11: Mettānisaṁsasuttaṁ CBhp:
assādatthāya desesi ~ yaṁ parittaṁ mahāmuni.
sabbalokahitatthāya ~ parittaṁ tam bhaṇāmahe.
evaṁ me sutaṁ:
ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. tatra kho bhagavā bhikkhū āmantesi: “bhikkhavo!” ti, “bhadante!” ti te bhikkhū bhagavato paccassosuṁ, bhagavā etad-avoca: “mettāya bhikkhave cetovimuttiyā, āsevitāya, bhāvitāya, bahulīkatāya, yānīkatāya, CBhp:
1. sukhaṁ supati,
2. sukhaṁ paṭibujjhati,
3. na pāpakaṁ supinaṁ passati,
4. manussānaṁ piyo hoti,
5. amanussānaṁ piyo hoti,
6. devatā rakkhanti,
7. nāssa aggi vā visaṁ vā satthaṁ vā kamati,
8. tuvataṁ PPV2:
9. mukhavaṇṇo vippasīdati,
10. asammūḷho kālaṁ karoti,
11. uttariṁ appaṭivijjhanto brahmalokūpago hoti.
mettāya bhikkhave cetovimuttiyā, āsevitāya, bhāvitāya, CBhp: omit
idam-avoca bhagavā,
attamanā te bhikkhū bhagavato bhāsitaṁ abhinandun-ti.