8. Ratanasuttaṁ
yassāṇaṁ patigaṇhanti ~ yañ-ca vesāliyaṁ pure,
khippam-antaradhāpesi, ~ parittaṁ taṁ bhaṇāmahe.
yānīdha bhūtāni samāgatāni, Metre: all lines in this sutta are to be understood as Tuṭṭhubha unless otherwise indicated.
bhummāni vā yāni va antalikkhe,
sabbe va bhūtā sumanā bhavantu,
atho pi sakkacca suṇantu bhāsitaṁ. [1]
tasmā hi bhūtā nisāmetha sabbe,
mettaṁ karotha mānusiyā pajāya,
divā ca ratto ca haranti ye baliṁ,
tasmā hi ne rakkhatha appamattā. [2]
yaṁ kiñci vittaṁ - idha vā huraṁ vā
saggesu vā - yaṁ ratanaṁ paṇītaṁ
na no samaṁ atthi tathāgatena -
idam-pi buddhe ratanaṁ paṇītaṁ:
etena saccena suvatthi hotu! [3]
khayaṁ virāgaṁ amataṁ paṇītaṁ -
yad-ajjhagā sakyamunī samāhito -
na tena dhammena samatthi kiñci -
idam-pi dhamme ratanaṁ paṇītaṁ:
etena saccena suvatthi hotu! [4]
yam-buddhaseṭṭho parivaṇṇayī suciṁ -
samādhim-ānantarikañ-ñam-āhu -
samādhinā tena samo na vijjati -
idam-pi dhamme ratanaṁ paṇītaṁ:
etena saccena suvatthi hotu! [5]
ye puggalā aṭṭha sataṁ pasatthā -
cattāri etāni yugāni honti -
te dakkhiṇeyyā sugatassa sāvakā,
etesu dinnāni mahapphalāni -
idam-pi saṅghe ratanaṁ paṇītaṁ:
etena saccena suvatthi hotu! [6]
ye suppayuttā manasā daḷhena Note that -
nikkāmino gotamasāsanamhi -
te pattipattā amataṁ vigayha -
laddhā mudhā nibbutiṁ bhuñjamānā -
idam-pi saṅghe ratanaṁ paṇītaṁ:
etena saccena suvatthi hotu! [7]
yathindakhīlo PPV2: -
catubbhi vātehi asampakampiyo,
tathūpamaṁ sappurisaṁ vadāmi,
yo ariyasaccāni avecca passati -
idam-pi saṅghe ratanaṁ paṇītaṁ:
etena saccena suvatthi hotu! [8]
ye ariyasaccāni vibhāvayanti,
gambhīrapaññena sudesitāni,
kiñcāpi te honti bhusappamattā
na te bhavaṁ aṭṭhamaṁ ādiyanti -
idam-pi saṅghe ratanaṁ paṇītaṁ:
etena saccena suvatthi hotu! [9]
sahā vassa dassanasampadāya
tayassu dhammā jahitā bhavanti:
sakkāyadiṭṭhi vicikicchitañ-ca
sīlabbataṁ vā pi yad-atthi kiñci.
catūhapāyehi CBhp:
cha cābhiṭhānāni abhabbŏ kātuṁ -
idam-pi saṅghe ratanaṁ paṇītaṁ:
etena saccena suvatthi hotu! [10]
kiñcāpi so kammaṁ karoti pāpakaṁ
kāyena vācā uda cetasā vā,
abhabbŏ so tassa paṭicchādāya: Metre: we need to read
abhabbatā diṭṭhapadassa vuttā -
idam-pi saṅghe ratanaṁ paṇītaṁ:
etena saccena suvatthi hotu! [11]
vanappagumbe yathā phussitagge
gimhānamāse paṭhamasmiṁ Metre: we need to read short i in
tathūpamaṁ dhammavaraṁ adesayī, CBhp:
nibbānagāmiṁ paramaṁhitāya -
idam-pi buddhe ratanaṁ paṇītaṁ:
etena saccena suvatthi hotu! [12]
varo varaññū varado varāharo,
anuttaro dhammavaraṁ adesayī -
idam-pi buddhe ratanaṁ paṇītaṁ:
etena saccena suvatthi hotu! [13]
khīṇaṁ purāṇaṁ navaṁ natthi sambhavaṁ,
virattacittā āyatike bhavasmiṁ,
te khīṇabījā avirūḷhicchandā, Metre: we need to read
nibbanti dhīrā yathāyam-padīpo -
idam-pi saṅghe ratanaṁ paṇītaṁ:
etena saccena suvatthi hotu! [14]
yānīdha bhūtāni samāgatāni,
bhummāni PPV2:
tathāgataṁ devamanussapūjitaṁ
buddhaṁ namassāma suvatthi hotu! [15]
yānīdha bhūtāni samāgatāni,
bhummāni vā yāni va antalikkhe,
tathāgataṁ devamanussapūjitaṁ
dhammaṁ namassāma suvatthi hotu! [16]
yānīdha bhūtāni samāgatāni,
bhummāni vā yāni va antalikkhe,
tathāgataṁ devamanussapūjitaṁ
saṅghaṁ namassāma suvatthi hotu! [17]