - ChS. dirattatirattaṁ sahaseyyaṁ kappeyya, pācittiyaṁ.

[BJT Vol II (I), Page 064]

Pāc 6: Dutiyasahaseyyasikkhāpadaṁ

yo pana bhikkhu mātugāmena sahaseyyaṁ kappeyya, pācittiyaṁ.

[BJT Vol II (I), Page 068]

Pāc 7: Dhammadesanāsikkhāpadaṁ

yo pana bhikkhu mātugāmassa uttariṁ chappañcavācāhi dhammaṁ deseyya, aññatra viññunā purisaviggahena, pācittiyaṁ.

[BJT Vol II (I), Page 078]

Pāc 8: Bhūtārocanasikkhāpadaṁ

yo pana bhikkhu anupasampannassa uttarimanussadhammaṁ āroceyya bhūtasmiṁ, pācittiyaṁ.

[BJT Vol II (I), Page 098]

Pāc 9: Duṭṭhullārocanasikkhāpadaṁ

yo pana bhikkhu bhikkhussa duṭṭhullaṁ āpattiṁ anupasampannassa āroceyya, aññatra bhikkhusammutiyā, pācittiyaṁ.

[BJT Vol II (I), Page 102]

Pāc 10: Pathavikhaṇanasikkhāpadaṁ

yo pana bhikkhu paṭhaviṁ khaṇeyya vā khaṇāpeyya vā, pācittiyaṁ.

Musāvādāvaggo paṭhamo