Paṭhamakabhāṇavāraṁ
namo tassa bhagavato arahato sammāsambuddhassa
namo tassa bhagavato arahato sammāsambuddhassa
namo tassa bhagavato arahato sammāsambuddhassa
1: Saraṇagamanaṁ PPV2:
buddhaṁ saraṇaṁ gacchāmi
dhammaṁ saraṇaṁ gacchāmi
saṅghaṁ saraṇaṁ gacchāmi
dutiyam-pi buddhaṁ saraṇaṁ gacchāmi
dutiyam-pi dhammaṁ saraṇaṁ gacchāmi
dutiyam-pi saṅghaṁ saraṇaṁ gacchāmi
tatiyam-pi buddhaṁ saraṇaṁ gacchāmi
tatiyam-pi dhammaṁ saraṇaṁ gacchāmi
tatiyam-pi saṅghaṁ saraṇaṁ gacchāmi
2: Dasasikkhāpadāni
1. pāṇātipātā veramaṇīsikkhāpadaṁ
2. adinnādānā veramaṇīsikkhāpadaṁ
3. abrahmacariyā veramaṇīsikkhāpadaṁ
4. musāvādā veramaṇīsikkhāpadaṁ
5. surāmerayamajjapamādaṭṭhānā veramaṇīsikkhāpadaṁ
6. vikālabhojanā veramaṇīsikkhāpadaṁ
7. naccagītavāditavisūkadassanā veramaṇīsikkhāpadaṁ
8. mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā veramaṇīsikkhāpadaṁ
9. uccāsayanamahāsayanā veramaṇīsikkhāpadaṁ
10. jātarūparajatapaṭiggahaṇā veramaṇīsikkhāpadaṁ
3: Sāmaṇerapañhaṁ MPP, PPV, PPV2:
eka nāma kiṁ? — sabbe sattā āhāraṭṭhitikā.
dve nāma kiṁ? — nāmañ-ca rūpañ-ca.
tīṇi nāma kiṁ? — tisso vedanā.
cattāri nāma kiṁ? — cattāri ariyasaccāni.
pañca nāma kiṁ? — pañcupādānakkhandhā. PPV2:
cha nāma kiṁ? — cha ajjhattikāni āyatanāni.
satta nāma kiṁ? — satta bojjhaṅgā.
aṭṭha nāma kiṁ? — ariyo aṭṭhangiko maggo.
nava nāma kiṁ? — nava sattāvāsā.
dasa nāma kiṁ? — dasahaṅgehi samannāgato arahā ti vuccatī ti.
4: Dvattiṁsākāraṁ MPP, PPV, PPV2:
atthi imasmiṁ kāye:
kesā, lomā, nakhā, dantā, taco,
maṁsaṁ, nahāru, aṭṭhi, aṭṭhimiñjā, PPV, PPV2:
hadayaṁ, yakanaṁ, kilomakaṁ, pihakaṁ, papphāsaṁ,
antaṁ, antaguṇaṁ, udariyaṁ, karīsaṁ,
pittaṁ, semhaṁ, pubbo, lohitaṁ, sedo, medo,
assu, vasā, kheḷo, siṅghānikā, lasikā, muttaṁ,
matthake matthaluṅgan-ti. PPV:
5: Paccavekkhaṇā
1. paṭisaṅkhā yoniso cīvaraṁ paṭisevāmi, yāvad-eva sītassa paṭighātāya, uṇhassa paṭighātāya, ḍaṁsamakasavātātapasiriṁsapasamphassānaṁ paṭighātāya, yāvad-eva hirikopīnapaticchādanatthaṁ.
2. paṭisaṅkhā yoniso piṇḍapātaṁ paṭisevāmi, neva davāya, na madāya, na maṇḍanāya, na vibhūsanāya, MPP:
3. paṭisaṅkhā yoniso senāsanaṁ paṭisevāmi, yāvad-eva sītassa paṭighātāya, uṇhassa paṭighātāya, ḍaṁsamakasavātātapasiriṁsapasamphassānaṁ paṭighātāya, yāvad-eva utuparissayavinodanaṁ paṭisallānārāmatthaṁ.
4. paṭisaṅkhā yoniso gilānapaccayabhesajjaparikkhāraṁ paṭisevāmi, yāvad-eva uppannānaṁ veyyābādhikānaṁ vedanānaṁ paṭighātāya abyāpajjhaparamatāyā ti.