7: Mahāmaṅgalasuttaṁ



right click to download mp3

 

yaṁ maṅgalaṁ dvādasasu ~ cintayiṁsu sadevakā,
sotthānaṁ nādhigacchanti; ~ aṭṭhatiṁsañ-ca maṅgalaṁ

desitaṁ devadevena ~ sabbapāpavināsanaṁ.
sabbalokahitatthāya ~ parittaṁ taṁ bhaṇāmahe.
CBhp: mangalaṁ tam bhaṇāmahe.

evaṁ me sutaṁ:
ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. atha kho aññatarā devatā abhikkantāya rattiyā, abhikkantavaṇṇā kevalakappaṁ jetavanaṁ obhāsetvā, yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṁ abhivādetvā ekam-antaṁ aṭṭhāsi. ekam-antaṁ ṭhitā kho sā devatā bhagavantaṁ gāthāya ajjhabhāsi:

 

⏑−−−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑− pathyā
“bahū devā manussā ca ~ maṅgalāni acintayuṁ Metre: all lines in this sutta are to be understood as the pathyā form of Siloka unless otherwise indicated.

−−⏑−¦−,−−−¦¦−⏑−⏑¦⏑−⏑− mavipula
ākaṅkhamānā sotthānaṁ: ~ brūhi maṅgalam-uttamaṁ. [1]

 

⏑−⏑−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
“asevanā ca bālānaṁ, ~ paṇḍitānañ-ca sevanā

−−⏑−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
pūjā ca pūjanīyānaṁ: ~ etaṁ maṅgalam-uttamaṁ. [2]

 

⏑⏑−⏑−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
paṭirūpadesavāso ca, ~ pubbe ca katapuññatā

−⏑−−¦⏑⏑⏑−¦¦−−−⏑¦⏑−⏑− navipula
attasammāpaṇidhi ca: ~ etaṁ maṅgalam-uttamaṁ. [3]

 

−⏑−−¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑−
bāhusaccañ-ca sippañ-ca, ~ vinayo ca susikkhito,

⏑−⏑−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
subhāsitā ca yā vācā: ~ etaṁ maṅgalam-uttamaṁ. [4]

 

−−⏑⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
mātāpitu PPV2: mātāpitū.-upaṭṭhānaṁ, ~ puttadārassa saṅgaho,

⏑−⏑−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
anākulā ca kammantā: ~ etaṁ maṅgalam-uttamaṁ. [5]

 

−−⏑−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
dānañ-ca dhammacariyā ca, ~ ñātakānañ-ca saṅgaho,

⏑⏑−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
anavajjāni kammāni: ~ etaṁ maṅgalam-uttamaṁ. [6]

 

−⏑⏑⏑¦⏑⏑−−¦¦−⏑−−¦⏑−⏑− savipula
ārati virati pāpā, ~ majjapānā ca saññamo,

−⏑−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
appamādo ca dhammesu: ~ etaṁ maṅgalam-uttamaṁ. [7]

 

−⏑−⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑−
gāravo ca nivāto ca, ~ santuṭṭhī ca kataññutā,

−−⏑−¦⏑⏑⏑−¦¦−−−⏑¦⏑−⏑− navipula
kālena dhammasavaṇaṁ: ~ etaṁ maṅgalam-uttamaṁ. [8]

 

−−⏑−¦⏑−⏑−¦¦⏑⏑−−¦⏑−⏑− Anuṭṭhubha
khantī ca sovacassatā, ~ samaṇānañ-ca dassanaṁ,

−−⏑−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
kālena dhammasākacchā: ~ etaṁ maṅgalam-uttamaṁ. [9]

 

⏑−⏑−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
tapo ca brahmacariyañ-ca, ~ ariyasaccānadassanaṁ,

−−⏑−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
nibbānasacchikiriyā ca: ~ etaṁ maṅgalam-uttamaṁ. [10]

 

−−⏑−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
phuṭṭhassa lokadhammehi, ~ cittaṁ yassa na kampati,

⏑−−⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑−
asokaṁ virajaṁ khemaṁ: ~ etaṁ maṅgalam-uttamaṁ. [11]

 

−−⏑−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
etādisāni katvāna, ~ sabbattha-m-aparājitā,

−−⏑−¦−,−−−¦¦−−−−⏑¦⏑−⏑− mavipula
sabbattha sotthiṁ gacchanti: ~ taṁ tesaṁ maṅgalam-uttaman”-ti. Metre: the second half of this pādayuga is hypermetric by one syllable, owing to the addition of taṁ. [12]