6: Dasadhammasuttaṁ



right click to download mp3

 

bhikkhūnaṁ guṇasaṁyuttaṁ ~ yaṁ desesi mahāmuni,
yaṁ sutvā paṭipajjanto, ~ sabbadukkhā pamuccati.
sabbalokahitatthāya ~ parittaṁ taṁ bhaṇāmahe.
PPV, PPV2: omit this line.

evaṁ me sutaṁ:
ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. tatra kho bhagavā bhikkhū āmantesi: “bhikkhavo!” ti, “bhadante!” ti te bhikkhū bhagavato paccassosuṁ, bhagavā etad-avoca: “dasa ime bhikkhave dhammā pabbajitena abiṇhaṁ paccavekkhitabbā. katame dasa?

1. “vevaṇṇiyamhi ajjhupagato CBhp, PPV2: ajjhūpagato.”ti, pabbajitena abiṇhaṁ paccavekkhitabbaṁ.

2. “parapaṭibaddhā me jīvikā” ti, pabbajitena abiṇhaṁ paccavekkhitabbaṁ.

3. “añño me ākappo karaṇīyo” ti, pabbajitena abiṇhaṁ paccavekkhitabbaṁ.

4. “kacci nu kho me attā sīlato na upavadatī?” ti, pabbajitena abiṇhaṁ paccavekkhitabbaṁ.

5. “kacci nu kho maṁ anuvicca viññū sabrahmacārī, sīlato na upavadantī?” ti, pabbajitena abiṇhaṁ paccavekkhitabbaṁ.

6. “sabbehi me piyehi manāpehi nānābhāvo vinābhāvo” ti, pabbajitena abiṇhaṁ paccavekkhitabbaṁ.

7. “kammassakomhi, kammadāyādo, kammayoni, kammabandhu, kammapaṭisaraṇo - yaṁ kammaṁ karissāmi, kalyāṇaṁ vā pāpakaṁ vā, tassa dāyādo bhavissāmī” ti, pabbajitena abiṇhaṁ paccavekkhitabbaṁ.

8. “kathaṁ bhūtassa me rattiṁdivā vītipatantī?” ti, pabbajitena abiṇhaṁ paccavekkhitabbaṁ.

9. “kacci nu khohaṁ suññāgāre abhiramāmī?” ti, pabbajitena abiṇhaṁ paccavekkhitabbaṁ.

10. “atthi nu kho me uttarimanussadhammā - alam-ariyañāṇadassanaviseso - adhigato? soham pacchime kāle sabrahmacārīhi puṭṭho, na maṅku bhavissāmī?” ti, pabbajitena abiṇhaṁ paccavekkhitabbaṁ.

ime kho bhikkhave dasadhammā, pabbajitena abiṇhaṁ paccavekkhitabbā” ti.

idam-avoca bhagavā,
attamanā te bhikkhū bhagavato bhāsitaṁ abhinandun-ti.