(Suddhapācittiyā - 71-82)
[BJT Vol II (I), Page 380]
Pāc 71: Sahadhammikasikkhāpadaṁ
yo pana bhikkhu bhikkhūhi sahadhammikaṁ vuccamāno evaṁ vadeyya: “na tāvāhaṁ āvuso etasmiṁ sikkhāpade sikkhissāmi, yāva na aññaṁ bhikkhuṁ vyattaṁ vinayadharaṁ paripucchāmī” ti, pācittiyaṁ.
sikkhamānena bhikkhave bhikkhunā aññātabbaṁ paripucchitabbaṁ paripañhitabbaṁ. ayaṁ tattha sāmīci.
[BJT Vol II (I), Page 384]
yo pana bhikkhu pātimokkhe uddissamāne evaṁ vadeyya: “kiṁ panimehi khuddānukhuddakehi sikkhāpadehi uddiṭṭhehi, yāvad-eva kukkuccāya, vihesāya, vilekhāya saṁvattantī” ti. sikkhāpadavivaṇṇake, pācittiyaṁ.
[BJT Vol II (I), Page 388]
yo pana bhikkhu anvaddhamāsaṁ pātimokkhe uddissamāne evaṁ vadeyya: “idāneva kho ahaṁ jānāmi, ayam-pi kira dhammo suttāgato suttapariyāpanno anvaddhamāsaṁ uddesaṁ āgacchatī” ti. tañ-ce bhikkhuṁ aññe bhikkhū jāneyyuṁ: “nisinnapubbaṁ iminā bhikkhunā dvattikkhattuṁ pātimokkhe uddissamāne. ko pana vādo bhiyyo” ti. Editor’s note: BJT omits the quotation marker. na ca tassa bhikkhuno aññāṇakena mutti atthi. yañ-ca tattha āpattiṁ āpanno, tañ-ca yathādhammo kāretabbo, uttariṁ cassa moho āropetabbo: “tassa te āvuso alābhā, tassa te dulladdhaṁ. yaṁ tvaṁ pātimokkhe uddissamāne, na sādhukaṁ aṭṭhikatvā manasikarosī” ti. idaṁ tasmiṁ mohanake, pācittiyaṁ.
[BJT Vol II (I), Page 392]
yo pana bhikkhu bhikkhussa kupito anattamano pahāraṁ dadeyya, pācittiyaṁ.
[BJT Vol II (I), Page 396]
Pāc 75: Talasattikasikkhāpadaṁ
yo pana bhikkhu bhikkhussa kupito anattamano talasattikaṁ uggireyya, pācittiyaṁ.
[BJT Vol II (I), Page 398]
yo pana bhikkhu bhikkhuṁ amūlakena saṅghādisesena anuddhaṁseyya, pācittiyaṁ.
[BJT Vol II (I), Page 400]
yo pana bhikkhu bhikkhussa sañcicca kukkuccaṁ upadaheyya: “itissa muhuttam-pi aphāsu bhavissatī” ti. etad-eva paccayaṁ karitvā anaññaṁ, pācittiyaṁ.
[BJT Vol II (I), Page 404]
yo pana bhikkhu bhikkhūnaṁ bhaṇḍanajātānaṁ kalahajātānaṁ vivādāpannānaṁ upassutiṁ tiṭṭheyya: “yaṁ ime bhaṇissanti, taṁ sossāmī” ti. etad-eva paccayaṁ karitvā anaññaṁ, pācittiyaṁ.
[BJT Vol II (I), Page 408]
Pāc 79: Kammapaṭibāhanasikkhāpadaṁ
yo pana bhikkhu dhammikānaṁ kammānaṁ chandaṁ datvā pacchā khīyanadhammaṁ āpajjeyya, pācittiyaṁ.
[BJT Vol II (I), Page 410]
Pāc 80: Chandaṁadatvāgamanasikkhāpadaṁ
yo pana bhikkhu saṅghe vinicchayakathāya vattamānāya chandaṁ adatvā uṭṭhāyāsanā pakkameyya, pācittiyaṁ.
[BJT Vol II (I), Page 412]
yo pana bhikkhu samaggena saṅghena cīvaraṁ datvā pacchā khīyanadhammaṁ āpajjeyya: “yathāsanthutaṁ bhikkhū saṅghikaṁ lābhaṁ pariṇāmentī” ti, pācittiyaṁ.
[BJT Vol II (I), Page 418]
yo pana bhikkhu jānaṁ saṅghikaṁ lābhaṁ pariṇataṁ puggalassa pariṇāmeyya, pācittiyaṁ.
Sahadhammikavaggo aṭṭhamo