(Pāṭidesanīyā)
ime kho panāyasmanto cattāro pāṭidesanīyā dhammā uddesaṁ āgacchanti.
[BJT Vol II (I), Page 466]
Pāṭ 1: Paṭhamapāṭidesanīyasikkhāpadaṁ Editor’s note: BJT omits this title by mistake. The Pāṭidesanīya rules are listed only as
yo pana bhikkhu aññātikāya bhikkhuniyā antaragharaṁ paviṭṭhāya hatthato khādanīyaṁ vā bhojanīyaṁ vā sahatthā paṭiggahetvā khādeyya vā bhuñjeyya vā. paṭidesetabbaṁ tena bhikkhunā: “gārayhaṁ āvuso dhammaṁ āpajjiṁ, asappāyaṁ, pāṭidesanīyaṁ, taṁ paṭidesemī” ti.
[BJT Vol II (I), Page 468]
Pāṭ 2: Dutiyapāṭidesanīyasikkhāpadaṁ
bhikkhū paneva kulesu nimantitā bhuñjanti. tatra ce sā bhikkhunī vosāsamānarūpā ṭhitā hoti: “idha sūpaṁ detha, idha odanaṁ dethā” ti. tehi bhikkhūhi sā bhikkhunī apasādetabbā: “apasakka tāva bhagini, yāva bhikkhū bhuñjantī” ti. Editor’s note: BJT omits the quotation marker. ekassa pi ce BJT note:
[BJT Vol II (I), Page 476]
Pāṭ 3: Tatiyapāṭidesanīyasikkhāpadaṁ
yāni kho pana tāni sekhasammatāni kulāni. yo pana bhikkhu tathārūpesu sekhasammatesu kulesu pubbe animantito agilāno khādanīyaṁ vā bhojanīyaṁ vā sahatthā paṭiggahetvā khādeyya vā bhuñjeyya vā. paṭidesetabbaṁ tena bhikkhunā: “gārayhaṁ āvuso dhammaṁ āpajjiṁ, asappāyaṁ, pāṭidesanīyaṁ, taṁ paṭidesemī” ti.
[BJT Vol II (I), Page 482]
Pāṭ 4: Catutthapāṭidesanīyasikkhāpadaṁ
yāni kho pana tāni āraññakāni senāsanāni sāsaṅkasammatāni sappaṭibhayāni. yo pana bhikkhu tathārūpesu senāsanesu viharanto pubbe appaṭisaṁviditaṁ khādanīyaṁ vā bhojanīyaṁ vā ajjhārāme sahatthā paṭiggahetvā agilāno khādeyya vā bhuñjeyya vā. paṭidesetabbaṁ tena bhikkhunā: “gārayhaṁ āvuso dhammaṁ āpajjiṁ, asappāyaṁ, pāṭidesanīyaṁ, taṁ paṭidesemī” ti.
[BJT Vol II (I), Page 486]
uddiṭṭhā kho āyasmanto cattāro pāṭidesanīyā dhammā.
tatthāyasmante pucchāmi: kaccittha parisuddhā?
dutiyam-pi pucchāmi: kaccittha parisuddhā?
tatiyam-pi pucchāmi: kaccittha parisuddhā?
parisuddhetthāyasmanto, tasmā tuṇhī, evam-etaṁ dhārayāmi.
(Pāṭidesanīyā niṭṭhitā)