(Suddhapācittiyā - 51-60)
[BJT Vol II (I), Page 300]
surāmerayapāne, pācittiyaṁ.
[BJT Vol II (I), Page 302]
Pāc 52: Aṅgulipatodakasikkhāpadaṁ
aṅgulipatodake, pācittiyaṁ.
[BJT Vol II (I), Page 304]
Pāc 53: Hassadhammasikkhāpadaṁ
udake hassadhamme, pācittiyaṁ.
[BJT Vol II (I), Page 306]
anādariye, pācittiyaṁ.
[BJT Vol II (I), Page 310]
Pāc 55: Bhiṁsāpanakasikkhāpadaṁ
yo pana bhikkhu bhikkhuṁ bhiṁsāpeyya, pācittiyaṁ.
[BJT Vol II (I), Page 314]
yo pana bhikkhu agilāno visibbanāpekkho jotiṁ samādaheyya vā samādahāpeyya vā, aññatra tathārūpappaccayā, pācittiyaṁ.
[BJT Vol II (I), Page 322]
yo pana bhikkhu orenaddhamāsaṁ nahāyeyya, aññatra samayā, pācittiyaṁ.
tatthāyaṁ samayo: diyaḍḍho māso seso gimhānan-ti, vassānassa paṭhamo māso, iccete aḍḍhateyyamāsā, uṇhasamayo, pariḷāhasamayo, gilānasamayo, kammasamayo, addhānagamanasamayo, vātavuṭṭhisamayo - ayaṁ tattha samayo.
[BJT Vol II (I), Page 324]
Pāc 58: Dubbaṇṇakarasikkhāpadaṁ
navaṁ pana bhikkhunā cīvaralābhena tiṇṇaṁ dubbaṇṇakaraṇānaṁ aññataraṁ dubbaṇṇakaraṇaṁ ādātabbaṁ, nīlaṁ vā kaddamaṁ vā kāḷasāmaṁ vā. anādā ce bhikkhu tiṇṇaṁ dubbaṇṇakaraṇānaṁ aññataraṁ dubbaṇṇakaraṇaṁ navaṁ cīvaraṁ paribhuñjeyya, pācittiyaṁ.
[BJT Vol II (I), Page 328]
yo pana bhikkhu bhikkhussa vā bhikkhuniyā vā sikkhamānāya vā sāmaṇerassa vā sāmaṇeriyā vā sāmaṁ cīvaraṁ vikappetvā apaccuddhārakaṁ paribhuñjeyya, pācittiyaṁ.
[BJT Vol II (I), Page 332]
Pāc 60: Cīvarāpanidhānasikkhāpadaṁ
yo pana bhikkhu Editor’s note: BJT,
Surāpānavaggo chaṭṭho