(Suddhapācittiyā - 21-30)
[BJT Vol II (I), Page 148]
yo pana bhikkhu asammato bhikkhuniyo ovadeyya, pācittiyaṁ.
[BJT Vol II (I), Page 160]
sammato pi ce bhikkhu atthaṅgate suriye bhikkhuniyo ovadeyya, pācittiyaṁ.
[BJT Vol II (I), Page 164]
Pāc 23: Bhikkhunūpassayasikkhāpadaṁ
yo pana bhikkhu bhikkhunūpassayaṁ upsaṅkamitvā bhikkhuniyo ovadeyya, aññatra samayā, pācittiyaṁ.
tatthāyaṁ samayo: gilānā hoti bhikkhunī - ayaṁ tattha samayo.
[BJT Vol II (I), Page 168]
yo pana bhikkhu evaṁ vadeyya: “āmisahetu bhikkhū bhikkhuniyo ovadantī” ti, pācittiyaṁ.
[BJT Vol II (I), Page 174]
yo pana bhikkhu aññātikāya bhikkhuniyā cīvaraṁ dadeyya, aññatra pārivaṭṭakā, pācittiyaṁ.
[BJT Vol II (I), Page 178]
Pāc 26: Cīvarasibbanasikkhāpadaṁ
yo pana bhikkhu aññātikāya bhikkhuniyā cīvaraṁ sibbeyya vā sibbāpeyya vā, pācittiyaṁ.
[BJT Vol II (I), Page 182]
yo pana bhikkhu Editor’s note: BJT,
tatthāyaṁ samayo: satthagamanīyo hoti maggo sāsaṅkasammato sappaṭibhayo - ayaṁ tattha samayo.
[BJT Vol II (I), Page 186]
Pāc 28: Nāvābhirūhatasikkhāpadaṁ
yo pana bhikkhu bhikkhuniyā saddhiṁ saṁvidhāya ekaṁ nāvaṁ abhirūheyya uddhagāminiṁBJT note:
[BJT Vol II (I), Page 192]
yo pana bhikkhu jānaṁ bhikkhunīparipācitaṁ piṇḍapātaṁ bhuñjeyya, aññatra pubbe gihīsamārambhā, pācittiyaṁ.
[BJT Vol II (I), Page 196]
Pāc 30: Rahonisajjasikkhāpadaṁ
yo pana bhikkhu bhikkhuniyā saddhiṁ eko ekāya raho nisajjaṁ kappeyya, pācittiyaṁ.
Bhikkhunovādavaggo tatiyo