(Sekhiyā)
ime kho panāyasmanto sekhiyā dhammā uddesaṁ āgacchanti.
[BJT Vol II (I), Page 488]
Sekh 1: (Parimaṇḍalasikkhāpadaṁ)Editor’s note: BJT has no distinctive titles for the Sekhiya training rules, they are listed there as
parimaṇḍalaṁ nivāsessāmī ti, sikkhā karaṇīyā.
[BJT Vol II (I), Page 490]
parimaṇḍalaṁ pārupissāmī ti, sikkhā karaṇīyā.
Sekh 3: (Suppaṭichannasikkhāpadaṁ)
supaṭicchanno antaraghare gamissāmī ti, sikkhā karaṇīyā.
supaṭicchanno antaraghare nisīdissāmī ti, sikkhā karaṇīyā.
[BJT Vol II (I), Page 492]
Sekh 5: (Susaṁvutasikkhāpadaṁ)
susaṁvuto antaraghare gamissāmī ti, sikkhā karaṇīyā.
susaṁvuto antaraghare nisīdissāmī ti, sikkhā karaṇīyā.
Sekh 7: (Okkhittacakkhusikkhāpadaṁ)
okkhittacakkhu antaraghare gamissāmī ti, sikkhā karaṇīyā.
[BJT Vol II (I), Page 494]
okkhittacakkhu antaraghare nisīdissāmī ti, sikkhā karaṇīyā.
Sekh 9: (Ukkhittakasikkhāpadaṁ)
na ukkhittakāya antaraghare gamissāmī ti, sikkhā karaṇīyā.
na ukkhittakāya antaraghare nisīdissāmī ti, sikkhā karaṇīyā.
Parimaṇḍalavaggo paṭhamo
[BJT Vol II (I), Page 496]
Sekh 11: (Ujjhagghikasikkhāpadaṁ)
na ujjagghikāya antaraghare gamissāmī ti, sikkhā karaṇīyā.
na ujjagghikāya antaraghare nisīdissāmī ti, sikkhā karaṇīyā.
Sekh 13: (Uccasaddāsikkhāpadaṁ)
appasaddo antaraghare gamissāmī ti, sikkhā karaṇīyā.
[BJT Vol II (I), Page 498]
appasaddo antaraghare nisīdissāmī ti, sikkhā karaṇīyā.
Sekh 15: (Kāyappacālakādisikkhāpadaṁ)
na kāyappacālakaṁ antaraghare gamissāmī ti, sikkhā karaṇīyā.
na kāyappacālakaṁ antaraghare nisīdissāmī ti, sikkhā karaṇīyā.
[BJT Vol II (I), Page 500]
Sekh 17: (Bāhuppacālakasikkhāpadaṁ)
na bāhuppacālakaṁ antaraghare gamissāmī ti, sikkhā karaṇīyā.
na bāhuppacālakaṁ antaraghare nisīdissāmī ti, sikkhā karaṇīyā.
Sekh 19: (Sīsappacālakasikkhāpadaṁ)
na sīsappacālakaṁ antaraghare gamissāmī ti, sikkhā karaṇīyā.
[BJT Vol II (I), Page 502]
na sīsappacālakaṁ antaraghare nisīdissāmī ti, sikkhā karaṇīyā.
Ujjagghikavaggo dutiyo
[BJT Vol II (I), Page 504]
Sekh 21: (Khambhakatasikkhāpadaṁ)
na khambhakato antaraghare gamissāmī ti, sikkhā karaṇīyā.
na khambhakato antaraghare nisīdissāmī ti, sikkhā karaṇīyā.
Sekh 23: (Oguṇṭhitasikkhāpadaṁ)
na oguṇṭhito antaraghare gamissāmī ti, sikkhā karaṇīyā.
[BJT Vol II (I), Page 506]
na oguṇṭhito antaraghare nisīdissāmī ti, sikkhā karaṇīyā.
Sekh 25: (Ukkuṭikasikkhāpadaṁ)
na ukkuṭikāya antaraghare gamissāmī ti, sikkhā karaṇīyā.
Sekh 26: (Pallatthikasikkhāpadaṁ)
na pallatthikāya antaraghare nisīdissāmī ti, sikkhā karaṇīyā.
[BJT Vol II (I), Page 508]
Sekh 27: (Sakkaccapaṭiggahaṇasikkhāpadaṁ)
sakkaccaṁ piṇḍapātaṁ paṭiggahessāmī ti, sikkhā karaṇīyā.
Sekh 28: (Pattasaññīpaṭiggahaṇasikkhāpadaṁ)
pattasaññī piṇḍapātaṁ paṭiggahessāmī ti, sikkhā karaṇīyā.
Sekh 29: (Samasūpakapaṭiggahaṇasikkhāpadaṁ)
samasūpakaṁ piṇḍapātaṁ paṭiggahessāmī ti, sikkhā karaṇīyā.
[BJT Vol II (I), Page 510]
Sekh 30: (Samatittikasikkhāpadaṁ)
samatittikaṁ piṇḍapātaṁ paṭiggahessāmī ti, sikkhā karaṇīyā.
Khambhakavaggo tatiyo
[BJT Vol II (I), Page 512]
Sekh 31: (Sakkaccabuñjanasikkhāpadaṁ)
sakkaccaṁ piṇḍapātaṁ bhuñjissāmī ti, sikkhā karaṇīyā.
Sekh 32: (Pattasaññībhuñjanasikkhāpadaṁ)
pattasaññī piṇḍapātaṁ bhuñjissāmī ti, sikkhā karaṇīyā.
Sekh 33: (Sapadānasikkhāpadaṁ)
sapadānaṁ piṇḍapātaṁ bhuñjissāmī ti, sikkhā karaṇīyā.
[BJT Vol II (I), Page 514]
Sekh 34: (Samasūpakasikkhāpadaṁ)
samasūpakaṁ piṇḍapātaṁ bhuñjissāmī ti, sikkhā karaṇīyā.
Sekh 35: (Nathūpakatasikkhāpadaṁ)
na thūpato BJT note:
Sekh 36: (Odanappaṭicchādanasikkhāpadaṁ)
na sūpaṁ vā byañjanaṁ vā odanena paṭicchādessāmi bhīyokamyataṁ Editor’s note: BJT,
[BJT Vol II (I), Page 516]
Sekh 37: (Sūpodanaviññattisikkhāpadaṁ)
na sūpaṁ vā odanaṁ vā agilāno attano atthāya viññāpetvā bhuñjissāmī ti, sikkhā karaṇīyā.
Sekh 38: (Ujjhānasaññīsikkhāpadaṁ)
na ujjhānasaññī paresaṁ pattaṁ olokessāmī ti, sikkhā karaṇīyā.
nātimahantaṁ kabaḷaṁ karissāmī ti, sikkhā karaṇīyā.
[BJT Vol II (I), Page 520]
parimaṇḍalaṁ ālopaṁ karissāmī ti, sikkhā karaṇīyā.
Sakkaccavaggo catuttho
[BJT Vol II (I), Page 522]
na anāhaṭe kabaḷe mukhadvāraṁ vivarissāmī ti, sikkhā karaṇīyā.
Sekh 42: (Bhuñjamānasikkhāpadaṁ)
na bhuñjamāno sabbaṁ hatthaṁ mukhe pakkhipissāmī ti, sikkhā karaṇīyā.
Sekh 43: (Sakabaḷasikkhāpadaṁ)
na sakabaḷena mukhena byāharissāmī ti, sikkhā karaṇīyā.
[BJT Vol II (I), Page 524]
Sekh 44: (Piṇḍukkhepakasikkhāpadaṁ)
na piṇḍukkhepakaṁ bhuñjissāmī ti, sikkhā karaṇīyā.
Sekh 45: (Kabaḷavacchedakasikkhāpadaṁ)
na kabaḷāvacchedakaṁ bhuñjissāmī ti, sikkhā karaṇīyā.
Sekh 46: (Avagaṇḍakārakasikkhāpadaṁ)
na avagaṇḍakārakaṁ bhuñjissāmī ti, sikkhā karaṇīyā.
[BJT Vol II (I), Page 526]
Sekh 47: (Hatthaniddhunakasikkhāpadaṁ)
na hatthaniddhunakaṁ bhuñjissāmī ti, Editor’s note: BJT,
Sekh 48: (Sitthāvakārakasikkhāpadaṁ)
na sitthāvakārakaṁ bhuñjissāmī ti, sikkhā karaṇīyā.
Sekh 49: (Jivhānicchārakasikkhāpadaṁ)
na jivhānicchārakaṁ bhuñjissāmī ti, sikkhā karaṇīyā.
[BJT Vol II (I), Page 528]
Sekh 50: (Capucapukārakasikkhāpadaṁ)
na capucapukārakaṁ bhuñjissāmī ti, sikkhā karaṇīyā.
Kabaḷavaggo pañcamo
[BJT Vol II (I), Page 530]
Sekh 51: (Surusurukārakasikkhāpadaṁ)
na surusurukārakaṁ bhuñjissāmī ti, sikkhā karaṇīyā.
Sekh 52: (Hatthanillehakādisikkhāpadaṁ)
na hatthanillehakaṁ bhuñjissāmī ti, sikkhā karaṇīyā.
[BJT Vol II (I), Page 532]
Sekh 53: (Pattanillehakasikkhāpadaṁ)
na pattanillehakaṁ bhuñjissāmī ti, Editor’s note: BJT,
Sekh 54: (Oṭṭhanillehakasikkhāpadaṁ)
na oṭṭhanillehakaṁ bhuñjissāmī ti, sikkhā karaṇīyā.
[BJT Vol II (I), Page 534]
na sāmisena hatthena pānīyathālakaṁ paṭiggahessāmī ti, sikkhā karaṇīyā.
[BJT Vol II (I), Page 536]
Sekh 56: (Sasitthakasikkhāpadaṁ)
na sasitthakaṁ pattadhovanaṁ antaraghare chaḍḍessāmī ti, sikkhā karaṇīyā.
[BJT Vol II (I), Page 538]
Sekh 57: (Chattapāṇisikkhāpadaṁ)
na chattapāṇissa agilānassa dhammaṁ desissāmī ti, Editor’s note: BJT,
Sekh 58: (Daṇḍapāṇisikkhāpadaṁ)
na daṇḍapāṇissa agilānassa dhammaṁ desissāmī ti, sikkhā karaṇīyā.
[BJT Vol II (I), Page 540]
Sekh 59: (Satthapāṇisikkhāpadaṁ)
na satthapāṇissa agilānassa dhammaṁ desissāmī ti, sikkhā karaṇīyā.
Sekh 60: (Āyudhapāṇisikkhāpadaṁ):Editor’s note: ChS actually reads
na āyudhapāṇissa agilānassa dhammaṁ desissāmī ti, sikkhā karaṇīyā.
Surusuruvaggo chaṭṭho
[BJT Vol II (I), Page 542]
na pādukārūḷhassa agilānassa dhammaṁ desissāmī ti, sikkhā karaṇīyā.
na upāhanārūḷhassa agilānassa dhammaṁ desissāmī ti, sikkhā karaṇīyā.
na yānagatassa agilānassa dhammaṁ desissāmī ti, sikkhā karaṇīyā.
[BJT Vol II (I), Page 544]
na sayanagatassa agilānassa dhammaṁ desissāmī ti, sikkhā karaṇīyā.
Sekh 65: (Pallatthikasikkhāpadaṁ)
na pallatthikāya nisinnassa agilānassa dhammaṁ desissāmī ti, sikkhā karaṇīyā.
na veṭhitasīsassa agilānassa dhammaṁ desissāmī ti, sikkhā karaṇīyā.
[BJT Vol II (I), Page 546]
Sekh 67: (Oguṇṭhitasikkhāpadaṁ)
na oguṇṭhitasīsassa agilānassa dhammaṁ desissāmī ti, sikkhā karaṇīyā.
na chamāya nisīditvā āsane nisinnassa agilānassa dhammaṁ desissāmī ti, sikkhā karaṇīyā.
[BJT Vol II (I), Page 548]
Sekh 69: (Nīcāsanasikkhāpadaṁ)
na nīce āsane nisīditvā ucce āsane nisinnassa agilānassa dhammaṁ desissāmī ti, sikkhā karaṇīyā.
[BJT Vol II (I), Page 550]
na ṭhito nisinnassa agilānassa dhammaṁ desissāmī ti, sikkhā karaṇīyā.
Sekh 71: (Pacchatogamanasikkhāpadaṁ)
na pacchato gacchanto purato gacchantassa agilānassa dhammaṁ desissāmī ti, sikkhā karaṇīyā.
Sekh 72: (Uppathenagamanasikkhāpadaṁ)
na uppathena gacchanto pathena gacchantassa agilānassa dhammaṁ desissāmī ti, sikkhā karaṇīyā.
[BJT Vol II (I), Page 552]
Sekh 73: (Ṭhito-uccārasikkhāpadaṁ)
na ṭhito agilāno uccāraṁ vā passāvaṁ vā karissāmī ti, sikkhā karaṇīyā.
Sekh 74: (Harite-uccārasikkhāpadaṁ)
na harite agilāno uccāraṁ vā passāvaṁ vā kheḷaṁ vā karissāmī ti, sikkhā karaṇīyā.
[BJT Vol II (I), Page 554]
Sekh 75: (Udake-uccārasikkhāpadaṁ)
na udake agilāno uccāraṁ vā passāvaṁ vā kheḷaṁ vā karissāmī ti, sikkhā karaṇīyā.
Pādukavaggo sattamo
[BJT Vol II (I), Page 556]
uddiṭṭhā kho āyasmanto sekhiyā dhammā.
tatthāyasmante pucchāmi: kaccittha parisuddhā?
dutiyam-pi pucchāmi: kaccittha parisuddhā?
tatiyam-pi pucchāmi: kaccittha parisuddhā?
parisuddhetthāyasmanto, tasmā tuṇhī, evam-etaṁ dhārayāmi.
(Sekhiyā niṭṭhitā)